You are on page 1of 108

(May r Gaura and r Gaddhara be victorious!

r r Gaura-Gaddharau Vijayetm

Dina-Candrik

r Haridsa str

r r Gaura-Gaddharau Vijayetm
(May r Gaura and r Gaddhara be victorious! )

Dina-Candrik
originally compiled in Hindi by a resident of r Vndvana Dhma

r Haridsa str
nyya-vaieika-str, nyycrya, kvya-vykaraa-skhya-mms-vednta-tarkatarka-nyya-vaiava-darana-trtha, also honored as vidyratna

r Gaddhara-Gaurahari Press, Vndvan

Date of Publication r Gopam November 3, 2011

First English edition Number of copies: 2000

Translated by: Ajith Kumar and Braja Bhushan das

Publisher: Shri Haridas Shastri Go Seva Sansthan r Harids Nivs, Pura Kldaha, 281121 Vndvan District Mathur, Uttar Prade, India

All rights reserved

Translators' Note
Gauya Vaiava crya Harids str, addressed reverentially as Mahrjj f Tulas prasdam f f f r f

Dina-Candrik

cow

and bull f

Go
T f
deva devat

sura

god f demigods

iva Srya f

Durg

iva gaas Durg

Dina-Candrik

Contents
F Worship (Pj) of one's Ia f camana applying tilaka, Nysa pacaptra Tarpaa Purif Purification of oneself Tulas pj f f

camana

sev Mnasika-Sdhan sdhan Ramy Upsan aragati ia

sat-saga

Dina-Candrik

Tulas

Tulas Tulas Tulas F r Srya Gaapati

iva iva r Durg r Durg Durg-ata-Nma-Stotram

r-iva-Stotram r iva r-Viu-Stava r Viu r-Srya-Kavacam r Srya r-Haridr-Gaea-Kavacam r Haridr Gaea

r Durg

r Harids str

Sanskrit Pronunciation Guide


a i u k kh g gh c ch j jh h h t th son, luck far, car sit, dig police, week push, full rule, boom ri re

Dina-Candrik

Vowels

e ai o au -a -i d dh n p ph b bh m y r l v s h

set, beg (but longer) night, aisle border, saw now, how nasal m a final h-sound (at the end) aha (at the end) iha

Consonants
kilo, come make hay forget, go big heat sing, hang charity, much staunch heart j ug, enj oy judge Harry canyon, new take, toe lighthouse down, day go dhood say r and then na take, toe
lighthouse

down, day
goo dhood

(tongue against teeth)

nut, north

(tongue against teeth) (tongue between teeth)

(tongue against teeth) (tongue against teeth)

sto p , typ ist uphill b ook, b oat rub hard map, famous yellow, year red, right love, look voice, very German word s prechen show service, soft help, hero

r hari

dharma

f
dharma

dharma

dharma

mksvdavat

f f
dharma dharma
dharma

f
r Ka

Bhagavad-Gt
dharma dharma

dharma

Dina-Candrik
dharma
dharma

dharma

f f

f f vara f
dharma is dharma

f f

f
dhrmikat F

f vara f f f

vara ff
dhrmika
vara

Foreword
always dharma

f f vara f f vara

vara

Only by f f
stra

sat-saga

vara T f

stra

Candrik

Dinar Haridsa str

Sat-saga

dharma

1. Introduction
mdhavomdhavv au sarva-siddhi-vidhyinau vande paraspartmnau paraspara-nati-priyau
M Lakm f iva varas Ka Um Prvat f

praamya sac-cid-nandam vara viva-ntidam mnavn pramodya cinomi dina-candrikm


r Ka Dina-Candrik f
f f f f f Pthv f

samudramekhale devi parvata-stana-maale viu-patni namasymi pdaspara kamasva me


Viu f

dattyai bhuve nama


datt4 Pthv

Priyadatt

priyamamatva

Priya-

Introduction
It is best to get up two hours bef f f

Bhagavn iva, Prvat, Viu, Gaapati f f


uttarya sana kua pj

vara vara Srya

bhojana

sana sana

f f

svastika-

ia-deva

japa

japa

Dina-Candrik

saskras ucchkalat f vidvea

vara f

svrtha-paryaat pramda

Himlayas vara ff

avatra

Dharma on t

Introduction
s f
dharma

ff f

munis

r Hari f

2. Worship (Pj) of one's Ia


ahis brahmacarya

satya

asteya aparigraha

f f f
pj

f vara

f f

akhaa-maalkra vypta yena carcara tat-pada darita yena tasmai r-gurave nama

Worship (Pj) of one's Ia

nama nama

guru-pj-mantra ete gandha-pupe r-gurave

etat pdya r-gurave


( )

Viu f

Worship with five articles pacopacra-pj


Tulas
devats pacaptra sandhy-krya

pj

camana, applying tilaka, another camana

nama o mdhavya nama o viave nama


ikh

o keavya

o nrayaya nama o govindya nama


tilaka tilaka
f

mantras
gyatr gop-candana
f

upanayana

o keavya nama o nryaya nama o mdhavya nama o govindya nama o viave nama o madhusdanya nama o trivikramya nama o vmanya nama o rdharya nama o hikeya nama o padmanbhya nama o dmodarya nama o vsudevya nama
tilaka

Dina-Candrik

nysa Nysa

Nysa
brahma-randhra kira-mantra

o r-kira-keyra-hra-makara-kuala-cakra-akhagad-padma-hasta-ptmbara-dhara-rvatskita-vakasthala-r-bhmi-sahita-svtma-jyoti-dpta-karya sahasrditya-tejase namo nama


r Viu f rvatsa r Bhmi

Worship (Pj) of one's Ia

Preparing pacaptra (pacaptra-sthpana)


f

nama om anantya nama


ivya nama f

o kurmya om dhra-aktaye nama


ia-deva nama pacaptra mantra

pj

f kya nama f

akua-mudr

O Gag, O Yamun, O Godvar, O Sarasvat, O Narmad, O Sindhu, O Kver, please appear in this water. Then, above the pacaptra, one recites the mla-mantra8 ten times f
tarpaa

gage ca yamune caiva godvari sarasvati narmade sindhu kveri jale 'smin sannidhi kuru

Tarpaa
f

f
mantras

pitn tarpaymi devn tarpaymi n tarpaymi guru-parampar tarpaymi F brahma-stamba-paryanta jagat tpyatu
Brahm
mantra
mantra bja-mantras

mla-mantra

nama

kl kya nama

om hrm klm

Dina-Candrik

Offering of japa japa-samarpaa


mantra bja-mantra

japa-samarpaa

gyatrgurumantra f japa-samarpaa

guhytiguhya-gopt tva ghsmat-kta japam siddhir bhavatu me deva tvat-prasdt tvayi sthite
japa japa mantra krtana japa siddhi japa mantra bhva

f
ravaa

vara

Hare Ka
ia-devat

Hari, Ka, Rma, iva, Durg, Viu, Srya, f bhva

Gaea

Qualification for japa


apardha

japa

than Paramtm
nirabhimn f japa

f vara

ia-deva.

