You are on page 1of 6

syoga.tora.ru /षक्ति_व्रत.

html


(शक्ति साधना) भगवती मन्त्र: ऐं ह्रीं क्लिं चामुण्डायै विच्चै। - : (देवी गायत्री) सर्वमोहिन्यै विद्महे विश्व जनन्यै धीमहि तन्नौः शक्तिः प्रचोदयात् ॥ ॥ श्री अम्बे स्तुति ॥ या श्रीः स्वयं सुकृतिनां भुवनेष्वलक्ष्मीः पापात्मानां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जां तां त्वां नतास्मि परिपाल्य देवि विश्वम् ॥ देवी प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ भगवती महिमा (स्तुति): या श्रीः स्वयं सुकृतिनां भुवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदचयेषु बुद्धिः श्रद्धा सतां कुलजन प्रभवस्य लज्जां तां त्वां नतास्मि परिपालय देवि विश्वम् ॥ देवी प्रपन्नार्तिहरे प्रसीद प्रसीद mAtarjagata.akhilasya प्रसीद विश्वेश्वरि पाहि विश्वो त्वमीश्वरी देवी चराचरस्थस्य॥ -: (दुर्गा-कवचम्) : OM अस्य श्रीचण्डीकवचस्य ब्रह्मा ॠषिः अनुष्टुप् चन्दः चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम् दिग्बन्घादेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाट् हाङ्गत्वेन जपे विनियोगः । नमश्चण्डिकायै मार्कण्डेय उवाच यद् गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह! ॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र! सर्वभूतोपकारकम् ! देव्यास्तु कवचं पुण्यं तच्चृणुष्व महामुने ॥2॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥3॥ पण्चम स्कन्दमातेति षष्टं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाऽष्टमम् ॥4॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि बह्मण्येव महात्मना ॥5॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥6॥ न तेषां जायते किश्चिदशुभं रणसङ्कटे । नापदम् तस्य पश्यामि शोक-दुःखभयं न हि ॥7॥

यैस्तु भक्तया स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि! रक्षसे जात्र संशयः ॥8॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥9॥ माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥10॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरण-भूषिता ॥11॥ इत्येता मातरः सर्वाः सर्वायोगसमन्विताः । नानाभरण-शोभाढ्या नानारत्नोपशोभिताः ॥12॥ दृश्यन्तेरथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥13॥ खेटकं तोमरं चइअ परशुं पाशमेव च। कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥14॥ दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥15॥ नमस्तेऽस्तु महारौद्रे महाघोर पराक्रमे । महाबले महोत्साहे महाभय विनाशिनि ॥16॥ त्राहि मां देवि ! दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि । प्राच्यां सक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥17॥ दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद् वायव्या मृगवाहिनी ॥18॥ उदीच्यां पातु कौमारी ईशान्यां शूलधारिणी । ऊर्ध्व ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥19॥ एवं दश दिशो rakSeccAmuNDA शववाहना । जया मे चा .अग्रतः पातु विजया पातु पृष्ट् हतः ॥20॥ अजिता वामपार्श्वे तु दक्षिणे चाऽपराजिता । शिखामुद्योतिनी rakSedumA मूर्ध्नि व्यवस्थिता ॥21॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी । त्रिनेत्रा च भ्रुवोर्भध्ये यमघण्टा च नासिके ॥22॥ शङ्खिनी चक्षुषोर्मध्ये । क्षोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ॥23॥ नासिकायां सुगन्धा च उत्तरोष्ट् हे च चर्चिका । अधरे चाऽमृतकला जिव्हायां च सरस्वती ॥24॥ दन्तान् रक्षतु कौमारी कण्ट् हमध्ये च चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥25॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ट् हवंशे धनुर्धरी ॥26॥ नीलग्रीवा बहिः कण्ट् हे नलिकां नलकूबरी । स्कन्धयोः खडिगनी रक्षेद् बाहमे वज्रधारिणी

