You are on page 1of 8

saaMgaataI

taLvalakxr yaa AaDnaavaatahI Asalaolyaa samasta laGau AXaraMnaa sauroSajaIMnaI Aapalyaa


tabalaavaadnaata kxlaatmakx sqaana AaiNa djaa- do{}na svata:laa gaur}caI Ganataa pa`apta kxr}na
GaotalaI Aaho. daiXaNaatya saMgaItapawtaItaIla layataala k`xIDocaI, ivacaaracaI, tyaa ivacaaralaa
AnauSaMigakx Asalaolyaa iganataIcaI, ihMdusqaanaI tabalaavaadnaataIla BaaYaaQaairta
saaihtyaivacaaraSaI kxlaatmakx saaMgaD GaalaUna tyaaMnaI Aavata-naaMcyaa maailakoxta maaMDNaIMcyaa navyaa
Sa@yataaMcao saRjana koxlao Aaho. vaadna, gaayana AaiNa Aataa nata-na yaa Xao~aaMta tyaaMcaI ekx saaoca
Aaho. tyaamauLo tyaaMcyaa vyai@tamatvaalaa va kxlaaivacaaralaa ekx kxlaa[Daoskxaoipakx i~aimataI
laaBalaI Aaho. yaa itanhI Xao~aataIla navyaa ipaZIcao saaQakx tyaaMcyaa kxlaaivacaaracaI dKala Gaota
Aahota, AnaugaamaI haota Aahota ho sava-&aata Aaho. mhNaUnaca gaur}caI Ganataa AsaM maI mhNataao taoMvha
maaJyaa Dao@yaata (gaur})3 AsaM hI Aaho. ASaa yaa maaJyaa ima~aaba_la malaa kxaOtaukximaiEa`ta Aadr
Aaho.
Aajacaa pa`saMga tyaaMcyaa ekxsaiYT inaima<a tyaaMnaI tabalaavaadnaataIla QaaopaT maaga- saaoDUna koxlaolyaa
ibakxT vaaTcaalaIlaa vaihvaaT laaBalyaacaa AanaMd saajara kxrNyaacaa Aaho. malaa sauroSajaIMcaa
ikxMvaa [taraMcaa tabalaa saMpaUNa- kxLtaao Asaa maaJaa davaa naahI. (layataalaacao jao AByaasakx
Aahota tyaapaOkxI maaJyaa ihSSyaata, maaJyaa vaaTalaa pa`amauKyaanao sauroSajaIca Aalao ho hI [qao
namaUd kxrayalaa hvao. ) maaJyaa varIla paircCodabaabata imaEa` pa`itaik`xyaa Jaalyaa, tar taIhI ekx
jaataI Aaho evaZaca samajautadarpaNaa maI daKavaona. yaa jar maaJyaasaarKyaaMcyaa gaOrsamajautaI
AsataIla tar yaa Xao~aataIla AiQakxarI laaokxaMnaI yaa ivaYayaacao pa`omaI AiNa ivaVaqaI- samajaUna
AamacaI samajaUta GaalaavaI evaZIca ApaoXaa. tyaamauLo ekx saamaaijakx {d\baaoQana hao[la AaiNa yaa
ivaYayaacao hI Balao hao[la.
saaqa AaiNa saMgata yaavar sauroSa baaolataata. maI tyaaMnaa maaJaa kxlaaXao~aatalaa saaMgaataI mhNaona.
gaolyaa 2530 vaYaa-Mcyaa Aamacyaa saMbaMQaaMcao svar}pa saaMigatalao paaihjao. 1978 saalaI maI
Aayaaoijata koxlaolyaa kxa^nfxrnsa maQalao AaiNa parvaa, 2008 saalaI maaJyaa vaDlaaMcyaa SataabdIta
tyaaMnaI koxlaolao AgadI vaogaLa QartaIcao ekxla vaadna evaZa ha kxalaKaMD Qartaa yao[-la. yaa
vaYaa-Mta sauroSajaIMcyaa kxlaaivacaaranao jao maUL Qarlao AaiNa tyaalaa jaao bahr Aalaa...yaota Aaho
tyaacaa maI ekx sa=dya saaXaIdar raihlaao Aaho. sauroSajaI Aapalyaa yaa kxlaapa`vaasaata
daiXaNaatya saMgaItapawtaItaIla layak`xIDocaa AaiNa Aapalyaa tabalaavaadnaataIla ivaivaQa parMparaMcaa
AByaasa kxr}na jaao SaaoQa Gaota haotao AaiNa Aapalyaa vaadnaata jao saimmailata kxr} baGata haotao,
maaMDta haotao, tyaa layataalaatmakx jaaNaIvaa maaJyaavar Asar kxrta raihlyaa. maI maaJyaa yaa
ima~aacyaa gaayanaivaYayakx kxlaaivacaaraMcyaa saMpaUNa- AaharI Asaa kxQaI gaolaao naahI. (gaolaao Asataao
tar sauroSacyaa pacanasaMsqaotalyaa rsainaima-taIta kxahI ibaGaaD haoNyaacaa saMBava navhtaaca.)
KyaalagaayanaataIla ragakxlpanaota jaI QaunaocaI saMkxlpanaa maI rabavaU baGata haotaao, fuxlavaU baGata
haotaao, tyaalaa maI sauroSajaIMcyaa layataalaatmakx jaaNaIvaa laGaU maa~aaMmaQyao (proportions) maQao
1