Worship (Pj) of one's Ia


Japa ia-deva mla-mantra

f f
rati

rat
sandhy camana rati mukhamrjana-vastra dhpa

f
praklana

cmara

dpa jala-pra-akha svaccha-vastra-khaa

vyajana rati dhpa

How various articles are offered during rati


dpa

f
Cmara vyajana

f
pupjali

F
naivedya ravaa r-grantha-pha

camana

Dina-Candrik
The
pj akha mantra tarpaa-ptra mla-mantra ia-deva mlaakha f

f pj

paramnanda-bodhbdhi-nimagna-nija-mrtaye svgopgam ida snna kalpaymy aham a te


vara

Purifying sana (sana-uddhi)


dhra-aktaye nama
mantra sana pj sana

ete gandha-pupe om
f

sana-mantrasya merupha i sutala chanda krmo devat sanbhimantrea viniyoga


sana mantra sutalam sana-mantra i

pha Krma

Meru-

pthvi tvay dht lok devi tva viun dht tva ca dhraya m nitya pavitram sana kuru

sana

Worship (Pj) of one's Ia


r Viu H
pj sana

ete gandha-pupe dvra-devat-gaebhyo nama

Purification of oneself bhta-uddhi


svarpa

bhta-uddhi

pj

Bhta-uddhi ram bja-mantra

soham
Paramtm f

kacchapik-mudr jvtm

kra f ahakra ahakra tattva

ahakra

prakti

mahat-tattva

aharjassttvikamahat-

Dina-Candrik
ppa-purua vyu

f
agni f

f b If
kumbhaka devat

ia-deva pryma ia-mantra bja akti ia-deva f guru-pj i

okra recaka-prakachanda adhihtr-devat

pupe r-gurave nama deva ete gandha-pupe f ivya nama viave nama F pupe r ivya nama
dhpa

ete gandhaia

nama ete gandha-

etad naivedya r-ivya nama ida pyodaka r-ivya nama idam camanya r-ivya nama
f

dpa naivedya f mantras mantras f

Worship of Tulas (tulas-pj)


ia-deva

Tulas

Worship (Pj) of one's Ia

prg dattvrghya tato bhyarccya gandha-pupkatdin stutv bhgavat t ca praamet prrthya daavat
f
arghya daavat Arghya

Tulas

riya riye riyvse nitya rdhara-sat-kte bhakty datta may devi arghya gha namostu te
Tulas f
arghya

Ka
Pj

r rdhara

Tulas
Stuti

nirmitt tva pur devair arcit tva sursurai tulasi hara me ppa pj gha namostu te
pj

Tulas

mah-prasda-janan sarva-saubhgya-varddhin dhi-vydhi-har nitya tulasi tv namostu te


f
mah-prasda

r Viu

Tulas

Prrthan

riya dehi yao dehi krttim yus tath sukham bala puhi tath dharma tulasi tva prasda me
Tulas

Dina-Candrik f

dharma Prama-vkya

y d nikhilgha-sagha-aman sp vapu-pvan rognm abhivandit nirasan siktntaka-trsin pratysatti-vidhyin bhgavata kasya saropit nyast tac-charae vimukti-phalad tasyai tulasyai nama
darana

the Avant-Khaa

f r Ka

Ka It
pj sandhy

Tulas
ghee japa

Tulas

japaml

japa

Tulas

Worship (Pj) of one's Ia


arcan pj ia-deva

Completing pj
f

mantra-hna kriy-hna bhakti-hna janrdana yat pjita may deva paripra tad astu me
pj

mantra

Mahprabhu f iva

dhyeya sad paribhava-ghnam abha-doha trthspada iva-virici-nuta aranyam bhtyrttiha praata-pla-bhavbdhi-pota vande mah-purua te cararavindam

r Brahm

Mahprabhu

tyaktv sudustyaja-surepsita-rjya-lakm dharmiha rya-vacas yad agd arayam my-mga dayitepsitam anvadhvat vande mah-purua te cararavindam
ff
brhmaa devs dharma

Dina-Candrik
f
my

arcan krtana ia-devat f rati krtana

sandhy

Daaratha. r Rma St the rmad-Bhgavata rla Vivantha Cakravart hkura r Caitanya Mahprabhu f

f ff

dharma

r Rma
devs

The system for doing bhajana


krtana magala-rati japa sandhy arcan f ia-deva rati ia-deva prasdam bhajana

3. Bhajana-Niyama

f
rati Japa

krtana

sandhy-rati ia-deva

japa

ia-devat

f
pryacitta ia

f Paramtm r Hari
prsadam

F r Viu

f f

Dina-Candrik
pj

gandha pupa tath dhpa dpa naivedyam eva ca akhaa phalam sdya kaivalya labhate dhruvam
pupa naivedya f

The set of 5 offerings (pacopacr)


f
gandha

dhpa

dpa pacopacra pacopacra

pdyam arghya tathcma madhuparkcamana tath gandhdayo naivedynt upacr daa-kramt


pdya arghya nya dpa

The set of 10 offerings (daopacr)

madhuparka pupa naivedya f

daopacra ia-deva camacamanya gandha dhpa

pdyam arghya tathcma snna vasana-bhae gandha-pupa-dhpa-dpa-naivedycamana tata tmblam arcan-stotra tarpaa ca namas-kriy prayojayec ca pjym upacrs tu oaa
pacra pdya arghya snnya gandha

The set of 16 offerings (oaopacr)

vasana

oaoia camanya bhaa pupa

Bhajana-Niyama
9. dhpa dpa ing, 12. camanya
tarpaa stava-pha naivedya f tmbla namaskra

offer-

The set of 64 offerings (catu-ay-upacr)


upacra pdya deva arghya svgata prana sana-pradna taila graha-pravea maapa-upaveana f udvartana uodaka-snna kumbha-sarva-trthbhieka

-f

catu-ayiasugandhisnnasnna-

maapa uvaana

kanaka-

mrjana paridheya-rakta-vara-paa-vsana

dhauta-vastra-agauttarya-rakta-vara-

paa-vastra lepa-maapa-praveana maapa f lepa-maapa-upa-veana maapa f divya-gandha-dravyalepana aguru gorocan y A maapa

Go

Dina-Candrik
campaka aoka alakra-maapa-pravea maapa f maimaya-pha-upaveana nava-ratna-mukua-dna arddha-candra-bhaa

smanta-sindra-dna sindra smanta ; tilaka-ratna-dna tilaka kguru-ajana-pradna aguru adhara-yvaka

catu-aika-hra keyra-yugala

f
obh kc pa akua

valaya-catuaya urmmikval

pda-kaaka valaya ratna-npura

pura mikya-pduka sihsana

Him

devas

kmevara amta camanya

karpra-vik dollsa evam vilsa-hsya rati veta-cchattra cmara-yugala

Bhajana-Niyama
magala-rati

man-

dhpa-dpa-naivedya-pya sdhaka cra-pradna-mantra

darpaa tla-vnta gandha-pupa-

cmara

f f Navaupa-

Ratnevara

catuh-ay-upacrm abhve tan-manu japet tat tad eva phala vindyt sdhaka sthira-mnasa

Thirty-two offences against sev


ia-deva

sev

r Viu r Viu
ia-deva

f
prasdam

ucchia

prama

r Viu

r Viu

Dina-Candrik
ia-deva paryaka ia-deva ia-deva ia-deva ia-deva ia-deva deva ia-deva deva

