You are on page 1of 20

ekx naayakx AaiNa ekx Kala(kxrNaara)gaayakx

satyaSaIla doSapaaMDo

maaogaUbaa[-McaI vaiDlaaMnaa taalaIma caalaU


AsaayacaI. tyaa taalamaIbaahorcyaa maaokxLyaa
hvaocaIhI AaoZ AsaNaa%yaa ikxSaaorItaa[-Mnaa tyaaMcyaa
vaamanaravaaMcaa QaakxTa maulagaa sataISa vaamanaravakxakxaMcaM pa`aotsaahna maayaocaM vaaTo. tyaaMcaa
mhNajao maIca Aattaacaa satyaSaIla (maaJyaa yaa Garatalaa vaavar malaa Aazvataao Aaho.
paaLNyaatalyaa naavaacaI paunapa-`itaYza dovaasalaa
Asataanaa roiDyaaocaa Aa^iDSana fxa^ma- Bartaanaa
tyaa kxaLI mauMba[-talaM BaImasaonaaMcaM vaastavya
kuxmaarjaIMnaIca koxlaI. naavaalaa vajana paaihjao Aamacyaaca GarI AsaayacaM. svarBaaranaI nata hao{}na
mhNaUna.) Cana gaayacaa AaiNa eOkxayacaa. tyaavaoLI gaataanaa jamaInaIlaa laagaNaarM tyaaMcaM mastakx
maaJaM vaya na{] dha vaYaa-McaM haotaM. ekxda vaamanaravaaMcaM inaimatta hao{}na jayapaur GaraNyaacyaa
koxsarbaa[-Mcaa ivaraT parfxa^ma-nsa caalalaa Asataanaa layaIcyaa AMdajaanaI {ata hao{ laagalaM haotaM.
sTojalaa maaMDI laavaUna tanmayataonao gaaNaM eokxNyaacaa
maaJaahI pa`amaaiNakx parfxa^ma-nsa caalalaa haotaa.
koxsarbaa[-maaogaUbaa[-Mcyaa
roKaIva
kxosarbaa[-Mnaa tyaacaM [takM Apa`upa vaaTlaM kxI tyaaca iSastabaw gaanaiSalpaasamaaor Avaak\x vhayalaa
vaoLI gaaNaM qaaMbavaUna tyaaMnaI paRcCa koxlaI kxI ha vhayacaM paNa tyaa samaaor maillakxajau-na mansaUraMcaM
kxaoNa Aaho, kuxNaItarI mhNaalaM vaamanaravaaMcaa gaaNyaatalaM
JapaaTlaopaNa
patqaratalyaa
maulagaa. maga vaDlaaMcyaa SaojaarI basalaolyaa ipaMpaLpaanaasaarKaM rsarSaIta vaaTayacaM.
vaamanarava saDaoilakxraMnaa tyaa mhNaalyaa yaalaa
Deodhar school of indian music
caaMgalaI taalaIma Va. tanmayataocaM ho fxilata AsataM ho
malaa maaihta navhtaM. Aamacyaaca GarI ramaUBaOyaa maQao taovha gaaNyaacyaa maSaIdI caukxlaolao bahutaokx
datao ekxda kuxmaarjaIMnaa mhNaalao yaar ha naustaa fxkxIr jamaayacao AaiNa pa`itaiYzta GaraNaodarhI
tauJyaasaarKaa gaataca naahI tar gaataanaa AapalaI hjaorI laa{}na Asaayacao. itaqalyaa AaiNa
vaa^D-na raoDvarcyaa Hushman yaa vaastaUta
tauJyaasaarKaa idsataaohI!
rivaSaMkxraMcyaa kxaya-SaaLotahI maI jaata Asao.
Garata GarMdaja gaayakxIcaM vaataavarNa. vaadkxaMcaI ekx A@KaI ipaZI tyaaMcyaa vaadnaataIla
(maaOja pa`kxaSanaanaM yaaca naavaanaM 1962 saalaI ivalaXaNa saMtauilata samaga`taonao BaaravalaolaI maaJyaa
pa`kxaiSata koxlaolaa ha ga`Mqa Anaokx BaaYaaMta BaaovataI haotaI. rivaSaMkxraMnaa maI taovha baagaoEa`ImaQao
Anauvaaidta hao{na itasa%yaa AavaRttaIcyaa vaaTovar baaMQalaolyaa r}pakxcyaa taraNyaacaM fxar kxaOtaukx
Aaho) GaraNaI mhNajao vaogavaogaLyaa saaOMdya-Saas~aIya haotaM. maukuxla taao AajahI gaataao. kuxmaarjaIMnaa taao
dRiYTkxaonaaMcao saatatya Asatao. tyaacao kxahI AMtaga-ta eokxvalaa taovha gaMBaIr hao{na mhNaalao naaoToSana
kxayado Asataata yaacaM pa`qama sautaaovaaca kxrNaara kxr]na zova.
AaiNa AaNaKaI barca kxahI saamaavaUna Asalaolaa
mauMba[-ta taovha Aaga`a GaraNyaacaM mhNajao
Asaa ha ga`Mqa Aaho. ha ga`Mqa isaw haotaanaa tyaa
kxaLI maaOjaocyaa gaaotaavaLyaata AsaNaa%yaa pa`amauKyaanao ivalaayata husaOna, Ajamata husaOna, Anvar
bahutaokx
kxvaIsaaihityakxaMsaazI
AaiNa husaOna yaa laaokxaMcaM fxar pa`sqa haotaM. yaa laaokxaMcyaa
vaogavaogaLyaa GaraNyaataIla gaayakxaMsaazI vaamanarava bahutaokx iSakxvaNyaa ica~aapaur saarsvataaMcyaa GarI.
tyaataIla ekxa ekxa pa`kxrNaacyaa vaacanaacyaa fOxrI Aaga`a GaraNyaacaI hI ica~apaur saarsvata SaaKaa hoD
GaDvaUna AaNaayacao. tyaavarcyaa {tkxT Aa^ifxsa paoXaahI jaasta kxaya-rta haotaI. paNa malaa
pa`itaik`xyaaik`xyaa, ivaSaoYata: gaayakxaMcyaa, gaa{naca Aaga`ovaalyaaMmaQyao Kaaidma husaona fxar AavaDayacao.
vya@ta vhayacyaa. vaamanarava gaaNaa%yaaMcyaa tyaaMcaI baMidSaIcaI foxkx, kxhna AaiNa paukxar,
ekxmaokxaMba_lacyaa
pa`itaik`xyaaMtaUna
tyaaMcyaa itaha[- baaMQaNyaacaa Aavaoga ha taovha Asar kxr}na
ga`Mqaakxrtaa saaMgaIitakx satya SaaoQaU baGata haotao gaolaa, tyaacao saMdBa- AajahI taI gaayakxI samaqa-paNao
AaiNa maI yaa kxlaakxaraMcyaa kxQaI KaDUsa paolaNaa%yaa babanarava hLdNakxraMkxDUna maI
{lagaDUna Gaotaao AaiNa majaa yaotaao. ekuxNaca Aaga`a
commentscaa majaa Gaota haotaao.

GaraNyaamaQao AaiNa ivaSaoYata: lataafxta KaaM maQao


maaJao kxakxa mhNajao pa`saa vyai@tamatvaacao
AaZLUna yaoNaara lautfx AaiNa naKara maaJyaa AaiNa sava- kxlaakxaraMcao laaDko Da^. naanaasaahoba
ipaMDalaa javaLcaa vaaTayacaa.
doSapaaMDo, savaa[- gaMQavaa-Mcao jaava[-. [ta@yaa
{tsaahanao saasa%yaacaI pauNyaitaqaI saajarI kxrNaara
AmaIrKaaMcyaa kUxTtaanaocaa BaUlaBaulaOyaa dusara jaava[- nasaola. mao maihnyaacyaa sauIta
AajahI malaa BaUla GaalaUna Aaho. AaiNa,
pauNyaalaa maaJyaa yaa kxakxaMkxDo haotaao. vaDIla
mhNaalao, maihnaaBar pauNyaalaa Aahosa tar caMpaUtaa[nag\amaa vaao nag\amaa hO
MkxDo (ihrabaa[- baDaodokxraMkxDo) SaIkxayalaa jaata
ijasao r}h saunaae
1
jaa. tyaa hI Garcyaaca. maI tyaaMnaa gaaNaM eokxvalaM
AaOr r}h saunao
AsaM mhNata svaracaI maMd jyaaota, KarM tar Samaa kuxmaarjaIMcyaa ZMgaata, vasaMtarava doSapaaMDyaaMcyaa
mhTlaM paaihjao, taovata zovaNaaro AmaIrKaaM tyaa ZMgaata. tyaa sarsvataIbaa[-MkxDo baGaUna mhNaalyaa,
pa`kxaSaata kxaLaoKaacyaa gaUZ Daohata {tarta Aahota yaacyaa gaLyaatalyaa hrkxtaI AaiNa ho naacaropaNa
AsaM vaaTo. tyaacyaa gaaBaa%yaacaa zava Gao{ paahata Agaaodr pausaUna Takxayalaa hvaM. gaLyaatalaI taI
naacarI fuxlapaaKarM Aavar]na maI QaUma zaokxlaI.
Aahota Asao vaaTo.
samaa (vaataavarNa, maahaOla) baaMQaNaa%yaa,
hvaa baaMQaNaa%yaa, Ainava-canaIyataokxDo Gao{na
jaaNaa%yaa gaaNyaacaM naaoToSana kxr}na (malaa tao {<ama
kxrtaa yaotaM) Aqa- SaaoQaNyaapaoXaa AsaM gaaNaM
eokxlyaavar maaJyaataca dDUna basalaolyaa
saMvaodnaaMcaI, saMdBaa-McaI {pamaana, {pamaoya hao{na tyaa
{malaUna yaotaata AaiNa BaaYaocaa maaMDvafuxlaaora
Gaalataata yaalaa maaJaa naa[laaja Aaho. ragar}pa,
ragatatva mhNajaoca tyaa ragaatalyaa svaraMcaI
pairicata, predictable ASaI jaI caala (gait)
Asatao, itacyaavar AmaIrKaaM gaataanaa svaar haotaata
AaiNa ragaatalyaa tyaa svaraMcaa ekxmaokxaMSaI SaaMta
hLuvaar saMvaad saaQaU paahtaata. yaa
svarsaMvaadaMmauLoca tyaaMcyaa gaaNyaata hI gaUZtaa yaotao
AsaM musicological spaiYTkxrNa malaa dotaa
yaotaM AaiNa tao do{na tyaa QataI-nao, tyaa idSaonao
gaa{]na daKavaNaM malaa jaasta saaopaM AaiNa Assala
vaaTtaM. paNa ilaihNaM AsaM haotaM. sauLkxna palaTI
Gao{na r]Ka badlaNaara kxlaocaa caMcala maIna
SabdaMcyaa gaLalaa laagata naahI.

_________________
ekx kxrtaanaa dusarca kxahItarI Aazvata
rhavaM hI maaJaI jaunaI KaaoD Aaho. Aaja
kuxmaarjaIMnaa koxMd`sqaanaI zo{na ba%yaaca kxaL
Saas~aIya mhTlyaa gaolaolyaa saMgaItaacaa svaBaava
AaiNa tao gaaNaa%yaa kuxmaar gaMQavaa-Mba_la daonapaaca
ipaZyaatalyaa kxahIMnaa vaaTNaara itaraoBaava2
yaaba_la AaiNakx kxahI AnauYaMigakx ilahU baGataaoya
tar Dao@yaata kuxmaarjaIMnaI gaayalaolyaa kxbaIracyaa
AaoLI r}MjaI Gaalataahota.

JaInaI JaInaI JaInaI JaInaI baInaI cadiryaa!


kxaho kOx taanaa kxaho kOx BarnaI (baaNaa)
kxaOna taar sao baInaI cadiryaa, (AaiNa Kaasa kxr}na)
saao caadr saur nar maunaI AaoZo
AaoZI maOlaI kxInaI cadiryaa
dasa kxbaIr jatana sao AaoZI
jyaaOM kxI tyaaOM Qar dInaI cadiryaa
Asao saMskxar lahanapaNaI GaDta haotao.

AjaUnahI iTkUxna Aahota. va@ta kxI rotaI KasakxtaI


rhI par diryaaeidla maoM kx[yaaoMko na@Saopaa _________________________
2 gaataanaa, ragaacyaa Sa@yataa paDtaaLUna paahtaanaa, eKaaVa
maukxr-r hao rho qao.
svarvaa@yaamauLo ragar]pa badlaola kxI kxaya AsaM vaaTtaM. paNa pauZo
tasaM na haotaa, laagalaM tar jarasaM gaalabaaoT laagalaM jaataM. paNa
_________________

ragaacaa caohra tasaaca rahtaao. ho KarM tar kxlaakxaracyaa


pairpa@vataocaM, pa`itaBaocaM laXaNa Aaho. yaalaaca itaraoBaava mhNataata.
__________________________________ AakxaSavaaNaIcyaa Aa^iDSana maQyao gaaNyaata Asaa itaraoBaava
1taoca KarM gaaNaM! jao Aatmaa eokxvataao AaiNa Aatmaaca eokxtaao.
AaZLlaa tar sahsaa naapaasa kxrtaata.