pa`aSana kxr}na KatapaaNaI Gaota raihlaao Aaho. mhNajao maI na@kxI kxaya koxlaM, ikMxvaa JaalaM, ho
saaMgaNyaasaazI maI qaaoD@yaata maaJao KyaalagaayanaaivaYayaIcao Aakxlana spaYT kxrtaao, AaiNa naMtar
maaJyaavar pa`amauKyaanao Jaalaolyaa kuxmaarjaIMcyaa saMskxaraMcaI paaSva-BaUmaI hI ivaYad kxrtaao.
Qauna taInacaar svarataca Asatao. hI laaokxsaMgaItaataUna AalaolaI AsalaI paaihjao Asao hI naahI.
Anaokx saMpaUNa- ragaaMcaI Qauna (jaI laaokxQaunaota imaLta naahI, italaa central theme mhNaa, laMgar
ikMxvaa anchor mhNaa), gaayakx zrvaUna Gaota Asataao. AiBajaata saMgaItaata yaa QaunaocaI AavaR<aI
kxr}na itacyaa BaaovataI Saas~a rcalaM jaataM AaiNa tyaa QaunaocaI vyaaipta saMpaUNa- saptakxata haotao. yaa
Qaunaocyaa laMgarpaasaUna na bahkxtaa pa`itaBaocyaa naaOkoxlaa ragapa`vaahataca zovaNaM ha gaayakxacaa hotaU
Asataao. Qaunaocyaa AavaR<aI maQyaoca CMdivacaaracao sautaaovaaca Aaho. Aapalyaa KyaalagaayanaataIla
saMgaItaivacaar ha maUlata: CMdivacaar Aaho. laaokxQaunaatalyaa taalaata, zo@yaata jao nasatao tao
KaalaIBarIcao pairmaaNa Kyaalagaayanaatalyaa baMidSaIWaro paoSa koxlyaa jaaNaa%yaa CMdivacaaralaa
paaSva-BaUmaI mhNaUna laaBatao. Aavata-naata mauKaDa Gao{}na samaovar yaoNyaacaI ik`xyaa haotao va
Aavata-naataIla {rlaolyaa jaagaota Qaunaocyaa AavaR<aIlaa paaoYakx Asaa CMdivacaar KaUpaca poetic
license Gao{}na... tyaamauLo DagaLlaa jaa{}na... {<ama saMgaItaivacaar mhNaUna... ASaa AavatanaaMcyaa maailakoxtaUna maaMDlaa jaataao taalaacyaa AMgaBaUta CMdacyaa paaSva-BaUmaIvar.
gaur}vaya- kuxmaarjaIMnaI kxahI ivacaar manaavar zsavalao haotaoca, kxI 1) ekxapaoXaa jaasta
AaGaataaMiSavaaya svarakRxtaI {BaI rahU Sakxta naahI. taI ekx saaMgaIitakx ivaQaana (statement)
hao{} Sakxta naahI, maga pa`saMgI tao AaGaata taIXNa Asaaota, maRdU Asaaota kxI kxQaI gaOrhjar Asaaota.
2) BaaYaotalyaa svarvyaMjanaatalaM vyaMjana ho naadavarcaa AaGaataca Aaho. 3) kxalaibaMdU hI maa~aa
ikMxvaa AaGaata hIca maa~aa ASaI ekxaMgaI BaUimakxa ba%yaaca vaoLa GaotalaI jaatao. maa~aa ha kxalaKaMD
Aaho. AaGaataXaNa Asalaaca paaihjao AsaM naahI. AaGaata eokxlao jaataata, maa~aa eokxlyaa jaata
naahIta, [tyaadI... paNa jaao tyaaMcaa taikxyaakxlaama mhNataa yao[-la [ta@yaa vaoLI kuxmaarjaI
mhNaayacao... mhNata raihlao... kxI taala AjaUna saMpaUNa-paNao gaayalao gaolaolao naahIta. tyaamauLo inaimataIcyaa Sa@yataa gaayakxaMWaro paUNa-paNao explore koxlyaa gaolaolyaa naahIta. tyaa idSaonao saaQanaa
JaalaI paaihjao. (jaNaU kxahI AapaNa svata: yaa Xao~aata koxlaolyaa BarIva AaiNa {llaoKanaIya
kxamaigarIcaa tyaaMnaa ivasarca paDlaa Asaavaa. )
paNa Aataa yaa idSaonao saaQanaa kxrNyaasaazI, mhNajaoca ragaataIla Qaunaolaa, gaaNaopaNaalaa AbaaiQata
zo{}na itacaa Gaata na kxrNaarI navaI AaGaatasqaanao SaaoQaUna tyaaca Aavata-naata tyaa Qaunaolaa
k`xIDosaazI Aa<aapaya-Mta na vaaparlaI gaolaolaI tyaa AvakxaSaacaI navaI maaMDNaI {palabQa AsaNaM
AavaSyakx haotaM. [qao malaa pau.iSa. rogyaaMcyaa daona AaoLI Aazvataata.
AasamaMta Aaho navaa,
[qao itaqao caI fx@ta vaanavaa

