You are on page 1of 59

r-nrada-pacartram

prathamaika-rtre prathamo 'dhyya




o namo bhagavate vsudevya

atha magalcaraam

nryaa namas ktya nara caiva narottamam |
dev sarasvat caiva tato jayam udrayet ||

gaea-ea-brahmea-dinea-pramukh sur |
kumrdy ca munaya siddh ca kapildaya ||1||
lakm sarasvat durg svitr rdhik par |
bhakty namanti ya avat ta nammi part para ||2||
dhyyante satata santo yogino vaiavs tath |
jyotir-abhyantare rpam atula yma-sundaram ||3||
dhyyet ta parama brahma paramtmnam varam |
nirham ati-nirliptam nirgua prakte para ||4||
sarvea sarva-rpa ca sarva-kraa-kraam |
satya nitya ca purua pura param avyayam ||5||
magalya magalrha ca magala magallayam |
svecch-maya para dhma bhagavanta santanam ||6||
stuvanti ved ya avann nanta jnanti yasya te |
ta staumi paramnanda snanda nanda-nandanam ||7||
bhakta-priya ca bhaktea bhaktnugraha-vigraha |
rda ra r-nivsa r-ka rdhikevaram ||8||
jnmta jna-sindho saprpya akard guro |
parvarc ca paramd yogndr guror guro ||9||
vedebhyo dadhi-sindhubhya caturbhya sumanoharam |
taj jna-mantha-daena sanirmathya nava navam ||10||
navanta samuddhtya natv ambho padmbujam |
vidhi-putro nrado 'ha paca-rtra samrabhe ||11||
o nryarame puye puya-ketre ca bhrata |
siddhe nryaa-ketre vaa-mle supuyade ||12||
ka ka-bhakta ca pala ka-paryaam |
r-ka-carambhoja-dhynaikatna-mnasam ||13||
japanta parama brahma ka ity akara-dvayam |
sukhsane sukhsna ka-dvaipyana munim ||14||
papraccha ukadeva ca sarva-ja pitara muni |
kraa ca purn pura param avyayam ||15||

r-uka uvca
bhagavan sarva-tattva-ja veda-vedga-praga |
yad yat prakra jna ca nigha ruti-sammatam ||16||
teu yat sra-bhta cpy ajnndha-pradpakam |
tat tat sarva samlocya m bodhayitum arhasi ||17||

atha r-ka-bhakti-praa

sa pit jna-dt yo jna tat ka-bhaktidam |
s bhakti param uddh ka-dsya-prad ca y ||18||
tad eva dsya asta yat skc caraa-sevana |
nitya goloka-vsa ca purata stavana hare ||19||
avan nimea-rahita tat-pda-padma-daranam |
avat tat-srdham lpa-sev-karma-niyojanam ||20||
tena srdham aviccheda-sthna para obhanam |
bhaktn vcchita vastu sra-bhta rutau rutam ||21||
putrasya vacana rutv vysadevo jahsa sa |
vijya jnina putra paramhldam pa ha ||22||
putra ubhia ktv sarva-ja sarva-bhvana |
yathprpta guru-mukht pravaktum upacakrame ||23||

r-vysa uvca
uka dhanyo 'si mnyo 'si puya-rpo 'si bhrate |
putrea bhavatsmka kula mukta ca pvanam ||24||
sa putra ka-bhakto yo bhrate suyaas-kara |
punti pus ataka janma-mtrea llay ||25||
mt-mahn ataka mtara mt-mtaram |
sodarn bndhav caiva bhtyn patn sahtmajm ||26||
yat-kany pratighti tad-di-purua-trayam |
kany-pradt vauro jvan-mukta sabhryaka ||27||
svaya vidht bhagavn para ka-paryaa |
ka-bhakto vasias tu tat suto vaiava svayam ||28||
vaiavas tat suta akti ka-dhynaika-mnasa |
parara ca tat-putra ka-pdbja-sevay ||29||
jvan-mukto mah-jn yogndr guror guru |
aha veda-vibhakt ca r-ka-pda-sevay ||30||
gurur me bhagavn skd yogndro nrado muni |
guror gurur me ambhu ca yogndr guror guru ||31||
te puyena putras tva puya-ri ca mrtimn |
padmn mama pus ca prako bhskara svayam ||32||
r-ka-carambhoja pdbja nradeayo |
sarasvat namas ktya jna vakye santanam ||33||
ryatm paca-rtra ca veda-sram abhpsitam |
paca-savdam ia ca bhaktnm abhivcchitam ||34||
prdhika priya uddha para jnmta ubha |
atha a-savd ?what? hi goloke ata-ge ca parvate ||35||
supuye viraj-tre vaa-mle manohare |
purato rdhiky ca brahma kamalodbhavam ||36||
tam uvca mah-bhakta stuvanta praata sutam |
paca-rtram ida puya rutv ca jagat vidhi ||37||
praamya rdhik ka prayayau iva-mandiram |
bhakty tam pjaym sa akara paramdaram ||38||
sukhsane sukhsna svastha bhakta ca pjitam |
papraccha vrt vinay vinayena sukhvahm ||39||
sarva ta kathaym sa paca-rtrdika ubham |
vasanta vaa-mle ca svarge mandkin-tae ||40||
yogndrair api siddhendrair munndrai ca stuta prabhu |
jnmta tam uktv sa brahma-loka jagma ha ||41||
ambhu ca kathaym sa sva-iya nrada munim |
nrada kathaym sa pukare srya-parvai ||42||
m bhaktam anurakta ca puyhe muni-sasadi |
paca-rtram ida uddha bhramndha-dhvasa-dpakam ||43||

atha paca-rtra-pada-vykhy

rtra ca jna-vacana jna paca-vidha smtam |
teneda paca-rtra ca pravadanti mania ||44||
jna parama-tattva ca janma-mtyu-jarpaham |
tato mtyujaya ambhu saprpa ka-vaktrata ||45||
jnam dvitya parama mumuk ca vcchitam |
para mukti-prada uddha yato lna hare pade ||46||
jna uddha ttya ca magala ka-bhaktidam |
tad-dsyam adha ca yato dsya labhed dhare ||47||
caturtha yaugika jna sarva-siddhi-prada param |
sarvasva yogin putra siddhn ca sukha-pradam ||48||
aim laghim vypti prkmya mahim tath |
itva ca vaitva ca tathkmvasyit ||49||
svaja dra-ravaa para-kya-praveanam |
kya-vyha jva-dna para-jva-hara param ||50||
sarga-karttva-ilpa ca sarga-sahra-kraam |
siddha ca oaa-vidha jnin ca yato bhavet ||51||
jna ca parama prokta tad vai vaiayika n |
yad ia-dev my s para samoha-kraa ||52||
viaye baddha-cita ca sarvam indriya-sevanam |
poana sva-kuumbn svtmana ca niranratam ||53||
prathama sttvika jna dvitya ca tad eva ca |
nairguya ca ttya ca jna ca sarvata param ||54||
caturtham ca rjasika bhaktas tan nbhivcchati |
pacama tmasa jna vidvs tan nbhivcchati ||55||
jna paca-vidha prokta paca-rtra vidur budh |
paca-rtra sapta-vidha jnin jnada param ||56||
brhma aiva ca kaumra vsia kpila param |
gautamya nradyam ida sapta-vidha smtam ||57||

atha grantha-praas

a paca-rtra ved ca purni ca sarvaa |
itihsa dharma-stra tra ca siddhi-yoga-jam ||58||
dv sarva samlokya jna saprpya akart |
jnmta paca-rtra cakra nrado muni ||59||
puya ca ppa-vighna bhakti-dsya-prada hare |
sarvasva vaiavn ca priya prdhika suta ||60||
sra-bhta ca sarve vedn paramdbhutam |
nradya paca-rtra pureu sudurlabham ||61||
sarvntartm bhagavn brahma-jyoti santanam |
paripratama rmn yath ka sureu ca ||62||
yath devu pjy s mla-praktir var |
vaiavn ca siddhn jnin yogin iva ||63||
vivastn indriynm mana ca ghra-gminm |
brahm ca veda-vidu pjyn ca gaevara ||64||
sanat-kumro bhagavn munn pravaro yath |
bhaspatir buddhimat siddhn kapilo yath ||65||
yogndrn sat uddha ir nryao yath |
kavn ca yath ukra paitn bhaspati ||66||
saritm ca yath gag samudr jalrava |
vndvana vann ca varn bhrata yath ||67||
pukara tatra trthn pjyn vaiavo yath |
tmko yathptn yath k puru ca ||68||
vk kalpa-vka ca surabh kma-dhenuu |
pup prijta ca patr tulas yath ||69||
mantr ka-mantra ca yath vidy dhanev api |
yath tejasvin sryo minm amta yath ||70||
dhr ca sthln mah-viur yath suta |
skm paramu ca guru mantra-tantra-da ||71||
putra ca sneha-ptr nakatr yath a |
yath ghta ca gavyn asyn dhnyam psitam ||72||
str ca yath ved sram yath dvija |
taijasn yath ratna muktmikyahrakam ||73||
yath chandasi gyatr durg aktimatv api |
pati-vratsu laksm ca kamlsu medin ||74||
saubhgysu sundaru rdh ka-priysu ca |
hanumn vnar ca paki garuo yath ||75||
vhann balavat akarasya yath va |
lagrma ca yantr pjsu ka-pjanam ||76||
ekda vratn ca tapasv anaana yath |
yajn japa-yaja ca satya dharmeu putraka ||77||
sula ca gun ca puyeu ka-krtanam |
obhu sukha-dyeu prabh tejasu sarvata ||78||
por upakart mitr janan yath |
loknm api lokea eo ngeu pjita ||79||
sudarana ca astr vivakarm ca ilpinm |
dharmiheu dayvatsu devarisu mahatsu ca ||80||
viu-bhakteu vijeu yathaiva nrado muni |
eva ca sarva-streu paca-rtra ca pjitam ||81||
yath nipya pya na sph cnya-vastuu |
paca-rtram abhijya nnyeu ca sph satm ||82||
sarvrtha-jna-bja cpy ajnndha-pradpam |
vedasroddhta tattva sarve samabhpsitam ||83||

iti r-nrada-paca-rtre grantha-praasana nma prathamo 'dhyya

prathamaika-rtre dvityo 'dhyya


uka uvca
kutra v paca-rtra ca nradasya ca dhmate |
pradatta ambhun tta tan me vykhytum arhasi ||1||

atha nradasya tapo-varanam

vysa uvca
adhtya sarvn ved ca vedg pitur antike |
jagma ttrha kedra supraasta ca bhrate ||2||
himlayasya prve ya gag-tre manohare |
siddhe nryaa-ketre sarve abhivcchite ||3||
tapa cakra sa munir divya vara-sahasrakam |
pitroktenaiva vidhin satata sayuta uci ||4||
urvka-v ca tapaso 'nte mah-muni |
svalpkar ca bahv-arth parima-sukhvahm ||5||

atha nrada prati daiva-v

aarriy uvca
dhrito yadi haris tapas tata kim |
ndhrito yadi haris tapas tata kim |
antar bahir yadi haris tapas tata kim |
nntar bahir yadi haris tapas tata kim ||6||
virama virama brahman ki tapasysu vatsa |
vraja vraja dvija ghra akara jna-sindhum |
labha labha hari-bhakti vaiavokt supakv |
bhava-nigaa-nibandha-chedin kartan ca ||7||

iti rutv ca sa munir viman svar-ad-tae |
cakrrthnusandhna na prasannam ca tan mana ||8||
ruroda svar-ad-tre smra smra hare padam |
dadara puratas tta brahma sakumrakam ||9||
nanma sahas mrdhn pitara ta sahodaram |
pdyam arghya ca pradadau javena sdara muni ||10||
loka-dvayrtha papraccha kumra jagat vidhim |
sukhsna susthira ca sasmita ca gata-ramam ||11||
svtmrma pra-kma jnin ca guror gurum |
sru-netra pulakito bhakty praata-kandharam ||12||
nradasya vaca rutv dv ta ktara vidhi |
putrea srddham locya vykhy kartu samrebhe ||13||

atha daiva-vyartha

brahmovca
he vatsa prva-lokrtha nigha ruti-sammatam |
vedrtha dvi-vidha uddha vykhy kurvanti vaidik ||14||
rdhito yadi harir yena pus sva-bhaktita |
ki tasya tapas vyartha trtha-ptasya nrada ||15||
ka-mantropsakasya jvan-muktasya bhrate |
tapa copahsa-bja tath carvita-carvaam ||16||
mantra-grahaa-mtrea puru ata suta |
punti sva-sva-bhakta ca cndhava cvallay ||17||
nahi dharmo nahi tapa r-ka-sevant param |
parirama ca viphala tapas vaiavasya ca ||18||
ka-mantropsakasya trtha-ptasya putraka |
trtha-snnam anaana vedeu ca viambanam ||19||
prva-karmnurodhena yat ppa vaiavasya ca |
mantra-grahaa-mtrea naa vahnau yath tam ||20||
pavitra paramo vahni pavitra cmala jala |
pavitra bhrata vara trtha yat tulas-dalam ||21||
punti llayaitni uddha ka-paryaa |
upaspara ca bhaktasypy ete vcchanti sdaram ||22||
bhaktasya pda-rajas sadya pt vasundhar |
nahi pta-stri-bhuvane r-ka-sevakt para ||23||
ligrma-il-cakre karoti ka-pjanam |
tat-pdodaka-naivedya nitya bhukte ca ya pumn ||24||
sa vaiavo mah-ptas tan-mantropsaka uci |
punti pus ataka janma-mtrt sabndhavam ||25||
vatsa lokasyaika-pda vykhyta ca yathgamam |
vykhyta karomy anya-pda yathjna mimaya ||26||
nrdhito yadi harir yena pusdhamena ca |
ki tasya tapas vyartha niphala tat-parirama ||27||
vratny eva hi dnni tapsy anaanni ca |
vedopayukt yaj ca karmi ca ubhni ca ||
na nipunty abhakta ca surkumbham ivpag ||28||
abhakta-spara-mtrea trthni kampitni ca |
abhakta-bhra-dukhena kampit s vasundhar ||29||
lokrdha kathita vatsa kicid eva yathgamam |
tasyrdhasypi vykhyna karomti nimaya ||30||
veda-sra ka-mata mampi nahi kalpan |
antar bahir yadi hair ye pus mahtman ||31||
svapne jgarae avat tapas te ca niphalam |
sa eva viu-tulyo hi tad-ao bhrate mune ||32||
tasya rak-nibandhena tad-abhyse sudaranam |
dhyna-mtrea ni-ppa punti bhuvana-trayam ||33||
datv cakra ca rakrtha na nicinto janrdana |
svaya tan nikaa yti drau rakaya ca ||34||
tat-paro hi priyo nsti kasya paramtmana |
nahi bhaktt para ctm pr cvayavdaya ||
na lakm rdhik v svayabhu ambhur eva ca ||35||
bhakta-pro hi ka ca ka-pr hi vaiav |
dhyyante vaiav ka ka ca vaiavs tath ||36||
vykhytam ca tri-pda ca he munndra yathgamam |
ea-pdasya vykhyna karomti nimaya ||37||
nntar bahir yadi harir ye pus ca nrada |
tem api tapo vyartham antar-malina-cetas ||38||
ki taj-jnena tapas vratena niyamena ca |
trtha-snnena puyenpi abhakta-mha-cetas ||39||
ka-bhakti-vihnebhyo dvijebhya vapaco mahn |
karo mleccha-nivaha sva-dharmcarea ca ||40||
sva-dharma-hn vipr cpy abhakya-bhakaena ca |
nitya nitya vidharmea patit vapacdham ||41||
brahman sva-dharma ca santata ka-sevanam |
nitya te bhujate santas tan-naivedya pdodakam ||42||
na datv haraye yas tu yadi bhukte dvijdhama |
anna vih-sama mtra-sama toya vidur budh ||43||
bhukte sva-bhakya kola ca mleccha ca vapacdhama |
vipro nityam abhakya ca bhukte ca patitas tata ||44||
lokam eka ca vykhyta yath-jna ca nrada |
sannibodha parasyrdha vykhyna ca yathocita ||45||
tapaso virama brahman vyartha bhakta-tapo dhruvam |
akara ca guru ktv hari-bhakti labhciram ||46||
supakv hari-bhakti ca tara bhava-trae |
gurur eva para brahma kara-dhra-svarpaka ||47||
ity evam uktv tv dev prajagma sarasvat |
vykhytas tad-abhiprya ki bhya kathaymi te ||48||