maaJyaa vayaacyaa 9vyaa vaYaa-paasaUna tao Aaja


ihMdustaanaI raga saMgaItaatalyaa
KyaalaapaurtaM baaolaayaacMa JaalaM tar svaracaa, ragaacaa kuxmaarjaIMnaa jaa{}na 10 vaYa- {laTlaI tarI tyaaMcyaa
SaaoQa GaoNaM, baMidSaIta dDlaolyaa ivaiSaYT ragar]paaMcao maaJyaa naataosaMbaMQaaMcyaa taaNyaabaaNyaalaa Aataaca
GaDI maaoDtaoya Asaa navaa kxaora gaMQa Aaho. saulaJao
saupta saMkoxta, tyaaMcyaa CTa {lagaDta hue, isqar, r]ZI hao{ paahNaa%yaa, paarMpaairkx,
basaNaM ha kxlaakxaracaa janmaBaracaa {Vaoga hao{na jaD saaMgaIitakx saMkxlpanaaMcyaa AaDvyaa yaoNaa%yaa
basataao. pa`itaBaavaana kxlaakxar baMidSaIcaI baZta QaagyaaMnaa {laJao hue navyaa kxlpanaaMcao, navyaa
kxrtaanaa ragaacaI caala zrvaNaarI svaravalaI, maaMDNaIcao Qaagao inarMtar saamaaoro zakxtaahota AaiNa
tyaacyaa Bavataalacaa ragapa`doSa, layak`xIDa, SabdaMcaa navaa paaota dota Aahota. ho Qaagao maI kxQaI {savataao
BaaiYakx Aqa-, SabdaMcaa naadaqa-, AaGaatasaaOMdya- tar kxQaI ivaNataao, GaDI kxQaI maaoDtao tar kxQaI
ASaa ivaivaQa gaaoYTIMcaI svata:caI ASaI AnaaoKaI GaatalaI jaatao, paNa caadr AaiNa vaaThI AjaUna
vaINa Gaalataata. yaamauLoca KyaalagaayakxIcaI maLlaolaI naahI.
kxlaamaUlyaM zrlaI jaataata AaiNa parMparocaM,
maaihta nasalaolyaaMsaazI saaMgataao. saugama
GaraNyaacaM sautaaovaaca haotaM. tyaa tyaa vaoLcyaa
Contemporary idiomlaa saamaavaUna Gao{na, hI saMgaItaata paaca, saha, saata, Aaz maa~aaMcao zokox
kxlaamaUlya dr paIZIgaiNakx pa`vaaihta rahtaata. hI vaaparlao jaataata tar AiBajaata saMgaItaata Japataala,
paarMpaairkx kxlaamaulyaM AaiNa tyaataUna janma ekxtaala, JaUmara AaiNa i~ataala saarKao Anauk`xmao
GaoNaa%yaa parMpara samaavaoSaI Asataata. parMpara dha, baara, caaOda, saaoLa maa~aaMcao eosapaOsa Aavatapairvata-naSaIla Asataata. vyai@tagata saMvaodnaaMcaa naaMcao taala Asataata AaiNa tyaacao paihlaa BarI
paT AaoZU paahNaarI hI kxlaamaUlya lavaicakx AaiNa dusara KaalaI Asao saMbaaoQalao jaaNaaro inammao
Asataata, (AiDga:xstatic nasataata) hoca inammao Baaga haotaata. hI fx@ta ihMdustaanaI
taalapawtaIcaIca Kaaisayata Aaho. baMidSa mhNaUna
pa`itaBaocaM, saRjanaacaM, {pajaocaM Xao~a Aaho.
Jaalyaavar Aavata-naata fx@ta mauKaDyaacaI AavaR<aI
paarMpaairkx kxlaamaUlyaaMcyaa kxma-z r}ZI haotao AaiNa yaamauLo Aavata-naataIla {rlaolyaa pa`Sasta
hao{na tyaamauLo sqaigata Jaalaolaa gaanapa`vaah AaiNa jaagaota kxlaakxaralaa ba%yaavaa[-T pa`kxaro raga
kxlaaivacaaracaI GaraNaodar caadr Dao@yaavar AaoZUna baaMQata rahNyaasaazI vaava imaLtaao
kuxmaarjaI taI kuxbaT {]ba caaKata basalao ihMdustaanaI saMgaItaapaurtaM baaolaayacaM JaalaM tar kxlaocao
naahIta.kuxmaarjaIMnaI paarMpaairkx kxlaamaulyaaMcaI gaUZrmya pa`doSa ho Saas~avyaakxrNaacyaa saImaolaa
caadr jatana sao AaoZI AaiNa caadr haotaI taSaIca icakxTUna itaqaoca Asataata. gaataanaa kxlaakxar
Qar dInaI paNa hI caadr tyaaMnaI svata:saazI svata: Saas~avyaakxrNa AaiNa tyaalaa lagaTUna
ivaNalaI haotaI. QaagyaaMcao {BaoAaDvao jaaNaaro taaNao Asalaolyaa yaa kxlaocyaa gaUZrmya pa`doSaaMcyaa
baaNao saujaaNapaNao gauMfxlao haotao. caadrIcyaa saImaaroYaovar ekxamaagaUna ekx yaoNaa%yaa Aavata-naaMcaI
vaolabauImaQyao baomaalaUmapaNao ekxjaIva JaalaolaI SaRMKalaa AaMdaoilata kxrta rahtaao hI maaJaI QaarNaa
AbdulakxrImaKaaM, AaoMkxarnaaqa, fOxyaajaKaaM Aaho.
saarKyaaMcaI vaLsaodar jartaar hI haotaI AaiNa
inagau-NaI ekxtaarI hI haotaI.
kuxmaarjaIMcyaa AaiNa maaJyaa caaLIsaahUna
jaasta vaYaa-Mcyaa naataosaMbaMQaaMcaI SaRMKalaa sauwa Saas~a
maaJyaa vaaT\yaalaa Aalaolyaa kuxmaarjaIMnaa AaiNa kxlaocyaa yaaca saImaaroYaovar AjaUna holakxavao
mhNajaoca pad\maivaBaUYaNa Da^. kuxmaar gaMQavaa-Mnaa yaa Gaota Aaho, duvaa iTkxvaUna Aaho AsaM malaa vaaTtaM.
laoKanapa`paMcaamaQao maI naayakxacaI BaUimakxa idlaI
maaJaI
saaMigaitakx
Ba`marvaRttaI,
Aaho. kuxmaarjaI naayakx Karoca. ihMdustaanaI
Saas~aIya saMgaItaacyaa parMparota rcanaakxar, AaSaainaraSaocao taaNa AaiNa Aapalyaaca QaunaImaQyao
vaaggyaoyakxar Asalaolyaa gaayakxalaa naayakx Qauna laa{na basalaolyaa gaur}jaIMcaa kxQaI baoparvaa tar
saMbaaoQalao jaatao. ho sava- kuxmaarjaI haotaoca tarI

kxQaI vatsala tar kxQaI sanakxI baaNaa yaacyaa kxahI ilahUna idlaM
inargaazI AaiNa gacakoxhI [qao Aahota.
kxlaa kxa inamaa-Na kxrnaa Aasaana hO.
paNa evaZM maa~a KarM kxI yaa SaRMKalaovar, yaa kxlaakRxita kxa Aasvaad laonaa saMpak-x par inaBa-r hO.
duvyaavar AjaUna Kyaala, maQyalayaItalaM gaaNaM magar kxlaa kxa mama- samaJanaa maha kxzna hO.
Jaulataya. JaaoMkxdar Aavata-naM caalalaI Aahota
kxarNa Aamacaa naayakx AajahI yaa SaRMKalaocaM ekx ha saMdoSa hjama kxrNaM AjaUnahI jaD jaataya.
Taokx jasaa Ga Qar]na Aaho tasaa maI sauwa fxar ikxtaI vaogaLa vaaTlaa haotaa ha maaNaUsa.
paihlyaapaasaUna dusarM Taokx AlavaarpaNao Qar]na
Aahoca kxI. AaiNa maaJaa dusara hata maaokxLa
ho sava- saMskxar, ho vaataavarNa maI
Aaho! Anyaqaa ekxekxTM, Aapalyaaca kxaoYaata AnauBavata haotaao paNa kuxmaarjaI yaa savaa-MpaoXaa AnaaoKao
rahUna AMgaata kxDkxlaXmaI AalyaasaarKaM yaa Aahota ho jaaNavaU laagala haotaM, tyaaMcyaa
saaKaLInao svata:laaca fxTkxarta ikMxvaa kuxrvaaLta gaaNyaatalyaa taajaopaNaacaI, vyai@tamatvaacaI maaoihnaI
basaNaM haotaM. ho kxlaatmakx haOtaatmya maaJyaavar paDU laagalaI haotaI.
kxlaaivacaaralaa paUNa-taa yao{] dota naahI AaiNa tyaa
ivacaaracaI paarKa hI hao{] dota naahI.
_________________

hjaaraoM saala naiga-sa raotaI hO ApanaI baonaUrI par


baDI mauiSkxla sao haotaa hO camana maoM dIdavar paOda.
_________________

haM, tar tyaa vaoLI... tyaa vaoLI Garataca


AaiNa BaaovataalaI qaaor kxlaakxar maMDLI javaL
Asalyaanao maI sahI AaiNa saMdoSa gaaoLa
kxrNyaacaa SaaOkx baaLgaUna haotaao. hIrabaa[-MnaI
saMdoSa idlaa haotaa GaraNyaacaI (mhNajao tyaaMcyaa)
Sauwtaa saaMBaaL. ekx KaaMsaahoba mhNaalao raojaanaa
18 GaMTo iryaaja kxrao AaOr baadmaoM caalaIsa caalaIsa
idna kxa icallaa 3 kxrnaa. rajaa baZ\yaaMcaM Cana
haotaM. tao mhNaalao saMdoSa kxaya Vavaa saMdoSa
inatya Kaavaa. kuxmaarjaIMnaa ivacaarlaM tar tyaaMnaI
daona taasa kxagad Gao{na haomavak-x koxlaM AaiNa
_________________________
3 maarvaaDI laaokxaMta maugaacyaa DaLIcyaa ikMxvaa baosanaacyaa
iQarDyaalaa icallaa mhNataata. maarvaaDI Garata AQaUna maQaUna taao
banavalaa jaataao. KaaMsaahobalaaokxaMcyaata 40 idvasa ekxa KaaolaIta
svata:laa kxaoMDUna kxahI zraivakx palaTo ikMxvaa taanaa Gaaokxta
rahNyaalaa icallaa kxrnaa mhNtaata. {mmaId\vaar Saaigad- sao
icallaa kxrayaa jaataa hO. kxQaI AsvaaBaaivakx ikMxvaa caukxIcaa
Aavaaja laavalyaanao gaLyaacaM iQarDM haotaya mhNaUna iSaYyaanao yaata
KaMD paaDlaa tar gaur] paazIcaM iQarDM kxrayacaa. iqarkxvaa
KaaMsaahobaaMnaI eona {maodIta, kxahI vaYa-, Asaa icallaa koxlaa haotaa
AsaM mhNataata. tyaaMcyaa tabalaavaadnaata paoSakxar, kxayada, rolaa
yaasaarKyaa padaqaa-Mcao ma{saUta padrca Alagad {lagaDta rhayacao.

yaaca saumaarasa, mhNajao 1962 saalaI


vaDlaaMnaa saaMgaUna tao malaa tyaaMcyaabaraobar tyaaMcyaa
kxaya-k`xmaaMcyaa ekxa daO%yaavar Gao{na gaolao. fxsT@laasa maQaUna. naagapaUr, AmaravataI, rIvaa,
jabalapaUr, BaaopaaL AaiNa naMtar dovaasalaa pa`dIGamau@kxama. maI gaL@yaa naLasaarKaa gauNagauNata
Asaayacaa, paNa pa`tyaokx izkxaNacyaa risakxaMsamaaor
maaJaa 1015 imainaTaMcaa pa`aoga`^ma hI tao paoSa
kxrayacao. BaaopaaLlaa tyaaMcyaa Agaaodr maI ca@kx
paa{Nataasa gaayalaao. maaJaa maonaU haotaa raga yamanacaa
Kyaala ijayaao kxrao kxaoT, AaiNa tyaalaa pa^MT
mhNaUna d`uta caIja kxla naahI Aae, taaoD laa[rajaa AaiNa inarBaya inargauNa. itaqaUna dovaasalaa
Aalyaavar tyaaMnaI vaamanaravaMnaa ilahIlaolaM pa~a maI
AjaUnahI japaUna zovalaM Aaho. kxaya majaa Aalaa
haotaa dovaasalaa. maaJyaa maihnyaaBarcyaa dovaasacyaa
mau@kxamaataxkuxmaarjaI tabalao taMbaaoro laa{]na malaa
ikMxvaa kuxNaalaa gaayalaaiSakxvaayalaa basalao
Aahota AsaM JaalaM naahI. kxanaavar paDlaM tao tyaaMcaM
gauNagauNaNaM. kxQaI baagakxama kxrtaaMnaa tar kxQaI
TaMgyaata basaUna jaataanaa paNa bahuQaa DayainaMga
Tobalavar. tyaaMcaM gauNagauNaNaM ikxtaI Apa`taIma AaiNa
bahuivaQa AsaayacaM. Aazvataya tao saunaao saKaI saOMyaa
jaaoigayaa hao[- gayaa. gaaracaa taraNaa, SauwkxlyaaNa
maQalaM baitayaa dUra malaa paaz haotao. paNa AsalaI

Sabd baitayaa daOravata (daohravata) eosaao saugar


banaa Aahota ho pa`qamaca kxLlaM AaiNa hI caIja
mhNaNyaacaI tyaaMcaI laTkx AajahI AMgaavar kxaTa
AaNatao.
yaa mau@kxamaata jao AnauBavalaM, kxanaavar
paDlaM, tyaamauLo laXaata AalaM kxI kuxmaarjaIMcaM
GaratalaM jagaNaMgaaNa ho koxvaL maMcaavar]na pa`stauta
kxrNyaacyaa, ekxa definite product mhNaUna
paoSa kxravayaacyaa gaaNyaasaazI navhtaM. gaaNaM ho
sauinaiScata product mhNaUna tayaar kxrayacaI
gaaoYT nasaUna taI raga paunha paunha {lagaDta
rahNyaacaI process (pa`ik`xyaa) Aaho AsaM malaa
vaaTtaM. GaTata Jara Bartaa yaota naahI. tyaacaM paaNaI
Bartaa yaotaM.

inaJa-r kxa taT, KaalaI GaT


kOxsao AJar JarOM?
pa`oma pavana sao baaMita DrOM
jaroM (jalaoM) taao kOxsao jarOM?
maI naMtar paaihlaolao, KaUpa kxaya-k`xma
kxrNaaro laaokxipa`ya kxlaakxar kxaya ikMxvaa
kxQaItarI saTIsahamaaSaI Jaalaa tar haoNaa%yaa
kxaya-k`xmaacaI Aasa Qar]na basalaolao CaoTo maaozo
kxlaakxar kxaya, sava-ca, kxaya-k`xmaata paoSa
kxravayaacyaa gaaNyaacaa ekx definite product
mhNaUnaca iryaaja kxrtaanaa paaihlao haotao. iryaaja
kxrayacaa, tayaarI kxrayacaI taI Kyaalaacyaa
mahakxavyaasaazI kxQaI eKaada hayakUx svata:SaI
gauNagauNaayacaa, GaaoLvaayacaa mhNaUna naahI. ho gaaNaM
sauwa kxaya-k`xmaata ApaoiXata AsaNaa%yaa, hmaoSa
hajarI laavaNaa%yaa sauKaI AaiNa saMtaRpta
Ea`aotyaaMsaazIca AsaayacaM. GarI vaamanaravaaMcaa sauwa
tabalajaIlaa baaolavaUna vaYaa-nauvaYa- caalaNaara iryaaja
ha dr saha maihnyaanaI yaoNaa%yaa roiDyaaocyaa
kxaya-k`xmaasaazI. gaaNaM ho kxaya-k`xmaasaazI,
svata:baraobar GaaoLvaNyaasaazI naahI ASaIca
bahutaokx gaayakxaMcaI QaarNaa Asatao. jaNau kxahI
maOfxlaIiSavaayacyaa gaaNyaalaa Aistatvaca naahI.
kuxmaarjaI yaalaa Apavaad haotao. ekxda kuxmaarjaIca
mhNaalao haotao baoTa gauNagauNaNyaacaI dona sagaLyaa
gavaOyaaMnaa nasatao. ikxtyaokx gaayakxaMcaa Aavaajaacaa
lagaava maMcaavar]na janataolaa eokxvaayacyaa
gaaNyaasaazIca banavalaolaa Asataao. tao gauNagauNaUca