Aavata-naacyaa AasamaMtaata ho [qao itaqao 1 kxrayacaI gauMjaa[Sa sauroSanao pa`tyayaalaa AaNaUna


idlaolyaa AaiNa Aa<aapaya-Mta gaayakxaMnaI sahsaa spaSa- na koxlaolyaa maa~aaMcyaa laGauKaMData Aaho.
taulanaota baaLbaaoQa AaiNa saadgaIcyaa saaOMdya-Saas~aalaa pa`maaNa maanaUna saUXma layaIcyaa pa`yaaogaalaa
magaja caaTnaa vaaTlyaamauLoca yaa jaagaa AspaiSa-ta raihlyaa Asaavyaa.
Aavata-naacyaa AasamaMtaata malaa ho [qao itaqao kxrtaa yaoNyaasaazI yaa maaJyaa saaMgaataIcaI saMgata
fxarca paaoYakx zrlaI. kuxNaahI saaQakxalaa zravaI. sauroSajaIMcyaa ekxlavaadnaata, sahvaadnaata
AaiNa sahvaasaata malaa ho [qao itaqao svata:laahI saapaDU laagalaM, Sa@ya hao{} laagalaM. taSaI
maaMDNaIcaI {paja maaJyaa kuxvataInausaar AaiNa tyaa baMidSaIcyaa ipaMDanausaar maaJyaakxDUna hao{}
laagalaI. sauroSalaa Aro tauro kxrNaara maI sauroSajaIMnaa Ahaojaahao AgadI Alagad koMxvha kxr}
laagalaao taao inaimaYa (sauroSajaIMcaa saaolaao eokxtaanaa AjaUnahI maaJaM kxQaI kxQaI haotaM tasaM)
kxalaaOGaata inasaTUna gaolaa, Qartaa Aalaolaa naahI.
ho sava- naoiNavaota zo{}na pa`tyaXa gaataanaa, tao gaaNaM fuxlavataanaa maaJyaatalyaa AMgaBaUta layataalaacyaa
pa`omaalaa sauroSacyaa layataala ivacaaraMnaI DaoLsa, jaaNataM AaiNa pa`oirta koxlaM Aaho. tyaaMcyaa yaa
layataala ivacaaramauLo Aavata-naacyaa AvakxaSaata vaogavaogaLa izkxaNaaMhUna vaogavaogaLo paiva~ao
Gao{}na tyaa Qaunaolaa, itacyaamaQaIla CMdsvaraMnaa inarKaNyaacao AaiNa samaovar AaNaNyaacao saaQana
pa`apta Jaalao Aaho. yaapauvaI- Asaa maaOsama rivaSaMkxr, AllaarKaaMcyaa sahvaadnaata Aalaolaa haotaa.
ba%yaaca baMidSaIMvar jamalaolaI margaL JaDUna tyaa TvaTvaIta Jaalyaa Aahota. yaamauLoca malaa
kxQaIhI na AavaDlaolyaa predictable, AMkxgaiNataI layakxarI kxrNaacyaa Akxlaatmakx
pa`vaR<aIpaasaUna maI maaJaI fxarkxta kxr}na GaotalaI Aaho. itacaI malaa jar}rI raihlaI naahI.
AvaGaD kxaya ho ekx tar saapaoXa Aaho. sauGaD ho ba%yaaca vaoLa savayaIcao Asalyaanao ikMxvaa
Anaumaana kxrtaa Aalyaanao Anaui_pakx ikMxvaa AnaakxYa-kx haotao. (sauroSa mhNataao tyaapa`maaNao
vaajavataanaa ikMxvaa gaataanaa kxlaakxaracaI Avasqaa maa~a AvaGaDlaolaI nasaavaI.)
AnaumaainataapaasaUna AnaaoLKaI maukxama SaaoQaNyaakxDo AaiNa itaqaUna paunha Anaumaainataacyaa
AaQaariSalaocaa paLBar ivasaavaa GaoNyaasaazI {payaaoga kxrNyaacaI hI laaOTpalaT kxlaota inarMtar
caalaUca Asatao. BaabaDa svarakRxtaItaUna saccyaa svaracaa SaaoQa GaoNaa%yaa gaaNyaanao kxana taRpta
Jaalao tarI maaJyaasarKyaa eokxNaa%yaalaa eKaaVa daiXaNaatya pawtaIcyaa ibakxT layakxarIcaI,
itacyaatalyaa saUXmaaitasaUXma holakxavyaaMcaI kxLlao naahI tarI AaoZ laagataoca.
sauroSacyaa vaadnaata laGaU maa~aaMcaa AanaMd yaotaao, tao tyaaMcaM yaaogadana Aaho, yaacaa Aqa- Asaa naahI
kxI Aapalyaa vaadnaata tyaaMnaI ho laGaur]d`acaMca taaMDva GaatalaM Aaho. tyaa laGaUcyaa baraobarInao
1