ia-deva ia-deva ia-

ia-deva iaia-deva ia-deva ia-deva

21
ia-deva upacra

ia-deva ia-deva ia-deva

T F

f
ia-deva

ia-deva

Bhajana-Niyama
ia-deva

f
ia-deva devats

nma-sakrtana yasya sarva-ppa-praanam pramo dukha-amanas ta nammi hari param


r Hari

rmad-Bhgavatam

The practice of internal discipline


T f f f r Hari
nanda

4. Mnasika-Sdhan
r Hari f r Hari
jva doa

Hari

Hari
jva nanda

punar vartate
f

r Hari

ruti

jva

na sa

f F

ruti
bala bhajana

nyam tm bala-hnena labhya

bhajana

Mnasika-Sdhan
r Hari f
lls pra bhajana bhajana smti-sdhan

sdhan

ia-deva

f y

f f

ml tilaka

upsan sdhan

bhakti

f
tma-tattva

ravaa

ia-devat tma

ravaa

rmad-Bhgavatam

Dina-Candrik

Bhgavatam
bhakti saskras

r Hari

Krtana dsya prem

smaraa bhakti

sakhya pda-sevana

vandana tma-nivedana

r Hari
arcan

ia-devat

prti

Anubhti

anubhti lls

prti ia-devat

r Ka

Mnasika-Sdhan

The sdhan of seeing oneness between the world and ones ia-devat
ia-devat

r Viu Viu

jva

Dharma

f
upsan

dharma-dhvaj

di

tattva-

nivtti-mrga

dharma

Dina-Candrik

The practice of Ramy Upsan


pahilah rga nayana-bhagy bhela anudina bhala, avadhi na gela ntar-dharma
dharma

ntar-dharma bhva

ia bhva

bhva

abhva karma

bhva bhva abhimna

kmya-

dn vthtr aea bhvan

abhimni bhakti-hn jagmjhe sei

Vraja-bh Ka
sev tyga

ia-deva

bhakti

raja-bhakti samarpaa mamatva bhakti

f f

Mnasika-Sdhan f

ahakra sdhan

sdhana

mamatva bhva

ia-deva abhva abhva

bhva bhva

sdhan abhva

upadharma

pseudo-dharma pseudo-dharma

f
prkta-rasa abhva bhakti sdhan ramy upsan

p
paricary kyika-sdhan

g A f

arcan mnasika-sdhan ia

Dina-Candrik
ramy upsan sdhan ramy upsan ia

mnasika-

sdhan stra ia jana

f f f f
ia

f
bha-

ramy upsan

f f f f f
stra janma

bhajana

f f f ramy upsan

f f

T f
ia

karma brhmaa katriya rama brahmacr ghastha sannys jti (

vara

sdhan

abhva T g

fi

Mnasika-Sdhan
ia deva

f T

ia

sdhan

aragati

aragati

ia-deva ia-deva ia-deva

karma ia-deva

f
ia

f f

Dina-Candrik
ia-deva

rga sasra

dvea karma ia deva

f
aragati

nuklyasya sakalpa prtiklyasya varjanam rakiyatti vivso gopttve varaa tath tma-nikepa-krpaye a-vidh aragati
nuklyasya sakalpa ia prtiklyasya varjanam rakiyatti vivso gopttve varaa tath tma-nikepa krpaya

vara vara

ia

Being free from envy nirmatsara


Pramahasya-Sahit f
anarthas

Mnasika-Sdhan

rmad-Bhgavatam f dharma
sdhan

projjhita-kaitavotra paramo nirmatsar satm


projjhita pra ujjhita kaitava sev

mukti

f F f mukti
nirmatsara

F f
upsan

ff

Dina-Candrik
f

matsara

f
sasra sev-bhva keval bhakti nirmatsara

The rules of yama and niyama


T f
mnasika-sdhan yama niyama niyama sev-bhva sdhan sev-bhva ramy ravaa yama niyama sev sdhan

yama upsan krtana sev-bhav

Yama niyama yama Ahis

Mnasika-Sdhan f

his his

his his ia deva Satya satya

ff

rga

dvea

vara
Asteya asteya Brahmacarya brahmacarya Aparigraha steya

Dina-Candrik niyama f

auca bhya-auca anta-auca Santoa

f ff
ia deva ev-bhva sev-bhva sttvika sev-bhva

santoa

f f

rajas santoa

Tapasya vratas

tapasya upavsas

Svdhyya vara-praidhna yoga yama

japa

vara
niyama f

Mnasika-Sdhan

Countering unfavorable feelings


f r Hari f
sdhan

ramy upsan bhakti

kruya-ll satya-nih

vairgya-ll

ia-deva sev-bhva

sev-bhva

Dina-Candrik

The importance of sat-saga


ramy upsan sdhan ia

ia

vara
asat-saga-tyga sev-bhva bhva ia deva sat-saga

sat-saga sat-saga sat-stra sat-saga

sat-saga

asat-saga

Asat-saga

Mnasika-Sdhan f
f
sev asat-saga-tyga asat

f asdhu

asat asat-saga sat-saga

sev-bhva crya stras

f Srya Gaea

dharma

Viu iva Durg

The Glories of Tulas


Skanda-Pura

ravaa-dvda yoge lagrma-ilrcane yat phala sagame prokta tulas-pjanena tat


lagrma-il
rava-Dvda

Tulas-vana

Tulas

It is also said in the Garua-Pura

dhtr-phalena yat puya jayanty samupoae khagendra bhavate n tulas-pjanena tat prayga-snna-niratau ky pra-vimokae yat phala vihita devais tulas-pjanena tat

malak f Ka-Janmam Jayant-Mahdvda Dvda Rohi-Nakatra

Tulas

devas

Gag, Yamun
f

f Prayga Sarasvat
Tulas

Tulas f f

malak (ml, amlaki, dhtr)

The Glories of Tulas


It is said in the Agastya-Sahit

f varas brhmaa katriya vaiya dra f ramas brahmacarya ghastha vnaprastha sannysa f Tulas f f Tulas ff

caturm api varnm ram vieata str ca puru ca pjitea dadti hi tulas ropit sikt sp ca pvayet rdhit prayatnena sarva-kma-phala-prad

pradakina bhramitv ye namaskurvanti nityaa na te durita kicid akam avaiyate


Tulas F

It is said in the Bhan-Nradya-Pura Nrada-Pura


brhmaas

pjyamn ca tulas yasya vemani tihati tasya sarvi reysi varddhante 'har ahar dvij
Padma-Pura Vikuala Vaiyas

Tulas

pake pake tu saprpte dvday vaiya-sattama brahmdayo pi kurvanti tulas-vana-pjanam


r Brahm
Tulas-vana devs Dvda

Devadta

Dina-Candrik
Tulas-Stuti

Tulas

ananya-manas nitya tulas stauti yo nara pit-deva-manuy priyo bhavati sarvad


devas

Tulas f

The Skanda-Pura describes Tulass f

rati badhnti nnyatra tulas-knana vin deva-devo jagat-svmi kali-kle vieata


r Keava f Tulass

hitv trtha-sahasri sarvn api iloccayn tulas-knane nitya kalau tihati keava nirkit narair yas tu tulas-vana-vik ropit yai ca vidhin saprpta parama padam
Tulas f Tulas f

na dhtr saphal yatra na vius tulas-vanam tat mana-sama sthna santi yatra na vaiav
r Viu Tulas f
dhtr

Vaiavas

mrti

The Glories of Tulas

Yamarja

keavrthe kalau ye tu ropayantha bh-tale ki kariyaty asantuo yamo pi saha kikarai


r Keava

Tulas

tulasy ropaa krya ravaena vieata apardha-sahasri kamate puruottama


ravaa-Nakatra r Puruottama Viu

Tulas

devlayeu sarveu puya-ketreu yo nara vpayet tulas puy tat trtha cakrapina
Tulas f r Cakrapi Viu
brhmaas

ghaair yantra-ghabhi ca sicita tulas-vanam jala-dhrbhir viprendra prita bhvana-trayam


Tulas r Brahm r Nrad

Skanda Pura

tulas-gandham dya yatra gacchati mruta dio daa ca pt syur bhta-grma catur-vidha
f Tulas f

tulas-knanodbht chhy yatra bhaved dvija tatra rddha pradtavya pit tpti-hetave

Nrada f f

tulas-bja-nikara patate yatra nrada pia-dna kta tatra pit dattam akayam
rddha f

Dina-Candrik

Tulas f

Tulas

d sp tath dhyt krttit namit rut ropit sevit nitya pjit tulas ubh navadh tulas nitya ye bhajanti dine dine yuga-koi-sahasri te vasanti harer ghe
Tulas
res

Tulas r Hari f

cro-

ropit tulas yvat kurute mla-vistaram tvat koi-sahasrn tu tanoti sukta kalau
Tulas
crore

yvac chkh-prakhbhir bja-pupai phalair mune ropit tulas pumbhir varddhate vasudh-tale kule te tu ye bhaviyanti ye mt kalpa yuga-shasra te vso harer ghe
muni