Sakxta naahIta. ikxtyaokx kxlaakxaraMcyaa


baaolaNyaacyaa AaiNa gaaNyaacyaa Aavaajaata kxahI
saamya nasataM. baDo gaulaamaAlaIMcaa AaiNa
kuxmaarjaIMcaa gaaNyaacaa AaiNa baaolaNyaacaa Aavaaja
ekxca haotaa. daoGaohI maQyasaptakxatalyaa
paMcamaajavaL baaolataata. AaiNa daoGaaMnaa KaajagaIta
hlakMx gauNagauNataa yaota haotaM, taao SaaOkx haotaa AaiNa
maOfxlaIta saNasaNaIta Bardar AavaajahI laavataa
yaota haotaa. maOfxla kxr]nahI gauNagauNataa yaoNaa%yaa
kxlaakxraMcyaa saMvaodnaaMcaI vyaaptaI jaasta vyaapakx
Asatao. tyaaMcaa Aavaaja kxQaI Bavya baulaMd laagataao
tar kxQaI ma{, kxatar, hLvaa. gaaNaM ho
maOfxlaIsaazIca kxI fx@ta svata:saazI kxI yaa
daohaoMsaazI ha gaanakxlaokxDo baGaNyaacaa
kxlaakxaracyaa manaaovaR<aIcaa Baaga Aaho. yaa{laT
vaamanarava mhNaayacao tyaaMcao gaur] sauroSabaabaU maanyaaMcaM
yaotaa jaataa {ztaa basataacaM gauNagauNaNaM [takMx
maaohkx AsaayacaM kxI tyaavar laubQa hao{na kuxNaI
gaaNaM zrvaavaM tar tao ivaskxTayacaM.
_________________

dovaasalaa jaaoDIlaa maukuxla. AamacaI


caaMgalaIca gaI jamalaI. ikxtaI laaGavaI AaiNa gauNaI
haotaa. yaa kxaLata kuxmaarjaIMnaI Aamhalaa baujaugaaMcyaa KaUpa 78 RPM records eokxvalyaa AaiNa taao
SaaOkx laavalaa. ABaaivatapaNao taovhaca tyaa tyaa
gaayakxacaI Kaaisayata AaiNa KaumaarI manaavar
kxaorlaI gaolaI. fOxyaajaKaaM, rihmataKaaM, raoSanaAara,
barkxtaAlaI, koxsarbaa[-. vaamanaravaaMnaa tyaaMnaI pa~a
ilahUna kxLvalaM kxI sataISa AaiNa maukuxlacaa
rokxa^D- eokxNaocaa iryaaja masta caalaU Aaho.
taao malaa vaaTtaM kuxmaarjaIMcyaa pa`qama patnaI
BaanaUtaa[-Mcaa smaRitaidna haotaa. ima~amaMDLI AalaI
haotaI. tyaaMnaI malaa AaiNa maukuxlalaa gaayalaa
basavalaM AaiNa naMtar vaamanaravaaMnaa ilaihlaM maaozo
gava[- gaataata taSaI maulaM gaa{na gaolaI AaiNa yaa
jaaoravar Aataa Aamacyaa dovaasacyaa Town Hall
maQyao haoNaa%yaa ekxa samaarMBaata daoGaaMnaa gaayalaa
basavaNaar Aaho. taao kxaya-k`xma Jaalaa. malaa

kuxmaarjaIMnaI kuxDtaa paayajaamaa AaiNa ekx jaaikxT


iSavalaM AaiNa maInaabaajaarata baUThI Gaotalao haotao.
vasauMQarataa[-Mnaa parvaaca baaolataanaa yaacaI AazvaNa
JaalaI haotaI. yaa dID maihnyaata gaaNaM rahU do
ekxIkxDo, paNa tyaaMcyaatalaM maUlapaNa, gaaoT\yaa
KaoLtaanaacaa AcaUkx naoma, bauwIbaLatalaI huSaarI,
SabdacaI AnaaoKaI jaaNa AaiNa tyaacaa vaapar, kuxNaI
kxahI baaolalyaavar tyaavarcaI tyaaMcaI tatkxaL
AaiNa AnapaoiXata pa`itaik`xyaa yaanaM maI Baar}na jaata
haotaao, javaLIkx saaQalaI jaata haotaI. mauMba[-cyaa
58/B vaaLkoxSvar raoD maQalyaa Aamacyaa Garcaa
ceiling fan vaamanaravaaMsaarKaaca samaSaItaaoYNa
AaiNa isqatapa`&a haotaa. ha vaYaa-nauvaYa- ekxaca
layaIta caalaayacaa. kuxNaalaa AitaSayaaoi@ta vaaTola
paNa yaa ceiling fan KaalaI vaaZlaolyaa malaa
idvasaacao pa`hr, ra~aIcao bahr AaiNa PtaUsauwa
kuxmaarjaIMmauLoca pa`qama jaaNavalao. ivaivaQa gaaoYTIMcaa
Aasvaad Gaota [ta@yaa cavaInaM jagaNaa%yaa
maaNasaacyaa sahvaasaata maI pa`qamaca Aalaao haotaao.
nausatyaaca gaaNyaanaM navho tar ekuxNaca tyaaMcyaa
vyai@tamatvaanao Baar]na maI mauMba[-laa parta Aalaao.
kxaL 1962 tao 67 paya-Mtacaa. mauMba[pauNyaata taovha kuxmaarjaI bahuta Ca gayao hOM, jama
kox gaayao AsaM navhtaM. vaDlaaMkxDo yaoNaa%yaa
maMDLIta tyaaMcyaaba_la jara pa`itakUxlaca AsaM jaasta
kxanaavar yaayacaM.

mansaUr ekxda mhNaalao gaayakxI kuxzo


Aaho?paNa saUr Cana laavataM.
Aaraolakxr bauvaa mhNaalao haotao SaaMta
basalaolyaa gaNapataIMnaI hataatalaa maaodkx foxkUxna
talavaar QaravaI AaiNa vaar kxravaa tasaa gaataanaa
kuxmaar maQaoca {KaDtaao.
koxsarbaa[- AaiNa rivaSaMkxraMnaa maa~a maI
kuxmaaraMba_la caaMgalaM baaolataanaa eOkxlaM. koxsarbaa[mhNaalyaa kuxmaarcaM kxama vaogaLM Aaho.
rivaSaMkxrhI AaOtsau@yaanaM vaamanaravaaMnaa ivacaarta
Asata, kuxmaar kxa @yaa cala rha hO?.
tyaaMcyaa saurolapaNaanaM KarM tar
sagaLyaaMcaIca baaolataI baMd koxlaI haotaI. paNa jaahIr
maOfxlaI jamalyaa AsaM @vaicataca hao[- AaiNa malaa
vaa[-T vaaTo. AsaM hI Asaola kxI maOfxlaIta yaaca
laaokxaMcyaa kxaoMDaLyaata maI basata Asao AaiNa yaa
laaokxaMnaa kuxmaarjaIMcyaa gaaNyaatalyaa kxahI
Baagaaba_la AsamaaQaana vaaTtaya mhNaUna gaaNaM caalaU
AsataaMnaa yaa laaokxaMnaa hI inarKata AsaNaa%yaa
maaJyaa inaragasa manaalaa tasaM vaaTU laagalaM Asaola.
paNa yaa ASaa pa`itaik` yaa doNaa%yaaMcaM gaaNaM AitaSaya
samajautadarpaNao eokxtaanaa maI kuxmaarjaIMnaa
paaihlaolaM Aaho.

maI AaQaI vaNa-na koxlaolyaa maaJyaa


jagaaaqabauvaa pauraoihtaaMcaa kuxmaarcaM
GaraNaM kuxzlaM mhNaayacaM? Asaa vaDlaaMnaa pa`Ena kuxmaarjaIMbaraobarcyaa daO%yaavar jaaNyaaAaQaI daona
idvasa GarI maaogaUbaa[-McaM gaaNaM JaalaM haotaM. kuxmaarjaI
haotaa.
GarIca {tarlao haotao. maaogaUbaa[-McaM gaaNaM eokxayalaa jao
ekxda
taavaataavaanaM
BaImasaonajaI jamalao haotao tyaatalaI kuxmaarjaI, vasaMtarava
vaamanaravaaMcyaa {paisqataIta kuxmaarjaIMSaI vaad doSapaaMDo, pau.la., AnaMta kxaNaokxr AaiNa maamaa
Gaalataanaa maI saaXaI haotaao. BaImasaonajaI mhNata varorkxr hI kxahI naavaM Aazvataahota. kuxmaarjaI
haotao maI ipayaa taao mhTlyaavar (kxafxI [ta@yaa tanmayataonao gaaNaM eokxta haotao kxI maaogaUbaa[ragaamaQalyaa zumarIcyaa yaa Sabdacaa ipa`yakxr Mnaa AaScaya-ca vaaTlaM. naMtar kuxmaarjaIMnaI
Asaaca Aqa- tyaaMnaa AiBapa`ota haotaa.) laaokxaMnaI vaamanaravaaMnaa ivacaarlaM malaa gaaNaM eokxtaa yaotaM ho
manaata maanata naahI mhNaavaM Asaca maaJaM [cCa tarI maaogaUbaa[-Mnaa maanya Aaho naa?.
AsataM. kuxmaar! tauJaM tasaM nasataM. ho caukxIcaM Aaho.
laaokxaMnaa AsaM eokxvaNaM baraobar naahI. ho tauJaM gaaNaM
_________________
maI AaiNa vaamanarava eokUx. kuxmaarjaIMnaI AtyaMta
SaaMtapaNao AaiNax XamaaSaIlataonao ho ivaQaana caupacaapa
eokUxna GaotalaM haotaM.

var namaUd koxlaolyaa sava- pa`itaik`xyaa yaa


kuxmaarjaIMcyaa Kyaalaaba_lacyaaca haotyaa. KarI
gaaocaI tyaaMcyaa Kyaalaaba_laca haotaI. tyaaMcyaa
maQyalayaIcaI AaiNa d`utalayaIcaI Capa evhanaa
sagaLIkxDo paDayalaa laagalaI haotaI. maaJyaapaurtaM
baaolaayacaM JaalaM tar maQya AaiNa d`uta layaItalyaa
tyaaMcyaa baMidSaIMcaa taoMvha jaao saMskxar maaJyaavar
Jaalaa tyaacao maaJao taoMvhacao Aakxlana AajahI malaa
paaorkxT vaaTta naahI. paNa malaahI taoMvha paDlaolaM
KarM kxaoDM tao maOfxlaIta paoSa kxrNaa%yaa
Kyaalaaba_lacaMca haotaM.
tyaaMcyaa AmaUtaa-taUna
Aalaolyaa taojasvaI svaracaa AssalapaNaa ha
gaaNyaatalyaa vaogavaogaLyaa GaraNyatalyaa baZtaIcyaa
tak-xSaas~aakxDo taucCtaonao baGataaoya AsaM vaaTo.
gaataanaa tao k`xmavaar gaaoYT saaMgataahota AsaM vaaTta
nasao. gaaNaM Acaanakx kuxztarI ATkxtaM AsaM mhNaavaM
tar tyaa svaracaa AssalapaNaa tyaacaM saaOMdyaSaas~aIya spaiYTkxrNa dota haotaa AaiNa kOxvaarhI
Gaota haotaa. ho sava- malaa vaaTlaM AsaM mhNaNyaapaoXaa
maaJaM tasaM vaaTNaM maI Garata Aayatyaa imaLalaolyaa
jyaa ba%yaavaa[-T saaMgaIitakx saMskRxtaIcaa iSakxar
Jaalaao haotaao tyaacaMca kxahI pa`maaNaata AsalaolaM
pa`itainaiQatva haotaM AsaM mhNaNaM vaajavaI zrola. ekx
maa~a KarM kxI kuxzlyaahI ragaatalaa Kyaala gaataanaa
tyaaca tyaaca saaMgaIitakx majakUxraMcaa tyaaca k`xmaanao,
inatyanaomaanao, BarmasaaT paurvaza kxrNaa%yaa tyaaMcyaa
samakxalaInaaMcyaa taulanaota kuxmaarjaIMcyaa gaaNyaatalaM
ekxlakxaoMDopaNa ekx Anaama du:Ka Aata dDvaUna
basalaolyaa hI maulaasaarKaM vaaTo. nakxaca yao{
maaJaI ivacaarpaUsa kxrayalaa javaL. Asaa Qaakx!
AaiNa kxaoNaI manavaayalaa gaolaM tar ha icaDUna fuxTola
ASaI javaLcyaaMnaa BaItaI! tyaaMcyaa gaaNyaanaI,
vyai@tamatvaanaI AaiNa [tar gauNaaMnaI Baaravalaolyaa
koxvaL kuxmaarpa`omaIMnaI tyaaMcyaa Kyaalaacyaa +a
taaNaaMcaa Baar ha Aapalaca pa`a@tana mhNaUna
{calalaa. hUM kxa caUM koxlaM naahI. ha maI Anaadranao
maarlaolaa TaomaNaa naahI AaiNa yaaba_la yaa
maMDLIMnaa kxaya vaaTtaM yaaba_la malaa KaraoKarMca
AaOtsau@ya Aaho. paNa kOxkxda taMbaao%yaavar basalaolyaa
malaa ha taaNa Asah vhayacaa.

{payaaogaalaa gvaalhor GaraNyaacyaa pairBaaYaota


AYTaMga mhNataata. GaraNaodar maMDLI yaatalyaa
sava- ikMxvaa kxahI zraivak AMgaaMcaa Aapalyaa
Kyaalaata jasaa inaiScata {payaaoga kxrta haotao tasaM
kuxmaarjaIMcyaa Kyaalaata haota nasao. maaJaa Asaa
AMdaja Aaho kxI 55cyaa saumaarasa ramaUBaOyaa datao,
pau.laMnaI AByautqaanama\ AQama-sya tyaacaa naaSa
kxrNyaasaazI inamaa-Na Jaalaolaa ha Ea`IkRxYNaavataar
Aaho, camatkxar Aaho ASaI hvaa koxlaolaa kuxmaar
gaMQava- ha maOfxlaIta Kyaala, maQyalaya, d`uta ho
ragasaMgaItaacao r]Z formca gaata haotaa AaiNa tyaa
AaKaaD\yaata Aapaapalyaa gaayanaatalyaa baZtaIcao
zraivakx Dava maaMDUna basalaolyaa AaiNa paoca
TakxNaa%yaa gaayakxaMnaa kuuxmaarjaIMcyaa gaaNyaata
AYTaMga saapaDta navhtaM, kuxmaarjaIMcaI TaMga
pakxDtaa yaota navhtaI AaiNa tao kuxzo caalalao Aahota
ho kxLta navhtaM. malaa vaaTo, dUr, fxar var
Asalaolyaa ekxa vaogaLyaaca duinayaotalaM tyaaMnaa
kxahI idsataya.

maNaI ekx ekx {Naa,


japataanaa (japaatalaa ja AaiNa japaNyaatalaa ja)
janmaKauNaa,
iTpataao AaBaaLKauNaa,
paarQaI idvaaNaa.
_________________

AsaM 67 paya-Mta caalalaM haotaM. tao GarI


{tarayacao, maI sauIta dovaasalaa jaayacaao.
kuxmaarjaIM baraobar maI hubaLI QaarvaaD
baoLgaava hMpaI laataUr paTNaa Alaahbaad
ASaa kxahI izkxaNaI hI tyaaMcyaa
kxayak`xmaainaima<a pa`vaasa koxlaa. yaa sahvaasaata satata
jaaNavalaM haotaM kxI yaa GaTkoxlaa tyaaMcyaasaarKaa
savaa-MgaINa AaiNa saMvaodnaaSaIla gaayakx dusara naahI.
Aaga`a, jayapaur, gvaalhor gaayakxIcaI paocadar Aavataragaacyaa k`xmavaar baZtaIsaazI Aalaapa, naM, tyaa gaayakxIcao paocaaoKama mauMba[-cyaa risakxvaRMdaMnaI
baaolaAalaapa, baaolataana, taana ASaa pa`kxaraMcyaa Dao@yaavar Gaotalao haotao. tyaaMcyaa maI hI maaJyaa
AaiNa tyaaMcyaa {papa`kxaraMcyaa 8 AMgaacyaa icamaukxlyaa iSaravar Gaotalaolaa maaOlyavaana Baar

Aataa hLU hLU {tarayalaa laagalaa. maaLvaI


laaokxgaItaataIla dUlhorajaacyaa pagaDIvarcaa
camacamataa paoMcaa (mhNajao kuxmaarjaIca) Dao@yaavar
caZvaUnahI maaJaM r]paDM Cana idsataM AsaM malaa vaaTU
laagalaM. [sa paoMcao kxI baata kuxmaarjaI baaolyaa taao
mhnao pyaara laagaao. kuxmaarjaIM[takxIca maaJyaavar
Asar kxr]na gaolaolaI gaaoYTM mhNajao vasauMQarataa[-Mcyaa
svarataUna capaKala saakxar haoNaarI laaokxgaItaatalaI
sava- saaosaUna vaatsalya doNaarI, saaQyaa XaNaaMcaa
saaohLa kxrNaarI s~aIcaI saMMkxlpanaa. vasauMQarataa[Mcyaa svaracaI taI SaItaL Cayaa malaa gaur]jaI ijaqao
baOzkx jamavaayalaa yaoNaar tyaa gao%yaa gao%yaa
JaaDJaaDao%yaacaI vaaTayacaI. gao%yaa gao%yaa mhNajao
gaih%yaa gaih%yaa.

