You are on page 1of 2

नमः प्रकृ त्यै भद्रायै �नयताः प्रणताः स्म ताम ् || नाराय�ण महामाये �वष्णमाये सनात�न | ु ॐ क्ल�ं राधायै नमः ||

नमो दे व्यै महादे व्यै �शवायै सततं नमः |

प्राणा�धदे �व कृ ष्णस्य मामुद्धर भवाणवात ् | र्

�वश्वेश्वर�ं जगद्धात्रीं िस्थ�त सहार का�रणीम ् | ं �नद्रां भगवतीं �वष्णोरतलां तजसः प्रभो || ु े

�नत्यानन्दकर� वराभयकर� सौन्दयर् रत्नाकर� �नधता�खल घोरपावनकर� प्रत्य�माहे श्वर� | ूर् प्रालेयाचलवशपावनकर� काशीपराधीश्वर� ं ु

�भ�ां दे �ह कृ पावलम्बनकर� मातान्नपण�श्वर� || ू अ�य �ग�रन�द�न न�दतमे�द�न �वश्व�वनो�द�न नदनुते ं ं ं

�ग�रवर �वध्य �शरो�ध�नवा�स�न �वष्ण�वला�स�न िजष्णनते | ं ु ु ु जय जय हे म�हषासरम�दर् �न रम्यकप�दर् �न शलसुते || ु ै भगव�त हे �श�तकण्ठकटु ं �ब�न भ�र कटु ं �ब�न भ�र कृ ते ु ू ु ू

चतभजे चन्द्रकलावतसे ु ुर् ं

कचोन्नते ककमरागशोणे | ु ंु ु हस्ते नमस्ते जगदे कमातः || ब्राह्मी माहे श्वर� चव कौमार� वष्णवी तथा | ै ै पण्ड्र�ु पाषङ्� पष्पबाण ु े ं ु

वाराह� च तथेन्द्राणी चामण्डा सप्तमातरः || ु

You might also like