You are on page 1of 5

Ganapathy Homam

First light the lamps.

Place the Ganesh idol or Photo frame facing the East or West. But not facing the South. Apply sandal paste and kumkum on the forehead, palms and feet and then garland with flowers.

First light the lamps. Place the Ganesh idol or Photo frame facing the East or West. But not facing the South. Apply sandal paste and kumkum on the forehead, palms and feet and then garland with flowers. Ōm Aim Hrīm Srīm - [4] Om shuklambaradharam vishnum Shashi varnam chaturbhujam, Prasanavadanam dyayetha, sarva vignobha upashanthaye. Guru dhyanam : With [Mrhi Mudra] folded hand chant : Guru brahma guru vishnu gurudevo maheshwaraha. Guru saakshaat param brahma Tasmai shree guravey namaha. Nidhayey sarva vidyanaam, bhishajey bhavaroginaam. Guravey sarva lokaanam, dakshina murthayey namah. Ōm prajńānam brhmayam ātma brahma tattvamasi aham brahmasmi śrī guru; parama guru; parameşti guru; divya guru śaranam Śri śivācarya varyadhyām śankarācarya madhyamām asmadāchārya paryantām vande guru param param. Harih Ōm Aachamaniyam : Ōm Aim Ka e ī La Hrīm Ātma tatvam śodhayāmi svāhā Ōm Klīm Ha Sa Ka Ha La Hrīm Vidyā tatvam śodhayāmi svāhā Ōm Sauh Sa Ka La Hrīm Śiva tatvam śodhayāmi svāhā Ōm Aim Ka e ī La Hrīm; Klīm Ha Sa Ka Ha La Hrīm; Sauh Sa Ka La Hrīm Sarva tatvam śodhayāmi svāhā Prāņāyāmah : Ōm Bhūh..... Bhūrbhuvassuvarōm (three times) Āsana Pūjā Ōm asya śrī āsana mahāmantrasya prthivyā merupŗşta ŕşih sutalam candah, Kūrmo devatā, āşane viniyogah. Yogāsanāya namah: Vīrāsanāya namah: Śarāsanāya namah: Samyōgāsanāya namah: Ōm Hrīm ādhāra śakti

Ganapathy

Homam

of

kamalāsanaya namah: Raktadvādaśa śaktyuktāya dvīpanāthaāya namah: Bhūmadevyai namah: Harih ōm Ghanta Puja : 4 - Jagadhvani Mantramāth hum phat svāhā | 4 - Āgamārtham tu devānam gamanārtham tu rakşasām | 4 Kuru ghaņtāravam karōmyādau devatāhvāna lāńchanam || 4 - Iti ghaņtānatham kŗtvā || Ring the bell and recite: 4 - He ghaņte susvare pīthe ghaņtādhvani vibhūşite | Vādayanti parānande ghaņtā devam prapūjayet || Pūjā to Sun / Lamp Ōm Bhāskarāya vidmahe mahāddyutikarāya dhīmahi tanno āditya pracōdayāt. Harih Ōm Kalaśa Pūjā [4] Kalaśasya mukhe vişņuh ghaņte rudrah samāśritāh, mule tatra stitō brahma madhye mātŗganah smŗtāh Kukşo tu sāgarāh sarve saptadvīpā vasundharā Rg Veda, Yajur Veda, Sāma Veda , Aphyātharvaņah Angaiśca sahita sarve kalaśambusamāśritāh Ayāntu śrī devī pūjārtham duritakşaya kārakāh Gańge ca Yamune Caiva Godāvari Sarasvati Narmade Sindhu Kāveri jale asmin sannidhim kuru Am ām im īm um ūm aŗum aŗūm alum alūm em aim ōm oum am aha Ka e ī La Hrīm Ha Sa Ka Ha La Hrīm Sa Ka La Hrīm Pūjōpkaranāni dravyāni ātmanan ca tam prōkşya Hrih ōm Sankalpam : Mamopatha samastha, duritha kshaya dwara, shri parameshwara preetheyartham, karishya manasya karmanaha nirvignam parisamaptyartha aadhao vigneshwara poojam karishyey. Ganapati Dyanam : Ōm Ganānām tvā gaņapati gum havāmahe Kavim Kavīnām upamaśra vastamam Jyeştharājam brahmańām brahmaņaspata Ā nah śrnvan ūtibhih sida sādanam Ōm mahāgaņādhipathaye namah: Aavahanam (Invoking the God) - Place left palm on the centre of the chest and with the right palm touch the feet of the idol (or frame) simultaneously and chant the mantra : Ōm Śrīm Hrīm Klīm Gloum Gam Gaņapataye Vara varada sarva jannme vacamanaya svāha Hsraim Hskalarīm Hasrasouh Mahāpadmā vanantasthe Kāranānanda (pari