yaalaa syncopation Asaa [Mga`jaI Sabd Aaho. The Oxford companion to music maQyao yaa Sabdacaa Aqa-,

to shift the accent or emphasis from an accented or emphasised beat to an unaccented


or unemphasised beat, in a given bar. Asaa Aaho.

gaur}maa~aaMcao laasya hI Aahoca. laGaU AaiNa gaur}Mnaa ekxmaokxaMiSavaaya Aistatva naahI ho vaogaLanao
saaMgaayalaa nakxao.
saaMigaitakx AaSayaaMcyaa AMbaraMnaI TMca AsalaolaM AaiNa AnaavaSyakx ivaSaoYaNaaMcaM kuxsarkxama
nasaNaarM Aavata-Na baaMQaUna {<ama mauKaDa Gao{}na samaovar yaoNaM va Asaa Aavata-naaMcyaa maailakxotaUna
raga {lagaDta zovaNaM ho AiBajaata saMgaItaacyaa gaayakxacaM kxlaamaUlya AsaavaM. hI taalaIma jyaa
baujaugaa-MkxDUna GaotalaI jaatao tao gaayakxca Asataata. paNa vaogaLI ASaI layataalaacaI taalaIma
gaur]kuxla Aqavaa ivaValayaIna saMgaItaiSaXaNapawtaIta pauvaI- navhtaI va AajahI naahI.
kxma-Qama-saMyaaogaanao ho layataalaacao saMskxar maI maaJyaa pa`kRxtaIlaa AaiNa gaanapa`vaR<aIlaa JaopataIla
taovaZo sauroSajaIMcyaa sahvaasaataUna, Ea`vaNaBa>xItaUna kxr}na Gaotalao Aahota. ervaI sauroSajaIMcaM vaadna
eokxtaanaa, bahutaaMSaI yaacyaata Aapalyaa kxamaacaM kxaya Aaho? Asaa XaUd`, AatmakoxMid`ta ivacaar
gaLUna paDtaao AaiNa tyaaMcyaa tak-xSauw, gaiNataI, laGaU AaiNa gaur}var taovaZoca pa`Bautva AaiNa pa`oma
AsaNaa%yaa kxlaatmakx layataalaivalaasaacaa mahapaUr AMgaavar yao{] dotaao AaiNa taao Aaosarlaa kxI
lavhaLasaarKaa na maaoDtaa, kxahI qaoMba AMgaavar Gao{}na TvaTvaIta hao{}na {rtaao.
Qauna nao satyaSaIla inakxmmaa kxr idyaa
varnaa AadmaI qaa layataala kxa |
ervaI gaailabaimayaa mhNaalaoca Aahota,
jaaegaI kxhaM saOlaaba (mahapaUr) ebalaa maoro baad?
malaa pa`aMjaLpaNao AsaM vaaTtaM kxI maI Qar}na maaJyaa samakxalaInaaMnaI AaiNa naMtarcyaa ipaZInao
ijatakMx Kaaolaata jaa{}na sauroSajaIMcaa AaiNa ekMxdirtaca layataalaivacaar pacavalaa paaihjao taovaZa
pacavaUna Aapalyaa pawtaIcaI gaayanaik`xyaa AMkuxirta kxrNyaasaazI tyaa layataalabaIjaaMcaI kxSaI
jaaopaasanaa AaiNa inagaraNaI Aapalyaa gaaNyaata koxlaI paaihjao yaaba_la AjaUna laXa Vayalaa hvao.
yaa savaa-caa Aqa- gaaNaM ho fx@ta layataalaivacaar rabavaNyaasazIca Aaho Asaa mauLIca haota naahI.
ho AsaM ilaihlaM gaolaM yaacaM kxarNa mhNajao kuxzlaMhI culture hI cultivated taste Asatao.
manaacaI maSaagata Asatao. taI kxrayalaa kxYT Gyaavao laagataata. tyaalaa Aga`k`xma Vavaa laagataao.
laagalaolyaa savayaIMcaa AhMkxar saaoDavaa laagataao.
sauroSajaIMcaM maaJyaavar ekx PNa AsaM Aaho kxI malaa tabalaavaadnaacyaa duinayaocaa, tyaatalyaa
saaOMdya-Saas~aacaa, baarkxavyaaMcaa SaaOkx laagalaa. sauQaIr maa[-Nakxr, Baa[- gaayataaoMDo, ArivaMd
mauLgaaMvakxr yaaMcyaasaarKao ima~a imaLalao. yaaMpaOkxI jao Agaaodr paasaUna ima~a haotao tyaaMcao maaola
kxLlao. AaiNa ekx AanaMdacao dalana {GaDlao gaolao. yaa duinayaota rahUna malaa kxLlao kxI svarata
jasao tallaIna haotaa yaotao, taMd`I laagatao, taSaI layaItahI ba`HmaanaMdI TaLI laagatao mhNaNyaapaoXaa
4