brahma ca vaca rutv jahsa yogin guru |
sanat-kumro bhagavn uvca pitara uka ||49||

sanat-kumra uvca
prva-lokasya vykhyna na buddha iun may |
putra iyam abodha ca yukta bodhayitum puna ||50||
rdhito harir yena tasya vyartha tapo yadi |
nrdhito hair yena tasya vyarta tapo yadi ||51||
tasyrahitau tau dvau tapasa ca sthala kuta |
tapa kurvanti ye tta tva m bodhaya blakam ||52||

putrasya vacana rutv sandigdho jagat guru |
dadhyau ka-padmbhoja para kalpa-taru uka ||53||
kaa sacitya pdbja prpa rddhntam psitam |
vykhy kartu samrebhe vidht jagatm api ||54||

atha naivedya-praas

brahmovca
dhanyo 'ha bhavata putrt jnin ca guror guro |
viu-bhaktc ca dharmiht sat-putrc ca pit sukh ||55||
dhanyo 'si paito 'si tva hari-bhakto 'si putraka |
mampi saphala janma jvana ca tvay budha ||56||
nibodha prva-lokrtha punar vykhy karomi ca |
tathpi cen na santoo bhavn vykhy kariyati ||57||
abda samyag-arthe ca rdhita prpta-vcaka |
saprpta ca harir yena vyarthas tasya tapa-rama ||58||
yena samyak-prakrea saprpto harir vara |
svapne jne ca jtas te vyarthas tapa-rama ||59||
r-ka-vimukha mha dvijam eva nardhamam |
trtha dna tpa puya vrata naiva punti tam ||60||
ya ca mhatamo loke ya ca bhakti par gata |
tv ubhau sukha-sedhete tapa kurvanti madhyam ||61||
devn any ca bhajate hari jnti tat-para |
tapa karoti ta prptum kkan madhyamo jana ||62||
prktand anurg ca gh sasra-savta |
tapa karoti r-ka-pda-padmrtham psitam ||63||
para r-ka-bhajana dhyna tan-nma-krtanam |
tat-pdodaka-naivedya-bhakaa sarva-vcchitam ||64||
atva mho vipra ca prktand guru-doata |
tmaso hi na jnti r-ka tri-gut param ||65||
ajnd atha v jnt sat-sagd eva prktant |
bhukte naivedya asya kasya paramtmana ||66||
sa ca mukto bhavet putra mucyate sarva-ptakt |
sa yti divya-ynena goloka lokam uttamam ||67||
u vatsa pravakymi prvkhyna purtanam |
atva surava cru madhura muktida param ||68||
knyakubja sukubdha ca brhmao grma-yjaka |
devalo va-vha ca mah-mha ca ptak ||69||
svapne jne na jnti puya v ka-pjanam |
ka-bhakta-sahlpa-darana-sparana ubha ||70||
babhva prktant tasya kaa-mtra sudurlabham |
tena puyena naivedya lebhe kasya brhmaa ||71||
pitu puyena putra ca mrge patitam alpakam |
svaya bhuktvaea ca patita vaiavj jant ||72||
susnigdhkata-jra ca rajas mirita param |
gacchatas tatra viprasya patita bhakya-vastu ca ||73||
naivedyopari kasya tvaryuktasya putraka |
tad-vastu bhukta viprea ka-naivedya-miritam ||74||
saputrea kudhrtena tau yayatur gham |
viprocchia ca bubhuje tasya patn pati-vrat ||75||
paramparnusabandht pavitr s babhva ha |
jvan-mukto brhmaa ca babhva sa saputraka ||76||
klena tena puyena vyghra-bhukta ca knane |
srdha ca vyghra-putrbhy goloka prayayau dvija |
pati-vrat saha-mt bhart srdha jagma s ||77||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre brahma-sanat-kumra-savde
naivedya-praasana nma dvityo 'dhyya

prathamaika-rtre ttyo 'dhyya


sanat-kumra uvca
aho tta kim carya kasya paramtmana |
para naivedya-mhtmya vistard vada smpratam ||1||

atha r-ka-mahima-varanam

brahmovca
ekad brhmao ha praphulla-vadanekaa |
putrea srdha prayayau bndhavasya gha mud ||2||
nimantrito vivhena mah-sabhra-sabhta |
bhuktv ptv ca tad-ghe sva-gha prayayau mud ||3||
saputro brhmao mrge kut-pipsrdita suta |
dadara candra-bhg t nadm ati-manoharm ||4||
uvca putra pitra sntv bhokymi ceti bho |
kut-pips balavat vardhate tta vartmani ||5||
putrasya vacana rutv tam uvca dvija svayam |
bhayakara vanam ida sampe sarita suta ||6||
sughra gaccha grmnta puro ramya-sarovaram |
tatra sntv ca bhokyvo gaccha vatsa yathsukham ||7||
ttasya vacana rutv jahsa ca cukopa ha |
pitara vaktum rebhe rakta-pagkaja-locana ||8||

iur uvca
blo 'ha daa-varyas tva ca vddha ca jnada |
pit dadti putrya jna sarvatra bh-tale ||9||
aho duratyaya klo vdhho vadati blavat |
katha prktanam ullaghya brhi tta duratyayam ||10||
prktant sukha-dukha ca roga oka bhaya pita |
sumtyur apamtyur v ciryur alpa-jvana ||11||
yatra kle ca yan-mtyur bhavana ubha-karma ca |
nyndhika kaa nsti nieka kena vryate ||12||
yasya haste ca yan-mtyur vidhtr likhita pur |
na ca ta khaitu akta svaya viu ca akara ||13||
tta vyartham adhta te durbuddher janma niphalam |
subuddhe saphala janma tat-kaam jvana sukham ||14||
yena ukl-kt has uk ca harit-kt |
mayr citrit yena sa me rak kariyati ||15||
yena kena vivni csakhyni ktni ca |
carcara ca yo raket sa me rak kariyati ||16||
ghorraye sukha ete yo hi kena rakita |
nirbandho 'pi yasya maraa tasya mandire ||17||
ya ete nga-ayysu prktann magalhita |
yo nga-bhakito bhogt sa bhto garuntike ||18||
na samudre ca mriyate ngni-rau vinale |
na astrea na cstreyur-marmi rakati ||19||
nprpta-klo mriyate viddha ara-atair api |
tgrepi saspa prpta-klo na jvati ||20||
kacid garbhe ca mriyate kacid bhmia-mtrata |
kacid yauvana-kle ca kacid eva hi vrddhake ||21||
kacid ciryu rog cpy arog cpi kacana |
kacid dhan daridra ca kacid eva hi karma ||22||
kacit kalpnta-jv ca cira-jv ca kacana |
prktand amara kacin nieko balavattara ||23||
kacid yti ca rjendro divya-ynena karma |
kacit ka-patageu kacit pavdi-yoniu ||24||
kacid eva hi sannys kacic ca nara-ghtaka |
kacid gajendra-gm ca pau-yy ca kacana ||25||
kacid skmuk-dhr kacij jra-pa jana ||26||
kacin nagno 'apy anhr sudh-bhoj ca ca kacana |
kacic ca sundara rmn galat-ku ca kacana ||27||
kacit kubja cga-hno badhira ka eva ca |
kacid drgho madhyama ca kacit khaja ca vmana ||28||
kacit ka ca gaura ca ymala ca sva-karma |
kacid bhakty ca prpnoti ka-dsya sudurlabham ||29||
brahmaa parama sthna janma-mtyu-jar-haram |
kacit prpnoti parama brahma-loka nirmayam ||30||
kacit svargam indra-pada iva-loka svakarma |
kacit vargam indra-loka yama-loka ca kacana||31||
kacic ca narake ghore prpnoti kleam ulvaam |
tdito yama-dtena kudhitas tita sad ||32||
bhukte vi-mtra-ka tan-mala lema gara vasm |
kura-dhre tapta-taile vahnau ite jale sthale ||33||
prpnoti drua dukham kalpa ptak pita |
tath bhogvaee ca labdh janma sva-karma ||34||
vydhi-yukta pramucyeta tay ced varecchay |
yad-bhayd vti vto 'ya sryas tapati yad-bhayt ||35||
varatndro dahaty agnir mtyu carati jantuu |
yasyjay si-vidhau mrmo 'nanta dadhti ca|| 36||
sa ca sarva ca brahma llay cevarecchay |
yasyjay mah-bht sarvdhr vasundhar ||37||
dhar s sarvasydy ratnav ca himlaya |
svaya vidht bhagavn dhyyate yam ahar-niam ||38||
ya dhyyate ca bhajate svaya mtujaya iva |
sahasra-vaktro 'ya stauti dhyyate bhajate sad ||39||
svay sarasvat stauti yam varam abhpsitam |
sevate pda-padma ca svaya padmlay pita ||40||
my bht ca ya stauti durg durgati-nin |
stuvanti ved satata svitr veda-mtk ||41||
siddhendr ca munndr ca yogndr sanakdaya |
rjendr csurendr ca surendr manavas tath ||42||
dhyyante ca bhajante ca bhakt santo hi santatam |
kecid vidanti ya brahm bhagavanta santanam ||43||
kecit pradhna sarvdya kecic ca jyotir varam |
kecic ca sarva-rpa ca sarva-kraa-kraam ||44||
kecit svecchbhaya rpa bhaktnugraha-vigraham |
kecit surucira yma-sundara manoharam ||45||
snanda paramnanda govinda nanda-nandanam |
bhaja tta para brahma smara avat surevaram ||46||
ity evam uktv pitara candra-bhg-nad-jale |
sntv papau jala svaccha bubhuje mia-modakam ||47||
pit tad-vacana rutv snandru mumoca sa |
cucumba gaa putrasya samleaa-prvakam ||48||
pit sntv samrebhe sandhy kartu ca pjanam |
susnta pitara dv putra sa prayayau vanam ||49||
patra bhojana-ptrrtham arhatu cacala iu |
cakra cayana tra praasta patra-pacakam ||50||
sundara kusuma vanya pjanrtha pitus tath |
dadara purato bla supakva vadar-phalam ||51||
cakra cayana tni phalni obhanni ca |
dhtr-phala supakva ca pakvam mrtaka tath ||52||
supakva ca kadamba ca cakra cayana puna |
supakva sundara ramya dima r-phala tath ||53||
ramya jambu-phala caiva kharjra sumanoharam |
karajaka ca jmbra sundara cikura tath ||54||
tat sarva cayana ktv dadara purata sara |
sunirmala jala svaccha veta-padma manoharam ||55||
rucira rakta-kahlra prasphua ca jalntike |
vihya tni sarvi sara-irasi susthale ||56||
papau sara-svaccha-toya jahra padmam ulvaam |
kicit surakta-kahlra pakva padma-phala tath ||57||
sarvam haraa ktv pitara gantum udyata |
praphulla-vadana rmn sasmito dvija-blaka ||58||
praphulla-campaka-taru dadara purata iu |
mallik-mlat-kundaythik-mdhav-lat ||59||
cakra cayana sphta pupi sundari ca |
pupea phala-patrea tasya bhro babhva ha ||60||
blo vohum aakyanta ca yayau gamana-manthara |
na phala bubhuje so 'pi dharmdharma-bhayena ca ||61||
puro dadara sa iur ghora vyghrlaya bhiy |
tta tteti abda ca cakra ha puna puna ||62||
na dadara ca tta ca rdula ca dadara sa |
bhiy sasmra govinda-pdravaindam psitam ||63||
hari nara-hari rma ka viu ca mdhvam |
dmodara hkea mukunda madhu-sdanam ||64||
etni daa nmni japan vipra-iur bhiy |
prayayau purata ghra punar eva sarovaram ||65||
saraso nirmale tre pupi ca phalni ca |
dadau bhakty bhagavate kya paramtmane ||66||
r-ka-pj kurvanta dhynamn padmbujam |
nikaa na yayau vyghro dv bla ca drata ||67||
vyghra dadara bla ca prakasya bhaynakam |
viktkra-daana vikaka mahodaram ||68||
dv ca durato vyghram uvsa sarasas tae |
dadhyau ka-padmbhoja janma-mtyu-jar-haram ||69||
mldhra svdhihna maipram anhatam |
viuddha ca tathjkhya a-cakra ca vibhvya ca ||70||
kualiny sva-akty ca sahita paramevaram |
sahasra-dala-padma-stha hdaye svtmana prabhum ||71||
dadara dvibhuja ka pta-kaueya-vsasam |
sasmita sundara uddha navna-jalada-prabham ||72||
koi-kandarpa-saundarya-ll-dhma-manoharam |
koi-prvaa-prendu-prabh-jua ca sundaram ||73||
sukha-dya surpa ca bhaktnugraha-krakam |
candanokita-sarvga ratna-bhaa-bhitam ||74||
praphulla-padma-nayana rdh-vaka-sthala-sthitam |
mlat-mlya-sambaddha-c-cru-suobhanam ||75||
dhta-ratna ratna-padma dakiena karea ca |
vmena mai-nirma-dpta-darpaam ujjvalam ||76||
ratna-kula-yugmena gaa-sthala-virjitam |
kausthubhena mandrea cru-vaka-sthalojjvalam ||77|
muktrji-vinindaika-danta-rji-virjitam |
jnu-mlat-ml-vana-ml-vibhitam ||78||
vednana-sarasvaty stuta brahmea-vanditam |
padmpadmlay-my-sasevita-padmbujam ||79||
pari-pratamam brahma paramtmnam varam |
nirlipta ski-bhta ca bhagavanta santanam ||80||
sarve sarva-rpa ca sarva-kraa-kraam |
purua paramtmaika parea prakte para ||81||
eva bhta vibhu dv manas praanma tam |
tuva paray bhakty tam a sampujali ||82||

r-subhadra uvca
he ntha darna dehi m bhakta aragatam |
rda ra r-nivsa r-nidhe r-niketana ||83||
riy sevita-pdbja r-samutpatti-kraa |
vednirvacaniyea nirha nirgudhipa ||84||
sarvdya sarva-nilaya sarva-bja santana |
nta sarasvat-knta nitnta sarva-karmasu ||85||
sarvdhra nirdhra kma-pra part para |
duprsra-sasra-kara-dhra namo 'stu te ||86||

ity evam uktv sa iu ruroda ca puna puna |
dhyyena tat-padmbhoja araa ca cakra sa ||87||
iti viprakta stotra tri-sandhya ya pahen nara |
mucyate sarva-ppebhyo viu-loka sa gacchati ||88||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre brahma-sanat-kumra-savde
r-ka-mahimoplambhana nma ttyo 'dhyya

prathamaika-rtre caturtho 'dhyya


brahmovca
brhmaasya stava rutv parituo janrdana |
kp cakra bhagavn bhakteo bhakta-vatsala ||1||
etasminn antare tatra bhagavn nanda-nandana |
nryaari kpay cjagma sarovaram ||2||
dadara brhmaa-vau tam eva muni-pugavam |
tejas sukha-dyena sundara sumanoharam ||3||
pta-vastra-pardhna navna-jalada-prabham |
candanokita-sarvga vana-ml-vibhitam ||4||
prasanna-vadana uddha sasmita sarva-pjitam |
vibhnta ca japanta uddha-sphaika-mlay ||5||
dv nanma sahas iras vipra-pugava |
ubhia dadau tasmai datv irasi hastakam ||6||
tam uvca muni-reha kpay dna-vatsala |
hita tathya nti-sra parima-sukhvaham ||7||

