You are on page 1of 5

====================================================

AryabhaTIya
====================================================
Digitized by T. Hayashi, 18 June 1992.
Based on K.S. Shukla's edition, New Delhi: INSA 1976.
Revised 20 March 1999.
Revised 19 January 2002.
====================================================

आर्यभटीय

दश-गीतिका-पाद

AB1.01a/ @प्रणिपत्य %एकम् अनेकम् कम् सत्याम् देवताम् परम् ब्रह्म/


AB1.01c/ आर्यभटस् %त्रीणि @गदति गणितम् काल-क्रियाम् गोलम्॥
AB1.02a/ वर्ग-अक्षराणि वर्गे अवर्गे अवर्ग-अक्षराणि कात् $ङ्मौ $यस्/
AB1.02c/ #ख-%द्वि-%नवके स्वरास् %नव वर्गे अवर्गे %नव अन्त्य-वर्गे वा॥
AB1.03a/ युग-रवि-भ-गणास् $ख्युघृ शशि $चयगियिङुशुछॢ ku $GizibuNLSkhR
प्राक्/
AB1.03c/ शनि $ढुङ्विघ्व गुरु $ख्रिच्युभ कुज $भद्लिझ्नुखृ भृगु-बुध-
सौरास्॥
AB1.04a/ चन्द्र-उच्च $र्जुष्खिध बुध $सुगुशिथृन भृगु $जषबिखुछृ शेष
arkAs/
AB1.04c/ $बुफिनच पात-विलोमास् बुध-अह्नि अज-अर्क-उदयात् च लङ्कायाम्॥
AB1.05a/ क-अहस् मनवस् $ढ मनु-युगास् $श्ख गतास् ते च मनु-युगास् $छ्ना च/
AB1.05c/ कल्प-आदेस् युग-#पादास् $ग च गुरु-दिवसात् च भारतात् पूर्वम्॥
AB1.06a/ शशि-राशयस् $ठ चक्रम् ते अंश-कला-योजनानि $यवञ-गुणास्/
AB1.06c/ प्राणेन @एति कलाम् भम् ख-युग-अंशे ग्रह-जवस् भ-$व-अंशे अर्कस्॥
AB1.07a/ नृ-$षि योजनम् $ञिला भू-व्यासस् अर्क-इन्द्वोर् $घ्रिञा $गिण $क मेरोस्/
AB1.07c/ भृगु-गुरु-बुध-शनि-भौमास् शशि-$ङ-$ञ-$ण-$न-$म-अंशकास् समा-अर्क-
समास्॥
AB1.08a/ $भ-अपक्रमस् ग्रह-अंशास् शशि-विक्षेपस् अपमण्डलात् $झ-%अर्धम्/
AB1.08c/ शनि-गुरु-कुज $ख-$क-$ग-%अर्धम् भृगु-बुध $ख $स्च-अङ्गुलस् $घ-
हस्तस् $ना॥
AB1.09a/ बुध-भृगु-कुज-गुरु-शनि $न-$व-$रा-$ष-$ह @गत्वा अंशकान् %प्रथम-
pAtAs/
AB1.09c/ savitus अमीषाम् च तथा $द्वा-$ञखि-$सा-$ह्दा-$hlya-$khicya manda-uccam//
AB1.10a/ $झ-%अर्धानि मन्द-वृत्तम् शशिनस् $छ $ग-$छ-$घ-$ढ-$छ-$झ
यथा उक्तेभ्यस्/
AB1.10c/ $झा-$ग्ड-$ग्ला-$र्ध-$द्ड तथा शनि-गुरु-कुज-भृगु-बुध-उच्च-
शीघ्रेभ्यस्॥
AB1.11a/ मन्दात् $ङ-$ख-$द-$ज-$DA वक्रिणाम् %द्वितीये पदे %चतुर्थे च/
AB1.11c/ $जा-$ण-$क्ल-$छ्ल-$झ्न उच्चात् शीघ्रात् $गियिङश कु-वायु-कक्ष्या-अन्त्या॥
AB1.12a/ $मखि $भकि $फखि $धखि $णखि $ञखि $ङखि $हस्झ $स्ककि $किष्ग
$zghaki $kighva/
AB1.12c/ $ghlaki $kigra $hakya $dhaki $kica $sga $jhaza $Gva $kla $pta $pha $cha
कला-%अर्ध-ज्यास्॥
AB1.13a/ %दश-गीतिक-सूत्रम् इदम् भू-ग्रह-चरितम् भ-पञ्जरे @ज्ञात्वा/
AB1.13c/ ग्रह-भ-गण-परिभ्रमणम् सस् @याति @भित्त्वा परम् ब्रह्म//