||27|| हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्चूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी ॥28॥ स्तनौ रक्षेन्महादेवी मनः शोक-विनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥29॥ नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेद्रं गुदे महिषवाहिनी ॥30॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनी ॥31॥ गुल्फयो र्नारसिंही च पादपृष्ट् हे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत् पादाऽधःस्थलवासिनी ॥32॥ नखान् दंष्द्रा कराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कोबेरी त्वचं बागीश्वरी तथा ॥33॥ रक्त-मज्जा-वसा-मांसान्यस्थि-मेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पितं च मूकुटेश्वरी ॥34॥ पद्मावती पद्मकोशे कफे चुडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥35॥ शुक्रं ब्रह्माणि मे rakSecchAyAM चत्रेश्वरी तथा । अहङ्करं मनो बुद्धिं rakSen मे धर्मकारिणी ॥36॥ प्राणाऽपानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत् प्राणंकल्याणं शोभना ॥37॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥38॥ आयू रक्षतु वाराही धर्म rakSatu वैष्णवी । यशःकीर्ति च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥39॥ गोत्रमिन्द्राणि मे रक्षेत् पशून मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ॥40॥ पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा । राजद्वारे महलक्ष्मीर्विजया सर्वतः स्थिता ॥41॥ रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु । तत्सर्व रक्ष मे देवि! जयन्ती पापनाशिनी ॥42॥ पदमेकं न गच्चेत्तु यदीच्चेच्चुभमात्मनः । कवचेनावृतो निःत्यं यत्र यत्रैव गच्चति ॥43॥ तत्र तत्राऽर्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥44॥ परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥45॥ त्रैलोक्ये तु भवेत् पूज्यः कवचेनाऽऽवृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥46॥ यः पट् हेत् प्रयातो निःयं सित्रसन्धयं श्रद्धयाऽन्वितः । दैवीकला भवेतस्य

त्रैलोक्येष्वपराजितः ॥47॥ जीवेद् वर्षशतं साग्रमपमृत्यु - विवर्जितः । नश्यन्ति व्याध्यः सर्वे लूताविस्फोटकादयः ॥48॥ स्थावरं जङ्गमं चैव कृत्रिमं चाऽपि यद् विषम् । अभिचाराणि सर्वाणि मन्त्र-यन्त्राणि भूतले ॥49॥ भूचराः खेचराश्चैव कुलजाश्चोपदेशिकाः । सहजाः कुलजा माला डाकिनी शाकिनी तथा ॥50॥ अन्तरक्षिचरा घोरा डाकिन्यश्च महाबलाः । ग्रह-भूत-पिशाचाश्च यक्ष-गन्धर्वराक्षसाः ॥51॥ ब्रह्म-राक्षस बेतालाः कूष्माण्डा भैरवादयः । नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥52॥ मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्ति मण्डित भूतले ॥53॥ जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । यावद् भूमण्डलं धत्ते स-शैलवनकाननम् ॥54॥ तावत्तिष्ट् हति मेदिन्यां सन्ततिः पुत्रपौत्रिकी । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥55॥ प्राप्नोति पुरूषों नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन सह मोदते ॥56॥ इति बाराहपुराणे हरिहरब्रम्हविरचितं दुर्गाकवचं समाप्तम् । ओं ह्रीं दुं 1. जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि सर्वात्मिकेशि कौमारि जगन्मातर्नमोस्तुते! ओं शैलपुत्र्यै नमः 2. त्रिपुरां त्रिगुणाधारां मार्गज्ञानस्वरूपिणीम् त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं प्रणमाम्यहम्! ओं ब्रह्मचारिण्यै नमः 3. कालिकां तु कलातीतां कल्याणहृदयां शिवाम् कल्याणजननीं नित्यां कल्याणीं प्रणमाम्यहम्! ओं चन्द्रघण्टायै नमः 4. अणिमादिगुणौदारां मकराकारचक्षुषम् अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम्! ओं कूष्माण्डायै नमः 5. चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम्! ओं स्कन्दमात्रे नमः 6. सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम्! ओं कात्यायन्यै नमः 7. चण्डवीरां चण्डमायां रक्तबीजप्रभञ्जिनीम् तां नमामि च देवेशीं गायत्रीं गुणशालिनीम्! ओं कालरात्र्यै नमः 8. सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनीम् सन्तोषजननीं देवीं सुभद्रां प्रणमाम्यहम्! ओं महागौर्यै नमः 9. दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि प्रणमामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम्! ओं सिद्धिदात्र्यै नमः