r-nryaarir uvca
aye vipra mah-bhga saphala jvana tava |
yasmin kule ca jto 'si tad-dhanya supraasitam ||8||
bhaja tva paramnanda snanda nanda-nandanam |
dhruva ysyasi goloka paramnandam psitam ||9||
tat kula pvana dhanya yaasya ca nirpadam |
yasmin svaya bhavn jta puya ka-paryaa ||10||
naivedya patita mrge jrna vpada-bhakitam |
bhuktv tavai buddhi ca ka-bhaktir babhva ca ||11||
ka-naivedya-mhtmya ko vatsa kathitu kama |
yad vaktu na hi akt ca ved catvra eva ca ||12||
vara vuva bhadra te subhadra dvija-pugava |
sarva dtum aha akto yat te manasi vcchitam ||13||

nryaa-vaca rutv tam uvca iu svayam |
puna kampita-sarvga sru-netra pujali ||14||

subhadra uvca
dehi me ka-pdbje dha bhakti sudurlabham |
tad-dsya tat-pade vsa jar-mtyu-hara param ||15||
anya vara na ghmi na me kicit prayojanam |
nha varrth km ca rg vetana-bhug yath ||16||

nryaarir uvca
r-ko yasya bhakti ca tasytra ki sudurlabham |
aimdika-dva-triat-siddhi kara-tale par ||17||
nirvikalpo dadty asya naiva ghti vaiava |
animitt harer bhakti bhakt vcchanti santatam ||18||
gha mantra kasya para kalpa-taru varam |
bhaktida dsyada uddha karma-mla-nikntanam ||19||
lakmr my-kma-bja e 'nta ka-pada tath |
vahni-jynta-mantra ca mantra-rja manoharam ||20||

ity evam uktv tat-kare kathaym sa dakie |
vra-traya muni-reha uddha-bhvena putraka ||21||
yena stotrea tuva subhadra paramevaram |
j cakra sa is tad eva pahitu mud ||22||
kavaca ca dadau tasmai jagan-magala-magalam |
dhyna ca sma-vedokta sarva-pj-vidhi-kramam ||23||
harer dsya ca tad-bhaktir goloka-vsam psitam |
janma-dvayntare caiva karma-bhoga-kaye sati ||24||

subhadra uvca
satya kuru mah-bhga vara me yadi dsyasi |
vara vomi tat pact yan me manasi vcchitam ||25||

nryaarir uvca
o satya vatsa dsymi vara vu yathepsitam |
mamakya nsti kicit dtha sarva-sampadm ||26||

subhadra uvca
kahe te ki ca kavaca kasya v sarva-pjitam |
amlya-ratna-guik-yukta ca sumanoharam ||27||
kavaca dehi me deva sva-satya-rakaa kuru |

viprasya vacana rutv uka-kahauhtluka ||28||
vaktu na aktas tad vkya dadhyau ka-padmbujam |
pradadau guik tasmai novca kavaca muni ||29||
tam uvca mahari ca vitua conman suta |
vatsa krodho hi devasya vara tulya ca vcchitam ||30||

nryaarir uvca
triat-sahasra-vara ca bhukva rjya sudurlabham |
labhasva durlabh lakm myay mohito bhava ||31||
mad-ia-deva-kavaca ghta yena hetun |
sapta-kalpnta-jvasya paratra ca bhaviyati ||32||
sucireaiva klena goloka ca pryasyasi |
pare mkau-putras tva mrkaeyo bhaviyasi ||33||
may datta ca kavaca tv ca rakati putraka |
tava kahe sthiti cya prati janmani janmani ||34||

puna ca guik-yukta ktv ca kavaca muni |
gale dadhra bhakty ca tad-bhakto dharma-nandana ||35||
vara datv ca sa munir yayau geha sa unman |
viprya kavaca datv naa-vats gaur yath ||36||
bhrtr narea pitr ca dharmea ca mahtman |
mtr mrty ca patny ca nty ca bhartsito muni ||37||
vipra samprpya kavaca mantra kalpa-taru param |
sarovart samutthya prajvalan brahma-tejas ||38||
kaa tasthau saras-tre vaa-mle manohare |
jajpa parama mantra sampjya jagad-varam ||39||
atha tat-tta-vipro hi samanviya suta ciram |
gatv ca sva-gha dukh okrta sa ruroda ca ||40||
samudyat tanu tyaktu tan-mt putra-vrtay |
na tatyja tanu vipro dv susvapnam uttamam ||41||
vipro vipr gha tyaktv putrnveaa-prvakam |
prayayau knana ghora sarvai ca bndhavai saha ||42||
sarva vana samanviya prayayus te sarovaram |
dadus te iu ghya srybha vaa-mlake ||43||
cucumba gaa putrasya vipro vipr ca sradam |
ilea krameaiva mt tta puna puna ||44||
putra ca sarva-vttnta kathaym sa sdaram |
rutv putrasya vipra ca vipr bndhavas tath || 45||
yayu sarve sva-dea ca paramhlda-mnas |
candra-bhg samuttrya vivea nagara param ||46||
nagara-stho npendra ca dv tejasvina ium |
dadau tasmai sva-kany ca ratnlakra-bhitam ||47||
yuvat sundar ym tapta-kacana-sanibhm |
pati-vrat mah-bhg sundar kamalkal ||48||
gajendr sahasra ca pradadau yautuka mud |
avn daa-laka ca ratnn ca sahasrakam ||49||
dsn nika-kahn saundar sahasrakam |
vastra-ratna-sahasra ca bahu-mlya sudurlabham ||50||
dsn ca sahasra ca padtn tri-lakakam |
daa-laka suvara ca ratna-ml sudurlabhm ||51||
datv tasmai ca kany ca ruroda ca sabhryaka |
rj ca kanyay srdha prayayau vipra-mandiram ||52||
gatv cpi kiyad dra dadara nagara npa |
atva sundara ramya vijitya cmarvatm ||53||
uddha-sphaika-saka ratna-sra-vinirmitam |
tri-koi-calik-geha nava-koi-sumandiram ||54||
sapta-prkra-yukta ca parikh-traya-samyuktam |
durlaghyam ati-durgamya ripm api putraka ||55||
io ca svrama ramya sad-ratna-sra-nirmitam |
sphurat vajra-kapa ca ratnendra-kalanvitam ||56||
sad-ratna-darpair dpa ratna-kumbhair virjitam |
prgaa ratna-srhya ratna-sopna-obhitam ||57||
manohara rja-mrga sindrdi-pariktam |
prkra mai-bhhyam uccair ka-spari ca ||58||
jagma vismaya rj dv nagaram uttamam |
pitr mtr saha iur vismaya ca yayau mud ||59||
gajendr tri-laka ca vn ata-lakakam |
catur-gua padtnm yayus te 'py anuvrajam ||60||
vraendra puras ktya vey ca nartaka tath |
dvij ca pra-kumbh ca pati-putravat sat ||61||
mah-ptra iu dv gajendropari-sasthitam |
mrdhn nanma vegenpy avaruhya gajd api ||62||
iu praveay sa ratna-nirma-mandiram |
ratna-sihsana tasmai pradadau sdara mud ||63||
kany-dtre ca pitre ca mtre ca sdara mud |
ratna-sisana ramya pradadau ptra eva ca ||64||
ium sieva ptra ca svaya ca veta-cmarai |
dadhra ratna-chatra ca hrhra-pariktam ||65||
uvsa sa sa-bhry ca sudharmy mahendravat |
vasura ca yayau geha iun ca puraskta ||66||
triat-sahasra-vara ca rj rjya cakra sa |
klntare tat-pit ca vane vyghrea bhakita ||67||
pati-vrat mah-bhg mt saha-mt suta |
ratna-ynena ramyea sa-strka ka-mandiram ||68||
prayayau sdara vipra ka-naivedya-bhakat |
tad-asthi bhuktv vyghra ca pta sadya ca spratam ||69||
tbhy srdha ca prayayau goloka sumanoharam |
iur deha parityajya himdrau svar-ad-tae ||70||
datv putrya rjya ca svargd api sudurlabham |
mkau-patn-garbhe ca lebhe janma sva-karma ||71||
mrkaeyo muni-reho babhva para-janmani |
sapta-kalpnta-jv ca nryaa-varea sa ||72||
babhva sprata vipra ka-naivedya-bhakat |
va-bhakita ca naivedya bhuktv ced d gati |

akmata cpy ajto jra-mrga-sthita suta ||73||
yo bhaket kmato jto nitya naivedyam psitam |
na jnanti gatis tasya ved catvra eva ca ||74||
iti te kathita brahmann itihsa purtanam |
carya madhura ramya ki bhya rotum icchasi ||75||

r-nrada uvca
ruta naivedya-mhtmyam atva sumanoharam |
varasypi he tta kasya paramtmana ||76||
adhun rotum icchmi svtma-sandeha-bhajanam |
nryaarer kahe ca kavaca tasya tad vada ||77||

atha kavaca-prana

sanat-kumra uvca
mampy astti sandeho vacane prapitmaha |
kasya tat kavaca brahmann ida vaktu tvam arhasi ||78||
sa pit sa guru svaccha karoti bhrama-bhajanam |
ghra brhi mah-bhga nrada m suta-priya ||79||

putrayo ca vaca rutv uka-kahauhatluka |
uvca vacana brahm smaran ka-padmbujam ||80||

brahmovca
nryaena munin jagan-magala-magalam |
viprya kavaca dattam dhyna ca parmtmana ||81||
tad bravmi mah-bhga tvm eva nrada prati |
kaha-stha kavaca vaktu naiva aknomi spratam ||82||
mat-kahe kavaca yasya gopanya sudurlabham |
nryaari-kahe ca tad eva paramdbhutam ||83||
tad eva dharma-kahe ca narasya ca mahtmana |
agastyasya ca kahe ca lomaasya mah-mune ||84||
tulasy cpi sajy svitry cpi putraka |
anye ca bhgyavat bhrate ca sudurlabhe ||85||

nrada uvca
pact roymi kavaca jagan-magala-magalam |
dhyna pj vidhna ca kasya paramtmana ||86||
dau kathaya bhadra te para parama-bhadrakam |
subhadra-prpta kavaca mhtmya yasya durlabham ||87||

brahmovca
subhadra-prpta kavaca pact royasi putraka |
akarasya mukhd vipra sva-guror jninas tath ||88||

iti r-nrada-paca-rtre jnmta-sre brahm-nrada-savde
prathamaika-rtre kavaca-prano nma caturtho 'dhyya

prathamaika-rtre pacamo 'dhyya


r-sanat-kumra uvca
tavecch yatra kavace dhyne tad vada smpratam |
yac chomi ubha tac ca kena reyasi tpyate ||1||

bramovca
dhyna sma-vedokta dattam nryaena vai |
kavaca ca subhadrya dharmihya mahtmane ||2||
navna-jalada-yma pta-kaueya-vsasam |
candanokita-sarvga sasmita ymasundaram ||3||
mlat-mlya-bhhya ratna-bhaa-bhitam |
munndrea-susiddhea-brahmea-ea-vanditam ||4||
sarva-svarpa sarvea sarva-bja santanam |
sarvdya sarva-ja purua prakte param ||5||
nirgua ca nirha ca nirliptam svara bhaje |
dhytv mlena tasmai ca dadyt pdydika mud ||6||
tata stotra ca kavaca bhakty ca prapahen nara |
japtv ca mantra bhakty daavat praamed bhuvi |
iti te kathita vatsa ki bhya rotum icchasi ||7||

r-sanatkumra uvca
brhi me kavaca brahman jagan-magala-magalam |
pjya puya-svarpa ca kasya paramtmana ||8||

atha jagan-magala-magala-kavacam

brahmovca
u vakymi viprendra kavaca paramdbhuta |
r-kenaiva kathita mahya ca kpay par ||9||
may datta ca dharmya tena nryaaraye |
i tena tad datta subhadrya mahtmane ||10||
ati-guhyatama uddha para snehd vadmy aham |
yad dhtv pahant siddh siddhni prpnuvanti ca ||11||
evam indrdaya sarve sarvaivaryam pnuyu |
i chanda ca svitr devo nryaa svayam ||12||
dharmrtha-kma-mokeu viniyoga prakrtita |
rdheo me ira ptu kaha radhevara ||13||
gopa caku ptu tlu ca bhagavn svayam |
gaa-yugma ca govinda kara-yugma ca keava ||14||
gala gaddhara ptu skandha ka svaya prabhu |
vaka-sthala vsudeva codara cpi so 'cyuta ||15||
nabhi ptu padma-nbha kakla kasa-sdana |
puruottama ptu pha nitynando nitambakam |16||
puarka pda-yugma hasta-yugma hari svayam |
ns ca nakhara ptu narasiha svaya prabhu ||17||
sarvevara ca sarvga santata madhu-sdana |
prcy ptu ca rma ca vahnau ca va-dhara svayam ||18||
ptu dmodaro dake nairte ca narottma |
pacime puarkko vyavy vmana svayam ||19||
ananta cottare ptu ainym vara svayam |
jale sthale cntarke svapne jgarae tath ||20||
ptu vndvanea ca m bhakta aragatam |
iti te kathita vatsa kavaca paramdbhutam ||21||
sukhada mokada sra sarva-siddhi-prada satm |
ida kavacam ia ca pj-kle ca ya pahet ||22||
hari-dsyam avpnoti goloke vsam uttamam |
ihaiva hari-bhakti ca jvan-mukto bhaven nara ||23||

nrada uvca
nryaari datta kavaca yat sudurlabham |
subhadrya brhmaya tan me vaktum ihrhasi ||24||

brahmovca
mad-ia-devy kavaca katha tat kathaymi te |
mat-kahe paya kavaca sad-ratna-guiknvitam ||25||
nryaari datta kavaca guiknvitam |
tathpda na kathita niiddha hari smtam ||26||
tasyare cea-devy ca nokta tenedam psitam |
mahya na datt guik bndhavair bhartsitena ca ||27||
tmana kavaca mantra svaya dtu na crhati |
pr na ca dnena ceti veda-vido vidu ||28||
akara gaccha bhagavan janmntara-guru tava |
sa eva tubhya kavaca dsyasy eva na saaya ||29||
tvat-prktanena viprendra sat-varea ubhena ca |
dhruva prpsyasi tva vatsa kavaca tat sudurlabham ||30||
kumra gaccha vaikuha sva-guru paya sat-varam |
nryaa ca kavaca tubhya dsyasi nicitam ||31||
sanat-kumro bhagavn gatv vaikuham psitam |
saprpya kavaca vatsa kavaca tat sudurlabham ||32||

jay brahmaa cpi nrado gantum udyata |
brahm yayau brahma-loka janma-mtyu-jarpaham ||33||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre pacamo 'dhyya

prathamaika-rtre aho 'dhyya


r-uka uvca
sanat-kumro vaikuha brahma-loka ca brahmai ?what?|
gate brahman ki cakra bhagavn nrado muni ||1||

