You are on page 1of 16

The Mahabharata in Sanskrit: Book 1: Chapter 2

1 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

Sacred Texts Hinduism Mahabharata Index Book 1 Index Previous Next


Book 1 in English

The Mahabharata in Sanskrit


Book 1
Chapter 2

  
 

2 []


" #$ &

 )
+ ,
3

/0

2+ 0 + "
4

 0 ,5 7

 &2:
5

&2; +

#
+ &2 &
6 ? , # A+

/ B#
#
7

[rsayag]
samantapacakam iti yad ukta stanandana
etat sarva yathnyya rotum icchmahe
vayam
2 [s]
ur yadi vo vipr bruvata ca kath ubh
samantapacakkhya ca rotum arhatha
sattam
3 tret dvparayo sadhau rma astrabht
vara
asakt prthiva katra jaghnmara codita
4 sa sarva katram utsdya svavryenala dyuti
samantapacake paca cakra rudhirahradn
5 sa teu rudhirmbhasu hradeu krodhamrcchita
pitn satarpaym sa rudhireeti na rutam
6 atharckdayo 'bhyetya pitaro brhmaarabham
ta kamasveti siidhus tata sa virarma ha
7 te sampe yo deo hradn rudhirmbhasm
samantapacakam iti puya tatparikrtitam
8 yena ligena yo deo yukta samupalakyate
tenaiva nmn ta dea vcyam hur mania
9 antare caiva saprpte kalidvparayor abht
samantapacake yuddha kurupavasenayo
10 tasmin paramadharmihe dee bhdoavarjite
adaa samjagmur akauhiyo yuyutsay
1

1 []

&2;

 C ,DE +
8 BF 

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

2 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

eva nmbhinirvtta tasya deasya vai dvij


puya ca ramaya ca sa deo va prakrtita
9  $I B5
12 tad etat kathita sarva may vo munisattam
yath dea sa vikhytas triu lokeu viruta
 J &C
13 [rsayag]
10 / B+L +
akauhiya iti prokta yat tvay stanandana
etad icchmahe rotu sarvam eva yathtatham
L O P"C
,
14 akauhiy parma rathvanaradantinm
11 B ,+ / / #
yathvac caiva no brhi sarva hi vidita tava
15
[s]
C E +
eko ratho jaga caiko nar paca padtaya
12 2  ,
traya ca turags tajjai pattir ity abhidhyate
16 patti tu trigum etm hu senmukha
#) D #
budh
13 []
tri senmukhny eko gulma ity abhidhyate
P"C  
17 trayo gulm gao nma vhin tu gas traya
smts tisras tu vhinya ptaneti vicakaai
 +
18 cams tu ptans tisras tisra camvas tv ankin
14 P"C Q R
ankin daagu prhur akauhi budh
19
akauhiy prasakhyna rathn
S"  " #"
dvijasattam
15 []
sakhy gaita tattvajai sahasry ekaviati
20 atny upari caivau tath bhya ca saptati

gajn tu parmam etad evtra nirdiet
TU , , B
21 jeya atasahasra tu sahasri tath nava
narm api pacac chatni tri cnagh
16 , D

22 paca aisahasri tathvn atni ca
QW  X , B
daottari a prhur yathvad iha sakhyay
23 etm akauhi prhu sakhy tattvavido jan
17 X "
y va kathitavn asmi vistarea dvijottam

Y "
#P
24 etay sakhyay hy san kurupavasenayo
akauhiyo dvijareh piendaaiva t
18

Y
Y
;


25 samets tatra vai dee tatraiva nidhana gat
Z P"

kauravn kraa ktv klendbhuta karma
19 P"C ) #,
26 ahni yuyudhe bhmo daaiva paramstravit
ahni paca droas tu raraka kuru vhinm
) W ,,U YC #
27 ahan yuyudhe dve tu kara parabalrdana
20  D L I
alyo 'rdhadivasa tv sd gadyuddham ata
param
Q 0 "+
28 tasyaiva tu dinasynte hrdikya drauigautam
21 Y YW
prasupta nii vivasta jaghnur yaudhihira
balam
# QW
29 yat tu aunaka satre tu bhratkhyna vistaram
22 LYW R
khysye tatra paulomam khyna cdita
param
,W )
30 vicitrrthapadkhynam anekasamaynvitam
23 P" ) ,,#
abhipanna narai prjair vairgyam iva
mokibhi
2 / #/ #,
31 tmeva veditavyeu priyev iva ca jvitam
24 ) &C
itihsa pradhnrtha reha sarvgamev
ayam
;  #

11

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

3 of 16

P"C # L #CL
25

0 0
, \
+

26


L /0#
P & "

27



+ +
X " J

28

/ "/ "+  W
I B #R/ ] 2L

29

0 ) #/
)/ 0 ) "