गणित-पाद

AB2.01a/ ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् @नमस्-कृत्य/


AB2.01c/ आर्यभटस् तु इह @निगदति कुसुम-पुरे अभ्यर्चितम् ज्ञानम्॥
AB2.02a/ %एकम् %दश च %शतम् च %सहस्रम् %अयुत-%नियुते तथा %प्रयुतम्/
AB2.02c/ %कोटि-%अर्बुदम् च %वृन्दम् स्थानात् स्थानम् %दश-गुणम् @स्यात्॥
AB2.03a/ vargas sama-%catur-azras phalam ca sadRza-%dvayasya saMvargas/
AB2.03c/ सदृश-%त्रय-संवर्गस् घनस् तथा %द्वादश-अश्रिस् @स्यात्॥
AB2.04a/ भागम् @हरेत् अवर्गान् नित्यम् %द्वि-गुणेन वर्ग-मूलेन/
AB2.04c/ वर्गात् वर्गे शुद्धे लब्धम् स्थान-अन्तरे मूलम्॥
AB2.05a/ अघनात् @भजेत् %द्वितीयात् %त्रि-गुणेन घनस्य मूल-वर्गेण/
AB2.05c/ वर्गस् %त्रि-पूर्व-गुणितस् शोध्यस् %प्रथमात् घनस् च घनात्॥
AB2.06a/ %त्रि-भुजस्य फल-शरीरम् सम-#दल-कोटी-भुजा-%अर्ध-संवर्गस्/
AB2.06c/ ऊर्ध्व-भुजा-तद्-संवर्ग-%अर्धम् सस् घनस् %षष्-अश्रिस् इति॥
AB2.07a/ सम-परिणाहस्य-%अर्धम् विष्कम्भ-%अर्ध-हतम् एव वृत्त-फलम्/
AB2.07c/ तद्-निज-मूलेन हतम् घन-गोल-फलम् निरवशेषम्॥
AB2.08a/ आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेखे/
AB2.08c/ विस्तर-योग-%अर्ध-गुणे ज्ञेयम् क्षेत्र-फलम् आयामे॥
AB2.09a/ सर्वेषाम् क्षेत्राणाम् @प्रसाध्य पार्श्वे फलम् तद्-अभ्यासस्/
AB2.09c/ परिधेस् %षष्-भाग-ज्या विष्कम्भ-%अर्धेन सा तुल्या॥
AB2.10a/ %चतुर्-अधिकम् %शतम् %अष्ट-गुणम् %द्वाषष्टिस् तथा %सहस्राणाम्/
AB2.10c/ %अयुत-%द्वय-विष्कम्भस्य आसन्नस् वृत्त-परिणाहस्॥
AB2.11a/ सम-वृत्त-परिधि-पादम् @छिन्द्यात् %त्रि-भुजात् %चतुर्-भुजात् च एव/
AB2.11c/ सम-चाप-ज्या-%अर्धानि तु विष्कम्भ-%अर्धे यथा इष्टानि॥
AB2.12a/ %प्रथमात् चाप-ज्या-%अर्धात् यैर् ऊनम् खण्डितम् %द्वितीय-%अर्धम्/
AB2.12c/ तद्-%प्रथम-ज्या-%अर्ध-अंशैस् तैस् तैस् ऊनानि शेषाणि॥
AB2.13a/ वृत्तम् भ्रमेण साध्यम् च %चतुर्-भुजम् च कर्णाभ्याम्/
AB2.13c/ साध्या जलेन सम-भूस् अधस्-ऊर्ध्वम् लम्बकेन एव//
AB2.14a/ शङ्कोस् प्रमाण-वर्गम् छाया-वर्गेण संयुतम् @कृत्वा/
AB2.14c/ यत् तस्य वर्ग-मूलम् विष्कम्भ-%अर्धम् स्व-वृत्तस्य//
AB2.15a/ शङ्कु-गुणम् शङ्कु-भुजा-विवरम् शङ्कु-भुजयोर् विशेष-हृतम्/
AB2.15c/ यत् लब्धम् सा छाया ज्ञेया शङ्कोस् स्व-मूलात् हि॥
AB2.16a/ छाया-गुणितम् छाया-अग्र-विवरम् ऊनेन भाजितम् कोटी/
AB2.16c/ शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा @भवति॥