vyso uvca
munis tayo ca gatayo sa ruroda sarit-tae |
itas tata ca babhrma mad-viyoga-ucspada ||2||
sva-mnase samlokya muni-reha sa unman |
dhyyamno hari-pada iva drau samutsuka ||3||
praamya pitara bhakty kumra bhrtara tath |
jagma tapasa-sthnt kailsbhimukhe muni ||4||
sntv ca kta-mly sapjya paramevaram |
bhuktv phala jala ptv prayayau gandha-mdanam ||5||
dadara brhmaa tatra vaa-mle manohare |
kaamastam dhyyamna r-ka-carambujam ||6||
drga nagna gaurga drgha-lomabhir vtam |
nimlitka snanda snandru-samanvitam ||7||
pdme padmea-edi-sura-pjita-vandite |
r-pda-padme obhhye avat-sanyasta-mnasam ||8||
bhya-jna-parityakta yoga-jna-viradam |
ivasya iya sad-bhakta yogndr guror guro ||9||
ht-padme padma-nbha ca paramtmnam varam |
pradpa-kalikkra brahma-jyoti-santanam ||10||
ski-svarpa parama bhagavantam adhokajam |
payanta sasmita ka pulakkita-vigraham ||11||
sad-bhvodrikta-citta ca sad-bhva puruottame |
dv mahari-pravara devari-vismayam yayau ||12||
itas tata ca babhrma dadara svrama mune |
atva suraha-sthna ramya ramya nava navam ||13||
susnigdha sundara uddha para svaccha sarovaram |
veta-raktotpala-dalai kamalai kamanyakam ||14||
gujadindinda-varair ?what? makarandodarais tath |
vykulai sakulai avad-rjitai ca virjitam ||15||
vanyair vkair bahu-vidhai phala-kh-suobhitai |
karajakai ca karajair bimbai khoikais tath ||16||
tintibhi kapitthai ca vaa-iap-candanai |
mandrai sindhu-vrai ca ti-patrai suobhanai ||17||
guvkair nriketai ca kharjurai panasais tath |
tlai lai piylai ca hintlair vakulair api ||18||
mrair mrtakai caiva jambrair dimais tath |
r-phalair vadarbhi ca jambubhir ngaragakai ||19||
supakva-phala-obhyai susnigdhai sumanoharai |
taruais taru-rjais ca nn-jtibhir psitam ||20||
mallik-mlat-kunda-ketak-kusumai ubhai |
mdhavn lat-jlai carcita cru-campakai ||21||
kadambn kadambai ca svacchai vetai ca pupitai |
ngevar vndai ca dpta mandrakair varai ||22||
hasa-kraa-vakulai pus-kokila-kulais tath |
santata kjita uddha suvyakta sumanoharam ||23||
rdlai arabhai sihair gaakair mahiai param |
manoharai ka-srai camarabhir bhva-bhitam ||24||
mah-muni-prabhvena his-doa-vivarjitam |
dasyu-caura-hisra-jantu-bhaya-oka-vivarjitam ||25||
supuyada trtha-vara bhrate supraasitam |
siddha-sthala siddhida ta mantra-siddhi-kara para ||26||
dvrama muni-reho jagma muni-sasadi |
sane ca samsna dhyna-hna dadara tam ||27||
samuttasthau sa vegena dv devari-pugavam |
datvmala phala mla sabh sa cakra ha ||28||
prana cakra sa muni-v-pi nradam |
sasmita sasmita uddha uddha-vaa-samudbhavam ||29||
sad-bhgyopasthita dpta jvalanta brahma-tejas |
atithi brhmaa-vara brahma-putra ca pjita ||30||

munir uvca
ki nma bhavato vipra kva ysti kva cgata |
kva te pit sa ko vpi kva vsa kutra sabhava ||31||
m v mamrama vpi pta kartum ihgata |
mrtimad-brahma-tejo hi mama bhgyd upasthita ||32||

atha vaiava-darana-phalam

na hy ammayni trthni na dev mcchitmay |
te punanty uruklena vaiavo daranena ca ||33||
sadya ptni trthni sadya pt sa-sgar |
sa-aila-knana-dvp pda-spard vasundhar ||34||
dhanyo 'ha kta-ktyo 'ha saphala mama jvanam |
sahasopasthito gehe brhmao vaiavo 'tithi ||35||
pjito vaiavo yena viva ca tena pjitam |
rama vastu-sahita sarva tubhya niveditam ||36||
phalni ca supakvni bhukva bhogni smpratam |
suvsitam piba svdu tala nirmala jalam ||37||
dugdha ca surabh-datta ramya madhurita madhu |
paripakva phala-rasa piba svdu muhur muhu ||38||
sukha-bjye sutalpe ca ayana kuru sundare |
suta-vta-saugandhya-ptena surabh-kte ||39||

athtithi-pjana-phalam

atithir yasya puo hi tasya puo hari svayam |
harau tue gurus tuo gurau tue jagat-trayam ||40||
adhihttithir gehe santata sarva-devat |
trthny etni sarvi puyni ca vratni ca ||41||
tapsi yaj satya ca la dharma sukarma ca |
apjitair atithibhir srdha sarve praynti te ||42||

athtithi-vimukhe do
atithir yasya bhagno ght pratinivartate |
pitaras tasya dev ca puya dharma-vratan ||43||
yama pratih lakm cbha-devo gurus tath |
nir pratigacchanti tyaktv ppa ca pruam ||44||
str-ghnai caiva kta-ghnai ca brahma-ghnair guru-talpa-gai |
vivsa-ghtibhir duair mitra-drohibhir eva ca ||45||
satya-ghnai ca kta-ghnai ca ppibhi sthpibhis tath |
dnpahribhi caiva kany-vikriyibhis tath ||46||
smpahribhi caiva mithy-ski-pradtbhi |
brahma-svahribhi caiva tath sthpyasvahribhi ||47||
va-vhair devalai ca tathaiva grma-yjibhi |
drnna-bhojibhi caiva dra-rddhha-bhojibhi ||48||
r-ka-vimukhair viprair hisrair nara-vightibhi |
gurv abhaktai rogrtai avan-mithy-pravdibhi ||49||
vipra-str-gmibhi drair mt-gmibhir eva ca |
avattha-ghtibhi caiva patnbhi pati-ghtibhi ||50||
pit-mt-ghtibhi ca aragata-ghtibhi |
brhmaa-katra-vi-drai il-svarpahribhi ||51||
tulyo bhavati viprendrtithir eva tv anarcita |

itya evam uktv muni pjaym sa nradam |
mia ca bhojaym sa yaym sa bhaktita ||52||

r-nrada uvca
nrado 'ha muni-reha brhmao brahmaa suta |
tapa-sthald gato 'ha ymi kailsam psitam ||53||
tmna pvana kartu tv ca draum ihgata |
punanti prina sarve viu-bhakta-pradarant ||54||
ko bhavn dhyna-pta ca nagna ca kaa-mastaka |
ki dhyyase mah-bhga reha-deva ca ko guruh ||55||

munir uvca
jva-mukto bhavn eva punsi bhuvana-trayam |
yasya tatra kule janma tasya tat-tad-vacomana ||56||
putre yaasi toye ca kavitvena ca vidyay |
pratihhy ca jyeta sarve mnasa nm ||57||
vidht jagat brahm brahmaikatna-mnasa |
tat-putro 'si mahkhyto devari-pravaro mahn ||58||
lomao ' ha mah-bhga jagat-pvana-pvana |
nagno'lpyur vivek ca vsas ki prayojanam ||59||
vka-mle nivse me chatrea ki ghea ca |
raudra-vi-vrartha sprata kaa-mastaka ||60||
jala-budbuda-vidyudvat-trailokya ktrima dvija |
brahmdi-ta-paryanta sarva mithyiva svapnavat ||61||
ki kalatrea putrea dhanena sapad riy |
ki vittena ca rpea jvanlpyu mune ||62||
indrasya patanenaiva lomakotpana mama |
mano ca patana tatra myay ki prayojanam ||63||
sarva-lomakotpanena keaughotpanena ca |
alpyuo mama mune maraa nicita bhavet ||64||
dhyye r-pda-padma tat-pdma-padmea-vanditam |
parasya praktes tasya kasya paramtmana ||65||
tasya me 'bha-devasya sarve kraasya ca |
gurur me jagat ntho yogndr guru iva ||66||
mat-kahe kavaca yasya mad-guru kathayiyati |
guror niedho yatrste tad vaktu ka kamo bhuvi ||67||
guro ca vacana yo hi plana na karoti ca |
gurktam uktv pp sa brahma-haty labhed dhruvam ||68||
sva-guru iva-rpa ca tad-bhinna manyate hi ya |
brahma-haty labhet so 'pi vighnas tasya pade pade ||69||
akartavya tu kartavya planya guror vaca |
aplane sarva-vighna labhate ntra saaya ||70||
i pda-rajas cocchiligena ca |
mucyate sarva-ppebhyo jvan-mukto bhaven nara ||71||
sva-guru akara paya gaccha kailsam psitam |
mucyate vighna-ppebhyo guro caraa-darant ||72||

iti r-nrada-paca-rtre jnmta-sre prathmaika-rtre
lomaa-nrada-savde aho 'dhyya

prathamaika-rtre saptamo 'dhyya


sabhya lomaa tasmj jagma nrado muni |
pupa-bhadr-nad-tram atva sumanoharam ||1||
yatrste ga-ka ca uddha-sphaika-sannibhi |
nn-vka-samyuktais tribhir anyai sarovarai ||2||
hasakraavkrair bhramarair dhvani-sundarai |
pus-kokila-nindai ca santata sumanoharai ||3||
aitya-saugandhya-mndhyai ca vyubhi surabh-ktai |
samdhi-yukto yatrste mrkaeyo mah-muni ||4||
sa munir nrada dv bhakty ca praanma ca |
papraccha kuala nta nta sattva-guraya ||5||

mrkaeyo uvca
adya me saphala janma jvana ctisrthakam |
mamrame puya-rir brahma-putra ca nrada ||6||
aho devari-pravaro dptamn brahma-tejas |
kva ysi kuta ysi ki te manasi vartate ||7||
mnasa prinm eva sarva-karmaika-kraam |
manonurpa vkya ca vkyena prasphua mana ||8||

mune ca vacana rutv v-pi svam psitam |
uvca sasmita nta vaca satya sudhopamam ||9||

nrada uvca
he bandho ymi kailsa jnrtha jnin varam |
drau mah-deva ca prama kartum varam ||10||

pj ghtv cety uktv prayayau nrado muni |
mrkaeya ca okrta sadviccheda sudrua ||11||
himlaya ca durlaghya vilaghya caiva llay |
svarga-mandkin-tra kailsa prayayau muni ||12||
dadara vaa-vka ca yojanyatam ucchritam |
obhita atakai skandhai rakta-pakva-phalnvitai ||13||
susnigdhai sundarai ramyai ramya-pakndra-sakulai |
siddhendrai ca munndrai yogndrai pariobhitam ||14||
praats t ca sabhya prvat-knana yayau |
sundara vartulkra catur-yojanam psitam ||15||
obhita sundarai ramyai saptabhi ca sarovarai |
avan-madhukarsakta-padma-rji-virjitai ||16||
nla-raktotpala-dala-paalai pariobhitai |
pupodynai ca atakai pupitai sumanoharai ||17||
mallik-mlat-kunda-ythik-mdhav-lat |
ketak-campakoka-mandraka-virjik ||18||
nga-punnga-kuajapaljijijjik |
viu-krnt ca tulas ophal saptal tath ||19||
ete ca samhai ca pupa-vall-virjitai |
mrair mrtakais tlanrikelai piylakai ||20||
kharjrai ca guvkai ca palsair jambubhis tath |
dimbai cpi jambrair nimbai caiva vaais tath ||21||
karajair vadarbhi ca parita r-phalojjvalai |
kadambn kadambai ca tintin kadambakai ||22||
avatthai saralai lai lmaln samhakai |
vaa-khoakai kundai agubhi sapta-parakai ||23||
picchilai para-lai ca gambhribhi ca valgukai |
higulair ajanair valkair bhrja-patrai sapatrakai ||24||
anyai ca durlabhair vanyai pupa-patrair virjitam |
kalpa-vkai prijtai cru-candana-pallavai ||25||
susnigdha-sthala-padmai ca citritair bhmi-campakai |
anyai ca durlabhair vanyai pupa-patrair vibhitam ||26||
sihendrai arabhendrai ca gajendrair gaakendrai |
rdlendrai ca mahiair avai ca vanya-karai ||27||
allakair ballakair markai kai ca aakai akai |
ka-srai ca hariai camar-cmarojjvalam |||28||
pus-kokola-kuln ca gnai ca virjitam |
mattn pallava-sthn mdhaveu manoharam ||29||
ukn rja-hasn mayr ca putrakai |
kema-kar-khajann rjibhi ca manoharam ||30||
harit-pta-rakta-ka-supakva-phala-patrakai |
susnigdhkata-patrai ca ntanair abhibhitam ||31||
his-bhaydi-rahita sarve pau-paki |
paraspara ca suprta hisr kudra-jantubhi ||32||
tatra kr-sthala ramya prvat-parameayo |
munndrair indra-nlai ca padma-rgai pariktam ||33||
kroyata parimita vartula candra-vimbavat |
amlna-rambh-stambhn laka-lakai ca veitam ||34||
citrita skma-strktair ntanair abhibhitam |
ntankata-patrai ca lalitai pariobhitam ||35||
rakta-ptsitai snigdhair amlnai sumanoharai |
parita parita avan mljlair vibhitam ||36||
ayy-bhta sutalpai ca snigdha-campaka-candanai |
pupa-candana-yuktena vyun surabh-ktam ||37||
kastr-kukamsakta-sugandhi-candanai sitai |
mrjita citrita citrai parito raga-vastubhi ||38||
dv tad adbhuta ghra prayayau svar-ad muni |
uddha-sphaika-saks sarva-ppa-vininm ||39||
bhavbdhighora-tarae tara nityantanm |
ka-pda-prast ca jagat-pjy pati-vrat ||40||
snv ka ca sapjya paramtmnam varam |
prakte parimia ca nirlipta nirgua param ||41||
skia karmam eva brahma jyoti santanam |
prayayau purato ramya rja-mrga dadara sa ||42||
maibhi sphaikkrair amalair bahu-mlyakai |
parikta ca sarvatra nirmita viva-karma ||43||
sat puyavat dam ada kta-ppinm |
dhanu ata parimita citra-rji-virjitam ||44||
dadhya sarvramnta ca prakhyt koi-guottaram |
ratha dadara purato manoyyi manoharam ||45||
amlya-ratna-nirma-vima-sra-sundaram |
dhanur laka parimita parito vartulktam ||46||
rdhva-sthitam rdhva-ga ca sahasra-cakra-sayutam |
dhanur lako 'pi sta ca vahni-uddhuknvitam ||47||
hrsra-vinirma sucru-kalaojjvalam |
ratna-pradpa-dpthya ratna-darpaa-bhitam ||48||
muktukti-nibaddhai ca obhita veta-cmarai |
mikya-sra-hrea mai-rjair virjitam ||49||
prija-prastn myjlai pariktam |
grma-madhyhna-mrtaa sahasra-sadojjvalam ||50||
varecch-vinirma kma-pura ca kminm |
sarva-bhoga-samvia kalpa-vka-para varam ||51||
sasakta-citritai ramyai rati-mandira-sundarai |
golokd gata prva krrtha akarasya ca ||52||
vivhe parinipanne prvat-parameayo |
ratha dv ca prayayau kiyad dra mah-muni ||53||
atva ramya rucira dadara akarramam |
ratnendra-sra-nirma ivirai ata-koibhi ||54||
mitais tasmt ata-guais tatra sundara-mandirai |
yukta ratna-kapai ca ratna-dhtu-vicitritai ||55||
parama-stambha-sopnair vajra-mirair vibhitam |
dadara ivira ambho parikhbhis tribhir yutam ||56||
durlaghybhir-mitr sugamybhi satm aho |
prakrai ca tribhir yukta dhanur lakocchrita suta ||57||
sammita saptabhir dvrair nn-rakaka-rakitai |
dhanu-ata-sahasra ca caturasra ca sammitam ||58||
amlya-ratna-nirma catu-l-atair yutam |
atva ramya purato pura-dvra dadara sa ||59||
purato ratna-bhittau ca ktrima ca suobhitam |
puya vndvana ramya tan-madhye rsa-maalam ||60||
sarvatra rdh-ka ca pratyeka rati-mandire |
ramya kuja-kur sahasra sumanoharam ||61||
sugandhi pupa-ayyn sahasra candanokitam |
dvra-pla ca tatraiva mai-bhadra bhayakaram ||62||
tri-la-paia-dhara vyghra-carmmbara param |
ta sabhya vilokyaiva dvitya-dvram psitam ||63||
jagma ca muni-reho dadara citram uttamam |
kadambn samha ca tan-mla ca manoharam ||64||
ratna-bhitti-samyukta klind-klam uttamam |
snta gop-samha ca nagna-sarvgam adbhutam ||65||
kadambgre ca r-ka vastra-puja-kara param |
tatraiva la-hasta ca mah-kla dadara ca ||66||
kplu dvra-pla ta sabhya nrado muni |
prayayau ghra-gm sa ttya-dvram uttamam ||67||
dadara tatra purata ktrima vaa-mlakam |
gopn ca samha ca ptambara-dhara param ||68||
bla-kr ca kurvanta tan-madhye kam uttamam |
brhmabhi pradattam ca bhuktavanta supyasam ||69||
kurvanta ca samdhna mune vma-karea ca |
ghtv tad-anuj ca caturtha dvram psitam ||70||
prayayau brahma-putra ca dadara citram uttamam |
govardhana parvata ca tatra ka-kara-sthitam ||71||
gokula gokula-sthn gopn caiva rakaam |
vykula gokula bhta akra-vi-bhayena ca ||72||
abhaya dattavanta ca ka daka-karea ca |
nandina dvra-pla ca la-hasta ca sasmitam ||73||
vilokya prayayau vipra pacama dvam uttamam |
nn-ktima-citrhya vra-bhadrnvita param ||74||
tatraiva npa-mla ca yamunkulam eva ca |
klya-damana tatra ktima ca dadara a ||75||
tad dv sasmitas tua aa-dva jagma sa |
dvre niyukta bla ca la-hasta catur-bhujam ||76||
ratna-sihsana-stha ca sasmita sva-gadhipam |
dadara citra tatraiva mathur-gamana hare ||77||
gopikn vilpa ca yaod-nandayos tath |
vykula gokula cpi ratha-stha araa harim ||78|||
akrra ca tath nanda nirnanda uckulam |
tad dv saptama-dvra dvra-pla dadara sa ||79||
citra kautuka-yukta ca mathury praveanam |
sabala gopa-sahita r-ka prakte param ||80||
mathur-ngarbhi ca blakair vnirargalai |
vkanta sdara sarvair nagara-sthair manoharam ||81||
dhanur bhaga tath abho kasdi-nidhandikam |
sabhrya vasudeva ca nigan muktam psitam ||82||
dvre niyukta devea gaea gaa-sayutam |
dhyna-stha ca vibhnta ca uddha-sphaika-mlay ||83||
japanta parama uddha brahma-jyoti santanam |
nirlipta nirgua ka parama prakte param ||84||
dv ta ca sura-reha muni-reho 'pi nrada |
sma-vedokta-stotrea puva paramevaram |
sru-netra pulakito bhakti-namrtmakadhara ||85||