30

#20+) 
B U O ^PB

31

, "_ DL #
+ L +L

32

, / #+ # J ,
_ ,/

33

/ UB/ #20+
/ / S + `

34

+a
 # + `
L / "

35

b \
B+

/0 c; + 

36

+ + 0
_ X + 

37

07 B+, "
# + T;

38

+/
d

d f D

39

C ) 0 +
+  0+

40

+ + " #
+ " # f 

41

+B B

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

itihsottame hy asminn arpit buddhir uttam


kharavyajanayo ktsn lokavedrayeva vk
33 asya prajbhipannasya vicitrapadaparvaa
bhratasyetihsasya ryat parva sagraha
34 parvnukrama prva dvitya parva
sagraha
pauya paulomam stkam divavatraam
35 tata sabhava parvoktam adbhuta
devanirmitam
dho jatu ghasytra haiimba parva cocyate
36 tato bakavadha parva parva caitraratha tata
tata svayavara devy pcly parva
cocyate
37 katradharmea nirmitya tato vaivhika smtam
vidurgamana parva rjyalambhas tathaiva ca
38 arjunasya vanevsa subhadrharaa tata
subhadrharad rdhva jeya haraahrikam
39 tata khava dhkhya tatraiva maya
daranam
sabh parva tata prokta mantraparva tata
param
40 jarsadha vadha parva parva dig vijayas tath
parva dig vijayd rdhva rjasyikam ucyate
41 tata crghbhiharaa iupla vadhas tata
dytaparva tata proktam anudytam ata param
42 tata rayaka parva kirmravadha eva ca
varrjunayor yuddha parva kairta sajitam
43 indralokbhigamana parva jeyam ata param
trthaytr tata parva kururjasya dhmata
44 jasuravadha parva yakayuddham ata param
tathaivjagara parva vijeya tadanantaram
45 mrkaeya samasy ca parvokta tadanantaram
savda ca tata parva draupad satyabhmayo
46 ghoaytr tata parva mgasvapnabhaya tata
vrhi drauikam khyna tato 'nantaram ucyate
47 draupad haraa parva saindhavena vant tata
kualharaa parva tata param ihocyate
48 raeya tata parva vaira tadanantaram
kcakn vadha parva parva gograhaa tata
49 abhimanyun ca vairy parva vaivhika
smtam
udyogaparva vijeyam ata rdhva mahdbhutam
50 tata sajaya ynkhya parva jeyam ata
param
prajgara tata parva dhtarrasya cintay
51 parva snatsujta ca guhyam adhytmadaranam
ynasadhis tata parva bhagavad ynam eva ca
52 jeya vivda parvtra karasypi mahtmana
nirya parva ca tata kurupavasenayo
53 rathtiratha sakhy ca parvokta tadanantaram
ulka dtgamana parvmara vivardhanam
32

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

4 of 16

+  5
42

C + Z?
R+ J + ^U

43

dB +
+0 + &/

44

+ PJ

+ #U 

45

+C / b 
+ Q ,

46

0 +
/I
Q" W )  

47

Q + 
C + 

48

+ 
E + + `

49

B
h + "
5+ #U f \

50

) +
+ Li/ 2

51

+ , A
f,+
2 +

52

# +0 +/# ,
+ + &C

53

) b 

++ #+

54

;) # +
LB + \

55

; C # + b 
B + #/ E+

56

b + /
B b I

57

B + U + 
d + ,

58

+ #U +

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

ambopkhynam api ca parva jeyam ata param


bhmbhiecana parva jeyam adbhutakraam
55 jamb khaa vinirma parvokta
tadanantaram
bhmiparva tato jeya dvpavistara krtanam
56 parvokta bhagavad gt parva bhsma vadhas
tata
drobhieka parvokta saaptaka vadhas
tata
57 abhimanyuvadha parva pratij parva cocyate
jayadrathavadha parva ghaotkaca vadhas tata
58 tato droa vadha parva vijeya lomaharaam
moko nryastrasya parvnantaram ucyate
59 kara parva tato jeya alya parva tata param
hrada praveana parva gadyuddham ata param
60 srasvata tata parva trthavaagunvitam
ata rdhva tu bbhatsa parva sauptikam ucyate
61 aika parva nirdiam ata rdhva sudruam
jalapradnika parva str parva ca tata param
62 rddhaparva tato jeya kurm
aurdhvadehikam
bhiecanika parva dharmarjasya dhmata
63 crvka nigraha parva rakaso brahmarpia
pravibhgo gh ca parvokta tadanantaram
64 nti parva tato yatra rjadharmnukrtanam
pad dharma ca parvokta mokadharmas tata
param
65 tata parva parijeyam nusanika param
svargrohaika parva tato bhmasya dhmata
66 tata vamedhika parva sarvappapraanam
anugt tata parva jeyam adhytmavcakam
67 parva cramavskhya putradaranam eva ca
nradgamana parva tata param ihocyate
68 mausala parva ca tato ghora samanuvaryate
mahprasthnika parva svargrohaika tata
69 hari vaas tata parva pura khila sajitam
bhaviyat parva cpy ukta khilev evdbhuta
mahat
70 etat parva ata pra vysenokta mahtman
yathvat staputrea lomaharain puna
71 kathita naimiraye parvy adaaiva tu
samso bhratasyya tatrokta parva sagraha
72 pauye parvai mhtmyam uttakasyopavaritam
paulome bhguvaasya vistra parikrtita
73 stke sarvangn garuasya ca sabhava
krodamathana caiva janmocchai ravasas
tath
74 yajata sarpasatrea rja prikitasya ca
katheyam abhinirvtt bhratn mahtmanm
75 vividh sabhav rjm ukt sabhava
parvai
54