Tulas r Hari

crore

koi

The Glories of Tulas Avant-Khaa Skanda-Pura

tulas ye vicinvanti dhanys tat-kara-pallav keavrthe kalau ye ca ropayantha bh-tale snne dne tath dhyne prane keavrccane tulas dahate ppa ropae krttane kalau
Tulas r Ka r Ka Tulas

prasdam

K-Khaa Yamadtas f

Yamarja

tulasylakt ye ye tulas-nma-jpak tulas-vana-pl ye te tyjy durato bha


Tulas f Dhruva-Caritra Tulas

Tulas

tulas yasya bhavane praty-aha paripjyate tad-gha nopasarpanti kadcid yama-kikar


Tulas Padma-Pura Devadta Vikuala

Vaiya Tulas

na payanti yama vaiya tulas-vana-ropat sarva-ppa-hara sarva-kma-da tulas-vanam


Tulas f f

Dina-Candrik

tulas-knana vaiya ghe yasmis tu tihate tad-gha trtha-bhta hi no ynti yama-kikar


Tulas f

tvad vara-sahasri yvad bja-dalni ca vasanti deva-loke tu tulas ropayanti ye


f Tulas Tulas

tulas-gandham ghrya pitaras tua-mnasa praynti garurh tat-pada cakrapina


r Garua

Tulas r Cakrapi Viu

darana narmadys tu gag-snna vi vara tulas-dala-sapara samam etat traya smtam


ana

ropat plant sekd darant sparand nm tulas dahate ppa v-mana-kya-sacitam


Tulas

Vaiyas Narmad Tulas

Gag

dar-

mra-vka-sahasrea pippaln atena ca yat phala hi tad ekena tulas-viapena tu


Tulas f
pippala

The Glories of Tulas

viu-pjana-sayukta tulas yas tu ropayet yugyuta-daaika sa ropako ramate divi


Viu
devs

Tulas f

Vaikha-Mhtmya
devas

pukardni trthni gagdy saritas tath vsudevdayo dev vasanti tulas-dale


r Vsudeva Ka Tulas Gag

Padma-Pura

dridrya-dukha-rogrtti-ppni subahny api tulas harati kipra rogn iva hartak


hartak

Tulas

In the Krtika-Mhtmya of the same Pura, it is said: Yamadtas Tulas

yad-ghe tulas bhti rakbhir jala-secanai tad-gha yama-dt ca drato varjayanti hi

tulasys tarpaa ye ca pitn uddiya mnav kurvanti te pitaras tpt varyuta jalai
tarpaa

Tulas

Dina-Candrik

paricary ca ye tasy rakaylavla-bandhanai urito haris tais tu ntra kry vicra


r Hari Tulas

nvaj jtu krysy vka-bhn manibhi yath hi vsudevasya vaikuhe bhoga-vigraha lagrma-il-rpa sthvara bhuvi dyate tath lakmyaikyam pann tulas bhoga-vigrah apara sthvara rpa bhuvi loka-hitya vai spt dt rakit ca mah-ptaka-nin

Tulas f

Vaikuha llas f lagrma Tulas f Lakm f f


darana

Tulas r Vsudeva

It is said in the Agastya-Sahit: St

vios trailokya-nthasya rmasya janaktmaj priy tathaiva tulas sarva-lokaika-pvan


Janaka Tulas

Rma

r f

r Rma f

tulas-vik yatra pupntara-atvt obhate rghavas tatra stay sahita svayam


St

Tulas

The Glories of Tulas

tulas-vipinasypi samantt pvana sthala kroa-mtra bhavaty eva ggeyasyaiva pthasa tulas-sannidhau prn ye tyajanti munvara na te naraka-klea praynti parama padam
munis

Gag Tulas

Tulas

ananya-daran prtar ye payanti tapo-dhana aho-rtra-kta ppa tat-kat praharanti te


Tulas
darana darana

kta yena mah-bhga tulas-vana-ropaam muktis tena bhaved datt prin vinat-suta tulas vpit yena puyrme vane ghe pakndra tena satyokta lok sapta pratihith
Tulas f Vinat Garua f Tulas f mukti

Garua-Pura

tulas-knane yas tu muhrttam api viramet janma-koi-ktn ppn mucyate ntra saaya
crore

Tulass

Dina-Candrik

pradakia ya kurute pahan nma-sahasrakam tulas-knane nitya yajyuta-phala labhet


Tulas f
yajas

Tulas

Viu-Sahasra-Nma

It is described in the Hari-Bhakti-Sudhodaya r Viu f Tulas

nitya sannihito viu sasphas tulas-vane api me kata-patraika kacid dhanyo rpayed iti
Tulas f

sasra-ppa-vicchedi gag-nma prakrttitam tath tulasy bhakti ca hari-krtti-pravaktari


sasra

Bhan-Nradya-Pura f

Gag

Gag

r Hari

tulas-knana yatra yatra padma-vanni ca pura-pahana yatra tatra sannihito hari


Puras r Yama f

r Hari

Tulas

Tulass f

Bhan-Nradya-Pura

r Bhagratha

tulas-ropaa ye tu kurvate manujevara te puya-phala vakye vadatas tva nimaya

Tulas

The Glories of Tulas

sapta-koi-kulair yukto mtta pittas tath vaset kalpa-ata sgra nryaa-sampa-ga


kalpas crore

r Nryaa f

tni tulas-mld yvanty apahinoti vai tvatr brahma-haty hi chinatty eva na saaya
maa brh-

Tulas

tulasy sicayed yas tu culukodaka-mtrakam krodayin srddha vased candra-trakam


Tulas Krodakay Viu f

kaakvaraa vpi vtti kai karoti ya tulasy u rjendra tasya puya-phala mahat yvad dinni santihet kaakvaraa prabho kula-traya-yutas tvat tihed brahma-pade yugam prkra-kalpako yas tu tulasy manujevara kula-trayea sahito vio srpyat vrajet
Tulas F f r Brahm f
yugas

yuga

Tulas
kalpa

r Viu

Brahm

Nradya-Pura F

durlabh tulas-sev durlabh sagati satm durlabh hari-bhakti ca sasrrava-ptinm


ff Pura Tulas bhakti

Dina-Candrik Yajadhvaja f

Bhan-

r Hari

yat phala kratubhi sviai sampta-vara-dakiai tat phala koti-guita ropayitv hare priym
f f Tulas
lakh yaja

tulas ye prayacchanti surm arcanya vai ropayanti ucau dee te loko kaya smta
Tulas

dakis.

ropit tulas dtv narea bhmi bhmipa vivara-vadano bhtv tal-lipi mrjayed yama
Tulas, r Yama

tulas-nicayo bryt trikla vadane yadi nitya sa go-sahasrasya phalam pnoti bhsura
Tulas
Go

tena datta huta japta kta rddha gay-ire tapas tapta khaga-reha tulas yena ropit

The Glories of Tulas


japa yaja

rddha

Tulas

Gay

rutbhilait dt ropit sicit nat tulas dahate ppa yugntgnir ivkhilam


f Tulas
kalpa

Vaiava r Keava Vaiava f

keavyatane yas tu krayet tulas-vanam labhate ckaya sthna pitbhi saha vaiavai
Tulas f

tulas-knane rddha pit kurute ca ya gay-rddha kta tena viun bhita pur
rddha

tulas-gahana dv vimukto yti ptakt sarvath muni-rdla brahma-h puya-bhg bhavet


darana ptaka brhmaa

Tulas f

r Viu

f Gay

Tulas f

f Vaiha

munis

Skanda-Pura

ukla-pake yad rjan tty budha-sayut ravaena mah-bhga tulas yti puya-d

Mndhta

Dina-Candrik
f
va

Tulas

f f
ra-

The glories of mud, twigs and other aspects of Tulas


Nrada

bh-gatais tulas-mlair mttik sparit tu y trtha-koi-sam jey dhryy yatnena s ghe


ff Tulas f
crore

Skanda-Pura

r Brahm

yasmin ghe dvija-reha tulas-mla-mttik sarvad tihate dehe devat na sa mnava


Tulas

tulas-mttik-lipto yadi prn parityajet yamena nekitu akto yukta-ppa-atair api


Tulas r Yama

irasi kriyate yais tu tulas-mla-mttik vighnni tasya nayanti snukl grahs tath
f Tulas f f

The Glories of Tulas

tulas-mttik yatra ka patra ca vemani tihate muni-rdla nicala vaiava padam


r Viu Tulas

magalrtha ca doa-ghna pavitrrtha dvijottama tulas-mla-salagn mttikm vahed budha


T Tulas

r Janrdana Ka Tulas f

tan-mla-mttik yo vai krayiyati mastake tasya tuo varn kmn pradadti janrdana
f

tulas-mla-sambht hari-bhakti-padodbhav gagodbhav ca ml-lekh nayaty acyuta-rpatm


Vaiavas Tulas
tilaka

Bhan-Nradya-Pura:

Gag

Acyuta Viu

yad-ghe tulas-kha patra ukam athrdrakam bhavate naiva ppa tad-ghe sakramate kalau
Tulas

Garua-Pura

Dina-Candrik
Sahit Viu-Dharmottara r-Prahlda-

patra pupa phala kha tvak-kh-pallavkuram tulas-sambhava mla pvana mttikdy api homa kurvanti ye viprs tulas-kha-vahnin lave lave bhavet puyam agnioma-atodbhavam
Tulas f
homa

Tulas

naivedya pacate yas tu tulas-kha-vahnin meru-tulya bhaved anna tad datta keavya hi
f f r Keava Viu Tulas

agnioma-yajas

arra dahyate ye tulas-kha-vahnin na te punar-vttir viu-lokt kathacana


Tulas r Viu f

grasto yadi mah-ppair agamygamandikai mta uddhyati dhena tulas-kha-vahnin


f
f

Tulas

antima-saskra
f

f
f f

Antima-saskra

trtha yadi na samprpta smtir v krttana hare tulas-kha-dagdhasya mtasya na punar bhava
r Hari Tulas
krtana antima-saskra

The Glories of Tulas

yady eka tulas-kha madhye kha-cayasya hi dha-kle bhaven mukti ppa-koi-yutasya ca


antima-saskra

Tulas

crore

janma-koi-sahasrais tu toito yai janrdana dahyante te jan loke tulas-kha-vahnin


r Janrdana
crore antima-saskra

r Janmam

Tulas

ya kuryt tulas-khair aka-ml surpim kaha-ml ca yatnena kta tasykaya bhavet


Tulas
japa

Agastya-Sahit

The glories of wearing the leaves of Tulas


r Nrada Skanda-Pura

r Brahm

F Bhagavn f

yasya nbhi-sthita patra mukhe irasi karayo tulas-sambhava nitya trthais tasya makhai ca kim
Tulas f
yajas

Dina-Candrik

atru-ghna ca supuya ca r-kara roga-nanam ktv dharmam avpnoti iras tulas-dalam ya kacid vaiavo loke mithycro py anram punti sakall lokn iras tulas vahan
Tulas
dharma

f Bhagratha

varrama

Vaiava

karena dhrayed yas tu tulas satata nara tat-kha vpi rjendra tasya nsty upaptakam
Tulas

Bhan-Nradya-Pura

r Yama

Yamadtas Sudhodaya

Vaiava

Hari-Bhakti-

kasmd iti na jnmas tulasy hi priyo hari gacchanta tulas-hasta rakann evnugacchati
f Pura Tulas r Hari Tulas

ya ktv tulas-patra iras viu-tatpara karoti dharma-kryi phalam pnoti ckayam


r Viu Tulas f
dhrmic

The Glories of Tulas

The glories of eating a leaf of Tulas


mukhe tu tulas-patra dv irasi karayo kurute bhskaris tasya duktasya tu mrjanam trikla vinat-putra prayet tulas yadi viiyate kya-uddhis cndryaa-ata vin
Tulas
f f

Garua-Pura

r Yama Vinat Tulas


vratas

cndryaa

Mndhta

cndryat tapta-kcchrd brahma-krcct kuodakt viiyate kya-uddhis tulas-patra-bhakat


Tulas
kcchra kuodaka
f

Skanda-Pura

r Vaiha

fi cndryaa krcca vratas

brahma-

tath ca tulas-patra-bhakad bhva-varjita ppo pi sad-gati prpta ity etad api virutam
bhakti

Tulas f

Dina-Candrik
Skanda-Pura Brahm r Nrada Tulas f f r

krbdhau mathyamne hi tulas kma-rpi utpdit mah-bhg lokoddhraa-hetave

yasy smaraa-mtrea darant krttand api vilaya ynti ppni ki punar viu-pjant
darana

r Viu

jta-rpa-maya pupa padma-rga-maya ubham hitv tu ratna-jtni ghti tulas-dalam


Tulas

bhakita lubdhakenpi patra tulas-sambhavam pacd dintam panno bhasmbhta kalevaram


Tulas

sitsita yath nra sarva-ppa-kayvaham tath ca tulas-patra prita sarva-kma-dam yath jta-valo vahnir dahate knandikam prita tulas-patra tath dahati ptakam
f f Gag Yamun Tulas f f

yath bhakti-rato nitya naro dahati ptakam tulas-bhakann mucet rutam etat pur hare
Tulas
bhakti

The Glories of Tulas

tvat tihanti ppni dehin yama-kikar yvan na tulas-patra mukhe irasi tihati
r Yama f Tulas

r Hari

amtd utthit dhtr tulas viu-vallabh smt sakrttit dhyt prit sarva-kma-d
Tulas f r Viu r Viu f r Yama

dhtr-phala ca tulas mtyu-kle bhaved yadi mukhe yasya ire dehe durgatir nsti tasya vai
f
ml

f Tulas

yukto yadi mah-ppai sukta nrjita kvacit tathpi dyate mokas tulas bhakit yadi lubdhakentma-dehena bhakita tulas-dalam saprpto mat-pada nna ktv prasya sakayam
Tulas Tulas

Dina-Candrik

upoya dvda uddh prae tulas-dalam prayed yadi viprendra avamedhaka labhet
Ekda

Pura

tathaiva tulas-spart ka-cakrea rakita brahma-bandhur iti khyto hari-bhakti-sudhodaya


Tulas f Sudarana Cakra

avamedha-yajas

Tulas

uddha-

Tulas

ki citram asy patita tulasy dala jala v patita punte lagndhi-bhla-sthalam lavlamtsnpi ktsngha-vinanya
f Tulas f

rmat-tulasy patrasya mhtmya yady apdam tathpi vaiavais tat na grhya krpaa vin
f Tulas f f r Viu

Vaiavas

ka-priyatvt sarvatra r-tulasy prasagata sakrttyamna dhtry ca mhtmya likhyate dhun


r Ka Tulas f
ml

Skanda-Pura f

The Glories of Tulas r Brahm r Nrada


ml

dhtr-cchy samritya yo rcchayec cakrapinam pupe pupe vamedhasya phala prpnoti mnava

r Cakrap ml f avamedha-yga

The Importance of Offering Food to r Viu


Vaiava Ka

kathacid api nnyd aktv ka-pjanam na csamarpya govinde kicid bhujta vaiava
f f

Viu-Dharmottara

eka-kla dvi-kla v tri-kla pjayed dharim apjya bhojana kurvan narakni vrajen nara
f
ia-devat

ia

yo mohd athavlasyd aktv devatrcanam bhukte sa yti naraka karev iha jyate
deva

arcan

prtar-mdhyan-dina sya viu-pj smt budhai aakto vistareaiva prta sapjya keavam
(r Viu f

Keava

The Importance of Offering Food to r Viu

sambhojya bhojana kuryd anyath naraka vrajet


f
ia-deva

na tv evpjya bhujta bhagavanta janrdanam na tat svaya samanyd yad vio na nivedayet
f . f r Viu Brahma-Pura
ia

Hayara-Pacartra

patra pupa phala toyam anna-pndyam auadham anivedya na bhujta yad hrya kalpitam
f

anivedya tu bhujna pryacitt bhaven nara tasmt sarva nivedyaiva viau bhujta sarvad
f f f

r Viu f

f f

anivedya tu yo bhukte haraye paramtmane majjanti pitaras tasya narake vat sam
r Hari Paramtm

ambara nava vastra phalam anna rasdikam ktv vipabhukta tu sad sevya hi vaiavai

Dina-Candrik
Ambara r Viu Vaiavas f

gandhnna-vara-bhaky ca srajo vssi bhaam dattv tu deva-devya tac-chey upabhujate


f r Viu.