gaur]jaI jahaM baOzU^M vahaM Cayaa jaI


saaohI taao saaihba mharI najaraNa Aayaa jaI.
gaora gaora JaaD JaarI SaItaL Cayaa
mhara hao sadgaur] baOzNa Aayaa jaI.
ho Bajana Gana garjana Aayao yaa naavaanao
[Mdaorlaa saadr Jaalaolyaa gaItavaYaa-cyaa kxayak`xmaata gaayalaM gaolaM haotaM. yaa paarMpaairkx
Bajanaacyaa caalIvarca kuxmaarjaIMnaI gaur]jaI maOM taao
ekx inarMjana baotalaolaM Aaho.
_________________

tyaaMcyaa gauNaaMcaI vyaaptaI laaokxaMnaa kxLavaI


yaa kxLkxLInao AnaUpa (AnaUpadoSa mhNajao maaLvaa.
mhNaUna kuxmaarjaIMcyaa baMidSaIMcyaa saMga`hacaM naava
AnaUparagaivalaasa.) hI saMsqaa kuxmaarjaIMcyaa pao`maI
laaokxaMnaI sqaapana koxlaI AaiNa yaa saMsqaotafo-x jao jao
kxaya-k`xma saadr Jaalao tyaaba_la maI qaaoDM qaaoDM
saaMgaU baGataaoya, kxarNa tyaaMcyaata maaJaI saaMigaitakx,
maanaisakx gauMtacaNaukx Aaho.
yaa saMsqaotafo- gaItavaYaa-, gaItahomaMta, gaItavasaMta ho
PtaUMvar AaQaairta AaivaYkxar saadr Jaalao. ho
kxaya-k`xma kuxmaarjaIMnaI eKaaddusara mauMba[-laa tar
eKaada pauNyaalaa evaZoca paoSa koxlao. calaa
laaokxaMnaa eokxvaUna TakxlaM AaiNa dusarM kxahItarI

kxrayalaa maaokxLa Jaalaao Asao kuxmaarjaIMcao


{d\gaar haotao. yaa kxaya-k`xmaaMcyaa naaivanyaanao maaoihta
Jaalaolaa Asaa kuxmaarjaIMcaa ekx Kaasa caahtaa vagainamaa-Na vhayalaa KarI [qaUna saurvaata JaalaI.
KyaalaataUna saaMgaIitakx majakUxracaa Barmasaaz
paurvaza kxrNaa%yaa laaokxaMnaI ho kxaya-k`xma eokxlao
sauwa naahIta. pauNyaalaa, gaItavasaMtalaa jaaoDUna
dusa%yaaca idvaSaIcyaa maOfxlaIta kuxmaarjaI
BaImapalaasa AaiNa pauiryaa QanaaEa`I gaayalao haotao. savasaaQaarNa risakxaMnaa AaiNa pau.la., saunaItaabaa[-Mnaa
gaItavasaMta paoXaa hI paarMpaairkx pawtaIcaI maOfxlaca
AavaDlaI haotaI.
yaa kxaya-k`xmaaMWaro AiBajaata saMgaItaataIla
baMidSaIMcyaa jaaoDInao laaokxmaanasaatalaI gaItaM AaiNa
PtaUMcaa drvaL maOfxlaIta Aalaa. ho taIna kxaya-k`xma
mhNajao ragasaMgaItaataIla maQya AaiNa d`utalayaItalyaa
baMidSaI AaiNa caOtaI, zumarI, Tppaa, haorI tasaoca
baarhmaasaI va [tar laaokxgaItaM yaaMcaM sammaIlana
haotaM. maaLvaI jaIvanaatalyaa caalaI rItaI, saNa
tyaaohar, tao saajaro kxrNaa%yaa maaLvaI manaacyaa
BaabaDyaa inaragasataocaM manaaohr dSa-na yaa kxayak`xmaata JaalaM. ho AnaaoKao AaivaYkxar kuxmaarjaIMcyaa
saaMigaitakx pairSaIlanaacaI vyaaptaI daKavaNaaro
inaiScataca haotao. paNa tyaaMcyaa pairSaIlanaacaa taao
saaraMSa Aaho Asaa kxahI jaNa Aqa- kxaZtaata. (taao
malaa maanya naahI kxarNa tyaata tyaaMcaI Avaholanaa
haotao Aaho AsaM malaa vaaTtaM AaiNa kuxmaarjaIMcaIhI
taSaI BaUimakxa navhtaI.) ragasaMgaItaatalyaa baMidSaIMnaa
hataaSaI Qar]na KyaalaatalaM gaaNaM SaaoQaNyaacaI
tyaaMcaI kxamaigarI yaa kxaya-k`xmaaMcyaa AaQaI AaiNa
naMtar caalaUca haotaI. taI yaa {pak`xmaaMpaoXaa jaasta
maaolaacaI AaiNa icarsqaayaI Aaho AsaM malaa vaaTtaM.
ekxtar yaa kxaya-k`xmaaMta AMtaBa-Uta Asalaolyaa savagaanapa`kxaracyaa Sa@yataa AaQaI AaiNa naMtar
Aapalyaa maOfxlaIta Kyaalaacyaa jaaoDInao kuxmaarjaI
paoSa kxr]na Aajamaavata haotaoca. kuxmaarjaIMnaI jao
PtaUMvar AaQaairta thematic AaivaYkxar saadr
koxlao, tyaacaM Ea`oya tao gaur]vaya- dovaQaraMnaaca Vayacao
kxarNa ASaa QataI-caa haorIcaa kxaya-k`xma dovaQaraMnaI
kuxmaarjaIMnaa va [tar iSaYyaaMnaa Gao{na fxar pauvaIsaadr koxlaolaa haotaa.

_________________

AnaUpa
tafo-x
i~avaoNaI
ha
maIrasaUrdasakxbaIracyaa padaMvar AaQaairta
kxaya-k`xma saadr Jaalaa. BajanaaMmaQyao kuxmaarjaIMcaM
yaaogadana ApaUva- Aaho. kuxmaarjaIMnaI Bajana koxlaM
naahI, tao Bajana gaayalao. Baartaata sava-dUr BajanaaMcaI
saudIGa- parMpara Aaho. ivaSaala janasamaudayaalaa
ekx~a Qar]na zovaNyaacaI taakxd, saamauihkx
gaayanaacaI tartaUd fx@ta Bajana yaa gaanapa`kxarata
Aaho. mhNaUnaca kxI kxaya Bajana gaayanaa maQyao KaUpa
kxlaatmakx hINa saapaDtaM. maM~apaazacyaa ikMxvaa
pa`aqaimakx SaaLata gaayalyaa jaaNaa%yaa
raYT/gaItaaMcyaa gaayakxIcaa majaa Gyaayacaa Asaola
tar Aasqaa ikMxvaa saMskxar yaa vaaihnyaa eokxavyaata.
janataa janaad-naalaa [takMx saaopaM, saugama vaaTNaarM
dusarM saamaanya saMgaIta nasaola. kuxmaarjaIMnaa ho Ea`oya
idlaM paaihjao kxI tyaaMnaI Bajana gaayanaalaa kxlaocaa
djaa- idlaa AaiNa ekx saaMgaIitakx AakxarbaMQa
mhNaUna tyaacaI pa`itaYzapanaa Saas~aIya maMcaavar
koxlaI. Bajanaalaa tyaaMnaI saaMgaIitakx icaMtanaacaM
maaQyama banavalaM. saMtakxvaIMcyaa kxavyaacaa, padaMcaa
tyaaMnaI saMgaItaata Anauvaad koxlaa. Aapalyaalaa
AavaDNaa%yaa AakxYa-kx svarrcanaaMcaa make up
kxr]na tyaaMnaI BajanaaMnaa baogaDI face lift idlaa
naahI. kxbaIr, maIra, saUrtaulasaIcyaa padaMnaa
svarbaw kxrNyaa Agaaodr yaa saMtakxvaIMcyaa
saRjanaamaagacaI tyaaMcaI tyaa kxaLcaI saamaaijakx
pairisqataI, tyaaMcao manaaovyaapaar, tyaaMcaI BaavaBaUmaI yaa
savaa-caI tyaaMnaI dKala GaotalaI. ekxa AbaaoQa
AMgaBaUta pa`orNaonaI ho tyaaMnaI koxlaM.

vasaudovaacaI Gaalamaola, naMdalaa Jaalaolaa AanaMd


yaacaa yaa padata AtyaMta kxavyamaya vaNa-na caalaU
rahtaM AaiNa saUrdasa padata ijaqao Avatartaao taI
AaoL Asatao:

saUrdasa paihlao hI maaMgyaao


dUQa ipayaavana jasaumataI maa[Asaa kRxYNacair~aataIla {tkxT
XaNaaMcyaa vaNa-naata inarMtar magna AaiNa tyaa
pa`saMgaacyaa climax laa pau.laM.cyaa hrItaatyaaMsaarKao
AapaNahI hjar haotaao ho Aapalyaa naamaaollaoKaanao
sauicata kxrNaa%yaa AaiNa DaoLyaata AanaMdaEa`U
AaNaNaa%yaa saUrdasaacyaa padaMcaI kuxmaarjaIMcaI
inavaD AcaUkx AaiNa Apa`taIma Aaho. naOna GaT
GaTta na ekx GarI. nayanaGaT GaDIBar sauwa GaTta
naahIta, AaosaMDUna Jarta rahtaata.
maIrocaI maugQataa, kRxYNar]paaSaI itacaI
ekxtaanataa, itacao inaragasa samapa-Na, itacyaa
SabdataIla naRtyamaya taMd`I kuxmaarjaIMnaI AcaUkx
horlaI AaiNa tyaaca manaaocaR<aInao taI pado svarbaw
koxlaI va gaayalaI. paIyaajaI mharo naONaa Aagao
rhjyaao jaI.

saMta kxvaIMcyaa BaavaBaUmaI maQyao jaa{]na


tyaaMcyaa tyaa kxaLcyaa isqataIcaI kxlpanaa kxr]na
tyaa kxvaIMnaa jao saaMgaayacaM Aaho taoca AiQakx samaqapaNao jar tyaa padacaI svarrcanaa saaMgaU SakxlaI
tarca tyaata tyaa svarrcanaocaI saaqa-kxtaa Aaho
Asaa tyaaMnaI svata:paurtaa dMDk GaalaUna Gaotalaa
AaiNa yaa kxsaaoTIvar Aapalyaa svarrcanaa tyaaMnaI
saUrdasa ha vallaBa saMpa`dayaacyaa naohmaIca paarKaUna Gaotalyaa.
AYTCapa parMparotalaa kxvaI. yaa parMparocao paa[-kx
Saamar]pa SaucaI r]icar kxsaaOTI
padaMcaM gaayana kxrtaata. tyaalaa hvaolaI saMgaItahI
icata kMxcana tao KasaOM hao.
mhNataata. saUrdasa gaayakx kxvaI haotaa! yaacaI
imajaasa Aamacyaa kuxmaarjaIMnaa. ho vaa@ya tao maaozyaa
pa`aOZInaM {ccaarayacao. Ahaopaita saao {paa{]M
_________________
({paaya) kxCu kxIjaO AsaM jaNau saUrdasaca
kuxmaarjaIMnaa mhNaalaa mhNaUna tyaaMnaI saUrdasalaa
gaayakxIcyaa AiBajaata ZMgaanaM paoSa koxlaM. paNa ho
inagau-Na BajanaaMcaI maaOiKakx parMpara
kxrtaanaa saUrdasaacyaa Aqakx AaiNa taRpta maaLvyaacyaa vaastavyaata kuxmaarjaIMnaa Anaayaasa
Baavaukxtaocaa gaaofx hI tyaaMnaI tyaa gaayakxIta gauMfxlaa. pa`apta JaalaI. vastaI paasaUna dUr inaja-naata rahNaa%yaa
gaaokuxla pa`gaT Bayao hrI Aa[naaqasaMpa`dayaacyaa yaa saaQaUmaMDLIcao svar, tyaaMcyaa
Amar {Qaarna Asaur saMharna... vagaOro saazI QvanaIcao
vaogaLopaNa tyaaMnaa jaaNavalao va tyaaMnaI tyaacaa
Jaalaolaa ha Avataar Aaho ho saUrdasa saaMgataao.

AByaasa koxlaa. tyaaMcao svar tyaaMcyaa jaIvanaSaOlaISaI


inagaiDta Aahota ha tyaaMcyaa AByaasaacaa inaYkxYahaotaa. kuxmaarjaI mhNata inagau-Na gaayana maoM SaUnya
inamaa-Na kxrnao kxI [na saaQauAaoM kxI jaaoo Si@ta hO
vah Ad\Bauta hO. inagau-Na gaayakxaoM kxa Aavaaja
inakxalanaokxa tarIkxa {nakxI jaIvanaSaOlaI sao jauDa
huAa hO. {sa imajaaja kox ibanaa Aavaaja maoM vah
Qvaina inakxalanaa AsaMBava hO. inagau-Na gaatao samaya
{sakxa ekxaMta vya@ta haonaa caaihyao. kxbaIr kxI
vaIrainayata AaOr fx@kxDpana kxa ehsaasa Qvaina
AaOr svaraoM kox {ccaarNa Wara Ea`aotaaAaoM takx
pahu^Mcanaa caaihyao. kxbaIr AaiNa naaqa saMpa`dayaacyaa
inagau-Na BajanaaMnaa kuxmaarjaIMnaI yaaca saMvaodnaonaI
gaayalaM.

[ta@yaa taakxdInao pa`qama paoSa


kxrNaara AiBajaata gaayakx kuxmaar gaMQava-ca haotaa.

programmes

_________________
paarMpaairkx baMidSaI AaiNa tyaaMcyaa
rcanaakxaraMcyaa KaaisayataI, tyaa paaSva-BaUmaIvar
ragasaMgaItaatalyaa kuxmaarjaIMcyaa svaricata baMidSaI,
tyaataUna kxvaI, vaaggyaoyakxar mhNaUna haoNaarM
kuxmaarjaIMcaM dSa-na, samakxalaInaaMnaI koxlaolao yaa QataIcao pa`yatna ha sauwa ekxa paustakxacaa ivaYaya hao{
Sakxtaao. KarM tar gaa{na samajaavaUna doNyaacaa.
mhNaUna [qaM tyaacaa fx@ta {llaoKa kxrtaao Aaho.
_________________

_________________

maalavaa kxI laaokxQaunao ha kuxmaarjaIMnaa


jaaNavalaolaM AaiNa tyaaMnaI iTpalaolaM laaokxQaunaataIla
saaOMdya- saakxar kxrNaara kxaya-k`xma Jaalaa. yaa
laaokxQaunaaMcao mama- AaiNa ragasaMgaItaacaI tyaaMcyaaSaI
icakxTlaolaI naaL AjaUna tauTlaolaI naahI AsaM malaa
vaaTtaM. yaavar maaJaa ek irsaca- paopar hI Aaho. ha
Gao{na maI sapa`atyaiXakx inar]paNaacaa kxaya-k`xma
koxlaa tar taao taIna taasaaMcaa haotaao. mhNaUnaca tyaacaa
saMXaopa [qao dota naahI. yaa maaJyaa kxaya-k`xmaata
laaokxsaMgaIta AaiNa ragasaMgaItaacyaa parspar
saMbaMQaaMbad\dla jao maI saaMgaU paahtaao tasaM kxahI
saaMgaNyaacaa maalavaa kxI laaokxQaunao yaa kxaya-k`xmaata
kuxmaarjaIMcaa hotaU navhtaa. saMgaItaataIla saaOMdyaa-caM
ekx AagaLM dalana tyaaMnaa {GaDUna daKavaayacaM
haotaM. yaa kxaya-k`xmaaMcaa majaa maharaYT/ata fxar
qaaoD\yaaMnaa Gaotaa Aalaa. maalavaa kxI laaokxQaunao
eokxayalaa pauNyaata baalagaMQava- rMgamaMidrata
taurLkxca maMDLI haotaI. maaLvaI laaokxQaunaata
vaajaNaara 7 maa~aMcaa ekxtaarInaumaa duDkxa zokxa
: tyaacaM naamakxrNa kuxmaarjaIMnaI satavaa AsaM
koxlaM haotaM paNa kxahI pauNaorI Akxa-MnaI yaa Sabdacyaa
Aapalyaa maataRBaaYaotalyaa Aqaa-nao tyaatalyaa
laaokxQaunaaMkxDo paaihlaM. ASaa pa`kxarcao thematic

kOx. vasaMtarava Aacarokxr yaaMcaM Ka%yaa


Aqaa-naM zokoxdar mhNaUna kuxmaarjaIMcyaa maOfxlaItalaM
AaiNa jaIvanaatalaM sqaana evhanaa inaiScata JaalaM
haotaM. ApanaI maZI maoM Aapa hI DaolaUM, KaolaUM sahja
sva[cCa mhNata Aapalyaa dovaasacyaa gaZIta
rmalaolyaa
kuxmaarjaIMcao
BaartaamaQalyaa
CaoT\yaamaaoz\yaa Sahrata kxaya-k`xma GaDvaUna
AaNaNyaamaagao vasaMtaravaaMcaa Aaga`h AaiNa
saMyaaojanacaatauya- haotaM. yaaca saumaarasa vasaMtarava
AacarokxraMnaIca lakxDa laavalyaamauLo kuxmaarjaIMnaI
malaa {majalaolao baalagaMQava- paoSa koxlaM. mauMba[pauNyaata Jaalaolao saahIcyaa saahI kxaya-k`xma
ha{safuxla. yaa kxaya-k`xmaaMnaa 45 vaYa- paurola
[takxI gaavaaogaavaaMtaUna maagaNaI haotaI. BaImasaonajaIMcaI
saMtavaaNaI jaSaI laaokxipa`ya hao{na tyaaMcyaa
ragasaMgaItaatalyaa maOfxlaI[takxIca janamaanasaaMta
r]jalaI tasaM malaa {majalaolao baalagaMQava- caM hI
hao{ SakxlaM AsataM. kuxNaI ivacaarNaa koxlaI tar
kuxmaarjaIMcaI zraivakx pa`itak`xIyaa: maI Aataa
baalagaMQavaa-laa fuxlasTa^pa idlaaya. ha kxahI maaJaa
ekxca QaMda naahI. malaa saMgaItaata [tar barIca
kxamaM Aahota . ho zIkxca Aaho, paNa yaa kxayak`xmaanaMtar kuxmaarjaIMcaI taana gaaola AaiNa
AaSayaGana JaalaI. AaiNa gaaNyaatalaa ekxaMDopaNaa
kxmaI Jaalaa ho hI Karca.