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

5 of 16

P /0/ + 
59

+ + X +
+ J

60

/ + +

f , + I 

61

+ "+ L f
&
$ + 0 +

62

J+ S f+"
B + +/

63

+ ` + P AS#
#
b 

64

 + 0 +E+
+ b P+

65

+ DU

+W + L/

66

R2 + +$

+ f,

67

+ ) 0
+
+ 

68

+ C+
$/ + +W

69

D + W ^U
#L + I  WL \

70

+
  ,
0
+W

71

2 BC +C L
/ 0 + `

72

L +W ,; ,F/W+

/ #/ DE +

73

/ + &/


74

+0 U D^P/
B ,+ ,

75

## U  +W

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

anye caiva viprm er dvaipyanasya ca


avataraa ctra devn parikrtitam
daityn dnavn ca yak ca
mahaujasm
77 ngnm atha sarp gandharv patatrim
anye caiva bhtn vividhn
samudbhava
78 vasn punar utpattir bhgrathy
mahtmanm
atanor vemani punas te crohaa divi
79 tejo 'n ca saghtd bhmasypy atra
sabhava
rjyn nivartana caiva brahmacarya vrate sthiti
80 pratij plana caiva rak citrgadasya ca
hate citrgade caiva rak bhrtur yavyasa
81 vicitravryasya tath rjye sapratipdanam
dharmasya nu sabhtir a mavya paj
82 kadvaipyanc caiva prastir varadnaj
dhtarrasya po ca pavn ca
sabhava
83 vravata ytr ca mantro duryodhanasya ca
vidurasya ca vkyena surugopakrama kriy
84 pavn vane ghore hiimby ca daranam
ghaotkacasya cotpattir atraiva parikrtit
85 ajtacary pn vso brhmaa vemani
bakasya nidhana caiva ngar ca vismaya
86 agrapara nirjitya gagkle 'rjunas tad
bhrtbhi sahita sarvai pcln abhito yayau
87 tpatyam atha vsiham aurva ckhynam
uttamam
pacendrm upkhynam atraivdbhutam
ucyate
88 pacnm ekapatntve vimaro drupadasya ca
draupady deva vihito vivha cpy amnua
89 vidurasya ca saprptir darana keavasya ca
khava prasthavsa ca tath rjyrdha sanam
90 nradasyjay caiva draupady samayakriy
sundopasundayos tatra upkhyna prakrtitam
91 prthasya vanavsa ca ulpy pathi sagama
puyatrthnusayna babhru vhana janma ca
92 dvraky subhadr ca kmaynena kmin
vsudevasynumate prpt caiva kirin
93 haraa ghya saprpte ke devakinandane
saprpti cakradhanuo khavasya ca
dhanam
94 abhimanyo subhadry janma cottamatejasa
mayasya moko jvaland bhujagasya ca
mokaam
maharer mandaplasya rgya
tanayasabhava
95 ity etad dhi parvokta prathama bahuvistaram
76