Prayers to Various Deities


o dhyeya sad savit-maala-madhya-vartt nryaa sarasijsana-sannivia keyravn kanaka-kualavn kirt hr hiramaya-vapur dhta-akha-cakra
Nryaa r Viu

o namo brahmaya-devya go-brhmaa-hitya ca jagad-dhitya kya govindya namo nama ppo ha ppa-karmha pptm ppa-sambhava trhi m puarkka sarva-ppa-haro hari
Go brhmaas brhmaas

r Viu

r Ka

Go Govinda

Hari

Puarkka f

o raktmbujsanam aea-guaika-sindhu bhnu samasta-jagatm adhipa bhajmi padma-dvaybhaya-varn dadhata karbjair mikya-maulim aruy-aga-ruci tri-netram
Bhnu

r Srya

Dina-Candrik

jav-kusuma-sakma trgraha-vimardakam dhvntri sarva-ppa-ghna pranato smi divkaram


kara
kusuma arghya

r Srya

r Srya

Dhvntri

Divjav-

namo vivasvate brahman bhsvate viu-tejase jagat-savitre ucaye savitre karma-dyine namo bhagavate tubhya namaste jta-vedase dattam arghya may bhno tva ghna namo stu te
Brahman Bhsvat

r Srya idam arghya r-sryya nama

Vivasvat Viutejas savit Savit Bhagavat Jtavedas

uci Karmady Bhnu

Viu Jagat-

o kharva sthla-tanu gajendra-vadana lambodara sundara prasyandan-mada-gandha-lubdha-madhupavylola-gaa-sthala dantghta-vidritri-rudhirai sindra-obhkara vande aila-sut-suta gaa-pati siddhi-prada-karmasu
dravadana Lambodara f f Prvat Himlaya Gajen-

Prayers to Various Deities r Gaapati Gaea

gaas

Gaapati

om ekadanta mah-kya lambodara gajnanam vighna-na-kara deva heramba pranammy aham


danta dara r Gaea Mahkya Gajnana Vighnanakara Deva Heramba r iva Mahea

r Gaapati

EkaLambo-

o dhyyen nitya mahea rajata-giri-nibha crucandrvatasa ratna-kalpojjvalga parau-mgavarbhti-hasta prasanna padmsna samantt stutam amara-gaair vyghra-ktti-vasna vivdya viva-bja nikhila-bhaya-hara paca-vaktra tri-netram

Dina-Candrik
Mahea

f r iva

o namas tubhya virpka namaste divya-cakue nama pinka-hastya vajra-hastya vai nama
Pinka r Durg

o ja-jua-samyuktm arddhendu-kta-ekharm locana-traya-sayukt prendu-sadnanm atas-pupa-varbh supratih sulocanm nava-yauvana-sampann sarvbharaa-bhitm sucru-daan tadvat pnonnata-payodharm tribhaga-rp-sasthn mahisura-mardinm mlyata-saspara-daa-bhu-samanvitm trila dakie dhyeya khaga cakra kramd adha tka-va tath akti dakieu vicintayet kheaka prva-cpa ca pam akuam eva ca gha v parau vpi vmata sanniveayet

Prayers to Various Deities

adhastn mahia tadvad viiraska pradarayet ira-chedodbhava tadvad dnava khaga-pinam hdi lena nirbhinna niryad-antra-vibhitam rakt-rakt-ktga ca rakta-visphuritekaam veita nga-pena bhr-ku-bhananam sapa-vma-hastena dhta-kea ca durgay vamad-rudhira-vaktra ca devy siha pradarayet devys tu dakia pda sama sihoparisthitam kicid rddhva tath vmam aguha mahiopari styamna ca tad-rpam amarai sanniveayet ugra-ca praca ca caogr caa-nyik ca caavat caiva caa-rpti-caik abhi aktibhis tbhi satata pariveitm cintayej jagat dhtr dharma-kmrtha-mokadm
r Durg

atas

f Mahia

Dina-Candrik
Mahisura

Durg

f Mahisura

Ugraca, Praca, Caogra, Caanyik, Ca, Caavat Caarp Aticaik f


dharma artha kma moka

y dev sarva-bhteu nti-rpea sasthit namas tasyai namas tasyai namas tasyai namo nama y dev sarva-bhteu mt-rpea sasthit namas tasyai namas tasyai namas tasyai namo nama
f f

r Durg

Prayers to Various Deities

Durg-ata-Nma-Stotram
vara uvca ata-nma pravakymi uva kamalnane yasya prasda-mtrea durg prt bhavet sat | | 1 | | o sat sdhv bhava-prt bhavn bhava-mocan ry durg jay dy tri-netr la-dhri | | 2 | | pinka-dhri citr caa-gha mah-tap mano buddhir ahakr citta-rp cit citi | | 3 | | sarva-mantramay satt satynanda-svarpi anant bhvin bhvy bhavy bhavy sadgati | | 4 | | mbhav deva-mt ca cint ratna-priy sad sarva-vidy daka-kany daka-yaja-vinin | | 5 | | aparneka-var ca pal palvat pambara-pardhn kalamajra-rajin | | 6 | | amey vikram krr sundar sura-sundar vana-durg ca mtag mataga-muni-pjit | | 7 | | brhm mhevar caindr kaumr vaiav tath cmu caiva vrh lakm ca purukti | | 8 | | vimalotkari jn kriy saty ca buddhi-d bahul bahula-prem sarva-vhana-vhan | | 9 | | niumbha-umbha-aman mahisura-mardin madhu-kaiabha-hantr ca caa-mua-vinin | | 10 | | sarvsura-vin ca sarva-dnava-ghtin sarva-stramay saty sarvstra-dhri tath | | 11 | | aneka-astra-hast ca anekstrasya dhri kumr caika-kany ca kaior yuvat yati | | 12 | |

aprauh caiva prauh ca vddha-mt bala-prad mahodar mukta-ke ghora-rp mah-phal | | 13 | | agni-jvl raudra-mukh kla-rtris tapasvin | | 14 | | nrya bhadra-kl viu-my jalodar | | 15 | | iva-dt karal ca anant paramevar ktyyan ca svitr pratyak brahma-vdin | | 16 | | ya ida prapahen nitya durg-nma-atakam nsdhya vidyate devi triu lokeu prvati | | 17 | | dhana-dhnya suta chy haya hastinam eva ca catur-aga tath cnte labhen mukti ca vatm | | 18 | | kumr pjayitv tu dhytv dev surevarm pjayet paray bhakty pahan nma-atakam | | 19 | | tasya siddhir bhaved devi sarvais suravarair api rjno dsat ynti rjya-riyam avpnuyt | | 20 | | gorocanlaktaka-kukumena sindra-karpra-madhu-trayea vilikhya yantra vidhin vidhi-jo bhavet sad dhrayate purri | | 21 | | bhaum-vsy ni-bhge candre ata-bhi gate vilikhya prapahet stotra sambhavet sampad padam || 22 ||

Dina-Candrik

The Hundred (and Eight) Names of r Durg


vara Durg Sat || 1 || Sat Sdhv Bhavaprt iva Bhavn iva Bhavamocan

Prayers to Various Deities ry Durg ff Jay dy Trinetr ladhri || 2 || Pinkadhri iva Citr Caagha f Mahtap Mana f Buddhi f Ahakr f Cittarp Cit f Citi || 3 || Sarvamantramay mantras Satt Satynandasvarpi Anant f Bhvin Bhvy Bhavy Abhavy Sadgati . || 4 || mbhav ambhu, iva Devamt Cint f Ratnapriy Sarvavidy Dakakany Daka Dakayajavinin f Daka . | | 5 | | Apar f f Anekavar Pal Palvat Pambarapardhn Kalamajrarajin || 6 || Amey Vikram Krr Sundar , Surasundar

Dina-Candrik
Vanadurg f Mtag Matagamunipjit Mataga | | 7 | | Brhm f brahman Mhevar Mahevara, iva Aindr Kaumr Vaiav Viu Cmu f Vrh f Viu Lakm Purukti f || 8 || Vimalotkari Jn Kriy f Nity Buddhid Bahul f Bahulaprem Sarvavhanavhan f || 9 || Niumbhaumbhaaman Niumbha umbha Mahisuramardin Mahisura Madhukaiabhahantr Madhu Kaiabha Caamuavinin Caa Mua | | 10 | | Sarvsuravin Sarvadnavaghtin Sarvastramay Saty Sarvstradhri | | 11 | | Anekaastrahast Anekstrasya Dhri Kumr Ekakany Kaior Yuvat Yati | | 12 | | Aprauh Prauh Vddhamt Balaprad Mahodar