Ganapathy

Homam

of

pūrna Meru Prasthare; Vigrahe, Bhimbe, .....) Sava bhuta hite matah ehyehi paramesvarah Mahāhaņapataye namah: Prana Yamam: Om boohu, Om bhuvaha, Oghum suvaha, Om mahaha, Om janaha, Oghum satyam, Om tat sa vithurvarenyam, Bhargo devasya dhimahi, dheeyo yonah pracho dayathu. Om aphaha, Jyothi rasa, amrutham brahma, bhurbhuvasuvaram. Aasanam - After chanting the following mantra, offer one flower or tulsi leaf : Ōm mahāgaņādhipathaye namah: Aasanam samarpayami Paadhyam and snaanam : Offer one spoon of water into a plate or bowl afterchanting each line of following mantra :Ōm mahāgaņādhipathaye namah: Paadhyo paadhyam samarpayaami Ōm mahāgaņādhipathaye namah: Hastyo ardhyam samarpayaami Ōm mahāgaņādhipathaye namah: Aachamaniyam samarpayami Ōm mahāgaņādhipathaye namah: Snanaan tharam aachamaniyam samarpayaami Vastram, Upavitham and Aabharanam - After chanting each mantra, offer akshata(rice) with flowers or tulsi leaf: Ōm mahāgaņādhipathaye namah: vastrartha akshataan samarpayaami Ōm mahāgaņādhipathaye namah: upavitaartha akshataan samarpayami Ōm mahāgaņādhipathaye namah: aabharanartha akshataan samarpayaami Chandanam - Apply sandalpaste on the forehead of the idol (or photoframe) and chant Ōm mahāgaņādhipathaye namah: Divya Parimalla gandhaan-dharayaame Kumkum - Apply kumkum on top of the sandal paste and chant : Ōm mahāgaņādhipathaye namah: Haridra kumkumam samarpayaami. Akshata - offer some akshata (rice) and chant. Ōm mahāgaņādhipathaye namah: Akshataan samarpayaami Pushpam - offer some flowers and chant : Ōm mahāgaņādhipathaye namah: Pushpaanni samarpayaami Now you have invoked Lord Ganesh for the Pooja, and you are ready for the Pushpaanjali and naamavali (praising the Lord by his different names) After each of the following mantra offer a flower : Om sumukhaya namaha Om ekadantaaya namaha Om kapilaaya namaha Om gajakarnakaaya namaha Om lambodaraaya namaha Om vikataaya namaha Om vignaraajaya namaha Om vinayakaaya namaha Om dhuma ketavey namaha Om ganadyakshaaya namaha Om faalachandraya namaha Om gajananaaya namaha Om vakratundaaya namaha Om shoorpa karnaaya namaha

Ganapathy Homam

3 of 5

Om Heyrambaaya namaha Om skandapoorvajaaya namaha Om moola prakrutayey namaha Om kshetra paalaya namaha Om gurubhyo namaha Om siddhi vinayaka swaminey namaha Nana vidha parimala - patra - pushpani samarpayaami Prarthana : With folded hands chant : Vigneshwara mahabhaaga sarva loka namaskruta, Mayarabdha midham, karma nirvignam kuru sarvadhaa. Aabrahma lokaath, aasheyshaath aalokaa, loka parvataath, Yey vasanthi, dvija devah, tey bhyo nityam, namostutey. Namo namo ganeshya, namastey siva soonavey, Avighnam kuru mey devah, namami tvam ganadhisha. Dhoop : Light two agarbattis and show it to the Lord accompanied by the ringing of the bell and chat. Ōm mahāgaņādhipathaye namah: Dhoopamaagraapayaami Deepam: (Optional) If you have lit a small accompanying lamp, show it to the Lord accompanied by ringing of bell. If not, just continue with agarbathi and say : Ōm mahāgaņādhipathaye namah: Deepam Darshayaami Naivedyam : Keep the prasadam (coconut fruits, kheer etc.) in a plate before theLord, put Tulsi leaves on it close your eyes and chant the mantra offeringmentally the naivedyam to the Lord. Ōm mahāgaņādhipathaye namah: Om bhur bhuvasuvaha, tat sa vithur varenyam, bhargo devasya dhimahi, dhiyoyo nah prachodayat Parorajasi sāvadōm amŗtam mahānaivedyam parikalpayāmi Namah: Take 2 spoonful of water on your right palm, drip the water drops around the prasadam chanting : Deva savitah prasuva Again 2 drops , drop as above : Satyam tvartena parishinchaami Take 2 drops and drop thru the palm on your right side near prasadam chanting: Amrutah opatarana masi Now, make gesture of offering prasadam to the Lord, chanting : Om Pranaaya swaha Om Apaanaya swaha Om Vyaanaya swaha Om Udaanaya swaha Om Samaanaya swaha Om brahmaney swaha Om maha Ganapataye namahe, Kadali phaladhikam nivey dayami Drop 2 drops of water thru right palm on right side of naivedyam saying : Niveydanan antaram aachamaniyam samarpayami 2 drops - repeat Madhyey Madhyey amruta paniyam samarpayaami 2 drops - repeat Amrutaapidhaa namasi 2 drops - repeat Hasta prakshaalanam samarpayaami 2 drops - repeat Padha prakshaalanam samarpayaami 2 drops - repeat Aachamaniyam samarpayaami Then put Tulsi leaves or flowers at the feet of the Lord after chanting : Poogi phala samaayuktam, Naagavalli dalai yurtam

Ganapathy Homam

4 of 5

Karpoora churna sanyuktam Tamboolam prati gruhataam Taamboolam Samarpayaami Light the Aarti (camphor) and show it to the Lord accompanied by ringing of the bell and the following mantra. Raajadi rajaaya prasanna Saahiney, namo vayam vaishravan aaya karma ney. Samey kaamaan, kaama kaamaya mahyam, kaameshwaro vaishravano dadhaatu kuberaya vaishravaanaya, mahaarajaya namaha. Take 2 spoonful of water in your right palm and let it drop in the plate in front and say : Tat purushaya vidmahey vakratundaaya dhimahi. Thanno dantih pracho dayat. Karpoora niraanjanam sandarisha yaami. Pour one spoonful water in plate after each mantra : Neeraaja naanaantaram aachamaniyam samarpayaami Rakshaan dhaarayaami offer flowers or Tulsi saying : Mantra pushpam samarpayaami, sarva opachaaran samarpayaami. With folded hands pray. Vakratunda mahaakaya surya koti sama prabha. Avignam kuru mey deva, sarva kaaryeshu sarvadaa. Prostrate before the Lord and exit.

Ganapathy Homam

5 of 5

You might also like