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

6 of 16

 #$ /
76

0 DE +
, P

77

+ + m0

## \

78


,, n ,
R
"#

79

L/I 0
T + A+ 2

80

U P 20F/
20F P

81

#20+/ T $
+/
C_

82

L5
Li/ C C

83

0 0
b/
# /  &Fa D

84

C "c; +
,/ ,, 0 DE +

85

U+ C A R
/ #/

86

F +, F

B " p B

87

, BL  ) ,
d ) 0\ 

88

,, #b &/
5 #" # I

89

# / $I + /
C / T+

90

/U 5 Za
 0 ) E +

91

+/ I 2
C + q 

92


d B

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

adhyyn ate dve tu sakhte paramari


adaaiva cdhyy vysenottama tejas
96 sapta lokasahasri tath nava atni ca
lok ca caturtir do grantho mahtman
97 dvitya tu sabh parva bahu vttntam ucyate
sabh kriy pavn kikar ca daranam
98 lokapla sabhkhyna nradd deva darant
rjasyasya crambho jarsadha vadhas tath
99 girivraje niruddhn rj kena mokaam
rjasye 'rgha savde iupla vadhas tath
100 yaje vibhti t dv dukhmarnvitasya
ca
duryodhanasyvahso bhmena ca sabh tale
101 yatrsya manyur udbhto yena dytam akrayat
yatra dharmasuta dyte akuni kitavo 'jayat
102 yatra dytrave magnn draupad naur ivravt
traym sa ts tr jtv duryodhano npa
punar eva tato dyte samhvayata pavn
103 etat sarva sabh parva samkhyta
mahtman
adhyy saptatir jeys tath dvau ctra
sakhyay
104 lokn dve sahasre tu paca lokaatni ca
lok caikdaa jey parvay asmin prakrtit
105 ata para ttya tu jeyam rayaka mahat
paurnugamana caiva dharmaputrasya dhmata
106 vnm gamo yatra pcln ca sarvaa
yatra saubhavadhkhyna kirmravadha eva ca
astrahetor vivsa ca prthasymita tejasa
107 mahdevena yuddha ca kirta vapu saha
darana lokapln svargrohaam eva ca
108 darana bhadavasya maharer bhvittmana
yudhihirasya crtasya vyasane paridevanam
109 nalopkhynam atraiva dharmiha
karuodayam
damayanty sthitir yatra nalasya vyasangame
110 vanavsa gatn ca pavn mahtmanm
svarge pravttir khyt lomaenrjunasya vai
111 trthaytr tathaivtra pavn mahtmanm
jasurasya tatraiva vadha samupavaryate
112 niyukto bhmasena ca draupady gandhamdane
yatra mandrapuprtha nalin tm adharayat
113 yatrsya sumahad yuddham abhavat saha
rkasai
yakai cpi mahvryair maimat pramukhais
tath
114 gastyam api ckhyna yatra vtpi bhakaam
lopmudrbhigamanam apatyrtham er api
115 tata yenakapotyam upkhynam anantaram
indro 'gnir yatra dharma ca ajijsa ibi npam
116 ya gasya carita kaumra brahmacria

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

7 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

jmadagnyasya rmasya carita bhri tejasa


vadho yatra haihayn ca varyate
93 A
$I L Z
saukanyam api ckhyna cyavano yatra
bhrgava
$I a C/
118 aryti yaje nsatyau ktavn somapthinau
94 B
d  ,
tbhy ca yatra sa munir yauvana pratipdita
119 jantpkhynam atraiva yatra putrea somaka
/ P
/ P
putrrtham ayajad rj lebhe putraata ca sa
7 / F+O
120 avakryam atraiva vivde yatra bandinam
vijitya sgara prpta pitara labdhavn i
95 , 2 b #/
121 avpya divyny astri gurvarthe savyascin
f #+
nivtakavacair yuddha hirayapuravsibhi
122 samgama ca prthasya bhrtbhir
L f ,
gandhamdane
96 I YW
ghoaytr ca gandharvair yatra yuddha kirina
rL  ,
123 punargamana caiva te dvaitavana sara
jayadrathenpahro draupady cramntart
97 # + ,  
124 yatrainam anvayd bhmo vyuvegasamo jave
D C Z +
mrkaeya samasyym upkhynni bhgaa
125
sadarana ca kasya savda caiva satyay
98 ) +
vrhi drauikam khynam aindradyumna
/ ;
tathaiva ca
126 svitry auddlakya ca vainyopkhynam eva ca
99 2Ds &J U L P
rmyaam upkhynam atraiva bahuvistaram
B
127 karasya parimoo 'tra kualbhy puradart
raeyam upkhyna yatra dharmo 'nvat sutam
100 U # rLh +/
jagmur labdhavar yatra pav pacim diam

b/
128 etad rayaka parva ttya parikrtitam
atrdhyya ate dve tu sakhyte paramari
101 0/  \

ekona saptati caiva tathdhyy prakrtit
0 +

Z
129 ekdaa sahasri lokn aatni ca
catuais tath lok parvaitat parikrtitam
102 0
+

O
Q

130 ata para nibodheda vaira parva vistaram


+ ,
b

viranagara gatv mane vipul amm

dv sanidadhus tatra pav yudhny uta


A C
131 yatra praviya nagara chadmabhir nyavasanta te
103  + ) ,
durtmano vadho yatra kcakasya vkodart
f I 0 )
132 gograhe yatra prthena nirjit kuravo yudhi
godhana ca virasya mokita yatra pavai
104 Y
133 virenottar datt snu yatra kirina
+C / E + abhimanyu samuddiya saubhadram arightinam
134 caturtham etad vipula vaira parva varitam
105
C
atrpi parisakhytam adhyyn mahtman

+0
/
135 saptaairatho pr lokgram api me u
lokn dve sahasre tu lok pacad eva tu
106 L 0 +
parvay asmin samkhyt sakhyay
0 ) Z?
paramari
136
udyogaparva vijeya pacama vata param
/0 # +/B
upaplavye nivieu paveu jigay
107
J Z

duryodhano 'rjuna caiva vsudevam upasthitau
137 shyyam asmin samare bhavn nau kartum arhati
/
I ZQ"