Prayers to Various Deities Muktake Ghorarp f Mahphal | | 13 | | Agnijvl f Raudramukh Rudra Klartri Tapasvin || 14 || Nrya r Nryaa Bhadrakl f Viumy r Viu Jalodar . | | 15 | | ivadt iva Karal Anant Paramevar Ktyyan Ktyyana Svitr f gyatr-mantra Pratyak Brahmavdin | | 16 | | Dev Prvat Durg f | | 17 | |
||

18 | |

f Kumr
siddhi
||

Dev Surevar

Dev

19-20 | |

yantra gorocan vidhija Viu

a person. | | 21 | |

Dina-Candrik
22 | | Viva-Sra-Tantra.

atabhi

||

r Durg

r-iva-Stotram
dharpogni-marud-vyoma-makheendv-arka-mrttaye sarva-bhtntara-sthya akarya namo nama | | 1 | | ruty-anta-kta-vsya rutaye ruta-janmane atndriyya mahase vatya namo nama | | 2 | | sthla-skma-vibhgbhym anirddeyya ambhave bhavya bhava-sambhte dukha-hantre namo stu te | | 3 | | tarka-mrgdi-bhtya tapas phala-dyine catur-varga-vadnyya sarva-jya namo nama | | 4 | | di-madhynta-nyya nirastea-bhtaye yogi-dhyeyya mahate nirguya namo nama | | 5 | | vivtmane vicintyya vilasac-candra-maulaye kandarpa-darpa-nya kla-hantre namo stu te | | 6 | | vianya viharad-va-skandham upeyue sarid-dhma-sambaddha-kapardya namo nama | | 7 | | uddhya uddha-bhvya uddha-nmntartmane purntakya prya puya-nmne namo nama | | 8 | | tuya nija-bhaktn bhukti-mukti-pradyine vivsase nivsya viva-stre namo nama | | 9 | | tri-mrtter mla-bhtya tri-netrydi-ambhave tri-dhmn dhma-rpya janma-ghnya namo nama || 10 ||

Prayers to Various Deities

devsura-iro-ratna-kiraruitghraye kntya nija-kntyai dattrdhya namo nama | | 11 | | stotrenena pjy prayej jagata patim bhukti-mukti-prada bhakty sarvaja paramevaram || 12 || tasysdhya tribhuvane na kicid api varttate aihika ki phala tatra muktir eva kare sthit | | 13 | |

The Praises of r iva


f
||

r akara

Makhea

1 || ruti ambhu f || 2 || ruti ruti

Bhava
||

f 3 || f Mahat

dharma artha kma


||

4 ||

moka

Dina-Candrik
sattva rajas yogs tamas

(Avicintya)
||

5 || Vivtm
||

Kandarpa

6 || f
||

Gag

7 ||

Pra nman

uddhanman Antartman Prntaka

uddha uddhabhva

||

8 ||

Puya-

||

9 || iva

Vivast Trinetra diam||

Brahm Viu bhu

10 | |
asuras

devas

Prayers to Various Deities


f Prvat | | 11 | |

f
||

12-13 | | r iva

dya ved sakal samudrn nihatya akha-ripum atyudagram datt pur yena pitmahya viu tam di bhaja matsya-rpam | | 1 | | divymtrtha mathite mahbdher devsurair vsuki-mandardyai bhmer mah-vega-vighritys ta krmam dhra-gata smarmi | | 2 | | samudra-kc sarid-uttary vasundhar meru-kira-bhr dantgrato yena samuddhatbht tam di-kola araa prapadye | | 3 | | bhaktrtti-bhaga-kamay dhiy ya stambhntarntd uvito nsiha ripu sur naitair nakhgrair vidrayan ta na ca vismarmi | | 4 | | catu-samudrbhara dharitr nysya nla caraasya yasya ekasya nnyasya pada sur trivikrama sarva-gata nammi | | 5 | |

r-Viu-Stava

tri-sapta-vra npatn nihatya yas tarpaa rakta-maya pitbhya cakra dor-daa-balena samyak tam di-ra praammi vium | | 6 | | kule ragh samavpya janma vidhya setu jaladher jalnta lakevara ya amaycakra stpati ta praammi bhakty | | 7 | | halena sarvn asurn nikya cakra cra muala-prahrai ya kam sdya bala balyn bhakty bhaje ta balabhadra-rmam | | 8 | | pur surm asurn vijetu sambhvaya cvara-cihna-vea cakra ya stram amogha-kalpa ta mla-bhta pranatosmi buddham | | 9 | | kalpvasne niitai khurgrai saghaaymsa nimea-mtrt yas tejas nirdahatti-bhmo viv-tmaka ta turaga bhajma | | 10 | | akha sucakra sugada saroja dorbhir dadhna garudhi-rha rvatsa-cihna jagad-di-mla tamla-nla hdi vium e | | 11 | | krmbudhau ea-viea-talpe aynam anta-smita-obhi-vaktram utphulla-netrmbujam ambud-bham dya rutnm asakt smarmi | | 12 | | prayed anay stuty jagan-ntha jaganmayam dharmrtha-kma-mokm ptaye puruottamam | | 13 | |

Dina-Candrik

Prayers to Various Deities

The Praises of r Viu


Matsya
||

Viu

akhsura f

f Brahm Krma Mandi-

1 || Bhmi
||

dara kola

devas

asuras

2 ||

Vsuki

Vasundhar
||

3 ||

Nsiha

||

4 || f f f
||

krama ff ra
katriyas

Trivif di-

ff 5 || Viu

||

6 ||

Dina-Candrik
St Stpati Raghus

asuras
||

Lak | | 7 | | Balabhadra-Rma Ka 8 ||

Mlabhta
brhmaas
||

9 || Viu

f
kalpa
||

10 | | Tamla Viu rvatsa

Garua
||

11 | |

ea

||

12 | |

Prayers to Various Deities


Puruottama
artha dharma kma

f
moka

||

13 | |

r Viu

r-Srya-Kavacam
r srya uvca mba mba mah-bho u me kavaca ubham yaj jtv mantravit sayak phalam pnoti nicitam | | 1 | | yad dhtv ca mah-devo gam adhipo bhavat pahand dhrad viu sarve plaka sad evam indrdaya sarve sarvaivaryam avpnuyu | | 2 | | kavacasya ir brahm chando nuubh udhtam r-sryo devat ctra sarva-deva-namaskta yaa-rogya-mokeu viniyoga prakrtita | | 3 | | praavo me ira ptu ghir me ptu bhlakam sryo vyn nayana-dvandvam ditya kara-yugmakam || 4 || atkaro mah-mantra sarvbha-phala-prada hr bja me mukha ptu hdaya bhuvanevar candra-bja visarghya ptu me guhya-deakam | | 5 | | try-akaro sau mah-mantra sarva-tantreu gopitam | | 6 | | ivo vahni-samyukta-vmki-bindu-bhita ekkaro mah-mantra r-sryasya prakrtita | | 7 | | guhyd guhyataro mantro vch-cint-mair mata rdi-pda-paryanta sad ptu manttama | | 8 | |

iti te kathita divya triu lokeu durlabham r-prada kntida nitya dhanrogya-vivardhanam | | 9 | | kuhdi-roga-amana mah-vydhi-vinanam tri-sandhya ya pahen nityam arog balavn bhavet | | 10 | | bahun kim ihoktena yad yan manasi vartate tat tat sarva bhavaty eva kavacasya dhrat | | 11 | | bhta-preta-pic ca yaka-gandharva-rkas brahma-rkasa-vetl naiva draum api kam drd eva palyante tasya sakrttand api | | 12 | | bhrjja-patre samlikhya rocanguru-kukumai ravi-vre ca sakrnty saptamy ca vieata dhrayet sdhaka-rehas trailokya-vijay bhavet | | 13 | | tri-loha-madhya-ga ktv dhrayed dakie bhuje ikhym athav kahe so pi sryo na saaya | | 14 | | iti te kathita mba trailokya-magalbhidham kavaca durlabha loke tava sneht prakitam | | 15 | | ajtv kavaca divya japet srya-manttamam siddhir na jyate tasya koi-kalpa-atair api | | 16 | |