vaajatao. baujauga- kxlaavaMtaaMcao vaadna hI yaa laaokxaMcyaa maaima-kx TIkxaiTppaNaI sah eokxNyaacaa
kxlaanaMd malaa Anaokx vaoLa laaBalaa Aaho, laaBaNaar Aaho. ha malaa maaJyaa jaIvanaatalaa ekx
Baagyayaaoga vaaTtaao.
sauroSajaIMcyaa baraobar gappaa maarNao ha hI ekx AnaaoKaa AnauBava Asataao. baaolataa baaolataa Aapalyaa
ivacaaraMcaI baMidSa mhNaUna tao mauKaDacao vaa@ya Takxtaata. tyaacaIca kxahI sfuxT {dahrNa:
paMcavaIsa vaYaa-MpauvaI- caar maa~aata paaca maa~aa kxSaa kxrayayaa, ho samajavataanaa tao malaa
mhNaalao haotao, jyaacyaata jaovaZo kxracao, taovaZo paihlyaaMda ekxa maa~aota kxracao. maga taI
laya maintain kxr}na tyaaca layaIta jaovaZo kxracao tyaanao jyaata kxracao tyaaca saMKyaolaa
Baagata jaacao. maaJyaa daonhI kxracao pa`tyaokx baaoT duKaayacaI paaLI AalaI haotaI.
kxracao yaa AXargaNavaR<aataIla ya gaNaata basaNaa%yaa (ya yamaacaa) Sabdatalaa
AnaavaSyakx ya TaLNyaacaI tyaaMcaI Adaca taoMvha laXaata raihlaI haotaI. caarata paaca
kxsao kxrayacao tao kxLlaM haotaM paNa kxa kxrayacao AaiNa tyaacaI kxaya maaOja Aaho ho ekx
AaiNa dusaro mhNajao koxlyaanao haota Aaho ro, AaQaI koxlaocaI paaihjao ho tyaaMcaM vaadna
eokUxna Aa<aa kxLU laagalaya.

naadaiSavaaya CMd hao{} Sakxta naahI.


calata layaIlaa isqar kxrNaM hI isawI Aaho.
saaQanaa iryaaja AanaMd AhMkxar
zokxa hI taalaacaI paihlaI baMidSa Aaho.

Aapalyaa vaadnaaba_la tao mhNataata:


paoSakxar, maga kxayada, maga tyaacaI dugauNa, tyaacao pa`staar, maga itaha[- ho maI kxma-zpaNaanao
paaLtaaoca Asao naahI. Aavata-naaMcaI {<ama baaMQaNaI AaiNa ASaa Aavata-naaMcyaa maailakoxtaUna
spontaneously layaISaI KaoLNyaacaa maaJaa pa`yatna Asataao. laGaU saUXma layaIcaa vaapar AaiNa
gaur} sqaUla layaIcaa vaapar yaa daohaoMvar pa`Bautva Asaavao Asaa maaJaa Qyaasa Aaho. tabalaavaadnaacyaa
paarMpaairkx BaaYaaQaairta saaihtyaivacaarataUnaca maI laGaU AMgaacaa tabalaa ivakxisata koxlaa Aaho.
tyaasaazI maI parNa vaapartaao kxarNa parNa vaajavataanaa ekxa maa~aocao caar Baaga koxlao tarI
parNaacyaa Aistatvaalaa, vyai@tamatvaalaa baaQaa paaocata naahI. fxr}kxabaadI taukxData ho haota
naahI mhNaUna maI tao vaaparta naahI. maaJyaa inakxasaaba_la mataBaod AsaU SakxtaIla.