117 krtavrya

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

8 of 16

+ +
108

+
R/ 7 #,

2L/ +/ D
109

) 0 B+L &

, 2 0 /
110

C ,

7 , ) +/
111

+0 0 C ,

/ 0 C+
112

 5 

0 L  B +
113

0/
J P

P # p W

114

/, # ) 0 # P

dB ,+ #
115

) 

d 0 + U Bm

116

R F
/ D AD

O/ / D D
117

++ 0 C+

 # ) 0 +
118

+ U , 2

t 0 "
119

) 0 0 0

0
+ 0

120

LaE 0 # 0 

#, I # u #
121

I "_ /0W
+ 7 _2

J
"C BB
122

+/ B 

0 p 0 J ZQ"
123

d 5 
124

0 

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

ity ukte vacane ko yatrovca mahmati


138 ayudhyamnam tmna mantria

puruarabhau
akauhi v sainyasya kasya v ki dadmy
aham
139 vavre duryodhana sainya mandtm yatra
durmati
ayudhyamna saciva vavre ka
dhanajaya
140 sajaya preaym sa amrtha pavn
prati
yatra dta mahrjo dhtarra pratpavn
141 rutv ca pavn yatra vsudeva purogamn
prajgara saprajaje dhtarrasya cintay
142 viduro yatra vkyni vicitri hitni ca
rvaym sa rjna dhtarra maniam
143 tath sanatsujtena yatrdhytmam anuttamam
manastpnvito rj rvita okallasa
144 prabhte rjasamitau sajayo yatra cbhibho
aiktmya vsudevasya proktavn arjunasya ca
145 yatra ko daypanna sadhim icchan
mahya
svayam gc chama kartu nagara
ngashvayam
146 pratykhyna ca kasya rj duryodhanena
vai
amrtha ycamnasya pakayor ubhayor hitam
147 karaduryodhandn dua vijya mantritam
yogevaratva kena yatra rjasu daritam
148 ratham ropya kena yatra karo 'numantrita
upyaprva auryt pratykhyta ca tena sa
149 tata cpy abhinirytr rathvanaradantinm
nagard dhstina purd balasakhynam eva ca
150 yatra rj ulkasya preaa pavn prati
vo bhvini mahyuddhe dtyena krra vdin
rathtiratha sakhynam ambopkhynam eva ca
151 etat subahu vttnta pacama parva bhrate
udyogaparva nirdia sadhivigrahasaritam
152 adhyy sakhyay tv atra a ati ata
smtam
lokn a sahasri tvanty eva atni ca
153 lok ca navati prokts tathaivau mahtman
vysenodra matin parvay asmis tapodhan
154 ata rdhva vicitrrtha bhma parva
pracakate
jamb khaa vinirma yatrokta sajayena ha
155 yatra yuddham abhd ghora dahny
atidruam
yatra yaudhihira sainya vidam agamat
param
156 kamala yatra prthasya vsudevo mahmati

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

9 of 16

+C / )
125

+ L/ ,

Q" W ) d5;

126

#v wE )

) 0 #/
127

+/ D Ct

) 0 b
O u 0 C R "
128

C +
DE +

0f ) #+
I f E +
129

YW h

L p DE +
130

+ #/

# , #

rLh 0 C

131

0 #R xB 

, 0 E/

132

` 0 7 + 2

#/ ^P 0 C
133

# , ,
0 ZQ"

B " wR d D
134

+ #
+ W+

0# D) f ,
135

IL
+ ` #

Y
+C / ) ) #+
136

5+ #U C

I_ #L C

b

/
137

y / + +

,  L 0
138

f
, 0 &
+

P" / / Z ;