AB2.17a/ यस् च एव भुजा-वर्गस् कोटी-वर्गस् च कर्ण-vargas sas/
AB2.17c/ वृत्ते शर-संवर्गस् %अर्ध-ज्या-वर्गस् सस् खलु धनुषोस्॥
AB2.18a/ ग्रास-ऊने %द्वे वृत्ते ग्रास-गुणे @भाजयेत् पृथक्त्वेन/
AB2.18c/ ग्रास-ऊन-योग-लब्धौ संपात-शरौ परस्पर-तस्॥
AB2.19a/ इष्टम् वि-%एकम् दलितम् स-पूर्वम् उत्तर-गुणम् स-मुखम् मध्यम्/
AB2.19c/ इष्ट-गुणितम् इष्ट-धनम् तु अथ वा आदि-अन्तम् पद-%अर्ध-हतम्॥
AB2.20a/ गच्छस् %अष्ट-उत्तर-गुणितात् %द्वि-गुण-आदि-उत्तर-विशेष-वर्ग-युतात्/
AB2.20c/ मूलम् %द्वि-गुण-आदि-ऊनम् स्व-उत्तर-भजितम् स-#रूप-अर्धम्॥
AB2.21a/ %एक-उत्तर-आदि-उपचितेस् गच्च-आदि-%एक-उत्तर-%त्रि-संवर्गस्/
AB2.21c/ %षष्-भक्तस् सस् चिति-घनस् स-%एक-पद-घनस् वि-मूलस् वा॥
AB2.22a/ स-%एक-स-गच्छ-पदानाम् क्रमात् %त्रि-संवर्गितस्य %षष्ठस् अंशस्/
AB2.22c/ varga-citi-ghanas sas @bhavet citi-vargas ghana-citi-ghanas ca//
AB2.23a/ सम्पर्कस्य हि वर्गात् @विशोधयेत् एव वर्ग-सम्पर्कम्/
AB2.23c/ यत् तस्य @भवति %अर्धम् @विद्यात् गुण-कार-संवर्गम्॥
AB2.24a/ %द्वि-कृति-गुणात् संवर्गात् %द्वि-अन्तर-वर्गेण संयुतात् मूलम्/
AB2.24c/ अन्तर-युक्तम् हीनम् तद्-गुण-कार-%द्वयम् दलितम्॥
AB2.25a/ मूल-फलम् स-फलम् काल-मूल-गुणम् %अर्ध-मूल-कृति-युक्तम्/
AB2.25c/ तद्-मूलम् मूल-%अर्ध-ऊनम् काल-हृतम् स्व-मूल-फलम्॥
AB2.26a/ त्रैराशिक-फल-राशिम् तम् अथ इच्छा-राशिना हतम् @कृत्वा/
AB2.26c/ लब्धम् प्रमाण-भजितम् तस्मात् इच्छा-फलम् इदम् @स्यात्॥
AB2.27a/ छेदास् परस्पर-हतास् @भवन्ति गुण-कार-भाग-हाराणाम्/
AB2.27c/ छेद-गुणम् स-छेदम् परस्परम् तत् सवर्णत्वम्॥
AB2.28a/ गुण-कारास् भाग-हरास् भाग-हरास् ते @भवन्ति गुण-कारास्/
AB2.28c/ यस् क्षेपस् सस् अपचयस् अपचयस् क्षेपस् च विपरीते॥
AB2.29a/ राशि-ऊनम् राशि-ऊनम् गच्छ-धनम् पिण्डितम् पृथक्त्वेन/
AB2.29c/ वि-%एकेन पदेन हृतम् सर्व-धनम् तत् @भवति एवम्॥
AB2.30a/ गुलिका-अन्तरेण @विभजेत् %द्वयोस् पुरुषयोस् तु रूपक-विशेषम्/
AB2.30c/ लब्धम् गुलिका-मूल्यम् यदि अर्थ-कृतम् @भवति तुल्यम्॥
AB2.31a/ bhakte viloma-vivare gati-yogena anuloma-vivare %dvau/
AB2.31c/ गति-अन्तरेण लब्धौ %द्वि-योग-कालौ अतीत-ऐष्यौ॥
AB2.32a/ अधिक-अग्र-भाग-हारम् @छिन्द्यात् ऊन-अग्र-भाग-हारेण/
AB2.32c/ शेष-परस्पर-भक्तम् मति-गुणम् अग्र-अन्तरे क्षिप्तम्॥
AB2.33a/ अधस्-उपरि-गुणितम् अन्त्य-युज्-ऊन-अग्र-छेद-भाजिते शेषम्/
AB2.33c/ अधिक-अग्र-छेद-गुणम् %द्वि-छेद-अग्रम् अधिक-अग्र-युतम्॥