atha gaapati-stotram

bho gaea sura-reha lambodara part para |
heramba magalrambha gaja-vaktra tri-locana ||86||
muktida ubhada rda rdhara-smarae rata |
paramnanda parama prvat-nandana svayam ||87||
sarvatra pjya sarvea jagat-pjya mah-mate |
jagad-guro jagan-ntha jagad-a namo 'stu te||88||
yat-pj sarva-parato ya stuta sarva-yogibhi |
ya pjita surendrai ca munndrais ta nammy aham ||89||
paramrdhanenaiva kasya paramtmana |
puyakena vratenaiva ya prpa prvat sat ||90||
ta nammi sura-reha sarva-reha garihakam |
jni-reha variha ca ta nammi gaevaram ||91||

ity evam uktv devaris tatraivntar dadhe vibhu |
nrada prayayau ghram varbhyantara mud ||92||
ida lambodara-stotra nradena kta pur |
pj-kle pahen nitya jayas tasya pade pade ||93||
sakalpita pahed yo hi varam eka susayata |
viia-putra labhate para ka-paryaam ||94||
yaasvina ca vidvsa dhanina cira-jvinam |
vighna-no bhavet tasya mahaivarya yao 'malam |
ihaiva ca sukha bhaktynte yti hare padam ||95||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
gaapati-stotra nma saptamo 'dhyya

prathamaika-rtre aamo 'dhyya


r-vysa uvca
atha cbhyantara gatv nrado ha-mnasa |
dadara svrama ramyam atva sumanoharam ||1||
paya phena-nibha-ayy-sahita ratna-mandiram |
skd gorocanbhai ca mai-stambhair vibhitam ||2||
mandra-srasopnai kapai ca pariktam |
muktmikya-hr ml-rji-virjitam ||3||
uddha-sphaika-saka prgaa mai-sasktam |
sundara mandira-caya sad-ratna-kalaojjvalam ||4||
ratna-patra-pakra vahni-uddhuknvitam |
sudhn ca madhnm ca pra-kumbhaka ata atam ||5||
dsa-ds-samhai ca ratnlakra-bhitai |
prvat-priya-sagai ca sva-karmkula-sakalpam ||6||
tad dv ca muni-rehas tat parbhyantara yayau |
ratna-sihsana-stha ca akara ca dadara sa ||7||
vyghra-carmmbara-dhara sasmita candra-ekharam |
prasanna-vadana svaccha nta rmantam varam ||8||
vibhti-bhitga ca para gag-ja-dharam |
bhakta-priya ca bhaktea jvalanta brahma-tejas ||9||
tri-netra paca-vaktra ca koi-candra-sama-prabham |
japanta paramtmna brahma jyoti santanam ||10||
nirlipta ca nirha ca dtra sarva-sampadm |
svecch-maya sarva-bja r-ka prakte para ||11||
siddhendrai ca munndrai ca devendrai parisevitam |
prvada-pravara-reha-sevita veta-cmarai ||12||
durg-sevita-pdbja bhadra-kl-pariutam |
purato hi vasanta ta skanda gaa-patm tath ||13||
gale baddhv ca vasana bhakti-namrtmakadhara |
yogndra sva-guru abhu iras praanma sa ||14||
tuva paray bhakty devarir jagat patim |
sva-guru ca pau-pati vedoktena stavena ca ||15||

r-nrada uvca
namas tubhya jagan-ntha mama ntha mama prabho |
bhava-rpa-taror bja phala-rpa phala-prada ||16||
abjaja praja prja sarva-bja namo 'stu te |
sad-bhva parambhva vibhva bhvanraya ||17||
bhavea bhava-bandhea bhvbdhinvinyaka |
sarvdhra nirdhra sdhra dhara-dhara ||18||
veda-vidydhrdhra gadhara namo 'stu te |
jayea vijaydhra jaya-bja jaytmaka ||19||
jagad-de jaynanda sarvnanda namo 'stu te|

ity evam uktv devari ambho ca purata sthita |
prasanna-vadana rmn bhagavs tam uvca sa ||20||

r-mah-deva uvca
vara vu mah-bhga yat te manasi vartate |
dsymi tv dhruva putra dtha sarva-sapadm ||21||
sukha mukti harer bhakti nicalm avininm |
hare pda tad-dsya slokydi-catuayam ||22||
indratvam amaratva v yamatvam anilevaram |
praj-patitva brahmatva siddhatva siddha-sdhanam ||23||
siddhaivarya siddhi-bja veda-vidydhipa param |
aimdika-siddhi ca mano-yyitvam psitam ||24||
hare pada ca gamana sa-arrea llay |
eteu vchitrtheu ki v te vchita suta ||25||
tan me brhi muni-reha sarva dtum aha kama |

akarasya vaca rutv tam uvca mah-muni ||26||

r-nrada uvca
dehi me hari-bhakti ca tan-nma-sevane ruci |
ati-t gukhyne nityam astu mamevara ||27||

nradasya vaca rutv jahsa akara svayam |
prvat bhadra-kl ca krttikeyo gaevara ||28||
sarva dadau mah-devo nradya ca dhmate |
sarva-pradas tu sarvea sarva-kraa-kraa ||29||
nradena kta stotra nitya ya prapahet uci |
hari-bhaktir bhavet tasya tan-nmni guato ruci ||30||
daa-vra-japenaiva stotra-siddhir bhaven nm |
sarva-siddhir bhavet tasya siddha-stotro bhaved yadi ||31||
iha prpnoti lakm ca nical laka-paurum |
pari-pram ahaivaryam ante yti hare padam ||32||
putra viia labhate hari-bhakta jitendriyam |
susdhy suvint suvrat ca pati-vratm ||33||
praj bhmi yaa krti vidy sa-kavit labhet |
prasyate mah-bandhy varam eka oti cet ||34||
galat-kuh mah-rog sadyo rogt pramucyate |
dhan mah-daridra ca kpaa satyavn bhavet |
viprad-grasto rja-baddho mucyate ntra saaya ||35||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre aamo 'dhyya

prathamaika-rtre navamo 'dhyya


r-vysa uvca
vara datv mah-devo bhakty ta brhmatithim |
pj cakra vedokt svaya veda-vid vara ||1||
bhuktv ptv muni-reho mah-devasya mandire |
tihann upsn cakre prvat-parameayo ||2||
ekad cira-klnte tam uvca mah-munim |
mah-deva sabh-madhye kpay ca kp-nidhi ||3||

r-mah-deva uvca
ki v te vchita vatsa brhi m yadi rocate |
varo datta kim apara yat te manasi vartate ||4||

mah-deva-vaca rutv tam uvca mah-muni |
kailse ca sabh-madhye yat tan-manasi vchitam ||5||

r-nrada uvca
jnam dhytmika nma veda-sra manoharam |
hari-bhakti-prada jna muktida jnam psitam ||6||
yoga-yukta ca yaj jna jna yat siddhida tath |
sasra-viaya-jnam eva paca-vidha smtam ||7||
ram samcra te dharma-pariktam |
vidhavn ca bhik yatn brahma-cri ||8||
pj-vidhna kasya tat-stotra kavaca manum |
puracary-vidhna ca sarvhnikam abhpsitam ||9||
jva-karma-vipka ca karma-mla-nikntanam |
sasra-vsan k v lakaa praktayo ||10||
tayo para v ki vastu tasyvatra-varamam |
ko v tad-aa ka pra paripratama ca ka ||11||
nryaari-kavaca subhadra-pravarya ca |
yad datta ki tad devea tad rdhya prayatnata ||12||
may jnam anpha yad yad asti surottama |
tan me kathaya tattvena mm evnugraha kuru ||13||
guro ca jnodgiraj jna syn mantra-tantrayo |
tat tantra sa ca mantra syd yato bhaktir adhokaje ||14||
jna syd vidu kicid veda-vykhyna-cintay |
svaya bhavn veda-kart jndhiht-devat ||15||

nradasya vaca rutv sasmita prvat-pati |
nirkya prvat-vaktra gaja-vaktram uvca sa ||16||

atha nradopadea-grahaam

r-mah-deva uvca
aho ananta-dsn mhtmya paramdbhutam |
kurvanty ahaituk bhakti ye ca avad dhare pade ||17||
padma-nbha-pda-padma padm-padmevarrcitam |
divnia ye dhyyante edi-sura-vanditam ||18||
lpa gtra-saspara pda-reum abhpsitam |
vchanty eva hi trthni vasudh ctma-uddhaye ||19||
ka-mantropsakn uddha pdodaka suta |
punti sarva-trthni vasudhm api prvati ||20||
ka-mantro dvija-mukhd yasya kara prayti ca |
ta vaiava jagat-pta pravadanti pur-vida ||21||
mantra-grahaa-mtrea naro nryantmaka |
punti ll-mtrea puru ata atam ||22||
yaj janma-mtrt pta ca tat pit ata atam |
prayti sadyo goloka karma-bhogt pramucyate ||23||
mt-mahdikn sapta janma-mtrt samuddharet |
yat kany pratighti tasya saptvallay ||24||
mtara tat-pra bhry putrc ca sapta-pruam |
bhrtara bhagin kany ka-bhakta samuddharet ||24||
sa snta sarva-trtheu sarva-yajeu dkita |
phala sa lebhe pjn vrat sarva-vrateu ca ||26||
viu-mantra yo labhet vaiavc ca dvijottamt |
koi-janmrjitt ppn mucyate ntra saaya ||27||
ka-mantropsakn sadyo darana-mtrata |
ata-janmrjitt ppn mucyate ntra saaya ||28||
vaiavd daranenaiva sparanena ca prvati |
sadya pta jala vahnir jagat pta samraa ||29||
darana vaiavn ca dev vchanti nityaa |
na vaiavt para pto viveu nikhileu ca ||30||

ity uktv sakara ghra nradena sahtmaja |
yayau mandkin-tra nra kropama param ||31||
tatra snto mah-dev nrada ca mah-muni |
samcnta ucis tatra dhtv dhaute ca vsav ||32||
ka-mantra dadau tasmai nradya mahevara |
para kapla-taru-vara sarva-siddhi-prada uka ||33||
lakmr my-kma-bja enta ka-pada tata |
jagat-pta-priynta ca mantra-rja prakrtitam ||34||
mantra ghtv sa muni iva ktv pradakiam |
sapta vrn namas ktya svtmna daki dadau ||35||
tat-pda-padme vikrtamjanma mastaka param |
munin bhakti-yuktena svarga-mandkin-tae ||36||
etasminn antare vatsa pupa-vir babhva ha |
nradopari tatraiva surva dundubhir muni ||37||
nanarta brahmaa putro brahma-loke nirmaye |
brahm jagma tatraiva suprasanna ca sasmita ||38||
putra ubhia ktv tuva candra-ekharam |
ambhu ca pjaym sa brhmaam atithi tath |
ambhu ubhia ktv brahma-loka yayau vidhi ||39||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
nradopadea-grahaa nma navamo 'dhyya

prathamaika-rtre daamo 'dhyya

r-uka uvca
nrado hi mah-jn devarir brahmaa suta |
sarva-veda-vid reho gariha ca varihaka ||1||
katha sa nopadia ca jna-hno mah-muni |
tan m bodhaya vibho sandeha-bhajana kuru ||2||

r-vysa uvca
nrado brahmaa putra pur-kalpe babhva sa |
sarva-jna dadau tasmai vidht jagatm api ||3||
ved ca phaym sa vedgny api suvrata |
siddha-vidy ilpa-vidy yoga-stra purakam ||4||
bhagavn ekad putra kathaym sa sasadi |
si kuru mah-bhga ktv dra-parigraham ||5||
brahmaa ca vaca rutv kopa-raktsya-locana |
uvca pitara kopt para ka-paryana ||6||

r-nrada uvca
sarvem api vandyn pit caiva mah-guru |
jna-dtu paro vandyo na bhto na bhaviyati ||7||
stana-dtr garbha-dhtr sneha-kartr sadmbik |
janma-dtnna-dt syt sneha-kart pit sad ||8||
na kamau tau ca pitarau putrasya karma khaitum |
karoti sad-guru iya-karma-mla-nikntanam ||9||
guru ca jnodgirat jna syn mantra-tantrayo |
tat tantra sa ca mantra ca ka-bhaktir yato bhavet ||10||
r-ka-vimukho bhtv viaye yasya mnasam |
viam atyamta tyaktv sa ca mho nardhama ||11||
sa guru sa pit vandya s mt sa pati suta |
yo dadti harau bhakti karma-mla-nikntan ||12||
r-ka-bhajana tta sarva-magala-magalam |
karmopabhoga-rogam auadha tan-nikntanam ||13||
aho jagad-vidhtu ca dharma-stur iya mati |
svaya my-mohita ca para bhraa karoti ca ||14||
vius tv mohitm ktv yuyoja sraum vara |
na dadau svtma-bhakti t sva-dsya cti-durlabham ||15||
mt dadti putrya modaka kun-nivrakam |
sa ca blo na jnti kathabhta ca modakam ||16||
blaka vacana ktv mia dravya pradya sa |
pit prayti kryrtha viun mohitas tath ||17||
sasra-kpa-patito viun prerito bhavn |
na yukta patana tatra tad uddhram abhpsitam ||18||
jn guru ca balavn bhavbdhe iyam uddharet |
guru svayam asiddha ca durbala katham uddharet ||19||
guror aty-avaliptasya krykryam ajnata |
utpatha-pratipannasya paritygo vidhyate ||20||
sa guru paramo vair yo dadti hy asan-matim |
ta namas-ktya sat-iya prayti jnada gurum ||21||
sasra-viayonmatto guru-rrta sva-karmai |
durbalo durvaha bhra dadti janakya ca ||22||