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

mohaja naym sa hetubhir mokadaranai


yatra prtho mahdhanu
vinighnan niitair bai rathd bhmam aptayat
158 aham etan mahparva bhrate parikrtitam
adhyyn ata prokta sapta daa tathpare
159 paca lokasahasri sakhyayau atni ca
lok ca caturti parvay asmin prakrtit
vysena vedavidu sakhyt bhma parvai
160 droa parva tata citra bahu vttntam ucyate
yatra saaptak prtham apaniny rajirt
161 bhagadatto mahrjo yatra akrasamo yudhi
supratkena ngena saha asta kirin
162 yatrbhimanyu bahavo jaghnur lokamahrath
jayadrathamukh bla ram aprptayauvanam
163 hate 'bhimanyau kruddhena yatra prthena
sayuge
akauhi sapta hatv hato rj jayadratha
saaptakvaea ca kta nieam have
164 alambusa rutyu ca jalasadha ca vryavn
saumadattir vira ca drupada ca mahratha
ghaotkacdaya cnye nihat droa parvai
165 avatthmpi ctraiva droe yudhi niptite
astra prducakrogra nryaam amarita
166 saptama bhrate parva mahad etad udhtam
atra te pthivpl pryao nidhana gat
droa parvai ye r nirdi puruarabh
167 adhyyn ata proktam adhyy saptatis
tath
aau lokasahasri tath nava atni ca
168 lok nava tathaivtra sakhyts tattvadarin
praryea munin sacintya droa parvai
169 ata para kara parva procyate paramdbhutam
srathye viniyoga ca madrarjasya dhmata
khyta yatra paura tripurasya niptanam
170 praye parua ctra savda kara alyayo
hasakkyam khynam atraivkepa sahitam
171 anyonya prati ca krodho yudhihira kirino
dvairathe yatra prthena hata karo mahratha
172 aama parva nirdiam etad bhrata cintakai
ekona saptati prokt adhyy kara parvai
catvry eva sahasri nava lokaatni ca
173 ata para vicitrrtha akya parva prakrtitam
hatapravre sainye tu net madrevaro 'bhavat
174 vttni rathayuddhni krtyante yatra bhgaa
vina kurumukhyn alya parvai krtyate
175 alyasya nidhana ctra dharmarjn mahratht
gadyuddha tu tumulam atraiva parikrtitam
sarasvaty ca trthn puyat parikrtit
176 navama parva nirdiam etad adbhutam arthavat
ekona air adhyys tatra sakhy viradai
177 sakhyt bahu vttnt lokgra ctra asyate
157 ikhaina purasktya

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

10 of 16

139

s
b  , 0
+

f
2 s L
140

 C

0

Li
141

&, C 0

$U
Li/ 2
142

# 0  #20W "

Li #
143

, 0f, ,

/ #
144

B 0 B

,; /  +/
145

0 L  2 

 A
146

,) L/ U
b

 / P "
147

+
bQ L #U 0

R, L 0 B+
148

I L 0 b
0

 C+ ,)
149

I B +0 R

/ )
150

0 U / C

# J , S "
) ;)
151

,  +

5+ "+ L 2#`2
152

f ) 0

YW ,
153

 L ,

+C /
154

f #20 L + P

; C # + 0
155

0 J  &

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

tri lokasahasri dve ate viatis tath


munin sapratni kaurav yao bhtm
178 ata para pravakymi sauptika parva
druam
bhagnoru yatra rjna duryodhanam
amaraam
179 vyapayteu prtheu trayas te 'bhyyay rath
ktavarm kpo draui syhne rudhirokit
180 pratijaje dhakrodho drauir yatra mahratha
ahatv sarvapcln dhadyumnapurogamn
pav ca sahmtyn na vimokymi
daanam
181 prasuptn nii vivastn yatra te puruarabh
pcln saparvr jaghnur drauipurogam
182 yatrmucyanta prths te paca ka balrayt
styaki ca mahevsa e ca nidhana gat
183 draupad putraokrt pitbhrtvadhrdit
ktnaana sakalp yatra bhartn upviat
184 draupad vacand yatra bhmo bhmaparkrama
anvadhvata sakruddho bharadvja guro
sutam
185 bhmasena bhayd yatra daivenbhipracodita
apavyeti ru drauir astram avsjat
186 maivam ity abravt ka amayas tasya tad
vaca
yatrstram astrea ca tac chamaym sa phlguna
187 drauidvaipyandn p cnyonya krit
toyakarmai sarve rjm udakadnike
188 ghotpannasya ckhyna karasya
pthaytmana
sutasyaitad iha prokta daama parva sauptikam
189 adasminn adhyy parvay ukt
mahtman
lokgram atra kathita atny aau tathaiva ca
190 lok ca saptati prokt yathvad
abhisakhyay
sauptikaika sabandhe parvay amitabuddhin
191 ata rdhvam ida prhu str parva karuodayam
vilpo vra patnn yatrtikarua smta
krodhvea prasda ca gndhr dhtarrayo
192 yatra tn katriy rn dintn anivartina
putrn bhrtn pit caiva dadur nihatn rae
193 yatra rj mahprja sarvadharmabht vara
rj tni arri dhaym sa strata
194 etad ekdaa prokta parvtikarua mahat
sapta viatir adhyy parvay asminn udht
195 lok saptaata ctra paca saptatir ucyate
sakhay bhratkhyna kartr hy atra
mahtman
prata sajjana mano vaiklavyru pravartakam
196 ata para nti parva dvdaa