malaa vaaTtaM GaaT AaiNa BaaYaa daMyaa baaMyaaMsaarKao hataata hata GaalaUna caalataata. parsparavalaMbaI
Asataata. navyaa QataI-nao Sabd vaakxvaNaarI vaa@yarcanaa hI BaaYaolaa samaRw kxrtao. savayaIcaI vaa@ya
vaacaayalaa imaLalaI naahIta kxI taI BaaYaa vaa[-T Aaho AsaM mhNaNaara vaacakx malaa AjaUna tarI
BaoTlaa naahI.
gaavaaogaavaI kxaya-SaaLa AaiNa iSabaIr GaoNyaacaa kxIita-maanaca sauroSajaIMnaI pa`sqaaipata koxlaa Aaho.
[tar kuxzlyaahI laaokxipa`ya performer nao ho koxlaolaM naahI. navyaa ipaZIta jao layataalaacao,
saMgaItaacao pa`oma AaiNa tyaacyaa {paasanaocaI jaI gaaoDI tyaaMnaI laavalaI Aaho italaa taaoD naahI.
ervaI tao JaUma%yaacaI hI taaoD eokxvaata. hI gaaoYT pa`itaBaavaana kxlaakxaraMnaahI AaSvasta
kxrNaarI Aaho (maaJyaa TMkxlaoKakxanao Asvasqa ilaihlaM haotaM) kxarNa caaMgalaM gaaNaM bajaavaNaM
kxrNaa%yaaMcaa, samajaNaa%yaaMcaa AaiNa tao eokxNaa%yaaMcaa saMpa`daya vaaZtaao Aaho. ho ekx
missionary zeal Aaho. AsaM tyaaMcaM kxahI kxaOtaukx tao Aapalyaalaa kxr} dota naahIta. tao
mhNataata, hI maaJaI vaOyai@takx garja Aaho, Kaaja Aaho.
sahsaa kxlaakxaraMnaa Aapalyaa BaaovataI, Aapalyaa kxlao BaaovataI ekx gaUZtaocao, saMidgQataocao valaya
Asaavao AsaM vaaTtaM. iSaYyaaMnaa, Ea`aotyaaMnaa SahaNaM koxlaM naahI kxI ho saaopaM jaataM. hI paaEva-BaUmaI
laXaata Gaotaa malaa AavajaU-na mhNaavaMsaM vaaTtaM kxI ivaVadanaacaa SaaOkx, AgadI vyasanaa[takxa,
AsaNaara sauroSajaIMsaarKaa kxlaakxar ivarLa. maaJyaa samajautaIpa`maaNao Anaokx ivaVapaIzataIla
AByaasak`xma tyaaMnaI AaKalao Aahota, sauQaarlaolao Aahota. ekMxdrItaca AapalaI kxlaa AaiNa itanao
AnauBaUta haoNaa%yaata ekx paardSa-kxtaa AaNalaI Aaho.
maIca inaima<a zrlaao haotaao mhNaUna saaMgata naahI, paNa ITCcyaa Sangeet Research
Academy taf-ox jaao tabalaa saoimanaar Jaalaa haotaa, tyaacyaa AaKaNaI maQao AaiNa Aayaaojanaata
sauroSajaIMnaI yaa ivaYayaacaI samaja, vyaaptaI... tyaavar AsalaolaI AapalaI pakxD AaiNa savagauNaIjanaaMnaa tyaata saimmailata kxrNyaata jao kxsaba AaiNa baMQaUBaava daKavalaa tyaacao kxravao taovaZo
kxaOtaukx qaaoDo Aaho. sauroSajaIMcao yaa kxlaaXao~aataIla saoimanaar maQalao kuxSala AaiNa samaqa- saarqya
kuxr]Xao~aacaI AazvaNa kxr}na doNaaro haotao. ervaI Aamacao ekx pa`acaaya- ima~a
mhNaayacaoca...jyaapa`maaNao parnaar tyaapa`maaNao saoimanaar ivaYaacaa pyaalaa.
yaa maaJyaa saaMgaataIcaM AaiNa maaJaM AaiNakx ekx naataM Aaho. maI Aqaa- rajasqaanaI AsalyaamauLo
tyaalaa kMxvarjaI mhTlaM paaihjao, kxarNa paataa[- hI jaaogaLokxr AsataanaapaasaUnacaI maaJyaa
vaDlaaMcaI maanasakxnyaa. sauroSajaI Anaokx dRiYTMnao Baagyavaana Aahota. sauroSa taLvalakxr yaa
taUfxanaalaa nausataM Gar naahI tar GarpaNa doNaarI saaqasaMgata tyaaMnaa paataa[-Mcyaa r}paanaM laaBalaI.
layaIcao ikxtaIhI Jaaokox, holakxavao AMgaavar Aalao tarI paataa[-Mcao svataM~a pa`&aocao isnagQa gaaNao
samayaIsaarKao taovata Asatao. yaa pataIpatnaIMcaI ekx gammata Aaho. tyaaMnaI maulaaMnaa baaolaavalaM tar
daoGaaMcao pau~avata iSaYya samaaor yaotaIla. AaiNa iSaYyaaMnaa hakx maarlaI tar satyajaIta AaiNa saavanaI
yaotaIla. ekx jaunaI gaaoYT AazvalaI. saavanaI taoMvha fxar lahana haotaI. sauroSa malaa mhNaalaa,
6