10

malaa {majalaolao baalagaMQava- hI


kuxmaargaMQavaa-McaI pa`stautaI mhNajao kuxmaarjaIMnaI
baalagaMQavaa-Mnaa idlaolaI BaabaDI maanavaMdnaa nasaUna
tyaaMcyaa paoSakxSaIta tyaaMcyaa icaMtanaSaIlataocao AaiNa
pa`itaBaaivalaasaacao pa`tyaMtar yaotao. kuxmaarjaIMnaI saadr
koxlaolyaa bahuivaQa gaanapa`yaaogaata yaa pa`yaaogaacao sqaana
maaolaacao Aaho.
baalagaMQavaa-Mcyaa {pajata gaanagauNaaMnaa
Baaskxrbauvaa baKalyaaMsarKyaa caaOmauKaI gavaOyaanao
sausaMskxairta koxlao haotao naaT\yasaMgaItaata
saMgaItaataIla AiBajaata maUlyaaMcao ibajaaraopaNa koxlao
haotao.

naaTkxaMnaa ivalaXaNa laaokxipa`yataa laaBalaI Asao yaa


naaTkxaMcao inamaa-tao, naaTkxkxar va kxvaI,
kxaolhTkxr yaaMnaI jaaihrpaNao GaaoiYata koxlao haotao.
maharaYT/ataIla ekx jaoYz va naamavaMta kxvaI
Ainala yaaMcyaa kxivataolaa AiBajaata saMgaItaacyaa
kxaoMdNaata svarbaw kxr}na kuxmaarjaIMnaI BaavagaIta
gaayanaacyaa ekxa AagaLyaa SaOlaIcao sautaaovaaca koxlao.
taohI yaaca vaoLI. AiBajaata saMgaItaata ivaSaoYata:
Kyaalaacaa Baava AaiNa Kyaalaata Baava ikxtaI
Asaavaa ha vaadivavaad saMgaItakxaraMcyaa AaiNa
risakxaMcyaa inarMtar ijavhaLyaacaa ivaYaya zrlaa
Aaho, yaa paaSva-BaUmaIvar Aaja Acaanakx ha
maaJaa BaavagaItaatalaa baDa Kyaala AaiNa AjaunaI
r]saunaI Aaho hI tyaacaI jaaoD mhNaUna maI baaMQalaI
Aaho hI kuxmaarjaIMcaI {i@ta risakxaMnaa ekx
vaogaLaca saaOMdya-baaoQa kxr}na dotao. ihca saMkxlpanaa
pa`oma koxlao kxaya ha Jaalaa gaunha AaiNa kxaoNaa
kxSaI kxLavaI yaa sva. rajaa baZyaaMcyaa
BaavagaItaaMnaa svarbaw kxrtaaMnaa kuxmaarjaIMnaI haca
ivacaar rabavalyaacaM jaaNavataM. hI caar BaavagaItao
eokxtaaMnaa eikxkxDo Baavaaqaa-cyaa CTa gaUZ gaih%yaa
haotaanaa jaaNavataata tar dusarIkxDo i~ataala AaiNa
r}pakxsaarKao taala gaayalao jaata Aahota ho
jaaNavalyaa vaacaUna rahata naahI. hIca yaa
BaavagaItaacyaa jaaoD\yaaMcaI Kaaisayata Aaho.

saMgaIta naaTkxacyaa samaga`taocao Baana zo{na


pa`yaaoga vazvataanaa s~aIBaUimakxa kxrNaa%yaa
baalagaMQavaa-Mcyaa svayaMBaU bahupaOlautvaacyaa Cayaota tyaa
AiBajaata gaanagauNaaMcaM raopaTM DvarlaM paNa tyaacaa
vaTvaRXaasaarKaa ivastaar haoNyaasaazI tyaa
naaT\yapa`yaaogaata vaava navhtaa yaa jaaNaIvaonao
kuxmaarjaIMnaa GaorlaM va tyaaMnaI ekx AnaaoKaa maagacaaoKaaLlaa. naaT\yapa`yaaogaacyaa samaga`taolaa baajaUlaa
saar]na va koxvaL daona taMbaao%yaata basaUna baalagaMQavaaMcyaa gaayanaataIla saaMigaitakx Sa@yataa Aajamaavataa
yaotaIla kxa? tyaa saMgaItaataIla AiBajaata
kxlaagauNaaMcao ivakxsana kxrtaa yao[la kxa? ho
gaa{]na paahNyaacyaa idSaonao Aapalyaa saaMigaitakx
iSadaorIlaa saKaaola AByaasaacaI jaaoD dovaUna
_________________
kuxmaarjaIMnaI hI vaaTcaala koxlaI haotaI. (baalagaMQavaaMcaM svayaMvar paahUna Baaravalaolao ekx KaaMsaahoba Bar
maOfxlaIta paOzNaI naosaUna Aalao AaiNa paTibahaga
kuxmaarjaIMcyaa gaaMQaImalhar yaa malaa
gaayalao AsaMhI eokxIvaata Aaho). [qaMhI laXaata yaotaM AtyaMta AavaDNaa%yaa
ragainaima-taIba_la qaaoDM
kxI paarMpaairkx kxlaamaulyaaMcaa naUtana AaivaYkxarca saaMigatalaM paaihjao. sahja AazvalaM, kuxmaarjaI
parMparocaM saU~a iTkxvaUna Qarta Asataao.
ekxda baaolaUna gaolao, mahatmaajaIMba_la malaa jaao
AtaIva Aadr Aaho tyaacaM kxarNa mhNajao tyaaMnaI
rivaMd`naaqaaMsaarKaI saMgaItaata ZvaLaZvaL koxlaI
yaaca saumaarasa baaL kxaolhTkxraMcyaa naahI.
naaTkxaMsazI kuxmaarjaI gaayalao.
sva. vasaMta
dosaa[-MnaI ica~apaT saMgaItaacyaa QataI-var baotalaolaI va
gaaMQaImalhar hI rcanaa kuxmaar gaMQavaa-MnaI
Qvainamauid`ta koxlaolaI, {zI {zI gaaopaalaa hI gaaMQaIMcyaa vyai@tama<vaalaa AaiNa ivacaaralaa
BaUpaaLI AaiNa PNaanaubaMQaaMcyaa ho vaaNaI jayarama idlaolaI maanavaMdnaa Aaho. AavaIsa vaYaa-MpauvaI-cyaa yaa
baraobar gaayalaolaM yaugalagaana, hI Qvainamaud`Naoca inaima-taIcyaa maagacaI BaUimakxa Aaja navyaanao
naaT\yapa`yaaogaata vaajavalaI jaata va tyaamauLoca yaa

11

saaMgaayalaa hvaI. kuxmaarjaIMcaI hI BaUimakxa taoMvha


maIca Sabdbaw koxlaI haotaI. AaiNa taI satyakxqaota
pa`kxaiSatahI JaalaI haotaI. tyaatalaa kxahI Baaga pauZo
{d\QaRta kxrNaarca Aaho. gaaMQaI malharacaI inaima-taI
ha kxahI rajakxIya ikMxvaa saaMgaIitakx sTMT navhtaa.
koMxd`Iya gaaMQaI SataabdI saimataI AaiNa
AakxaSavaaNaInao yaa saaohLyaasaazI kuxmaarjaIMcao
sahkxaya- maaigatalao. kuxmaarjaIMnaI saimataIlaa
ragarcanaocaI kxlpanaa saucavalaI. kuxzlyaahI
AnaaoKyaa vyai@tama<vaalaa Aqavaa ivacaaralaa vaMdna
kxrayacao Asaola tar navarcanaa JaalaI paaihjao hI
yaamaagacaI kuxmaarjaIMcaI BaUimakxa haotaI va taI tyaaMnaa
saajaoSaIca haotaI. tyaata ekx SaaoQa haotaa, pa`yaaoga
haotaa va saRjanaacao @laoSa haotao. ragaacaM AMibakxa ho
naaava badlaUna maQauvaMtaI zovaNaM ikMxvaa taaoDIcyaa AaQaI
imayaa AaiNa Aata paMcama laavaNaM AaiNa tyaalaa
navainaima-taI mhNaNaM ho tyaaMnaa maMjaUr nasaavaM.
tyaa vaoLI laaokxipa`yataocao ABaya
imaLalaolyaa ekxa gaayakxanao Aataa maI jaInaa
malhar baaMQataao mhNaUna yaa {pak`xmaacaI iKallaIhI
{DvalaI haotaI.
yaa saMdBaa-ta AapalaI BaUimakxa spaYT
kxrtaanaa kuxmaarjaI mhNataata,
mahatmaa gaaMQaIMnaa rajakxarNaata imaLalaolaM ApaUvayaSa, tyaaMcyaa kxta-RtvaamauLo raYT/jaIvanaataca navho
tar AaMtarraYT/Iya paataLIvar GaDUna Aalaolao
camatkxar yaacaI jaaNaIva savaa-Mnaaca Aaho. paNa
mahatmaajaIMcyaa vyai@tama<vaata AtyaMta pa`kxYaa-nao
ivaVmaana Asalaolaa satyaSaaoQa mhNajaoca ABaya
AaiNa kxr]Naa yaa daona pa`vaR<aIMcyaa saMgamaata malaa
naohmaIca idvyatvaacaI pa`caItaI yaotao. [qao ABaya
yaacaa Aqa- Bayamau@ta, jyaalaa BaItaI vaaTta naahI
Asaa AiBapa`ota Aaho. kuxmaarjaI mhNataata maaJao
kxr jauLtaata tao tyaaMcyaa ABaya saaQanaosamaXa ,
maaJao mastakx nata haotao tao mahatmaajaIMcyaa sava-MkxYa
kxr]NaopauZo. yaa daonhI pa`vaR<aI vya@ta kxrNyaacaI
Xamataa Asalaolyaa ragaacyaa paayaavarca navyaa
ragaacaI rcanaa Sa@ya haotaI AaiNa mhNaUnaca maI
malhar raga pasaMta koxlaa. gaaMQaI malharamaQyao
gaaMQaIjaIMcaI AsaIma kxr]Naa vya@ta kxrayalaa
malharacao tao daonhI AMgaBaUta daonhI inaYaad
Aahotaca, paNa kxNaKar ASaI tyaaMcaI ABayasaaQanaa,

satyasaaQanaa AaiNa QaOya- ho sava- vya>x kxrayalaa


kuxmaarjaIMnaI malharata Sauw gaMQaaracaM AiBanava
AaiNa AtyaMta samapa-kx AsaM pa`taIkx yaaojalaM,
malharacyaa AaQaarvaDavar Sauw gaMQaaracaM kxlama
laavalaM. hI kuxmaarjaIMcyaa inaima-taIcaI AaiNa
tyaamaagacyaa pa`orNaocaI paaSva-BaUmaI AapaNa paaihlaI.
paNa malaa AsaM vaaTtaM kxI taI najaroAaD
kxr]nadoKaIla ha raga eokxlaa tar AsaM inaiScata
vaaTtaM kxI ha malharacaa AaoZUnataaNaUna
AaNalaolaa ApaBa`MSa nasaUna ekx svayaMisaw ragar]pa
Aaho. ragar]pa isaw haoNyaasaazI AavaSyakx tao savayaa malharacyaa pa`kxarata Aaho. tyaataIla svaraMcyaa
yaoNyaajaaNyaata AMgaBaUta tak-xSaas~a Aaho.
saaMgaIitakx pairBaaYaota baaolaayacaM Jaalyaasa
malharata Sauw gaMQaaracaa pa`yaaoga (ramadasaI
malharamaQyao haotaao tasaa navho) AaiNa tyaa
gaMQaaracaI Sauw QaOvataaSaI ga Qa ASaI AaraohI
AaiNa Qa ga ASaI AvaraohI saaMgaD kxahItarI
saaMgaUna jaatao. malharacyaa ivakxla kxr]Naocyaa
maoGaGaTata ABayasaaQanaocaa taojasvaI rivaikxrNa
Sauw gaMQaaracyaa r]paanao Avatartaao, idlaasaa dotaao,
QaOya- dotaao; AsaM ha raga eokUxna kuxNaalaa vaaTao vaa
na vaaTao, paNa hI kuxmaarjaIMcaI yaa ragainaima-taI
maagacaI BaUimakxa haotaI.
_________________
gaaOD malhar ekx dSa-na
pa`saMga paMZrInaaqa naagaoSakxraMcyaa gaur]paaoiNamaocaa. mauMba[-cyaa CbaIladasa ha^lamaQao kuxmaarjaI
gaaODmalhar gaayalao. naohmaIcyaa saupairicata kxaho
hao yaa KyaalaaeovajaI barsao maohrvaa ha
BaataKaMD\yaaMcyaaca paustakxatalaa Kyaala tao gaayalao.
Aataa naavaM Gaota naahI paNa AalaolaI GaraNaodar
maMDLI maOfxla saaoDUna Aapalyaa GarT\yaata paaocalaI.
tyaatalao ekx bauvaa Aamacyaa GarI {tarlaolyaa
kuxmaarjaIMkxDo vaamanaravaaMcyaa saaXaInao tyaa
ragar]paaba_la BaaMDayalaa Aalao haotao. kuxmaarjaIMnaI
tyaaMcaI pa`omaL samajaUta GaatalaI. mhNaalao bauvaa,
malharba_la taumhalaa kxaya maaihtaI Aaho? maI

