You are on page 1of 4

Brhadranyaka Upanisad

SEVENTH BRAHMANA: Mantra 3



3. yah prthivym tisthan prthivy antarah, yam prthiv na veda, yasya
prthiv sarram, yah prthivm antaro yamayati, esa ta tmntarymy
amrtah.

4. yopsu tisthann, adbhyontarah, yam po na viduh, yasypah,
sarram, yopontaro yamayati, esa ta tmntarymy amrtah.

5. yo'gnau tisthann, agner antarah, yam agnir na veda, yasygnih
sarram, yo'gnim antaro yamayati, esa ta amrtah

6. yo'ntarikse tisthann antariksd antarah, yam antariksam na veda,
yasyntariksam sarram, yo'ntariksam antaro yamayati, esa ta
tmntarymy amrtah.

7. yo vyau tisthann vyor antarah, yam vyur na veda, yasya vyuh
sarram, yo vyum antaro yamayati, esa ta tmntarymy amrtah.

8. yo divi tisthan divo'ntarah, yam dyaur na veda, yasya dyauh sarram,
yo divam antaro yamayati, esa ta tmntarymy amrtah.

9. ya ditye tisthann dityd antarah, yam dityo na veda, yasydityah
sarram, ya dityam antaro yamayati, esa ta tmntarymy amrtah.

10. yo diksu tisthan, digbhyo'ntarah, yam diso na viduh, yasya disah
sarram, yo diso antaro yamayati, esa ta tmntarymy amrtah.
1

11. yas candra-trake tisthams candra-trakd antarah, yam candra-
trakam na veda, yasya candra-trakam sarram yas candra-
trakam antaro yamayati, esa ta tmntarymy amrtah.

12. ya kse tisthan ksd antarah, yam kso na veda, yasyksah
sarram, ya ksam antaro yamayati, esa ta tmntarymy amrtah.


13. yas tamasi tisthams tamaso'ntarah, yam tamo na veda yasya
tamah sarram, yas tamo'ntaro yamayati, esa ta tmntarymy
amrtah.

14. yas tejasi tisthams tejaso'ntarah, yam tejo na veda, yasya tejah
sarram, yas tejo'ntaro yamayati, esa ta tmntarymy amrtah ity
adhidaivatam, athdhibhtam.

15. yah sarvesu bhtesu tisthan, sarvebhyo bhtebhyo'ntarah, yam
sarvni bhtni na viduh, yasya sarvni bhtni sarram, yah sarvni
bhtni antaro yamayati, esa ta tmntarymy amrtah, amrtah. ity
adhibhtam; athdhytmam.

16. yah prne tisthan prnd antarah, yam prno na veda, yasya
prnah, sarram, yah prnam antaro yamayati, esa ta tmntarymy
amrtah.

17. yo vci tisthan vco'ntarah, yam vn na veda, yasya vk sarram yo
vcam antaro yamayati, esa ta tmntarymy amrtah.

2
18. yas caksusi tisthams caksuso'ntarah, yam caksur na veda, yasya
caksuh sarram, yas caksur antaro yamayati, esa ta tmntarymy
amrtah.

19. yah srotre tisthan srotrd antarah, yam srotram na veda, yasya
srotram sarram, yah srotram antaro yamayati, esa ta tmntarymy
amrtah.

20. yo manasi tisthan manaso'ntarah, yam mano na veda, yasya manah
sarram, yo mano'ntaro yamayati, esa ta tmntarymy amrtah.

21. yas tvaci tisthams tvaco'ntarah, yam tvan na veda, yasya tvak
sarram, yas tvacam antaro yamayati, esa ta tmntarymy amrtah.

22. yo vijne tisthan, vijnd antarah, yam vijnam na veda, yasya
vijnam sarram, sarram, yo vijnam antaro yamayati, esa ta
tmntarymy amrtah.

23. yo retasi tisthan retaso'ntarah, yam reto na veda, yasya retah
sarram, yo reto'ntaro yamayati, esa ta tmntarymy amrtah;
adrsto drast, asrutah srot, amato mant, avijto vijt.
nnyo'to'sti drast, nnyo'to'sti srot, nnyo'to'sti mant, nnyo' t o' st i
vijt; esa ta tmntarymy amrtah; ato'nyad rtam. t at o hoddal ka
runir upararma.



Fonte:
http://www.swami-krishnananda.org/brdup/brhad_III-02.html
3
FIFTEENTH BRAHMANA: PRAYER TO THE SUN BY A
DYING PERSON

1. hiranmayena ptrena satyasypihitam muktam: tat
tvam, psan, apvrnu, satya-dharmya drstaye.

2. psann, ekarse, yama, srya, prj-patya, vyha
rasmn samha, tejah yat te rpam kalynatamam, tat
te pasymi yo sv asau purusas, soham asmi.

3. vyur anilam amrtam athedam bhasmntam sarram:
aum krato smara, krtam smara, krato smara, krtam
smara.

4. agne naya supath, rye asmn; visvni, deva,
vayunni vidvn; yuyodhy asmaj juharnam eno:
bhyisthm te nama-uktim vidhema.
4

You might also like