nradasya vaca rutv kruddha putram uvca sa |
kampitas tamas dht kopa-raktsya-locana ||23||

brahmovca
jna te bhavatu bhraa str-jito bhava pmara |
sarva-jtiu gandharva km so 'pi bhavn bhava ||24||
pacat-kminn ca svaya bhart bhavcirt |
ts vaa ca satata str kr mgo yath ||25||
gra-ro bhava re avat-susthira-yauvana |
ts nitya yauvann sundar priyo bhava ||26||
kma-bdhyo bhava cira divya-vara-sahasrakam |
nirjane nirjane ramye vane kr kariyasi ||27||
tato vara-sahasrnte may apta sva-karma |
vipra-dsy tu dry janiyasi na saaya ||28||
tato vaiava-sasargt vior ucchia-bhojant |
viu-mantra-prasdena viu-my-vimohita ||29||

ttasya vacana rutv cukopa nrado muni |
apa pitara ighra drua ca yathocitam ||30||

apjyo bhava dua tva tvan-mantropsaka kuta |
agamygamanecch te bhaviyati na saaya ||31||

nradasya tu pena so 'pjyo jagat vidhi |
dv sva-kany-rpa ca pacd dhvitavn pur ||32||
puna sva-deha tatyja bhartsita sanakdibhi |
lajjita kma-yukta ca punar brahm babhva sa ||33||
nradas tu namas-ktya pitara kamalodbhavam |
vipra-deha parityajya gandharva ca babhva sa ||34||
nava-yauvana-klena balavn madanoddhata |
jahra kany pacat balc citra-rathasya tu ||35||
gndharvena vivhena t uvha ca nirjane |
mrcch prpu ca t kany dv sundaram varam ||36||
visaspuru ca pitara mtara bhrtara tath |
remire tena srdha ca kmukya kmukena ca ||37||
kandarer kandare ramye ramye sundara-mandire |
aile aile surahasi knane knane tath ||38||

pupodyane taru-dyne nady nady nade nade |
sararehe sararehe vare candra-sarovare ||39||
sureasypi nikae subhadrasya tae tae |
agamye ca mah-ghore gandha-mdana-gahvare ||40||
parijta-taru ca pupitn manohare |
tad-antare sundare cmodite pupa-vyun ||41||
malaye nilaye ramye sugandhe candannvite |
candanokita-sarvga candanktena kmin ||42||
ramya-campaka-ayysu candanktsu sasmit |
divnia na jnanti kmin sasmitena ca ||43||
visyandake rasene nandane pupa-bhadrake |
svh-vane kmyake ca ramyake pribhadrake ||44||
surandhake gandhake ca surahre purake 'pi ca |
klajare pajare ca kc-kcana-knane ||45||
madhu-mdhava-mse ca madhre madhu-knane |
vane kalpa-tar ca viva-kru-kta-sthale ||46||
ratnkar nikare sundare sundarntare |
suvele ca suprve ca pravlkura-knane ||47||
mandre mandire pre gndhre ca yugandhare |
vane keli-kadambn ketakn manohare ||48||
mdhav-mlatn ca ythikn vane vane |
campakn paln kundn vipine tath ||49||
ngevara-lavagn antare lalitlaye |
kumudn pakajn pakile komala-sthale ||50||
sthala-padma-prakro ca bhmi-campaka-knane |
lgaln rasln panasn sukha-prade ||51||
kadal-badar ca r-phaln ca r-yute |
jambr ca jambn karajn tathaiva ca ||52||
ktv bihra tbhi ca gandharva copavarhaa |
divya vara-sahasra ca svrama punar yayau ||53||
rutv vidhtur hvna pukara ca yayau puna |
dadara tatra brahmam ratna-sihsana-sthitam ||54||
devendrai cpi siddhendrair munndrai sankdibhi |
samvta sabhy ca rako-gandharva-kinnarai ||55||
suobhita yath candra gagane bhagaai saha |
praanma sabh-madhye tbhi srdha jagad-vidhim ||56||
mahea ca gaea ca dhanea eam varam |
dharma dhanvantari skanda srya-soma-hutanam ||57||
upendrendra viva-kru varua pavana smaram |
yamam aau vasn rudrn jayanta nalakvaram ||58||
sarvn devn namas-ktya nanma muni-pugavam |
agastya ca pulastya ca pulaha ca pracetasam ||59||
sarva-reha vasiha ca daka ca kardama tath |
sanaka sananda ca ttya ca santanam ||60||
sanat-kumra yoga jnin ca guror gurum |
vohu paca-ikha sakha bhgum agirasa tath ||61||
suri kapila kautsa kratu nryaa naram |
marci kayapa kava vysa durvsasa kavim ||62||
bhaspati ca cyavana mrkaeya ca lomaam |
vlmki parau-rma savarta ca vibhakam ||63||
devala ca vma-devam ayaga parram |
etn sarvn namas-ktya tasthau sa purato vidhe ||64||
tuva sarvn dev ca munndr ca tathaiva ca |
tam uvca sabh-madhye vidht jagatm api |
sasmita suprasanna ca gandharvam upavarhaam ||65||

brahmovca
r-ka-rasa-sagta v-dhvani-samanvitam |
kuru vatsdhuntraiva vantu munaya sur ||66||
gopn vastra-haraa hara rsa-mahotsavam |
tbhi srdha jala-kr harer utkrtana kuru ||67||
ka-sakrtana tra punti ruti-mtrata |
rotra ca pravaktra puruai saptabhi saha ||68||
yatraiva prabhaved vatsa tan-nma-gunukrtanam |
tatra sarvi trthni puyni magalni ca ||69||
tat-krtana-dhvani rutv sarvi ptakni ca |
drd eva palyante vainateyam ivorag ||70||
tad dina saphala dhanya yaasya sarva-magalam |
r-ka-krtana yatra tatraiva nyuo vyaya ||71||
sakrtana-dhvani rutv ye ca ntyanti vaiav |
te pda-raja-spart sadya pt vasundhar ||72||
tat-krtana bhaved yatra kasya paramtmana |
sthna tac ca bhavet trtha mtn tatra muktidam ||73||
ntra ppni tihanti puyni susthiri ca |
tapasvin ca vratin vratn tapas sthalam ||74||
vartate ppin dehe ppni tri-vidhni ca |
mah-ppopapptippny eva smtni ca ||75||
hant yo vipra-bhik yatn brahma-cri |
str ca vaiavn ca sa mah-ptak smta ||76||
bhr-ghna cpi go-ghna ca dra-ghna ca kta-ghnaka |
vivsa-ght vi-bhoj sa eva hy upaptak ||77||
agamygamino ye ca sura-vipra-svahria |
atiptakina caite veda-vidbhi prakrtit ||78||
ka-sakrtna-dhynt tan-mantra-grahad aho |
mucyante ptakais tais tai ppinas tri-vidh smt ||79||
tapo-yaja-kt ptas trtha-snta-vrat tath |
bhikur yatir brahma-cr vna-prastha ca tpasa ||80||
pavitra paramo vahni supavitra jala yath |
ete sarve vaiavn kal nrhanti oam ||81||
viu-pdodakocchia bhujate ye ca nityaa |
payanti ca il-cakra pj kurvanti nityaa ||82||
jvan-mukts ca te dhany hari-ds ca bhrate |
pade pade 'vamedhasya prpnuvanti phala dhruvam ||83||
nahi te parbht puyavanto jagat-traye |
te ca pda-rajas trtha pta tath dhar ||84|||
te ca darana spara vchanti munaya sur |
puru sahasra ca pta taj-janma-mtrata ||85||

ity uktv jagat dht tatra t babhva sa |
carya menire rutv dev ca munayas tath ||86||
etasminn antare tatra vidy-dharya samgat |
gandharv cpi vividh nantu kinnar jagu ||87||
rambhor va ghtc ca menak ca tilottam |
sudhmukh pra-citt mohin kalik tath ||88||
campvat candra-mukh padm padma-mukhti ca |
et cny ca bahvya ca vavat susthira-yauvan ||89||
bhan-nitamba-rokstanabhrai samnat |
addhsy prasannsy kmrt ca samyayu ||90||
veda-j mrtimanta ca ved ctvra eva ca |
brhma bhikava siddh yatayo brahma-cria ||91||
samyayus tath mand daiva-j stuti-phak |
lakm sarasvat durg svitr rohi rati ||92||
tulas pthiv gag svh ca yamun tath |
vru manasendr t sarv deva-yoita ||93||
muni-patnya ca gandharvyo hara-yukt samyayu |
aho mahotsava paramnanda-mnas |
vicitr ca brahma-sabh pukara trtham yayu ||94||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
mahotsavrambho nma daamo 'dhyya

prathamaika-rtre ekdao 'dhyya


atha mahotsava-daranam

r-vysa uvca
atha gandharva-rjas tu bhagavn jay vidhe |
sagta ca jagau tatra ka-rsa-mahotsavam ||1||
susama tlamna ca sutna madhura rutam |
v-mdaga-muraja-yukta dhvani-samanvitam ||2||
rgi-yukta-rgea samayoktena sundaram |
mdhurya mrcchnyukta manase hara-kraam ||3||
vicitra ntya-rucira rpa-veam uttamam |
loknurga-bja ca nyopayukta-hastakam ||4||
dv rutv sur sarve munaya sarva-yoita |
mrcch pryu ca sahas cetan ca puna puna ||5||
gopn vastra-haraa gop-gaa-vilpana |
tbhyo vastra-pradna ca samna varadnakam ||6||
ktyyan-vrata cpi vipra-drnna-bhojanam |
mahendra-darpa-pjdi bhajana aila-pjanam ||7||
puna ca uruvu sarve r-vndvana-varanam |
saprpu ca punar mrcch puna prpu ca cetanm ||8||
tasmai dadau puro brahm vahni-uddhuka param |
para ubhr-vacana yat tan-mnasa-vchitam ||9||
amlya-ratna-nirma cru-kula-yugmakam |
mandra-sra-mukua para ratnguryakam ||10||
sugandhi candana pupa sva-pda-reum psitam |
amlya-ratna-tilaka ratna-bhaam ujjvalam ||11||
pratyeka vastu rucira tad-yoidbhya ca sadadau |
vivakarm ca nirma-mai bhaam uttamam ||12||
pratyeka akha-sindra kastr-yukta-candanam |
sakarpra ca tmbla ratnendra-sra-darpaam ||13||
mai-nirm-majora veta-cmara-obhanam |
manoyyi ratha divya svarecch-vinirmitam ||14||
mukt-mikya-hrendrair mandrai ca pariktam |
sad-ratna-ml-jlai ca veta-cmara-darpaai ||15||
suobhita ca parito lakai sundara-mandirai |
mai-mnikya-hrhya sad-ratna-kalaojjvalam ||16||
sahasra-cakra-sasakta yojanyata-sammitam |
dhanur lakocchrita caiva sahasrvena yojitam ||17|
etad eva dadau brahm prahas tua eva ca |
ambhus tuo dadau ho hari-bhakti ca nicalm ||18||
jnam adhytmika caiva yoga-jna sudurlabham |
nn-janma-smti-jna naipuya sarva-siddhiu ||19||
hare carcvidhna ca stavana pjana tath |
mikya-hrhra ca ratna-laka sudurlabham ||20||
nga-hra dadau eo ngendramauli-maanam |
nga-kany-ata caiva vara-bhaa-bhitam ||21||
ngebhya cbhya nitya hisra-jantubhya eva ca |
nplaya-gati-jna sarva-loka-vilokanam ||22||
nirvighnatva dadau tasmai vighn-rja ca sasadi |
sudurlabha pda-padma-yugma-reum abhpsitam ||23||
amlya ca nirupama grma-srya-prabhopamam |
mai-rja sudpta ca triu lokeu durlabham ||24||
sarvatra vijaya caiva vcchita nirmala yaa |
sagta-vidy-vijna tan-naipuya manoharam ||25||
laka-svara dhanea ca dsn ca ata atam |
dharma krtimay ml skando dhairya dadau tath ||26||
viaya-jrpaharaa dadau dhanvantarir manum |
srya syamantaka-mai svar-bhrakaprasum ||27||
candra vetva-ratna ca hy amlyam uttama dadau |
vahni-uddhuka-yuga dadau vahni ca sasadi ||28||
upendro ratna-koi ca tad evendro dadau pur |
v-ilpa vivakarm varua ca mai-srajam ||29||
smara gra-naipuya vrya-stambhanam eva ca |
kma-sandpana jna kmin-prema-mrchanam ||30||
kmin-vaa-ga ilpa rati-tattva dadau tath |
ppa-dhana-mantra ca ratna-chatra samraa ||31||
yama ca dharma-tattva ca naraka-tra-kraam |
vasava ca vasn divyn rudras tebhyo 'bhaya dadau ||32||
madhu-ptra sudh-ptra jayanto nalakvara |
ukla-pupa ukla-dhnya pda-reum abhpsitam ||33||
manobhir manuyo dadau tasmai ubhiam |
lakm ca paramaivarya bhrat hram uttamam ||34||
ratna-ml dadau durg sarvatrbhayam psitam |
tat-patnbhya ca ratnni sindrbharani ca ||35||
kr-padma rohin ca rati sad-ratna-darpaam |
tulas ctula mlya divya vasu vasundhar ||36||
gag ca vipula puya svh sad-ratna-pakam |
yamun jalaja padmam amlna srvaklikam ||37||
vru vru tu ratna-ptra ac dadau |
manas pradadau tasmai ngn mauli-maanam ||38||
gandharv cpi tat-patnya sva-ilpa pradadus tath |
paramnanda-yukt ca muni-patnya ubhiam ||39||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
mahotsava-darana nma ekdao 'dhyya

prathamaika-rtre dvdao 'dhyya


uka uvca
mahotsave sunipanne dnasyottara-klata |
ki babhva rahasya ca tan m vykhytum arhasi ||1||