12

Baartaatalaa, Anaokx izkxaNaaMcaa vaYaa-PtaU paaihlaa


Aaho, Anaokx izkxaNaaMcyaa gavayaaMkxDUna gaaOD
malhar eokxlaa Aaho. vaYaa-ba_la ikxsaanaalaa kxaya
vaaTtaM tyaacaI malaa kxlpanaa Aaho. taumhI paa{sa
Aalaa kxI iKaD@yaa laavataa AaiNa maaca-paasaUnaca
C~aI Gao{na baahor paDtaa. paNa naMtar kuxmaarjaIMnaI
yaa KauasamaQao gaaODmalharataIla 1819 baMidSaI
KaajagaIta caaoKaMdL Ea`aotyaaMnaa eokxvalyaa. AsaM pauvaIkuxNaI koxlaM navhtaM. saQyaa maIca kxrtaao.
_________________

tyaaMcaa ekx Ea`aotaRvaga- tayaar Jaalaa haotaa. tyaaMcyaa


Kyaalaata malaa pauvaI- jaaNaavaNaarM ekxlakxaoMDopaNa,
Kyaala caalaU Asataanaa maQaoca malaa jaaNavaNaarM
AaiNa @vaicata KaUpa kxahI saaMgaNaarM paNa bahuQaa
Asvasqa kxrNaarM saunaopaNa jaa{na tyaalaa sauMdr
Asaa ekxijanasaI GaaT yao{ laagalaa haotaa.
kuxzlyaaca AMgaacaa Aitarokx nasalaolaM, baTbaTIta
nasalaolaM paNa gaaNyaatalyaa AYTaMgaatalyaa ivaiSaYz
AMgaaMcao kxQaI AitaSaya baaolakox tar kxQaI AbaaoQa
ASao saMkoxta yaa KyaalaataUna vya@ta hao{] laagalao
haotao.
maa~a AYTaMgaacyaa zraivakx saacyaata
kuxmaarjaIMnaI Aapalaa Kyaala kxQaIca jaorbaMd koxlaa
naahI. koxlaM kxaya, tar Kyaalaatalyaa baMidSaIcyaa
kxavyapaXaakxDohI, tyaatalyaa {ccaarNaacyaa
naadsaaOMdyaa-kxDo ekxa kxvaIcyaa najaronaM paaihlaM
AaiNa baMidSaItalaM jao ragaacaM AaiNa SabdacaM
ica~aNa Aaho tyaalaa paaoYakx ASaIca yaa
AYTaMgaatalyaa kxahI AMgaaMcaI tyaa tyaa Kyaalaata
tyaa tyaa vaoLI jaaopaasanaa koxlaI.

yaa sava- kuxmaarjaIMcyaa Sabdata special


programmescyaa paUva-tayaarIta hjar AsaNyaacaa
rajayaaoga maaJyaa kuxMDlaIta haotaa. maaJaM taMbaaoro
laavaNaM kuxmaarjaIMnaa pasaMta haotaM. tao maI kxrta haotaao.
zokxa laavayacaao. taao hI tyaaMnaa pasaMta haotaa. yaataUna
KaUpa kxahI iSakxayalaa imaLalaM. paNa ho sava- kxrta
Asataanaa, AapaNa AsaMca gaayacaM, gaaNyaalaa vaahUna
GyaayacaM, tyaasaazI kxYT kxrayacao ASaI kxahI
kxahI sanmaananaIya Apavaad vagaLlao tar
maaJaI manaaoQaarNaa navhtaI. malaa vaaTtaM AjaaNataa
malaa saahba imalao sabaUrI maoM ho maaihta AsaavaM. bahutaokx kxlaakxar AYTaMgaatalyaa 8 ikMxvaa gaolaa
ikMxvaa maI icarMjaIvaca rahNaar Aaho AsaM malaa baajaar 4 AMgaavar AapalaM pa`Bautva Aaho AaiNa
pa`tyoak maOfxlaIta tao isaw kxrayacaI AapalaI
vaaTta AsaavaM.
naOitakx jabaabadarI Aaho yaa jaaNaIvaonao paCaDlaolao
hjartao iKaja` gar SahId na haoM
Asataata AaiNa yaa KaoLata svata:laa ibacaaro AiNa
lautfox {ma`o draja @yaa jaanao
ha SahaNapaNaa haotaa kxI hI ekxpa`kxarcaI eodI gaaNaM koxivalavaaNaM kxr]na Gaotaata.
risakxtaa haotaI ho zrvataa yaota naahI.
kuxmaarjaIMnaI
KyaalaatalaMbaMidSaItalaM
song, gaaNaM SaaoQalaM, tao cahubaajaUMnaI paaihlaM,
tyaacao Qaumaaro SaaoQalao AaiNa Baaovataalacyaa ragaacyaa
_________________
jamaInaIcaI maSaagata koxlaI, kxsadar SaotaI koxlaI.
malaa {majalaolao baalagaMQava- , baaL
kxaolhTkxraMcyaa naaTkxatalaI gaaNaI AaiNa
AinalaaMcyaa kxivataa yaa savaa-Mcyaa Qvainamauid`kxa KaUpa
laaokxipa`ya Jaalyaa. evhanaa kuxmaarjaIMcyaa kxayak`xmaaMcaI saMKyaa hI vaaZlaI. gaaNyatalyaa sagaLyaa
paarMpaairkx takxa-Mcaa Ak-x AsalaolaM tarI kxSaacaaca
Aitarokx nasalaolaM tao KyaalaatalaM navyaa navhaLIcaM
tyaaMca gaaNaM risakxaMcyaa manaata r]jaU laagalaM haotaM.

malaa lahanapaNaapaasaUna pa`aotsaahna doNaaro


AadrNaIya baaLasaahoba baakxro yaaMnaI kuxmaarjaIMcyaa
pa`caMD repertoire maQaUna maOfxlaItaUna sahsaa tao
gaata nasalaolyaa 106 baMidSaIMcao cayana kxr]na (tao
maIca koxlaM haotaM) tyaacao dRkxEa`avya maud`Na kxrNyaacaa
saMkxlpa saaoDlaa. ho cayana maIca koxlaM haotaM. Ea`oYz
QaairYTya jaIvaI Qar]na tyaaMnaI taao isawIsa naolaa.
SauBaarMBa haoNyaapauvaI- kuxmaarjaI mhNaalao haotao,
Aalaapa kxrtaa yaotaata, baaolataana kxrtaa yaotao

13

mhNaUna kxrta basaNaar naahI. taanaa yaotaata mhNaUna malaa Kaa~aI haotaI. paNa yaa paoXaa vaoLaovaoLI maaJyaa
maarta basaNaar naahI. gaaNaM ! gaaNaM gaaNaar Aaho. pa`tyayaalaa AalaolaI kuxmaarjaIMcaI vaogavaogaLyaa
parMparaMcaI AaiNa tyaata na basaNaa%yaa
yaa Qvainamaud`NaaMcaa kxaL pauZcaa Aaho. kxlaakxaraMcyaa pa`itaBaocaI jaaNa AaiNa tyaaMcyaa
1980cyaa dSakxatalaa. kxagadavar maI AjaUna svata:cyaa gaaNyaatalaI saMidgQataa, raagataalaacaM
7072maQaoca Aaho. AaiNa ekx gaaoYT saaMgaayacaI vyaakxrNa intact zo{na tao inamaa-Na kxrta AsalaolaI
raihlaI kxI lahanapaNaapaasaUna malaa baMidSaI gaUZ Ainava-canaIyataa taMovha kxaoD\yaata TakxNaarI
baaMQaNyaacaI, kuxmaarjaIMcyaa Sabdata saaMgaayacaM, tar AsalaI tarI AakxYa-kx haotaI. tyaamauLo
knack haotaI. Composition AaiNa composer kuxmaarjaIMcaca paarDM jaD JaalaM.
yaa gaaoYTIba_la malaa Kaasa AakxYa-Na Aaho. maga taao
vaDlaaMcaI fxma- saaoDlyaacaI ekx fxkxIrI
composer AaiNa tao composition kuxzlyaahI
kxlaapa`kxarata maaoDNaarM Asaao. yaacyaata ica~akxlaa mastaI maaJyaata taovha haotaI. tyaamauLo jao predict
hI yaotao AaiNa gajala, zumarI, BaavagaIta AaiNa kxrtaa yaotaM, sauinaiScata Aaho tao gaaNaa%yaa
isanaosaMgaIta hI yaotaM. yaacyaata daiXaNaatya AaiNa laaokxipa`ya kxlaakxaralaa gaur] kxr]na tyaacyaa ikMxvaa
ihMdustaanaI saMgaItaataIla taalaik`xyaahI yaotao. tyaa tyaacyaa GaraNyaacyaa gauDivalacaa pauZo laaBa Gaotaa
tyaa Xao~aatalyaa gauNaI maMDLIMSaI maI yao[-la yaacaM malaa AakxYa-Na navhtaM. {<ar
lahanapaNaapaasaUna AnausaMQaana zo{na Aaho. AaiNa ihMdustaanaI AiBajaata saMgaItaacaa svaBaava samajalaa
tyaaMcaI maaJaI AajahI javaLIkx Aaho. paaihjao, tyaatalaI inaima-taIpa`ik`xyaa samajalaI paaihjao
lahanapaNaapaasaUnaca bahuBaaiYakx samaajaata maI ha maaJaa Qyaasa haotaa.
vaaZlaao AaiNa vaogavaogaLyaa BaaYaaMcaa malaa SaaOkx
Aaho. yaa sava- gaaoYTIMcaa maI majaa Gaotaca haotaao. yaa
_________________
kxaLata baI. kxa^ma. paya-Mta maI paasa haota gaolaao AaiNa
vaDIla baaTlaIbaa^ya AaiNa pauraoihta yaa pa`Kyaata
fxma- maQyao saIinayar paaT-nar AsalyaamauLo itaqao
maI kuxmaarjaIMkxDo jaayacaM zrvalaM.
AaiT-kxlsa koxlaI AaiNa [MTr saI. e.cyaa vaamanarava AaiNa kuxmaarjaIMmaQyao yaaba_la baaolaNaM
{Mbarzaapaya-Mta gaolaao. saI.e. hao{na vaDlaaMcyaa JaalaM AaiNa kuxmaarjaI vaamanaravaaMnaa mhNaalao
fxma-maQyao BaagaIdar haoNyaapaoXaa Garatalaa saMgaItaacaa yaalaa dovaasalaa 2 vaYa- fxa[-##na jaolamaQao zovaIna.
vaarsaa caalavaavaa AsaM malaa taIva`taonao vaaTU laagalaM. ho mhNata Asataanaa caaoLUna fxa[-##na BaukxTI
paNa vaDlaaMnaI fxma-maQyao BaagaIdar hao{nahI taulaa Jaalaolyaa taMbaaKaUcaI icamaUT tyaaMnaI vaamanaravaaMnaa
saMgaItaacaa vyaasaMga kxrtaa yao[-la AsaM Anaaga`hIpaNao hata {McaavaUna daKavalaI. malaa majaaca vaaTlaI.
saucavalaM. paNa kxlaa hI paaT-Ta[-ma maQao AaiNa 1972cyaa jaulaOmaQyao ekxa vaogaLyaaca
kxrNyaacaI gaaoYT naahI, its a way of life, hI rsaIlyaa duinayaota maI pa`vaoSa koxlaa.
maaJaI KaUNagaaz pa@kxI haotaI. iSakxayalaa hvaM tar
AiBajaata saMgaItaca. yaa saMgaItaacaa svaBaava,
_________________
Sa@yataa kxLayalaa hvyaa. sagaLyaaca
gaanapa`kxaratalaI kxaoDI sauTNyaacaI ma@KaI
AiBajaata saMgaItaataca Aaho AsaM inaiScatapaNao taoMvha
[qaM jaaNyaapauvaI- maaJaI tyaavaoLcaI
vaaTta haotaM. yaaiSavaaya sava- vyaqa- Aaho AsaM vaaTo.
saaMgaIitakx ivacaaraMcaI parMpara, kxlaocaI samaga`taa manaaovasqaa qaaoDI ivaYad kxrtaao. dovaasalaa
samajaUna GyaayacaI tar rvaISaMkxraMcaI ikMxvaa jaaNyaapauvaI- pa`amauKyaanaM kuxmaarjaIMcyaa sahvaasaata
kuxmaarjaIMcaI saatatyaanao saaobata koxlaI paaihjao hohI GaraNaodar taalamaIcyaa gaaNyaata kxQaIhI imaLta
maaJaM zrlaM haotaM. paNa rivaSaMkxr Aapalyaa vaadnaata naahIta ASaa KaUpa saMvaodnaa maaJyaata ivakxisata
rabavata Asalaolyaa layaIcyaa AMgaanao jaaNaa%yaa tak- Jaalyaa haotyaa. maaJyaa Aata Kaaolavar KaUpa
xSaas~aacao, AByaasaanao maaojamaapa Gaotaa yao[-la yaacaI saazvalaM jaata haotaM. kuxmaarjaIMcyaa saaMgaIitakx

14

maIMD TaLUna tyaacaa saa###, ga ma pa ma pa ga ro saa


Asaa KaTkoxdar AaiNa jaasta naomakxa Asaa
ibahagacaa saavanaI AaiNa ibahagaDyaamaQao
metamorphosis kxsaa koxlaa tao tao gaa{na
daKavata. AllaidyaaKaaMnaI Aapalyaa AavaajaacaI
majabaUrI laXaata Gao{na navaI vaaT kxaZlaI. gaayacaM
saaoDlaM naahI. maaoza badmaaSa maaNaUsa. ASaI
kuxmaarjaIMcaI Kaasa dadhI inaGaUna jaa[-.
daonaADIca taasa kxsao inaGaUna gaolao tao
kxLayacaMca naahI. kuxmaarjaIMnaahI dovaQar skUxlacyaa
AamacaI taalaIma saur] JaalaI. taalaIma vaataavarNaata ASaIca taalaIma imaLalaI haotaI.
fx@ta SanavaarrivavaarI sakxaLsaMQyaakxaL. itaqaMca tar tyaaMnaa ho gava[- pa`tyaXa eokxayalaa
vasautaa[-, maukuxla, maI, [Mdaorcao ikxrikxro, laaoMZo imaLalao haotao.
AaiNa BaaopaaLhUna AalaI tar maIra rava Asao AamhI
sava-jaNa iSakxayalaa basata AsaU. hI taalaIma
ragasaMgaItaacaI Asao. eKaaVa ragaacaa Kyaala tyaacaM
_________________
naaoToSana samaaor zo{na tyaataIla baMidSaIMcyaa
KaacaaKaaocaaMsah tao daonacaar vaoLa gaata va paaz
kxra mhNata. jara baahor jaa{na yaota va naMtar
tyaaMcaM AaiNa AamacaM k`xmaak`xmaanao Aavata-naM BarNaM
kuxmaarjaIMcaa gaaNyaacaa svar kxaLI 3.
caalao. maga taao raga tyaaMnaI jyaa vaogavaogaLyaa
pa`itaBaavaana kxlaakxaraMcaa eokxlaa haotaa tao ispairT is~ayaaMcyaa kxaLI 4laa ekxa svaranao Kaalacaa.
tyaaMcyaa AMgaata saMcaaro. {dahrNaca VayacaM JaalaM tyaamauLo is~ayaaMnaa tyaaMcaI saaqa saulaBa hao[-. Aamha
tar samajaa raga ibahaga caalaU Aaho. Kyaala svarpauMgavaaMsaazI taalamaIkxrtaa tyaaMnaI svar paaMZrI
iSakxvaUna Jaalyaavar tyaaca ragaamaQalaI cauiryaa taIna paya-Mta {tarvalaa. tyaahUna KaalaI tyaaMcaI roMjaca
baar baar kxrkxayaI fOxyaajaKaaMcyaa AMdaja AaiNa navhtaI. gaur]tvaakxYa-Naanao taI paI maI saurvaataIlaa
qaaoDIfxar inaBavalaI. paNa manaaobalaacaM [MQana saMpalaM
r]tabyaanao gaa{na tao tyaacaI eoT daKavaayacao.
kxI ra^koxT paunha kxaLI 1 cyaa vaDlaaopaajaI-ta haoma
eKaaVa idvaSaI gvaalhor GaraNyaacao sabaMQa ga`a{MDvar.
saptakxdID saptakx svaraMcao laFfoxdar pauMjakox
Aamacyaa iryaajaacyaa KaaolaIta jaa{na
AMgaavar vaagavata KaalaI var haota rahNaaro Aalaapa
ikMxvaa sao maarNaM caalaayacaM. tar dusa%yaa idvaSaI maaJyaa kxaLI 1 cyaa Zalyaa paIta gaayalaa basalaao
jayapaUr GaraNyaacyaa AMgaanao baZta kxrNyaacaM saU~a kxI gaLyaata r]jalaolyaa baIjaaMnaa jara vaogaLI
saamaavaUna Asalaolao daona caar taanaaMcao palaTo paalavaI fuxTo AaiNa gaaNyaata jara vaogaLI KauYabaU
ivacaarpaUva-kx ilahUna Vayacao AaiNa paaz kxra yao[-. paNa kuxmaarjaIMcyaa kxaLI 3cyaa caZ\yaa
janaanaI paItaIla svaraMcaM taoja AaiNa caOtanya
mhNaayacao.
maaJyaa Zalyaa paIta AiBavya@ta haota naahI yaamauLo
kxQaI rajaaBaOyaa paUCvaalyaaMcyaa kxDUna maI baocaOna ~asta Asao. malaa vaaTo maaJyaa vaR<aImaQaoca
imaLalaolaa gvailayarcaa baaLbaaoQa AsaUnahI taao kxNaKarpaNaa naahI AaiNa maaJyaa SaotaIta
AitaSaya kxlaatmakx Asalaolaa taraNaa gaa{na taao nausatyaaca tausaaMcaM paIkx laagataya.
ikxtaI kxImataI Aaho ho saaMgaayacao.
gaur]iSaYya parMparotalaa ha jaunaa vaaMda Aaho.
AllaaidyaaKaaMcyaa gaLyaata maIMD navhtaI Kaasa kxr]na gaur] samaqa- gaayakx Asaola tar
tar tyaaMnaI ibahagacaI saa ga pa ma| ga ma ga ASaI tyaacyaa paIta tyaacyaasaarKyaa Aavaajaataca tyaa
maUlyaaMcaM, tyaaMcyaa saaOMdya-Saas~aacaM taMtaaotaMta
Aakxlana malaa JaalaM Aaho {pajaocaM
baIjaaraopaNahI JaalaM Aaho AsaM malaa taovha vaaTo.
paNa AaiNakx Kaaolaata jaa{]na tyaaMcyaa
repertoirecaI vyaaipta malaa samajaUna GyaayacaI
haotaI. parMparotalaI tyaaMcaI paaLmauL tapaasayacaI
[cCa haotaI. ho maaJyaapaurtaM. paNa tyaaMnaI hI kxaya
iSakxvaayacaM tao kxahItarI zrvalaM AsaNaarca naa?
tyaacaM hI AaOtsau@ya haotaM.