काल-क्रिया-पाद

AB3.01a/ वर्षम् %द्वादश-मासास् %त्रिंशत्-दिवसस् @भवेत् सस् मासस् तु/


AB3.01c/ %षष्टिस् नाड्यस् दिवसस् %षष्टिस् च विनाडिका नाडी॥
AB3.02a/ गुरु-अक्षराणि %षष्टिस् विनाडिका आर्क्षी %षट् एव वा प्राणास्/
AB3.02c/ एवम् काल-विभागस् क्षेत्र-विभागस् तथा भ-गणात्॥
AB3.03a/ भ-गणास् %द्वयोस् %द्वयोस् ये विशेष-शेषास् युगे %द्वि-योगास् ते/
AB3.03c/ रवि-शशि-नक्षत्र-गणास् सम्मिश्रास् च व्यतीपातास्॥
AB3.04a/ स्व-उच्च-भ-गणास् स्व-भ-गणैस् विशेषितास् स्व-उच्च-नीच-परिवर्तास्/
AB3.04c/ गुरु-भ-गणास् राशि-गुणास् अश्वयुज-आद्यास् गुरोर् अब्दास्॥
AB3.05a/ रवि-भ-गणास् रवि-अब्दास् रवि-शशि-योगास् @भवन्ति शशि-मासास्/
AB3.05c/ रवि-भू-योगास् दिवसास् भ-आवर्तास् च अपि नाक्षत्रास्॥
AB3.06a/ अधिमासकास् युगे ते रवि-मासेभ्यस् अधिकास् तु ये चान्द्रास्/
AB3.06c/ शशि-दिवसास् विज्ञेयास् भू-दिवस-ऊनास् तिथि-प्रलयास्॥
AB3.07a/ रवि-वर्षम् मानुष्यम् तत् अपि %त्रिंशत्-गुणम् @भवति पित्र्यम्/
AB3.07c/ पित्र्यम् %द्वादश-गुणितम् दिव्यम् वर्षम् विनिर्दिष्टम्॥
AB3.08a/ दिव्यम् वर्ष-%सहस्रम् ग्रह-सामान्यम् युगम् %द्वि-%षट्क-गुणम्/
AB3.08c/ %अष्ट-उत्तरम् %सहस्रम् ब्राह्मस् दिवसस् ग्रह-युगानाम्॥
AB3.09a/ उत्सर्पिणी युग-%अर्धम् पश्चात् अपसर्पिणी युग-%अर्धम् च/
AB3.09c/ मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दु-उच्चात्॥
AB3.10a/ %षष्टि-अब्दानाम् %षष्टिस् यदा व्यतीतास् त्रयस् च युग-पादास्/
AB3.10c/ %त्रि-अधिका %विंशतिस् अब्दास् तदा इह मम जन्मनस् अतीतास्॥
AB3.11a/ युग-वर्ष-मास-दिवसास् समम् प्रवृत्तास् तु चैत्र-शुक्ल-आदेस्/
AB3.11c/ कालस् अयम् अनादि-अन्तस् ग्रह-भैस् @अनुमीयते क्षेत्रे॥
AB3.12a/ %षष्ट्या सूर्य-अब्दानाम् @प्रपूरयन्ति ग्रहास् भ-परिणाहम्/
AB3.12c/ दिव्येन नभस्-परिधिम् समम् भ्रमन्तस् स्व-कक्ष्यासु॥
AB3.13a/ मण्डलम् अल्पम् अधस्तात् कालेन अल्पेन @पूरयति चन्द्रस्/