r-vysa uvca
saprpya dna devn gandharva copavarhaa |
te ca purato bhakty vidaym sa vai sad ||2||
rutv tad vacana brahm tam uvca ca sasadi |
ambhun ca samlocya brahmovca vidht jagatm api ||3||
mathur-gamana caiva kasya paramtmana |
vilpa gopa-gopn rvaysm ca smpratam ||4|||
mahotsava kuru puna vantu munaya sur |
gyantu t ca sagta ntyantv apsar ga ||5||
brahmaa ca vaca rutv nantyu cpsaroga |
cakrus t sarasa gta vidydharya ca sasadi ||6||
myin caiva pravaro gandharva copavarhaa |
jagau sandhna-bhvena mathur-gamana hare ||7||
vilpa gokula-sthn rutv vipr surdaya |
mrcch prpu ca rurudur dadur dna puna puna ||8||
gopn virahlpair mrcchita copavarhaa |
visvarea vitant tu tla-bhago babhva ha ||9||
tat tla-bhaga vijya dev ca munayas tath |
cukupu sahas sarve nirgats tan mukhgnaya ||10||
tad dv sahas bhto gandharva copavarhaa |
sasmra ka svabha paramtmnam varam ||11||
dadu smti-mtrea tat-tejo nabhasi sthitam |
stambhit devat sarvi-cakra-puttalik yath ||12||
stambhit vahnaya sarve munaya ca vijmbhit |
hari-smti cbhayad ubhad vighna-nin ||13||
dadur devat sarv munaya cpi yoita |
gandharv ca tathaivnye tejo dya sukha-pradam ||14||
para kujaikkra kondu-kiraa-prabham |
yojanyata-vistra susnigdha sumanoharam ||15||
tat tejo 'bhyantare sarve dad ratham uttamam |
gavytimna vistra dhanu-koi-samucchritam ||16||
vetvn ca cakr sahasrea samvtam |
amlya-ratna-racitam varecch-vinirmitam ||17||
nn-citra-vicitrhya manoyyi mamoharam |
muktmikya-parama-hrhrair virjitam ||18||
ratna-darpaa-lakai ca tri-lakai veta-cmarai |
vahni-uddhukn ca tri-lakai pariobhitam ||19||
tri-koibhi ca jvalita kr-sundara-mandirai |
prijta-prasnn mandar manoharai ||20||
mljlais tri-lakai ca mlatn ca maitam |
evabhta ratha dv dadus te tad-anantare ||21||
madhya-kohbhyantare ca kiora yma-sundaram |
vahni-uddhukenaiva pta-varena obhitam ||22||
ratna-keyra-valaya-ratna-majra-rajitam |
ratna-kuala-yugmena gaa-sthala-samujjvalam |||23||
addhsya-prasannsya nityopsya sursurai |
candanokita-sarvga mlat-mlya-maitam ||24||
main kaustubhendrea gaa-sthala-vibhitam |
para pradhna parama paramtmnam varam ||25||
stuta brahmea-eai ca rdh-vaka sthala-sthitam |
vednirvacanya ca svecchmayam anvaram ||26||
nitya nitya nirgua ca jyoti-rpa santanam |
prakte param na bhaktnugrahaktaram ||27||
koi-kandarpa-lvaya-ll-dhma-manoharam |
mayra-puccha-ca ca vara va-dhara para ||28||
dv tam adbhuta rpa tuva kamalodbhava |
gaea ea ambhu ca tad-anye munaya sur ||29||

brahmovca
para brahma para dhma paramtmnam varam |
vande vandya ca sarve sarva-kraa-kraam ||30||
sarvevara sarva-rpa sarvdya sadbhir itam |
vedvedya ca vidvadbhir na da svapna-gocare ||31||

r-mahdeva uvca
siddha-svarpa siddhdya siddha-bja santanam |
prasiddha siddhida nta siddhn ca guror gurum ||32||
vande vandya ca mahat part paratara vibhum |
svtm-rma pra-kma bhaktnugrahaktaram ||33||
bhakti-priya ca bhaktea sva-bhakti-dsyada param |
sva-pada-pradam eka ca dtra sarva-sampadm ||34||

ananta uvca
vaktr ca sahasrea ki v staumi ruti-rutam |
koibhi koibhir vaktrai ko v stotu kama prabho ||35||
kim u stoyati ambhu ca paca-vaktrea vcchitam |
kart catur vedn ki stoyati catur-mukha ||36||
a-vaktro gaja-vaktra ca dev ca munayo 'pi v |
ved v ki veda-vida stuvanti prakte param ||37||
vednirvacanya ca ved nirvaktum akam |
veda-vijta-vkyena vidvsa ki stuvanti tam ||38||

r-gaea uvca
mrkho vadati viya budho vadati viave |
nama ity evam artham ca dvayor eva sama phalam ||39||
yasmai datta ca yaj jna jna-dt hari svayam |
jnena tena sa stauti bhva-grh janrdana ||40||
eka-vaktro 'neka-vaktro mrkho vidvn sva-karma |
adhan ca dhan vpi saputro vpy aputraka ||41||
karma param a ca stotu ko vpy anuttamam |
yath-akti stuti pj vandana smaraa hare ||42||
sakrtana ca bhajana japana buddhy-anukramam |
kurvanti santo 'santa ca santata paramtmana ||43||

krtikeya uvca
sarvntartm bhagavn jna ca sarva-jvin |
jnnurpa stavana santo naiva hasanti tam ||44||
bhaveu tri-vidho loko 'py uttamo madhyamo 'dhama |
sarve sva-karma-vaa-g nieka kena vryate ||45||
sarvevara ca savkya sarvo vadati mat-prabhum |
mad-varasya samat sarveu kikareu ca ||46||
bhajanti kecit uddhnta paramtmnam varam |
kecit tad-aa prpnuvanti kramea tam ||47||

dharma uvca
aha sk ca sarve vidhin nirmita pur |
vidhtu ca vidht tva sarvevara namo 'stu te ||48||

dev cu
ya stotum asamartha ca sahasryu svaya vidhi |
jndhideva ambhu ca ta stotu ki vaya kam ||49||

ved cu
ki jnmo vaya ke vpy ananteasya yo gua |
vaya ved tvam asmka kraasypi kraka ||50||

munaya cu
yadi ved na jnanti mhtmya paramtmana |
na jnmas tava gua vednusrio vayam ||51||

sarasvaty uvca
vidydhidevatha ca ved vidydhidevak |
veddhidevo dht ca tad-a staumi ki prabho ||52||

padmovca
yat pda-padma padmea e cnye surs tath |
dhyyante munayo dev dhyye ta prakte param ||53||

svitry uvca
svitr veda-mtha vedn janako vidhi |
tvm eva dhatte dhtara nammi tri-gut param ||54||

r-prvaty uvca
tava vakasi rdhha rse vndvane vane |
mah-lakm ca vaikuhe pda-padmrcane rat ||55||
veta-dvpe sindhu-kany vior urasi bh-tale |
brahma-loke ca brahm veda-mt ca bhrat ||56||
tavjay ca devnm avirbht ca tejasi |
nihatya daityn devrn datv rjya surya ca ||57||
tat-pacd daka-kanyham adhun prvat hare |
tavjay hara-kroe tvad-bhakt prati-janmani ||58||
nryaa-priy avat tena nrya rutau |
vior aha par-aktir viu-my ca vaiav ||59||
ananta-koi brahma may sammohita sad |
vidu rasangre ca pratyaka hi sarasvat ||60||
mah-vio ca mtha vivni yasya lomasu |
rmevar ca sarvdy sarva-akti-svarpi ||61||
tad-rse dhrad rdh vidvadbhi parikrtit |
paramnanda-pdbja vande snanda-prvakam ||62||
yat-pda-padma dhyyante paramnanda-kraam |
pda-padmea-edy munayo manava sur ||63||
yogina santata santa siddh ca vaiavs tath |
anugraha kuru vibho buddhi-aktir aha tava ||64||

iti savta stotra ya pahet sayata uci |
ihaiva ca sukha bhukte yty ante r-hare padam ||65||
nivtteu ca vedeu devu muni-pugave |
upavarhaa-gandharva stuti kartu samudyata ||66||

atha gandharva-kta-stotram

gandharva uvca
vande nava-ghana-yma pta-kaueya-vsasam |
snanda sundara uddha r-ka prakte param ||67||
rdhea rdhik-pra-vallabha vallav-sutam |
rdh-sevita-pdbja rdh-vaka-sthala-sthitam ||68||
rdhnurga rdhikea rdhpahta-mnasam |
rdhdhara bhavdhra sarvdhra nammi tam ||69||
rdh-ht-padma-madhye ca vasanta santata ubham |
rdh-saha-cara avat rdhj-pari-plakam ||70||
dhyyante yogino yogt siddh siddhevar ca yam |
ta dhyye satata uddha bhagavanta santanam ||71||
sevante santata santo brahmea-ea-sajak |
sevante nirgua brahma bhagavanta santanam ||72||
nirlipta ca nirha ca paramtmnam varam |
nitya satya ca para bhagavanta santanam ||73||
ya ser di-bhta ca sarva-bja part param |
yoginas ta prapadyante bhagavanta santanam ||74||
bja nnvatr sarva-kraa-kraam |
vedvedya veda-bja veda-kraa-kraam ||75||
yoginas ta prapadyante bhagavanta santanam |

ity evam uktv gandharva papta dhara-tale ||76||
nanma daavad bhmau deva-deva part param |
iti tena kta stotra ya pahet prayata uci ||77||
ihaiva jvan-mukta ca pare yti par gatim |
hari-bhakti harer dsya goloke ca nirmaya |
prada-pravaratva ca labhate ntra saaya ||78||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
gandharva-kta-stotra nma dvdao 'dhyya

prathamaika-rtre trayodao 'dhyya

r-uka uvca
stotrntare ca kle ca ki rahasya babhva ha |
tan me kathaya bhadra te bhagavan bhagavad-vaca ||1||

r-vysa uvca
stotrntare ca kle ca gandharva copavarhaa |
uvca brahma-sasadi bhagavanta santanam ||2||

sarvair devair aha apta cdhun deva-hetun |
devnm agni-puja ca pradpta ca sumeruvat ||3||
adhun ca tvayi gate bhasmsn m kariyati |
ato raka jaganntha m samuddhartum arhasi ||4||
tvad-aa-kareaiva dharoddhra kta pur |
hiraykhya mah-daitya nihatya cvallay ||5||
pdma-padmrcita-pade padme te aragatam |
mm antha bhaykrnta raka raka surnalt ||6||

gandharvasya vaca rutv prahasya jagad-vara |
uvca lakay vc brahmeo brahma-sasadi ||7||

atha gandharva-mokaam

r-bhagavn uvca
gandharva-rja-pravara sthiro bhava bhaya tyaja |
ubhrayasya bhaktasya bhaya ki te mayi sthite ||8||
sarvebhyo 'pi bhaya nsti mad-bhaktnm akarmam |
janma-mtyu-jar-vydhi-bhaya te na vidyate ||9||
man-mantropsaka caiva svatantro nitya-vigraha |
punar na vidyate janma mantra-grahaa-mtrata ||10||
nsti kld bhaya tasya na niekd vidher api |
mantra-grahaa-mtrea mucyate sarva-karmaa ||11||
man-mantro hi deht ppa koi-janma-kta ca yat |
sudpto jvalad-agni ca ta-puja dehd yath ||12||
man-mantra-grahad yogn man-nma-grahaasya v |
te ppni vepante koi-janma-ktni ca ||13||
yamas tan-nma-likhana dr-bhta karoti ca |
ante dsya ca labhate gatv golokam uttamam ||14||
yvad yur bhramet tvat svatantro matta-kujara |
tata pp phalyante vainateyd ivorag ||15||
te ca pda-rajas sadya pt vasundhar |
punti sarva-trthni drato darand api ||16||
pta ca pavano vahnir jala ca tulas-dalam |
ptny eva hi trthni gagdni ca gyana ||17||
pt sul dharmih suvrat str pati-vrat |
man-mantropsak caiva tebhya ptottam sad ||18||
mantropsakn ca trtha-sthna vrata suta |
rddha dna pjana ca yath carvita-carvaam ||19||
bhakty trthni ptni svata pto hi vaiava |
tat tantra ca tath dna-mala rddha ca niphalam ||20||
rddhasya sampradna ca kartu ca purua-trayam |
puru ata mukta ko bhukte rddha-vastu ca ||21||
kecid eva vadantti pit-lokrtham eva ca |
tad-viruddha ca te tu mantra-grahaa-mtrata ||22||
te ubhia karma naiva bhogya kalpate |
devn na prabhaved vatsa siddha-dhnye yathkura ||23||
skt karoti te ca karma-mla-nikntanam |
mantropsakd anye karma-bhoga ca bhujate ||24||
may svaya pradatta ca sva-mantra puruya ca |
para-dvrd grhayitv bhakta mukta karomy aham ||25||
may pradatta-mantra ca pur mtyujayas tath |
mtyujayya goloke uddha-sattva-guya ca ||26||
puna sanat-kumrya dharmya brahmae tath |
kapilya ca eya gaeya ca mah-mate ||27||
nryaaraye caiva dharma-putrya dhmate |
punar mah-viave ca vivni yasya lomasu ||28||
kldhiht-devya tasmai sarvntakya ca |
upendrya ca kmya bhgave 'girase tath ||29||
sarasvatyai ca padmyai rdhyai viraj-tae |
avitryai viu-myyai pradebhya ca putraka ||30||
tubhya na datto mantro 'tra ryat tan nimittakam |
janiyasi dra-yonau brahmao vkya-plant ||31||
ity eva kathita sarva gaccha vatsa yath sukham |
dvdabdntare dra-yonau devj janiyasi ||32||
paca-varbhyantare ca man-mantra prpya viprata |
dabdnte vapus tyaktv brahma-putro bhaviyasi ||33||
man-mantra punar eveti ambhu-vaktrl labhiyasi |

ity evam uktv sarvtm tatraivntaradhyata ||34||
gandharva prayayau tasmd yoidbhi saha putraka |
ity eva kathita sarva prva-vttntam eva ca ||35||

iti r-nrada-paca-rtre jnmta-sre prathamaika-rtre
gandharva-mokaa nma trayodao 'dhyya

prathamaika-rtre caturdao 'dhyya


r-uka uvca
prayte rdhik-nthe goloka ca nirmayam |
babhva ki rahasya ca gate gandharva-pugave ||1||

r-vysa uvca
sarve dev ca munaya prayte paramtmani |
sarve babhvus te t vaysva dintyaye ||2||
uvca ambhur brahma nti-sra-viradam |
jndhidevo bhagavn parima-sukha vaca ||3||

r-mah-deva uvca
rakit yasya bhagavn kalya tasya santatam |
sa yasya vighna-kart ca rakitu ta ca ka kama ||4||
smti-mtrea nirvighn ye ca ka-paryaa |
vighna kartu ke samarths te ca munaya sur ||5||
kopgnin sthala kutra stambhitn ca smpratam |
devn ca munn ca kaenaivevarecchay ||6||
yadi tihanti bhmau ca dagdha-asy vasundhar |
jale yadi tatas tapta nahste jala-jantava ||7||
sthle dahanti lok ca vk ca pralaygnaya |
vidhna kartum ucitam e ca jagat vidhe ||8||
tvam eva dht jagat pit ca viur vara |
klgni-rudra sahart nedn pralaya-kama ||9||
ete viayia sarve kasya paramtmana |
jvah ca satata dik-pl ca dig-var ||10||
tasyaivjvaho dharma sk ca karma nm |
bhramanti viaye avan mohit myay hare ||11||
aha na pt na sra na sahart ca jvanm |
nirlipto ' ha tapasv ca harer rdhanonmukha ||12||
sahra-viaya mahya r-ka ca pur dadau |
datv rudrya tad aha tapasysu rato hare ||13||
tad-arcanena dhynena tapas pjanena ca |
stavena kavacanenaiva nma-mantra-japena ca ||14||
mtyujayo ' ha adhun na ca kld bhaya mama |
kla saharate sarva m vin ca tathevaram ||15||
pur sarvdi-sarge ca kasyacit sraur eva ca |
bhlodbhav ca te rudrs tev eko ' ha akara ||16||
kalpa ca brahmaa pte laye prktike tath |
sarve na viayio na bhakt ca yathevara ||17||
asakhya-brahmaa pta kalpa csakhya eva ca |
samatta kati-vidho bhavit y puna puna ||18||
r-kasya nimeea brahmaa patana bhavet |
tatra prktik sarve tiro-bht puna puna ||19||
na prkto na viay nitya-deh ca vaiava |
harer varemaro 'ha ivdhras tatas tata ||20||
jala-pluta ca vivaugha laye prktike dhruvam |
brahma-loka-paryanta para klaya vin ||21||
sarv devyo viln ca ka satya sunicitam |
sarve pumso ln ca satye nitye santane ||22||
aha ka ca prakti prada-pravaro hare |
nitya nity vidyamn goloke ca nirmaye ||23||
eka o na dvitya iti sarvdi-sargata |
nahi nayanti tad-bhakt prakti-prkte laye ||24||
tasya bhaktottamn ca satata smaraena ca |
yur-vyayo nahi bhavet katha mtyur bhaviyati ||25||
na vsudeva-bhaktnm aubha vidyate kvacit |
te bhaktottamn ca satata smaraena ca ||26||
janma-mtyu-jar-vydhi-bhaya npy upajyate |
atra kalpe bhavn brahm vyavastht ca karmasu ||27||
sthala kopnaln ca vidhna yad vidhe kuru |
ambho ca vacana rutv kampita kamalsana |
sthala cakra vahnnm jay akarasya ca ||28||