15

vasauMQarataa[-Mcyaa iryaajaata tyaaMcyaabaraobar


tabalyaacaI saaqa kxrta Asao. tyaaMcaI gaaNyaavarcaI
pa`amaaiNakx inaYza AaiNa gaur]patnaIcaI BaUimakxa na
saaoDtaahI svataM~apaNao ekx saMgaItasaaQakx mhNaUna
caalaNaarI tyaaMcaI saaQanaa yaacaahI tyaa inaraSa
Relevant Aaho mhNaUna ilaihtaao, Avasqaota maaoza AaQaar vaaTo.
dovaasalaa yaa vaoLI vaJaobauvaaMcaM dNakxT gaaNaM
ekx gaaoYT maa~a AavajaU-na saaMigatalaI
eokxlaolao baoLgaavacao ekx vaRw Aalao haotao. maaNausa
raMgaDa mahakxaya. maukuxla AaiNa maI tyaaMcyaasamaaor paaihjao, kxI kuxmaarjaIMnaI kxQaIca Aamhalaa
gaayalaao. tyaaMcyaa caoh%yaavarcaI saurkuxtaI hlalaI maaJyaasaarKaMca gaa ikMxvaa AsaMca gaa ikMxvaa
naahI. yaa mau@kxamaalaa dovaasacyaa Tumadar Town Asaaca Aavaaja laavaa AsaM saaMigatalaM naahI.
Hall maQyao kuxmaarjaI jara jaastaca saNasaNaIta Aavaaja gaaola, naadmaya, resonant Asaavaa,
gaayalao. tyaaMcaa taar YaD\ja laagalyaavar tao kxrMT tyaalaa Taokx AsaavaM, daoro nasaavaota hI tyaaMcaI
laagalyaasaarKao dcakxlao AaiNa gaaNaM saMpalyaavar QaarNaa haotaI. yaasaazI kxravayaacaI saaQanaa mhNaUna
tyaaMnaI kuxmaarjaIMnaa jaI dad idlaI taI laajavaaba tyaaMnaI ekx svarsaaQanaa maM~a banavalaa haotaa. yao
haotaI. tao mhNaalao Dao@yaatalao vaLvaLNaaro ikxDo Ana\ Aa[-Aao Ama\ {[- . tyaanausaar mauKabaMdI kxr]na
gapa Jaalao. kuxmaarjaIMnaa hI dad [takxI manaapaasaUna vaogavaogaLo svar (vaa^vaolsa) AaiNa AnaunaaisakMx yaaMcaa
AavaDlaI kxI Anaokx idvasa AalyaagaolyaaMnaa tao taao vaogavaogaLyaa ragaata, svarata kxrayacaa japa
saaMgata basalao haotao. AavaajaamaQyao ekx lauhar kxI haotaa. yaa maM~aaoccaarNaanaMtar maaJao sinus saujaayacao
hvaI, saaO saunaar kxI mhNajao XaUd` kxaraigarI AsaM AaiNa DaokMx jaD vhayacaM. AaiNa taao qaaMbavalaa kxI
jaunyaa kxaLcaM ekx maUlya haotaM. Aataa tasaM naahI. caar idvasaata Aavaajaata ipataRd<a javaarI yaayacaI
AaiNa maI ivamanaskx hao[-. maga maI ho zrvalaM kxI maI
maukuxla taovha iSavapau~a navhtaa, mau@yaa Aavaaja kxsaa laavaavaa ho jara fuxrsataInao AaiNa
haotaa AaiNa saaMgaIitakx, maanaisakx vyaqaaMmaQyao saavakxaSa zrvaU. Saor Aaho,
AamhI ekx dusa%yaaMnaa saaMtvanaa dota haotaao. Ka%yaa maaohbbata maoM idla pao lagataI hO caaoT ya@saa,
Aqaa-naM hmasuffer. maukuxlacaI maaJyaavar BalataIca
jaf-x kox fxrkx sao Aavaaja badlataI hO.
Anaur@taI. tyaacaI tyaakxaLcaI malaa ilaihlaolyaa
pa~aaMcaI ekx ba^ga maaJyaakxDo Aaho. maI tyaacyaapaoXaa varcao svar saNasaNaIta laagata naahIta. kxaLI 3
4 vaYaa-MnaI maaoza. tyaacaa friend, philosopher, maQyao tyaaMcyaa volume naI Aavaaja laagalaa tar
AaiNa kxdaicata misguide. mhNa Aaho naa, tauJao gaLa r@taaLayacaa, taapa yaayacaa maga Da^.
kxao[- AaOr nahIM AaOr mauJao zaOr nahIM. AamhI kxjavaaDkxr Erythrocin AaiNa Surbex T
iryaajaata, kxaya GaTvaavaM, kxaya kxravaM, kxaya naahI ilahUna Vayacao. ekxda maI maukuxlalaa mhNaalaao
yaaba_la kuxmaarjaI Anaaga`hI ikMxbahunaa {dasaIna malaa svapna paDlaM, Aaga`a raoDvar maaJyaa
Asata. Aamhalaa yaoNaaro naOraSyaacao JaTkox tyaaMnaa gaLyaavar]na T/kxcaM caakx gaolaa. Da^@Tr Aalao,
AkxarNa AaiNa baomatalaba vaaTayacao. tyaacaI tyaaMnaI tyaaMnaI tapasalaM AaiNa ivacaarpaUva-kx prescription
kxQaIca dKala GaotalaI naahI. kxlaocyaa pa`vaasaata ho ilahIlaM Erythrocin AaiNa Surbex T.
AsaM Apairhaya- AsataM. laokxao jara majabaUta vha,
ihmmata Qara. kxLlaM naa kxlaa ikxtaI Katarnaakx
ekxa sahRdya ima~aalaa saaMgata haotaao yaa
Asatao? ijarlaI kxI naahI? ASaIca kxahISaI gaaoYTI. taao mhNaalaa kxaya maMtarlaolao idvasa
tyaaMcaI attitude Asao. maulagaa Asaao kxI iSaYya, Aahota. maI mhNaalaao ra~aI taMtarlaolyaa haotyaa.
tyaacyaa maanaisakx AaMdaolanaaMnaa Baava do{na
gaaoMjaarNyaacaa tyaaMcaa svaBaava navhtaa. jaa{] do,
mar] do, Jakx maar} do, majaa Gao{] do jyaacaa
_________________
tyaalaa Asaa Kaa@yaa. yaa vaastavyaata maI
gaur]caM saaOMdya-Saas~a isaw haotaM AsaM vaaTU laagataM.
iSaYyaaBaaovataIcyaa AasamaMtaata AsaM vaaTNaarI
gaur]caI Ba@tamaMDLI Asataataca. AaiNa vaogaLyaa
Aavaajaacyaa iSaYyaacaI idSaahIna Avasqaa haotao.

16

yaa CaoT\yaaSaa laoKanapa`paMcaamaQyao gaur]gaRhI


jao GaDlaM tyaacaa qaaoD@yaata gaaoSavaara dotaao. ekx
tar kuxmaarjaIMnaI paarMpaairkx raga AaiNa tyaatalyaa
baMidSaI iSakxvalyaa. svata:cyaa rcanaa ikMxvaa
svata:caI gaayakxI mhNaUna kxahI Aaga`hpaUva-kx
laadlaM naahI. GarMdaja gaayakxIcyaa vaoLIsauwa
kuxmaarjaIMcyaa gaayakxIcaM GaraNaM hao[-la kxa? yaacaa
{hapaaoh vaamanarava kuxmaarjaIMSaIca kxrta haotao.
kuxmaarjaI mhNaalao maaJaM GaraNaM hao[-la kxa naahI
yaacaa maI ivacaar kxrta naahI, malaa tyaacyaata rsa
naahI. yaata malaa ekx maaolaacaM satya kxLlaM.
Ainava-canaIyataokxDo jaaNaarM, samaa baaMQaNaa%yaa
tyaaMcyaa gaaNyaacaM raw material paarMpaairkx
Saas~ainayamaataca haotaM. yaamauLo ekx idlaasaa AaiNa
pauZcyaa pa`vaasaasaazI kxQaIhI na saMpaNaarI iSadaorI
imaLalaI. ragaatalaI Qauna SaaoQaUna itacyaa BaaovataI
italaa fuxlavaNyaasaazI Ba`YT hao{na Ayaaogya
zrNaa%yaa kxahI svaravalaI, kxahI Saas~ainayamaata
tyaaMnaI jaaNaIvapaUva-kx foxrbadla koxlao AaiNa tyaa
izkxaNaI navaIna Saas~ainayama rcalao. baosaavaQapaNao
gaayakxaMnaI ivaskxLIta koxlaolaI ragar]paM ikMxvaa
baMidSaIMcao GaaT tyaaMnaI izkxaNaavar AaNalao haotao.
jaunao Kyaala, tyaaMcaM BaataKaMDo ikMxva imaraSaIbauvaaMnaI
koxlaolaM naaoToSana samaaor zo{na tyaacaM yaaogya naaoToSana
kxsaM Asaayalaa hvaM tao gauNagauNUana tao ilahUna
kxaZtaanaa AamhI sava- saaXaI Asaayacaao. vaIkoMxDcaI
daona taMbaao%yaaMtalaI taalaIma saaoDlaI tar ho AsaM
kxahI na kxahI caalaUca Asao. DayainaMga TobalavarcaM
tyaaMcaM ivaivaQa pa`kxarcaM baaolaNaM, gauNagauNaNaM yaataUna
malaa ikxtyaokx laaokxgaItaM AiNa baMidSaI tyaatalyaa
tyaaMcyaa mamaa-sakxT paaz Jaalyaa. kuxmaarjaIMnaa
baMidSaI, BajanaM kMxpaaoJa kxrtaanaa maI
lahanapaNaapaasaUnaca pahata Aalaao haotaao. kxayak`xmaasazI tao maonaU ilahUna kxaZayacao. pa`tyaokx
baMidSaIsaazI vaogaLyaa rMgaacaI foxlT paona. sauvaacya
AXarata tyaa baMidSaI tao ilahIta AsataaMnaa Aaja
kuxzlyaa AMgaanao tyaa eokxvaayacyaa tyaacaM tyaaMcaM
gauNagauNaNaM caalaU AsaayacaM. tao kxanaavar paDayacaM
AaiNa malaa paaz vhayacaM. AaMbaa, imacaI- AaiNa vaaMgaM
yaaMcyaa fxar jaataI AaiNa pa`tyaokxacaI cava, jaayakxa
vaogaLa AsaM caivaYT &aanahI taMovha imaLalaM haotaM.
kuxmaarjaIMnaI taovha SaaOkxanao ek ekxtaarIhI
banavalaI haotaI. AsaMca ivaVaQana tyaaMcyakxDUna
imaLta raihlaM. paNa Aamhalaa iSakxvalaolaI gaaoYTca

tanmaya AaiNa ekxaxga` hao{na tao maOfxlaIta gaayalaa


basalao mhNajao tyaaMcyaa gaaNyaata pa`tyayaalaa yaoNaarI
hI Ainava-canaIyataa, takxa-paoXaa, gaaNyatalyaa huSaar
tarkxIbaIMpaoXaa kxahI inaraLIca Asao. AaiNa taI
malaa samajaUna Gaotaa yaavaI, iSakxtaa yaavaI ASaI
maaJaI qaaoDISaI AsaurI mahatvakxaMXaa haotaI. AsaM
JaalaM AsataM mhNajao AByaasaca {rkxlaa Asataa
naa! yaa maaJyaa caaoMbaDopaNaalaa kuxmaarjaIMnaI qaara
idlaa naahI. Aaja AsaM vaaTtaM hI gaaoYT iSakxNyaa
iSakxvaNyaacaI naahI. yaa gaaoYTIcaI hukuxmaI roisapaI
kxaoNaI kxaoNaalaa do{ Sakxta naahI. ragarsaao[paagaDI, baMQao saao baMQa jaae.
yaa daona vaYaa-Mcyaa gaur]gaRhataIla vaastavyaata
maukuxlalaa ikMxvaa malaa naMtar kxmaSaI-yala sTojavar]na
parfxa^ma-nsa do{na laaokxipa`ya vhayacaMya ha ivacaar na
kuxmaarjaIMcyaa iKajagaNataIta haotaa na Aamacyaa!
_________________

maga tyaa fxa[-##na jaolamaQaUna irfxa[-##na


hao{na maI mauMba[-laa Aalaao. evhanaa maIhI taMbaakUx
fxa[-##na maLayalaa iSakxlaao haotaao. kxaoNataa
gaur]maM~a maI baraobar AaNalaa haotaa? tar kxlaocao
gaUZrmya pa`doSa ho Saas~avyaakxrNaacyaa saImaolaa
icakxTUna itaqaoca Asataata. gaataanaa kxlaakxar
Saas~avyaakxrNa AaiNa tyaalaa lagaTUna
Asalaolyaa yaa kxlaocyaa gaUZrmya pa`doSaaMcyaa
saImaaroYaovar ekxamaagaUna ekx yaoNaa%yaa Aavata-naaMcaI
SaRMKalaa AaMdaoilata kxrta rahtaao. kuxmaarjaIMcaI hI
Aavata-naM AaMdaoilata kxrNyaacaI kxlaakxarI maI
paaihlaI haotaI. Aataa maaJyaa pawtaInao hI saImaa
AaMdaoilata kxr]na malaa maaJaI kxlaakxarI
paDtaLayacaI haotaI.
yaanaMtar daonacaar maihnyaataca kuxmaarjaI
GarI {tarlao AsataaMnaa vaamanarava kuxmaarjaIMnaa
mhNaalao, kuxmaar, gaMDa baaMQaayacaa rahUnaca gaolaa.
iSYya gaMDabaMQa paaihjao. ha gaMDabaMQanaacaa saaohLa
mhNajao gaur]iSaYyaaMcaM naataM rokxga\naa[-ja\ hao{na tao