ओं ऐं ह्रीं क्लीं चामुण्डायै vichche! , : Sailaputri 1) o? sa? si? su? sailaputryai svaha | 2) o? sa? si? su? sailaputryai me subha? kuru kuru kuru svaha | 3) o? hri? sa? sailaputryai nama?| brahmacari?i 1) pa? || 2) parvati 3) u? umayai nama? || 4) o? bra? bri? bru? brahmacari?yai nama? || candragha??a 1) o? hri? kli? sri? candragha??ayai svaha || 2) kri? kri? hu? hu? hu? hu? kro? kro? kro? sri? hri? hri? ch?? ch?? phre? stri? ca??agha??e satrun sta?bhaya sta?bhaya maraya maraya hu? pha? svaha | 3) o? hri? sri? hu?kro? kri? stri? kli? sajalak?amlavana u? k?amavahra hasavyra u? kvalahrajhakahranasakla i? saslak?akama hru? vru? k?alaramavyra u? ca??esvari khro? ch?? phre? krau? hu? hu? pha? svaha || kusma??a 1) o? hri? jagatprasutyai nama? | 2) o? hri? kusma??ayai jagatprasutyai nama? | 3) o? hri? namo bhagavati kusma??ayai mama subhasubha? svapne sarva pradarsaya pradarsaya| 4) o? hri? namo bhagavati pretakusma??ayai par prayoga bhak?i?i mama satrun bhanjaya -bhanjaya mardaya -mardaya ma? rak?a rak?a sarvakarya sadhaya - sadhaya hri? svaha | 5) o? agre kusma??ini kanakaprabhe si?hamastaka samaru?he avatara avatara amogha vagesvari satyavadini satya? kathaya kathaya hri? o? svaha | 6) o? namo bhagavati apa kusma??i mahavidye kanakaprabhe si?haratha gamini trailokya sulini aihye aihye mama ci?ti?ta? kaya? kuru kuru bhagavati svaha |(pa?hantar) bhagavatya? apa | 7) o? hru? hrau? bho? hrai? hrau? mo? hrai? hrau? svaha | 8) o? hru? hrau? hrai? u? hrai? hrau? svaha u? hri? k?ma? ?ha? mana? | sphra? amrakusma?ini nama? 9) o? namo bhagavati amrakusma??i a?ba ambalike (a?bola) a?bike svaha | 10) o? namo bhagavati amrakusma??i sarvamukha ranjini sarvamukha stambhani hu? pha? svaha | 11) sau? hasau? hasakhphre? hak?amlavyu? pretakusma??ayai svaha | skanda mata o? hri? sa? ska?damatryai nama? | katyayani 1) o? hrim katyayanyai svaha || 2) hri? sri? katyayanyai svaha || 3) ai? hri? sri? cau? ca??ikayai nama? | 4) o? katyayani mahamaye mahoyoginyadhisvari | nandagopasute devi pati? me kuru te nama? || 5) o? hri? katyayani svaha kalaratri 1) o? ai? hri? kli? srim kalaratri sarva? vasya? kuru kuru birya? dehi dehi ga?esvaryai nama? | 2) glau? hu? ai? hri? sri? ehi ehi kalaratri avesaya avesaya prasphura praphura sarvajana sa? mohaya sa?mohaya hu? pha? svaha| mahagauri

1) o? hri? sa? | 2) o? hri? sa? sau | 3) hri? bhavanyai nama? | 4) o? hri? sri? glau? ga? gauri gi? svaha | 5) o? hri? sri? sau? glau? gauri gi? svaha 6) hri? gauri rudradayite yogesvari hu? pha? svaha | 7) - o? rajamukhi rajadhimukhi vasyamukhi hri? sri? kli? devi devi mahadevi devadhidevi sarvajanasya mukha? mama vasa? kuru kuru svaha | eka sas?ayak?ara ma?tra - hri? nama? brahmasrirajite rajapujite jayavijaye gauri ga?dhari tribhuvanavasankari sarvalokavasankari sarvastripurusavasankari susu dudu ghe ghe vava hri? svaha | 8) o? sri? hri? glau? ga? gauri gi? svaha || 9) o? ai? hri? kli? harihara virancyadyaradhite sivasakti svarupe svaha | 10) hri? nama? brahmasrirajite rajapujite jayavijaye gauri gandhari tribhuvanavasankari sarvalokavasankari sarvastripurusavasankari su su du du ghe ghe va va hri? svaha | siddhidatri 1) o? hri? sa? siddhidatryai nama? | 2) o? hri? sa? sarvarthasiddhiratri svaha |

You might also like