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

11 of 16

0 2L  #
156

R 0 +/

B P+
157

BC /, 0 b

# ] B L
158

L + DE +

f  I
159

YW )L

+C / E +
#
) L +W
160

+ 20 ,  

0 I + 
161

, 0 a 2

$
/ ZQ"
162

0B ]

d $I
163

B &J 0 7

P" I , d
I
164

;
&
+

, # &
,  +W
165

R,# 0 2

/0 R ` #+
166

I + z

0 2
+W "+ L &
+
167

f  f I

L YW
168

0 ) ,,B+

7 2, +W
169

+ +  \

n # d/
) 0 D /

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

buddhivardhanam
yatra nirvedam panno dharmarjo yudhihira
ghtayitv pitn bhrtn putrn
sabandhibndhavn
197 nti parvai dharm ca vykhyt aratalpik
rjabhir veditavy ye samya nayabubhutsubhi
198 pad dharm ca tatraiva klahetu pradarak
yn buddhv purua samyak sarvajatvam
avpnuyt
mokadharm ca kathit vicitr bahuvistar
199 dvdaa parva nirdiam etat prjajanapriyam
parvay atra parijeyam adhyyn atatrayam
triac caiva tathdhyy nava caiva tapodhan
200 lokn tu sahasri krtitni caturdaa
paca caiva atny hu pacaviatisakhyay
201 ata rdhva tu vijeyam nusanam uttamam
yatra praktim panna rutv dharmavinicayam
bhmd bhgrath putrt kururjo yudhihira
202 vyavahro 'tra krtsnyena dharmrthyo nidarita
vividhn ca dnn phalayog pthagvidh
203 tath ptravie ca dnn ca paro vidhi
cra vidhiyoga ca satyasya ca par gati
204 etat subahu vttntam uttama cnusanam
bhmasytraiva saprpti svargasya parikrtit
205 etat trayodaa parva dharmanicaya krakam
adhyyn ata ctra a catvriad eva ca
lokn tu sahasri a saptaiva atni ca
206 tata vamedhika nma parva prokta
caturdaam
tat savartamaruttya yatrkhynam anuttamam
207 suvarakoasaprptir janma cokta parikita
dagdhasystrgnin prva kt sajvana
puna
208 caryy hayam utsa
pavasynugacchata
tatra tatra ca yuddhni rjaputrair amaraai
209 citrgady putrea putriky dhanajaya
sagrme babhru vhena saaya ctra darita
avamedhe mahyaje nakulkhynam eva ca
210 ity vamedhika parva proktam etan
mahdbhutam
atrdhyya ata triat trayo 'dhyy ca
abdit
211 tri lokasahasri tvanty eva atni ca
viati ca tath lok sakhyts tattvadarin
212 tata ramavskya parva pacadaa smtam
yatra rjya parityajya gndhr sahito npa
dhtarrramapada vidura ca jagma ha
213 ya dv prasthita sdhv pthpy anuyayau
tad
putrarjya parityajya guruurae rat

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

12 of 16

170

& 0 + X

E ) 0P "
171

 2L ZQ"

0 7 b
172

L + "+ L 2

I  f + +W
,+ YW
173

#20  + E +

$  d R
174

, J E,+ 0

# &) X +W E,+
175

X/ 0 +

J


0 DE +
/, + C DE +
176

+ "+ L \ +

L f 0 ) #
177

) ,  ` 0 /

QW YW #
$
178

GB I + &

O& 0
b +
179

+ W A &2^P
180

U ra W 0

, + L5;

C , #GB
181

I B #R/ 0 &
+

Q ] W
182

0
 + L

,Z L
183

Q 0
+ #q

"+

X 0 + #
184

Q 0 a

 aJ 5

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

214 yatra

rj hatn putrn pautrn any ca


prthivn
lokntara gatn vrn apayat punargatn
215 e prasdt kasya dvcaryam anuttamam
tyaktv oka sadra ca siddhi paramik
gata
216 yatra dharma samritya vidura sugati gata
sajaya ca mahmtro vidvn gvalgair va
217 dadara nrada yatra dharmarjo yudhihira
nradc caiva urva vn kadana mahat
218 etad ramavskhya prvokta
sumahdbhutam
dvicatvriad adhyy parvaitad abhisakhyay
219 sahasram eka lokn paca lokaatni ca
a eva ca tath lok sakhyts tattvadarin
220 ata para nibodheda mausala parva druam
yatra te puruavyghr astraspara sah yudhi
brahmadaavinipi sampe lavambhasa
221 pne pnagalit daivenbhipracodit
erak rpibhir vajrair nijaghnur itaretaram
222 yatra sarvakaya ktv tv ubhau rma keavau
nticakramatu kla prpta sarvahara samam
223 yatrrjuno dvravatm etya vivinktm
dv vidam agamat par crti nararabha
224 sa satktya yadureha mtula aurim
tmana
dadara yaduvrm pane vaiasa mahat
225 arra vsudevasya rmasya ca mahtmana
saskra lambhaym sa vn ca
pradhnata
226 sa vddhablam dya dvravatys tato janam
dadarpadi kay gvasya parbhavam
227 sarve caiva divynm astrm aprasannatm
na vikalatr prabhvnm anityatm
228 dv nivedam panno vysa vkyapracodita
dharmarja samsdya sanysa samarocayat
229 ity etan mausala parva oaa parikrtitam
adhyyau samkhyt lokn ca atatrayam
230 mahprasthnika tasmd rdhva sapta daa
smtam
yatra rjya parityajya pav puruarabh
draupady sahit devy siddhi paramik gat
231 atrdhyys traya prokt lokn ca ata
tath
viati ca tath lok sakhyts tattvadarin
232 svargaparva tato jeya divya yat tad
amnuam
adhyy paca sakhyt parvaitad
abhisakhyay
lokn dve ate caiva prasakhyte tapodhan
233 adaaivam etni parvy uktny aeata