AB3.13c/ उपरिष्टात् सर्वेषाम् महत् च महता शनैश्चारी॥
AB3.14a/ अल्पे हि मण्डले अल्पा महति महान्तस् च राशयस् ज्ञेयास्/
AB3.14c/ अंशास् कलास् तथा एवम् विभाग-तुल्यास् स्व-कक्ष्यासु॥
AB3.15a/ भानाम् अधस् शनैश्चर-सुरगुरु-भौम-अर्क-शुक्र-बुध-चन्द्रास्/
AB3.15c/ एषाम् अधस् च भूमिस् मेधी-भूता ख-मध्य-स्था॥
AB3.16a/ %सप्त एते होरा-ईशास् शनैश्चर-आद्यास् यथा-क्रमम् शीघ्रास्/
AB3.16c/ शीघ्र-क्रमात् %चतुर्थास् @भवन्ति सूर्य-उदयात् दिनपास्॥
AB3.17a/ कक्ष्या-प्रतिमण्डल-गास् @भ्रमन्ति सर्वे ग्रहास् स्व-चारेण/
AB3.17c/ मन्द-उच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्र-उच्चात्॥
AB3.18a/ कक्ष्या-मण्डल-तुल्यम् स्वम् स्वम् प्रतिमण्डलम् @भवति एषाम्/
AB3.18c/ प्रतिमण्डलस्य मध्यम् घन-भू-मध्यात् अतिक्रान्तम्॥
AB3.19a/ प्रतिमण्डल-भू-विवरम् व्यास-%अर्धम् स्व-उच्च-नीच-वृत्तस्य/
AB3.19c/ वृत्त-परिधौ ग्रहास् ते मध्यम-चारात् @भ्रमन्ति एवम्॥
AB3.20a/ यस् शीघ्र-गतिस् स्व-उच्चात् प्रतिलोम-गतिस् स्व-वृत्त-कक्ष्यायाम्/
AB3.20c/ anuloma-gatis vRtte manda-gatis yas grahas @bhavati//
AB3.21a/ अनुलोम-गानि मन्दात् शीघ्रात् प्रतिलोम-गानि वृत्तानि/
AB3.21c/ कक्ष्या-मण्डल-लग्न-स्व-वृत्त-मध्ये ग्रहस् मध्यस्॥
AB3.22a/ क्षय-धन-धन-क्षयास् @स्युर् मन्द-उच्चात् व्यत्ययेन शीघ्र-उच्चात्/
AB3.22c/ शनि-गुरु-कुजेषु मन्दात् %अर्धम् ऋणम् धनम् @भवति पूर्वे॥
AB3.23a/ मन्द-उच्चात् शीघ्र-उच्चात् %अर्धम् ऋणम् धनम् ग्रहेषु मन्देषु/
AB3.23c/ मन्द-उच्चात् स्फुट-मध्यास् शीघ्र-उच्चात् च स्फुटास् ज्ञेयास्॥
AB3.24a/ शीघ्र-उच्चात् %अर्ध-ऊनम् कर्तव्यम् ऋणम् धनम् स्व-मन्द-उच्चे/
AB3.24c/ स्फुट-मध्यौ तु भृगु-बुधौ सिद्धात् मन्दात् स्फुटौ @भवतस्॥
AB3.25a/ भू-तारा-ग्रह-विवरम् व्यास-%अर्ध-हृतस् स्व-कर्ण-संवर्गस्/
AB3.25c/ कक्ष्यायाम् ग्रह-वेगस् यस् @भवति सस् मन्द-नीच-उच्चे॥