ABaI saavanaI kxao QaaQaataIT QaaQaataUMnaa Saur} ikxyaa hO. maI kuxzotarI mhNaalaao haotaao, [ta@yaa
gaaoD vayaacyaa maulaIlaa taIT laavaayacaI, tar yaanao QaaQaataIT laavalaM. parvaa itacaM sauroSacyaa
baraobarcaM sahvaadna eokxlaM. hlalaI tar barI... taao ivaBa`ma itacyaa vayaalaa SaaoBaUna idsaola...
[takxI taI layaIlaa pa@kxI Aaho AaiNa maaJaa taoMvhacaa ha majaakx AazvaUna malaa maaJyaaca
kxanaaKaalaI kxDQaataIT vaajalyaasaarKaM vaaTlaM.
taao ekxlavaadna kxrtaao, AnaokxaMcaI saaqasaMgata kxrta Asataao. paNa jyaacaI saMgata malaa QaravaISaI
vaaTtao ASaa yaa maaJyaa saaMgaataIlaa, gaur}taulya ima~aalaa maaJaI hI laGaU AadraMjalaI.

sauroSajaIMcyaa saMdBaa-ta manaata GaaoLNaa%yaa kxahI ApaUNa-saMkxilpata rcanaa.


1) sauroSajaI mhNataata kxI tabalaavaadna ho AMkxgaiNataI maaojamaapaataUna baahor paDUna saMgaItaacyaa
AmaUta- (abstract) svar}paakxDo Jaopaavata raihlao paaihjao. gaayanavaadnaata AMkxgaiNataaQaairta
ASaI inataaMta sauMdr AiBanava maaMDNaI AsaavIca. {pajaosaazIcaI ekx jaata AaiNa Avasqaa mhNaUna
taI yaaogyaca Aaho. parMtaU applied mathematics pa`maaNao abstract mathematics hI AsataM
naa? sauroSajaI mhNataata tyaapa`maaNao maa~aocyaahI Ea`utaI Asataata. yaa tyaaMcyaa laajavaaba
kxlpanaocaaca pauZo ivastaar kxr}na maI mhNataao, maa~aaMnaa Jaaola Asataao. tyaa tarajaUcyaa kxQaI yaa
baajaUlaa Jaulataata tar kxQaI tyaa.... Jaulata rahtaata... Aapalaa sauvaNa-maQya SaaoQaNyaasaazI AaiNa
tyaalaa saMidgQa zovaNyaasaazIsauwa. gaayanavaadnaata ho hI Asaayalaa hvaM naa?
2) pa`tyaokx baMidSaIlaa (ivalaMibata layaItalyaa Kyaalaalaa sauwa) Aapalaa imajaaja Asataao. tyaa
pa`maaNao gaayakx itacaI laya zrvataao. AYTaMgaa paOkxI kxahI AMgaca eKaVa baMidSaIlaa SaaoBaUna
idsataata. AYTaMgaacaI sagaLI AMga tyaa baMidSaIta kxaoMbaUna tyaata kxama kxrNyaasaazI laya
vaaZvata naoNaM hI ikxtaI kxlaatmakx Aaho?
3) sauroSajaI mhNataata kxI maI gaaNaM bajaavaNaM kxrtaao. (gaanaa bajaanaa kxr rha hUM yaa
saMgItakxaraMcyaa pairBaaYaotalyaa mauhava%yaacao ho marazI BaaYaaMtar Aaho.) taalaacaM Aavata-na...
zokxa...TaLI...nagamaa...gata...baMidSa...ho sagaLM maaJyaa vaadnaacyaa Agaaodr AaiNa maQyao maQyao
caalaU AsataM kxarNa maI vaadnaataUna gaaNaM bajaavaNaM maaMDtaao. [qao maI ekx laXaata Gaotaao kxI
sauroSajaI jyaalaa gaaNaM bajaavaNyaatalaM gaaNaM mhNataata, tao mhNajao pa`amauKyaanao tyaaMcyaavar Jaalaolao
gajaananabauvaa jaaoSaI, rama marazo, inavaR<aIbauvaa, jagannaaqabauvaa AaidMcao Jaalaolao saMyau> saMskxar
Aahota. tao tyaaMnaI jasao pacavalao Aahota tasao jaaopaasalao hI Aahota. tao gaataata taoMvha tyaaMcyaa
gaaNyaatalao {ccaar varIla gaayakxaMcaI AazvaNa kxr}na dotaata. sauroSajaIMcyaa ekxla
taalavaadnaanaMtar baMidSa saur} JaalaI kxI varIla gaayakxaMcyaa gaLaWaro na hao{} SakxNaara AaiNa
mhNaUna kxdaicata rahUna gaolaolaa layataalaivacaaracaa {>xYa- sauroSajaI Aapalyaa vaadnaataUna
7