Dina-Candrik

The Kavaca of r Srya


r Srya
kavaca

mba

mba 1 || Mahdeva iva


|| ||

mantras

Indra 2 ||

Viu

Prayers to Various Deities


Srya
i chandas kavaca anuubh

Brahm

kavaca

. || 3 || f

Om

ditya

. || 4 ||

Srya

visarga

mahmantra bhuvanevar-bja hrm candra-bja


||

5 ||

Tantra. | | 6 | | Srya F f

mahmantra mahmantra
20
||

7 ||

r iva

mantra

||

8 ||
kavaca

f
||

9 ||

. | | 10 | |
T f

tri-sandhy
mantras

Dina-Candrik
11 | | kavaca Bhtas Pretas Picas, Yakas, Gandharvas, Rkasas, Brahma-rkasas Vetlas | | 12 | |
kavaca
||

sdhaka-reha

rocana

||

13 | |

Sakrnti Saptam ikh kavaca

||

14 | |

Srya

mba f
kavaca crores
||

15 | | r Srya

Brahm | | 16 | | The Kavaca r Srya Brahma-Ymala

Trailokya-Vijayam

Prayers to Various Deities

r-Haridr-Gaea-Kavacam
vara uvca u vakymi kavaca sarva-siddhi-kara priye pahitv dhrayitv ca naro mucyeta sakat | | 1 | | ajtv kavaca devi gaeasya manu japet siddhir na jyate tasya kalpa-koi-aair api | | 2 | | om moda ca ira ptu pramoda ca ikhopari sammodo bhr-yuge ptu bhr-madhye ca gadhipa | | 3 | | gaa-kro netra-yugma nsy gaa-nyaka gaa-krnvita ptu vadane sarva-siddhaye | | 4 | | jihvy sumukha ptu grvy durmukha sad vighneo hdaye ptu vighna-na ca vakasi | | 5 | | gan nyaka ptu bhu-yugme sad mama vighna-kart ca udare vighna-hart ca ligake | | 6 | | gaja-vaktra kai-dee eka-danto nitambake lambodara sad ptu guhya-dee mamrua | | 7 | | vyla-yajopavt m ptu pda-yuge tath jpaka sarvad ptu jnu-jaghe gadhipa | | 8 | | hridra sarvad ptu sarvge gaa-nyaka ya ida prapahen nitya gaeasya mahevari | | 9 | | kavaca sarva-siddhkhya sarva-vighna-vinakam sarva-siddhi-kara skt sarva-ppa-vimocanam sarva-sampat-prada skt sarva-atru-kayakaram | | 10 | | graha-p jvaro rogo ye cnye guhyakdaya pahant ravad eva nam ynti tat-kat | | 11 | | dhana-dhnya-kara devi kavaca sura-pjitam samo nsti maheni trailokya-gaa yasya ca | | 12 | | hridrasya maheni kavacasya ca bh-tale kim anyair asad-lpair yatryur vyayatm iyt | | 13 | |

Dina-Candrik

The Kavaca of r Haridr Gaea


kavaca
||

moda Pramoda moda dhipa


||

kavaca crores

1 || Gaea

Brahm | | 2 | |
ikh

SamGa-

Gaakra Gaanyaka Gaakrnvita


||

3 ||

Sumukha

4 || u

Vighnea Vighnana || 5 || Vighnakart Vighnahart || 6 ||


Haridr Gaea f f r Gaea f

Prayers to Various Deities


Gajavaktra Ekadanta Lambodara
||

Vylayajopavt Gadhipa
||

7 ||

8 ||

aanyaka
kavaca

Mahevar

Gaea

Dev

kavaca kavaca

||

9 - 11 | | Haridr Gaea
||

Mahen

kavaca

12 - 13 | |

r-Haridr-Gaea-Kavaca Viva-Sra-Tantra

List of Books Published by r Harids str


1 vednta-daranam bhgavata-bhyopetam 2 r-nsiha-caturda 3 r-sdhanmta-candrik 5 r-rdh-ka-arcana-dpik 6 r-govinda-llmtam (vol. 1) 7 r-govinda-llmtam (vol. 2) 8 r-govinda-llmtam (vol. 3) 9 aivarya-kdambin 10 r-sakalpa-kalpa-druma 11 catu-lok-bhya & r-ka-bhajanmtam 12 prema-sampua 13 r-bhagavad-bhakti-sra-samuccaya 14 braja-rti-cintmai 15 r-govinda-vndvanam 16 r-ka-bhakti-ratna-praka 17 r-hare-ka-mahmantra 18 r-hari-bhakti-sra-sagraha 19 dharma-sagraha 20 r-caitanya-skti-sudhkara 21 r-nmmta-samudra 22 sanat-kumra-sahit 23 ruti-stuti-vykhy 24 rsa-prabandha 25 dina-candrik 26 r-sdhana-dpik 27 svakytva-nirsa-parakytva-nirpaam 28 r-rdh-rasa-sudhnidhi (original verses) 29 r-rdh-rasa-sudhnidhi (with translation) 150/10/20/20/150/150/150/30/30/30/40/30/40/30/50/5/50/50/10/10/20/100/30/20/60/100/20/110/-

Dina-Candrik

Dina-Candrik
30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 r-gaurga-candrodaya r-caitanya-candrmtam r-brahma-sahit bhakti-candrik prameya-ratnval & navaratna vednta-syamantaka tattva-sandarbha bhagavat-sandarbha paramtma-sandarbha ka-sandarbha bhakti-sandarbha prti-sandarbha daa-lok-bhyam bhakti-rasmta-ea r-caitanya-bhgavata r-caitanya-caritmta-mahkvyam r-caitanya-magala r-gaurga-virudval r-ka-caitanya-caritmta sat-sagam nitya-ktya-prakaraam rmad-bhgavata-prathama-loka r-gyatr-vykhy-vivti r-hari-nmmta-vykaraam r-ka-janma-tithi-vidhi r-hari-bhakti-vilsa (vol. 1) r-hari-bhakti-vilsa (vol. 2) r-hari-bhakti-vilsa (vol. 3) kvya-kaustubha r-caitanya-caritmta alakra-kaustubha 30/30/50/30/50/40/100/150/200/250/300/300/60/100/200/150/150/40/150/50/50/30/10/250/30/100/100/100/100/250/250/-

61 62 63 64 65 66 67 68 69 70 71 72

r-gaurga-llmtam 30/ikakam 10/sakepa-r-hari-nmmta-vykaraam 80/prayuktkhyta-majar 20/chando-kaustubha 50/hind-dharma-rahasya/sarva-dharma-samanvaya 50/shitya-kaumud 150/go-sev 30/pavitra-go 50/go-msa-di-bhakaa-vidhi-niedha-vivecana 50/rasa-vivecana 50/rmad-bhagavad-gtokta bhagavat-prpti ke upya

Dina-Candrik

1 r-balabhadra-sahasra-nma-stotram 2 durlabha-sra 3 sdhakollsa 4 bhakti-candrik 5-6 r-rdh-rasa-sudhnidhi (with/out translation) 7 r-bhagavad-bhakti-sra-samuccaya 8 bhakti-sarvasva 9 mana-ik 10 padval 11 sdhanmta-candrik 12 bhakti-sagta-lahar 1 2 3 4 5 6

=======

=======

10/10/50/40/30/20/30/30/30/30/40/20/200/50/80/200/100/100/-

Padyval (English) Go-sev (English, Italian) The Pavitra Go (English, Italian, Spanish) Review of Beef in Ancient India (English) Scriptural Prohibitions on Meat-Eating (Eng, Span) Dina-Candrik (English, Spanish)

f rjj f

Mah-

r Harids str describes here daily activities of a practitioner of bhakti while giving the needful qualifications, stressing adherence to dharma and drawing attention to the mood of surrender and service to one's beloved deity which nurtures affection for all living beings. At the same time, he points out that a self-centered consciousness and various other obstacles can hinder this path, and shows how these should be tackled. The book also contains sections on the praises of Tulas, prasdam and prayers to Viu, iva, Durg, Srya and Gaea.

You might also like