brahmovaca
jvaras tri-pdas tri-ir a-bhujo nava-locana |
bhasma-praharao raudra klntakayamopama ||29||
bhave bhavatu sarvatra bhava-kopnalo 'dhun |
prkteu ca deheu vypro 'sya may kta ||30||
mama kopnala ambho sasktgnir dvijasya ca |
bhave bhavatu sarvatra vypro 'sya may kta ||31||
easya kopa-vahni ca esye 'stv adhun iva |
yato viva ca pralaye dahed gomaya-piavat ||32||
vahner mukhynalo vive vyavahrgnir vara |
bhvatv eva hi sarvatra sarvem upakraka ||33||
dharmsya-kopa-vahni ca kgni ca bhavatv ayam |
adharma kurvat sarva dhana ca kariyati ||34||
srya-kopnala cya dvgni ca vaneu ca |
sthitir asya taro skandhe tad-bhaky pau-pakia ||35||
candra-kopnalo vive kmin virahnala |
dampatyor virahe avad bhakyati sma dvayos tanum ||36||
indra-kopnala sadyo vajrgni ca babhva ha |
upendrasynala caiva vidyud eva bhvatv ayam ||37||
rudrm sya-vahni ca maholkgnir bhavatv ayam |
gaegni pthivy tu yathsthne tu tihati ||38||
yatra tihet tad uaram evam eva vidur budh |
skanda-kopnala caiva rastrgnir babhva ha ||39||
kmetar devn munn ca mukhnala |
jagrhaurva-munis tatra tejasi brahmaa suta ||40||
sva-dakiorau sa muni sasthpya veda-mantrata |
brahmaa ca namas-ktya akara tapase yayau ||41||
klena tasmn nistya samudre vavnala |
sa babhva pur putra paramaurvnala svayam ||42||
kmgnim ulvaa dv vicintya manas vidhi |
samlocya surai srdha munndrai saha sasadi ||43||
ajuhva striya sarv suvrat ca pati-vrat |
yuyur yoita sarvs t cu kamalodbhavam ||44||

striya cu
kim asmn brhi bhagavan dhi na karavma kim |
locya manas sarva dehi bhra vaya striya ||45||

brahmovca
ghtv madangni ca maithune sukha-dyakam |
vive ca yoita sarv avat-km bhavantu ca ||46||

brahmaa ca vaca rutv kopa-raktsya-locana |
tam cu yoita sarv bhaya tyaktv ca sasadi ||47||

striya cu
dhik tv jagad-vidhi vyartha cakra paramevara |
apjyo mohin-pt putra-pena smpratam ||48||
ghtv madangni ca puru ca tath striya |
nitya dahanti satata vstava dusaha param ||49||
tad-eka-bhga purue tri-bhga cpi yoiti |
tena dugdh striya sarv csmkam aparea kim ||50||
samarpaa cet purue yad yasmsu smarnala |
bhasm-bhta kariymo rakit ko bhavet tava ||51||

pati-vrat-vaca rutv tam uvca iva svayam |
hita satya niti-sra parima-sukhvaham ||52||

atha kulaotpatti

r-mah-deva uvca
tyaja dvandva mah-bhga suvratbhi sahdhun |
pati-vratn teja ca sarvebhya ca para bhavet ||53||
nirma kuru devendra kty str-jtim vara |
tasyai dehi dukha-bja kma-kopnala param ||54||

akarasya vaca rutv satvara jagat vidhi |
sasje tat-kaa mrti str-rp sumanohar ||55||
aho rpam aho veam aho asy nava vaya |
aho caku kaka ca munn mohayan mana ||56||
aho kahina cru stana-yugma suvartulam |
vicitra kahina sthla roi-yugma ca sundaram ||57||
nitamba-yugma valita cakrkra sukomalam |
veta-campaka-varbha sarvvayam psitam ||58||
arat-prvaa-kondu-vinindsya suobhanam |
addhsya-prasannsya vastrecchdita mud ||59||
vapu sukomalam cla nti-drgha na vakharam |
vahni-uddhuka ratna-bhaair bhita sad ||60||
dimba-kumudkra sndra sindra-sundaram |
kastr-vindun srdha snigdha-candana-vindubhi ||61||
pakva-bimba-phalkram adha-rauha-pua param |
danta-pakti-yuga caiva dimba-bja-sannibham ||62||
sucru kavar-bhra mlat-mlya-maitam |
tasyai dadau ca kmgni dv t kamalodbhava ||63||
dv s candra-rpa ca kmonmatt vicetan |
ktv kaka smery m bhajasvety uvca s ||64||
saspita prayayau candro lajjay ca sabh-talt |
kma dv ca cakame kmrt s gata-trap ||65||
dudrva kmas tasmc ca tat-pact s dadhva ca |
jahasur devat sarv munaya cpi sasadi ||66||
lajjit yoitah sarvs t vrayitum akam |
sarve cakru parhsa str-varga akardaya ||67||
kma na labdhv s ca str nivtygatya sasadi |
tam avin-kumra cpy uvca sura-sannidhau ||68||

kty-kminy uvca
m bhajasva rave putra priy rasavat mud |
gre sukhad nt par kmtur var ||69||
tvay rdha bhramiymi sundare gahane vane |
rahasi rahasi kr kariymi divniam ||70||
madhu-pna ca dsymi vsita cmala jalam |
sakarpra ca tmbla bhoga-vastu manoharam ||71||
ayy manoram ktv sapupa-candanrcitm |
bhagavanta kariymi pupa-candana-carcitam ||72||

kumra uvca
vacana vada vme mm tmano hdayagama |
vihya kapaa knte kapaa dharma-nanam ||73||
str-dharma str-manas-kma str-svabhva ca kdam |
tad-cra kati-vidha tan m vykhytum arhasi ||74||

avinja-vaca rutv kmrt tam uvca s |
kmrtn kva lajj ca kva bhaya mnam eva ca ||75||

atha kula-svabhva-kathanam

kminy uvca
sthna nsti kaa nsti nsti dt tad uttam |
tenaiva yuvatn ca sattvam upajyate ||76||
suvea kmuka dv kmin madantur |
tad rtra ca pulakita yonau kayana para ||77||
vicetan bhavet s ca kma-jvara-prapit |
sarva tyajati tad-dheto putra knta gha dhanam ||78|||
labdhv yuvna purua dea-tyga karoti s |
tad-uttama punar labdhv ta tyajet s kaena ca ||79||
via dtu samarth s svmina guin varam |
mleccha yuvna samprpya sarvasva dtum utsuk ||80||
tyajet kula-bhaya lajj dharma bandhu yaa riyam |
samprpya rati-ra ca yuvna suratonmukham ||81||
sudya sundara-mukha avan-madhurita vaca |
hdaya kura-dhrbha ko v jnti tan-mana ||82||
vidyuccha jale rekh csthir ca yathmbare |
tathsthir ca kula-prti svapna ca tad-vaca ||83||
kulan na satya ca na ca dharmo bhaya day |
na laukika na lajj syj jra-jint nirantaram ||84||
svapne jgarae caiva bhojane ayane sad |
nirantara kma-cint jre sneho na cnyata ||85||
kula nara-ghtibhyo nirday dua-mnas |
jrrthe ca suta hanti bndhavasya ca k kath ||86||
na hi ved vidanty eva kulat-hdayagamam |
katha devs ca munaya santo jnanti nicayam ||87||
rati-ra priya dv kra ghtam ivcaret |
gate vayasi jra ta via dv tyajet kat ||88||
na vivaseyus t duo tasmt santo hi santata |
na ripu puru ca dua-strbhya paro bhuvi ||89||
via mantrd upaama jald vahni ca nicita |
agne ca kahakocchanna durjana stavand vaa ||90||
lubdho dhanena rj ca sevay satata vaa |
mira svaccha-svabhvena bhayena ca ripur vaa ||91||
darea vao vipro yauvat prema-bhrata |
bandhur vaa samatay guru praatibhi sad ||92||
mrkho vaa kathy ca vidvn vidy-vicrata |
na hi du ca kula pusa ca vaag bhavet ||93||
sva-krye tat-par avat prti krynurodhata |
na sarvasya va-bht vin gram ulvaam ||94||
na prty na dhanenaiva na stavn na sevay |
na pra-dnato vey va-bht bhavet kaam ||95||
hro dvi-guas ts buddhis ts catur-gu |
a-gu mantra ts kma ca-guna smta ||96||
avat-km ca kula na ca tpti ca kray |
havi ka-vartmeva bhya evbhivardhate ||97||
divnia ca gra kurute tat-pumn yadi |
na tpti kulan ca pumsa grastum icchati ||98||
ngnis tpyati khn npagn mahodadhi |
nntaka sarva-bhtn ns tpyati sampadm ||99||
na reyas manas tpta vavgnir na pthasm |
vasundhar na rajas na pus kula tath ||100||
ity eva kathita kicit sarva vaktu ca nocitam |
lajj bja yoit ca nibodha bhskartmaja ||101||

rutv ca kty-str-vkya jahasur munaya sur |
cukupur yoita sarv padmdy lajjit suta ||102||
lajj-natnan lakmr niryayau deva-maalt |
tat pact prvat srdha sarasvaty natnan ||103||
svitr rohin svh vru ca rati ac |
sarv babhvur ekatra pracakrur mantra ca t ||104||
kty-striya samhya t cu ca kramea ca |
rodhaym sur i t sugopy api yoita ||105||
tasy mukhe dadau hasta sul kamallay |
salajjit bhava sute nt ceti ubhiam ||106||
sarasvat dadau tasyai cbhimna ca dhairyatm |
maukharya vvadkatva mantram tma-rakaam ||107||
svitr ca dadau tasyai saulya ctidurlabham |
tma-sagopana caiva gmbhrya kulato bhayam ||108||

prvaty uvca
dhik tv sva-bhva-kula lajjit bhava sundari |
sva-mna gaurava raka hy asmka ca smartura ||109||
jani labha pthivy ca kya-vyha vidhya ca |
pusm aa-gua kma labhasva ca pthak prthak ||110||
lajj catur-gu cpi dvigu dhairyat tath |
abhogecchadhame gaccha dra gaccha mamntikt ||111||
pus ca dvi-gua kmo vstav ca yoitm |
lajj ca-gu cpi dhairyat ca catur-gu ||112||
kula-dharma kula-bhaya saulya mnam rjitam |
avat tihatu pusy eva stru ca mamjay ||113||
yasmt sadasi sarvebhyo lajj-hna surdhama |
str-sva-bhva ca papraccha yaja-bhk na bhavet tata ||114||
adya-prabhti viveu ngrhya ppa-sayutam |
cikitsakn vidu na bhakya mamjay ||115||

ity evam uktv prayayur devya ca sarva-yoita |
dev ca munaya cpi ye cnye ca samgata ||116||
dev ca munaya cpi ye cnye sarvata suta |
pati-vrat str ca lajj bja-svarpi ||117||

iti r-nrada-paca-rtre jmta-sre prathamaika-rtre
kulaottpatir nma caturdao 'dhyya

prathamaika-rtre pacadao 'dhyya


gate niyamite kle gandharva copavarhaa |
sva-yogena jahau deha bhrate prktand aho ||1||
sa jaje udra-yonau ca pitu pena ca daivata |
viu-prasda bhuktv ca babhva brahmaa suta ||2||
vimuktas tta-pena samprpya jnam uttamam |
prati-janma-smtis tasya ka-mantra-prasdata ||3||
pitu sakd gatya samprpa candra-ekhart |
r-ka-mantram atula svarga-mandkin-tae ||4||
svarga-mandkin-trd guru akarea ca |
sahita prayayau tra prvat-sannidhnata ||5||
uvsa tatra ambhu ca nrada ca mah-muni |
prvat bhadra-kl skando gaa-pati svayam ||6||
mah-kla ca nand ca vra-bhadra pratpavn |
siddh maharaya ca munaya sankdaya ||7||
yogndr jnina sarve samcu ambhu-sasadi |
yat stotra kavaca dhyna subhadrya ca knane ||8||
nryaari-bhagavn brhmaya dadau pur |
pj-vidhna yad yac ca pura-caraa-prvakam ||9||
tad eva bhagavn ambhu pradadau nradya ca |
uvca ambhu devarir yogin ca guror gurum |
prvat-sannidhau tatra nrada ca mah-muni ||10||

bhagavan sarva-dharma-ja sarva-ja sarva-kraa |
sad yat pa may prva tan m vykhytum arhasi ||11||
yad yat pa tvay brahman pratyeka ca kramea ca |
puna prana kuru mune vantu mat-sabhsada ||12||
dhytmika ca yaj jna vedn sram uttamam |
jna jniu sra yat ka-bhakti-prada ubha ||13||
nirva-muktida jna karma-mla-nikntanam |
tat-siddhi-yogn mukti ca yoginm api vcchitam ||14||
sasra-viaya jna avat sammoha-veitam |
ram samcra te dharma-pariktam ||15||
catur varan vidhn mahevara |
bhik vaiavn ca yatn brahma-crim ||16||
vna-prasthram ca paitn tathaiva ca |
pati-vratn yad yac ca r-ka-pjana ca yat ||17||
yat stotra kavaca mantra pura-caraam psitam |
srvhnikam abha ca vipka karma-jvinm ||18||
sasra-vsan-baddha lakaa praktayo |
tayo para v yad brahma tasyvatra-varanam ||19||
kas tat kalvatra ca kas tad-aa tathaiva ca |
paripratama ka ca ka pra ka kalaka ||20||
kasya vrdhane ambho ki phala ki yaas tath |
agginor bheda-phala vistra nirapekakam ||21||
nryaari-kavaca subhadra-brhmaya ca |
yad datta ki tad devea tad-rdhya ca ka sura ||22||
ati-sagopanya ca kavaca paramdbhutam |
sudurlabha ca viveu nokta m brahma pur ||23||
sanat-kumro jnti nokta tena pur ca mm |
may jnam anpa yad yaj jnsi magalam ||24||
veda-sram anupama karma-mla-nikntanam |
tan me kathaya bhadrea mm evnugraha kuru ||25||
aprva rdhikkhyna vedeu ca sudurlabham |
purev itihse ca vedgeu sudurlabham ||26||
guro ca jnodigarat jna syn mantra-tantrayo |
tat tanta sa ca mantra syt ka-bhaktir yato bhavet ||27||
jna syd vidu kicid veda-vykhynata prabho |
veda-kraa-pjya tva jndhiht-devat ||28||
tasmd bhavn para jna vada veda-vid vara |
m bhaktam anurakta ca aragatam vara ||29||

nradasya vaca rutv yogin ca guror guru |
bhagavaty sahlocya jna vaktu samudyata ||30||
ity eva kathita sarva prvkhyna manoharam |
hari-bhakti-prada sarva karma-mla-nikntanam ||31||

iti r-nrada-paca-rtre jnmta-sre
prathamaika-rtre pacadao 'dhyya

sampta ceda nrada-paca-rtraika-rtram

You might also like