maaMDtaata. tyaaMcyaa vaadnaata jaI d`uta i~ataala Aqavaa ekxtaalaacaI gaayanaatalaI baMidSa gaLavar
saur} haotao, tyaata jaI paZMta kxrUna, kuxzUnahI {zUna tao kxama paunha mauKaDa ijaqao saur} haotaao itaqao
saMpavataata. ho kxama dupaTIta ikMxvaa kuxzlyaatarI ivaiSaYT paTIta AsataM. yaa designs cyaa
taulanaota (jarI taI kxQaI paUva-inaiScata AsalaI) gaayakx kxrIta AsalaolaI yaa layaItalaI taanaik`xyaa,
tyaataIla designs, AitaSaya baaLbaaoQa AaiNa inaragasa vaaTtaata. AamhI gaayakxaMnaI yaacaI
dKala GaotalaI paaihjao. tyaaMcyaa vaadnaatalaI hI ik`xyaa AitaSaya sausaMgata, sauMdr AaiNa AiBanava
vaaTtao. paNa ha gaayakxIcaa ekx dRiYTkxaoNa Aaho. ekxmaa~a navho. Aqaa-ta maOfxlaIta gaayalyaa
jaaNaa%yaa pa`tyaokx baMidSaIcao tao jaIivatakxaya- ikMxvaa Qama- AsaU Sakxta naahI. AmaIrKaaM ikxMvaa
kuxmaarjaI Aapalyaa d`uta baMidSaIta jaao Asar SaaoQaU paahta haotao taao vaogaLa haotaa. yaa ivaQaanaacaI
ekx {paSaaKaa ASaI Aaho kxI AmaIrKaaM ikxMvaa kuxmaarjaIMsaarKyaa gaayakxaMcyaa taanaik`xyaota
sahsaa baraobarIcaI ikMxvaa kuxzlyaahI paTItalaI taanaik`xyaa nasatao, tar tyaa layaIvar (zo@yaavar)
svaar hao{}na, tyaa layaISaI Aqaa-AqaI- saMbaMQa nasalaolaI paNa AapalaI AMgaBaUta AaiNa AnausyaUta
ASaI svaraMcaI layadar gauMfxNa Asalaolyaa taanaocyaa laDI tao foxkxtaata. fxar kxSaalaa? naaqa ha
maaJaa saur} Jaalyaavar baalagaMQava- jyaa laDI foxkxtaata tyaaMcaI jaata hI ASaIca Asatao. ASaa
AalaapaaMcaI sauwa ekx AapalaI jaata Asatao. sauroSajaI jyaa baMidSaI Gao{}na taalaik`xyaa kxrtaata
tyaata ho hao{} SakxtaM kxa? vhavaM kxa? ho saMgaItaacyaa...gaayanaacyaa jaasta javaL jaaNao navho
kxa? tao kxahIhI Asaao, maaJyaa dRiYT nao yaa taalaik`xyaocaM kuxzlyaa kxa hao[-naa gaaNyaaSaI,
gaayakxISaI naataM tao jaaoDU paahta Aahota ho mah<vaacaM Aaho.

Satyasheel Deshpande
Samvaad Foundation
58/B Krishna Nivas,
Walkeshwar Road,
Mumbai 400 006
Phone: 98203 22452
www.satyasheel.com

You might also like