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

13 of 16

185

0
B$"

C & W /0
186

, | L /

0/0 /0 X

187

W5Q  D

+W 7 U
188

,/ ) +/
,

/  + I
189

L/ f +C  ,

` 0 2  L
190

I  B)

I  +C B# J
f+ 0 + &
# , 0 &

191

Q Li
192

0 m0 "L +

0

# r
193

0 $U ++

U QW /0
194

 + &

I # f +C / z
195

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

khileu harivaa ca bhaviyac ca prakrtitam


akhilam khyta bhrata parva sagraht
adaa samjagmur akauhiyo yuyutsay
tan mahad drua yuddham ahny
adabhavat
235 yo vidyc caturo vedn sgopaniadn dvija
na ckhynam ida vidyn naiva sa syd
vicakaa
236 rutv tv idam upkhyna rvyam anyan na
rocate
pu kokilaruta rutv rk dhvkasya vg
iva
237 itihsottamd asmj jyante kavi buddhaya
pacabhya iva bhtebhyo lokasavidhayas traya
238 asykhynasya viaye pura vartate dvij
antarikasya viaye praj iva caturvidh
239 kriy gun sarvem idam khynam raya
indriy samastn citr iva mana kriy
240 anrityaitad khyna kath bhuvi na vidyate
hram anapritya arrasyeva dhraam
241 ida sarvai kavi varair khynam upajvyate
udayaprepsubhir bhtyair abhijta ivevara
242 dvaipyanauha puanistam aprameya;
puya pavitram atha ppahara iva ca
yo bhrata samadhigacchati vcyamna; ki
tasya pukara jalair abhiecanena
243 khyna tad idam anuttama mahrtha;
vinyasta mahad iha parva sagrahea
rutvdau bhavati n sukhvagha; vistra
lavaajala yath plavena
234 etad

I 0 I 

) 0+ 0 ,
T _ +
196

 + # J+

0 7  + 2L
, #


0
197

 +W + ) X

B "_ ;
, B
198

+ 0 +

5
f &
; +U, I
P+ 2 #20 #/
199

+ "+ L U#$

+C 0 DU f 0

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

14 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

D f
200

YW E + +

 # )
201

f #U
,

0  &, +# R
L 0
& 2 L
202

,/7 +? B+

##
O
203

0# #2

#2 ,/
204

,  ,

L/0 $I +/ DE +
205

+ + R

f 0 ,D
YW I
206

R2 +  +

+&, 0) ,
207

+$I   D^P

O//0O
 L

208

+ ,L C/


0 0 J
0
+
209

20F 0
m 0

` q 0 B+
R U )
210

, R2 +  \

0f D u
211

QW YW ,

# ) ,,B+
212

 +

0 T D,T Q "

Li #
213

rLh / f
I

0
T D,T &
214

0 0
0  2+

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

15 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

 R

215

L/ rLhR+ ,

, B#J B
216

0  2 , #

0 #5 XW
217

+ 0 + 2 L

L
218

)
b
\

#,D f p B)
219

) ,,B+
220

+ &

0 &
_ /0/+ 2
AC# LL ;
221

B
B$"

S#B ]
222

0 +P ,

a I +
223

0+ , L#

rLh #  +
224

,, L
D ,

+

225

Q / / ,

/ ; L
226

J
,

+" L C/
227

7 "_ /0 $

L0 ,
228

rLh  $"

+ 5 
229

, + DE +

fL ) 0
230

$/ / f I

0 T D,T C &
+

5/3/2013 8:38 PM

The Mahabharata in Sanskrit: Book 1: Chapter 2

16 of 16

http://www.sacred-texts.com/hin/mbs/mbs01002.htm

5 " _ B#J B
231

0f 

# ) ,,B+
232

++ "_

f ) p B)
)
233

L +C 

W D #L E +
234

W ) + `

L O P"C ,
& J  L
235

#5 F #

) #5 #P
236

&, ) _ 

Z& &, SP FP/


237

, /  # J

t t #
238

/)/ # + #

DP/ # #+
239

D 7 )

d / 20 D
240

2 , ) # #5

2 , Q/
241

p # ) _

$IB , B R
242

L
$; C #0

B
2 ; Z / L
B
243

) , ; #/

+ `
&,
; #/

Next: Chapter 3

5/3/2013 8:38 PM

You might also like