17

gaMDabaMQana saMpalyaavar maI gaur]diXaNaa


GaoNaar naahI ho kuxmaarjaIMnaI inaXaUna saaMigatalaM
AsataanaahI dTa{]na jabardstaInao vaamanaravaMnaI
tyaaMnaa ekx bla^Mkx caokx idlaa. jaaoDIlaa saoMcaurI
imala caI parmasaUKa QaaotarjaaoDI. vaamanarava
lavakxr GarI gaolao. kuxmaarjaIMnaI cavaInaM maVacaa
GaaoT Gaotalaa AaiNa mhNaalao, Aaja fxar majaa
Aalaa. taMbaUrMhI Cana laagalao haotao. AaiNa naMtar
taao caokx saavakxaSa fxaDta tao mhNaalao, ihSaoba
kxrayalaa vaamanaravaMnaa gaaNaM bajaavaNaM mhNajao
vaamanaravaaMnaI natqanaKaaMcaa gaMDa baaMQalaa baaTlaIbaa^yacaM haipasa vaaTlaM kxaya?.
haotaa paNa pa`tyaXa htaata baaMQalaa haotaa
AllaaidyaaKaaMnaI. irvaaja Asaa Aaho kxI gaur]caa
gaur] hyaata Asaola tar taaoca iSaYyaacyaa managaTalaa
_________________
gaMDa baaMQataao, tyaalaa gaUL caNao Barvataao va mauhUta-acao
daona svar iSakxvataao. AllaidyaaKaaMnaI svata:laa
taoMvha saaMigatalaolaa palaTa vaamaanaravaaMnaI malaa
eokxvalaa Aaho.
maI mauMba[-laa parta yaoNyaacyaa saha maihn
maaJaM gaMDabaMQana maI dovaasahUna Aalyaavar aoAagaaodrca maukuxla mauMba[-laa AamacyaakxDo rhayalaa
ramarava doSamauKaaMcyaa GarI ba^Mkx ha{salaa JaalaM. Aalaa haotaa va pauZohI vaYa-Bar haotaa. kuxmaarjaI GarI
pau.la. baaolaalao, maI gaayalaao. raga Ea`I. maI laaja {tarta haotao. maI maQaUna maQaUna dovaasalaa jaayacaao.
raKalaI yaacaM saafxlya kuxmaarjaIMcyaa caoh%yaavar [tar SahrI maI maaJyaa kxaya-k`xmaaMsazI jaata haotaao,
haotaM. naMtar kuxmaarjaI gaayalao. maI AaiNa maukuxla kuxmaarjaIMbaraobarhI jaata Asao. 23da yauraopa
taMbaao%yaavar. yaacaM Qvainamaud`Na Aaho. kuxmaarjaI Amaoirkoxlaa jaa{na Aalaao. taanasaona samaaraohata
GarIca {tarlao haotao. yaaca saumaarasa maaJao Aa[- gaayalaao. savaa[- gaMQava- pauNyaitaqaIta gaayalaao. CaoTo
vaDIla, maaogaUbaa[-, ikxSaaorItaa[-, kxaOsalyaa maMjaoSvar maaozo kxaya-k`xma haota haotao.
Asaa kMxpaU naukxtaaca banaarsahirWarlaa jaa{na
vaogavaogaLyaa GaraNyaaMcaI pa`itainaiQakx
Aalaa haotaa. kxaSaI ivaSvanaaqacao paujaarI dSa-naalaa
yaoNaa%yaalaa dotaata taao laala gaMDa AaiNa gaMgaajala rokxa^iD-Mgasa kxr]na, jaunaI gaaoLa kxr]na tyaacaM ekx
GarI Aaho ho kuxmaarjaIMnaI horlaM haotaM. taaoca gaMDa educational aid mhNaUna {payaaogaI paDNaarM
tyaaMnaI malaa gaMDabaMQanaata baaMQalaa. gaUL caNao archives kxravao ya hotaUnao Xaviers Collegecyaa
iKalavalao, [taraMnaa vaaTlao, svata: caaKalao AaiNa Indian Music GroupcaI sqaapanaa koxlaI. daona
mhNaalao, gaur]caM kxama gaa[-DcaM AsataM. vaYa- itaqao pagaar Gaotalaa. tyaa ga`UpacaI taSaI
Aapalyaalaa jao AavaDtaM tao iSaYyaalaa baaoT kxr]na pa`amaaiNakx [cCa idsalaI naahI mhNaUna tao saaoDUna
daKavaayacaM. ha kxaSaI ivaSvanaaqaaMcaa gaMDa idlaM. gauNaIjanaaMmaQyao maaJyaa gauNaaMcaI kxdr hao{]
vaamanaravaaMnaI AaNalaaya. yaacyaapaoXaa caaMgalaa gaMDa laagalaI haotaI. tyaaMcyaaSaI interactions haota
imaLNaM Sa@yaca naahI. taaoca yaalaa Gaalataaoya. haotyaa. kuxmaarjaIMcao gaur]baMQaU baabaUrava roLo vakxIlaI
(kuxmaarjaI iSavaBa@ta haotao.) AaiNa kuxmaarjaIMnaI saaoDUna dovaQar maastaraMkxDo paunha gaaNaM
jaa{]
laagalao
haotao.
AapaNa naamaainaraLo AaiNa maaokxLo JaalyaasaarKaM iSakxNyaasaazI
hata maagao Gaotalao AaiNa AapaNa koxvaL baabaUravaaMcyaamauLo malaa maaJyaa gaur]parMparocyaa roots
inaima<amaa~a AsaM saucavaNaarM ekx cataur ismata maQao paunha Avagaahna kxrtaa AalaM, tyaaMcyaa
zumarIcaa AajahI maI AaiSakx Aaho. ha^laMD maQyao
koxlaM.
taoMvha vaastavyaalaa AsaNaa%yaa jamaalau_Ina
sagaLyaa ibaradrIlaa &aata vhavaM yaa [cConao
gaaNaa%yaa vaajavaNaa%yaata saajara haota Asataao
AaiNa ivaVadanaacaI sanctity AbaaiQata zovataao.
yaamauLo BaurTopaNaa saaokxavata naahI AaiNa gaur]kxDUna
pa`orNaa Gyaayacyaa [MsTMT iSaXaNa pawtaIlaa AaLa
basataao. iSakxNyaacaa pa`orNao [takxa saaopaa pa`kxar
dusara naahI. [- maola {GaDNyaa[takM hI yaacyaata
JaMJaT naahI. pa`orNaa GyaayacaI zrvalaI kxI lagaoca
GaotalaI jaatao.

18

AmaIrKaaMcyaa
gaaNyaacaI
maaJaM 1984 saalaI lagna
JaalaM. ima~amMaDLI mhNataata sataISa caaMgalyaa GarI
paDlaa. AaiNa 8687cyaa saumaarasa maI sqaapana
koxlaolyaa maaJyaa samavayaskxaMnaa taaopaya-Mta maMca
doNaa%yaa saMvaad fxa{MDoSanalaa BaartaIya
kMxzsaMgaItaataIla duima-L AaiNa naYT haoNaa%yaa
parMparocao jatana kxrNyaasaazI Ford Foundaion
cao AnauQaana imaLalao. yaalaa kxarNa mhNajao taoMvha
idllaIcyaa I.I.C.maQyao JaalaolaI ekxca raga ikMxvaa
baMidSa vaogavaogaLyaa GaraNyaaMcao laaokx AaiNa
GaraNyaata na maaoDNaaro [tar pa`itaBaavaana kxsao
gaataata AaiNa tyaa tyaa ragaatalyaa maaJyaa
baMidSaIMcao yaa kxaya-k`xmaata maI idlaolao pa`atyaiXakx.
yaa kxaya-k`xmaalaa {paisqata Asalaolyaa Ford
Foundaion cyaa Baartaatalyaa representativenao
ha pa`a^jao@T maI kxravaa AsaM malaa saucavalaM. maI
vaaLkoxSvarcaI jaagaa studio, research center
maQyao pairvaita-ta koxlaI AaiNa Aamacyaa saMsqaota
manaaoBaavao kMxzsaMgaItaacyaa sava- gauNaIjanaaMcaM iSaistanao
AaiNa saKaaola Documentation koxlaM. maaJao
samakxalaIna Aro yaar vaao taao paMDta hao gayaa, ho
vaa@ya ha Aataa kxamaacaa raihlaa naahI yaa Aqaanao mhNaU laagalao haotao.

caZo taao rMga laagao fxIkxao


AaOrna kox GaT kxao

BartaIyaaMmauLo

environment imaLalaI.

[Skx nao gaailaba inakxmmaa kxr idyaa


varnaa hma BaI AadmaI qao kxama kox
_________________

{<ar ihMdustaanaI saMgaIta ho daiXaNaatya


kRxtaI ikMxvaa western symphony [takMx paUvainaiScata naahI. Baartaacyaa daona i~aitayaaMSa Baagaata
ho gaayalaM jaataM. raga taalaacao taoca inayama paaLUna
taaoca raga, taIca baMidSa gaataanaa itacaI pa`aMtaIya
socio-ecomonic cultural patterns cyaa
ivaivaQataomauLo vaogavaogaLI interpretations haotaata,
vaogaLI kxlaamaulya pa`sqaaipata haotaata. yaacaaca
taaOlainakx AByaasa ho archive {palabQa kxr]na
dotaM.
gaur] iSaYya parMparocaI vaanavaa Asalaolyaa
yaa kxaLata ho archive saMgaIta saaQakxaMsaazI
{payau@ta zrta Aaho. Aaja malaa sauwa maQyalaya
navyaa AMdajaanaI gaayacaI Asaola tar maI yaa
archive maQaUna fOxyaajaKaaMcaI, BaoMDIbaajaar
GaraNyaacaI, vasaMtarava doSapaaMDyaaMcaI, AmaIrKaaMcaI
maQyalaya eokxtaao. yaa gaayakxaMcyaa malaa maaihta
Asalaolyaa BaavaBaUmaIta, [itahasaata jaa{]na
eokxtaao. tyaaMcaM gaaNaM AavaDNaara, eokxNaara samaaja
tyaa gaaNyaalaa tyaa kxaLI caaMgalaM kxa mhNata
haotaa? tao hI samajaUna Gyaayalaa paaihjao yaacaI hI
jaaNa malaa AalaI Aaho. ho eokUxna kxQaI AapaNa
gaa{]ca nayao AsaM vaaTtaM tar kxQaI kxahI Cana
saucataM. paNa yaamauLo malaa maaJyaa saaMgaIitakx
manaaovaR<aIcaa, ipaMDacaa AiQakx SaaoQa Gaotaa yao{
laagalaa Aaho. gaataanaa Aapalyaalaa ekxapaoXaa
jaasta BaUimakoxta sahjaavasqaota jaataa yao{] SakxtaM
AaiNa baahorhI yaotaa yao{] SakxtaM ho balasqaana
kxLUna AaSvasta vaaTta Aaho AaiNa
AatmaSaaoQaasaazI svata:laa ~aasa kxr]na GaoNyaacaI
AayauYyaBarcaI tajavaIja JaalaI yaacaM samaaQaanahI
vaaTta Aaho.

kuxmaarjaIMnaI parMparocaI inacaaoD, saar


kxaZlaM Aaho tyaamauLo taI jaunaI kxaozar AapaNa
{pasaayalaa nakxaota, eokxayalaahI nakxaota Asaa
qaaoDafxar maaOsama Asataanaa maaJyaa pa`a@tanaata yaa
sava- parMparaMcaa, tyaaMcyaatalyaa baarkxavyaaMcaa
maULapaasaUna saKaaola AByaasa kxrNyaacaI sausaMQaI
gaolyaa vaYaI- maa. idnaanaaqa maMgaoSakxr
caalaUna AalaI AaiNa saMgaItaacaa ivacaar navyaanao
smaR
t
aI
pa`
i
taYzananao maaJyaa svaricata AaiNa maaJyaa
GausaLlaa gaolaa.
archive maQalyaa paarMpaairkx baMidSaIMcaa daona
saIDIMcaa saMca pa`kxaiSata koxlaa. tyaamaagao ekx
BaUimakxa haotaI. lataadIdIMnaI AapaNahUna yaa saMcaata
inarKa rMga naIkxao,
Aapalao manaaogata mhNaUna hI BaUimakxa baaolaUna
Gaaola inaja GaT kxao
daKavalaI Aaho. yaa saIDIcao ivamaaocana tyaaMcyaaca

19

hstao maa. idnaanaaqa maMgaoSakxr pauNyaitaqaIcyaa


jaahIr samaaraohata Jaalao. yaacyaapaoXaa AiQakx maaoza
paurskxar malaa imaLUca Sakxta naahI. yaa
paurskxaralaa SaaoBaola ASaa laayakxIcaM kxama maaJyaa
hataUna BaivaYyaata vhavaM ASaI pa`amaaiNakx [cCa
Aaho.
maaJyaa GarI ekx AaramaKaucaI- Aaho.
( Batliboi & Purohit cyaa officemaQyao vaamanarava
dupaarI itacyaavar 20 imainaTaMcaa siesta Gaota
Asata. taIca tyaaMnaI pauZo GarI AaNalaI.) tar tyaa
KaucaI-ta, na Tokxta taaz basaUna, kuxmaarjaIMcaM AaiNa
[tar ba%yaaca kxlaakxaraMcaM, risakxaMcaM,
ivacaarvaMtaaMcaM kxQaI {tkxT tar kxQaI {wT
@vaicata paaorkxThI vaagaNaM, baaolaNaM, gaaNaM,
vaamanarava ekxa AaMtairkx pa`saataonao AaiNa
saaoiSakxtaonao eokUxna Gaota. (Aamacao family
doctor Da^. ikxta-nao yaaMnaa saaMgaUna vaamanaravaaMnaI
kMxpaa{MDr laaokx vaapartaata tao ekx ivataBar {Mca
maapaTM AaNalaM haotaM. tyaata saaDo saata tao savaa Aaz
AaiNa savaa Aaz tao na{ ASaa daona Aavata-naata tao
daona smaa^la paoga, yaaca KaucaI-ta taaz basaUna Gyaayacao.
ho caalaU Asataanaa tao AalaTUna paalaTUna tyaa
maapaTyaakxDo AaiNa GaDyaaLakxDo pahata Asata.
yaaba_la pau.la. ekxda mhNaalao vaamanarava fxar
AanaMd hao{ nayao mhNaUna KaUpaca KabardarI
Gaotaata). tyaaMcaa samataaola kxQaI ZLlaa naahI.
ekxdma BaaravaUna na jaaNaarI ikMxvaa svata:laa fxar
~aasa kxr]na na GaoNaarI tyaaMcaI risakxtaa malaa
kxlaocyaa {tkRYT AivaYkxara[takxIca taulyabaL
vaaTtao.
taI KaucaI- maaJyaa pauNyaacyaa maaozyaa Garata
ikMxvaa tyaahUna hI maaozyaa baagaota kuxzohI zovalaI tarI
yaaogya izkxaNaI zovalaI gaolaI Aaho AsaM malaa vaaTta
naahI. taI maI [kxDUna itakxDo hlavata rahtaao.
itacyaata basalaao tarI TokxavaM kxa taaz basaavaM yaa
saMBa`maata maI Asataao AaiNa Aarama kxrayacaa
rahUnaca jaataao. Aaja vaamanarava naahIta AaiNa
kuxmaarjaI naahIta. paNa duvyaaMcaa daorKaMD maa~a
AjaUnahI majabaUta Aaho. tyaa AaramaKaucaI-kxDo
baGataa baGataa maaJyaa manaata yaotaM,

20

yao @yaa makxamao [Skx hO jaailama,


kox [na idnaao
A@sar taoro bagaOr BaI Aarama Aa gayaa
_________________

Satyasheel Deshpande
www.satyasheel.com

You might also like