गोल-पाद
AB4.01a/ मेष-आदेस् कन्या-अन्तम् समम् उदच्-अपमण्डल-%अर्धम् अपयातम्/
AB4.01c/ तौल्य-आदेस् मीन-अन्तम् शेष-%अर्धम् दक्षिणेन एव//
AB4.02a/ तारा-ग्रह-इन्दु-पातास् @भ्रमन्ति अजस्रम् अपमण्डले अर्कस् च/
AB4.02c/ अर्कात् च मण्डल-%अर्धे @भ्रमति हि तस्मिन् क्षिति-छाया॥
AB4.03a/ अपमण्डलस्य चन्द्रस् पातात् @याति उत्तरेण दक्षिण-तस्/
AB4.03c/ कुज-गुरु-कोणास् च एवम् शीघ्र-उच्चेन अपि बुध-शुक्रौ॥
AB4.04a/ चन्द्रस् अंशैस् %द्वादशभिस् अविक्षिप्तस् अर्क-अन्तर-स्थितस् दृश्यस्/
AB4.04c/ %नवभिस् भृगुस् भृगोस् तैस् %द्वि-अधिकैस् %द्वि-अधिकैस् यथा श्लक्ष्णास्॥
AB4.05a/ भू-ग्रह-भानाम् गोल-%अर्धानि स्व-छायया वि-वर्णानि/
AB4.05c/ %अर्धानि यथा-सारम् सूर्य-अभिमुखानि @दीप्यन्ते॥
AB4.06a/ वृत्त-भ-पञ्जर-मध्ये कक्ष्या-परिवेष्टितस् ख-मध्य-गतस्/
AB4.06c/ मृद्-जल-शिखि-वायु-मयस् भू-गोलस् सर्वतस् वृत्तस्॥
AB4.07a/ यद्-वत् कदम्ब-पुष्प-granthis pracitas samantatas kusumais/
AB4.07c/ तद्-वत् हि सर्व-सत्त्वैस् जल-जैस् स्थल-जैस् च भू-गोलस्॥
AB4.08a/ ब्रह्म-दिवसेन भूमेस् उपरिष्टात् योजनम् @भवति वृद्धिस्/
AB4.08c/ दिन-तुल्यया %एक-रात्र्या मृद्-उपचिताया @भवति हानिस्॥
AB4.09a/ anuloma-gatis nau-sthas @pazyati acalam viloma-gam yad-vat/
AB4.09c/ अचलानि भानि तद्-वत् सम-पश्चिम-गानि लङ्कायाम्॥
AB4.10a/ उदय-अस्तमय-निमित्तम् नित्यम् प्रवहेण वायुना क्षिप्तस्/
AB4.10c/ लङ्का-सम-पश्चिम-गस् भ-पञ्जरस् स-ग्रहस् @भ्रमति॥
AB4.11a/ मेरुस् योजन-मात्रस् प्रभा-करस् हिम-वता परिक्षिप्तस्/
AB4.11c/ नन्दन-वनस्य मध्ये रत्न-मयस् सर्व-तस् वृत्तस्॥
AB4.12a/ स्वर्-मेरू स्थल-मध्ये नरकस् बडवा-मुखम् च जल-मध्ये/
AB4.12c/ अमर-मरास् @मन्यन्ते परस्परम् अधस्-स्थितास् नियतम्॥
AB4.13a/ udayas yas laGkAyAm sas astamayas savitur eva siddha-pure/
AB4.13c/ मध्य-अह्नस् यम-कोट्याम् रोमक-विषये %अर्ध-रात्रस् @स्यात्॥
AB4.14a/ स्थल-जल-मध्यात् लङ्का भू-कक्ष्यायास् @भवेत् %चतुर्-भागे/
AB4.14c/ उज्जयिनी लङ्कायास् तद्-%चतुर्-अंशे सम-उत्तरतस्॥
AB4.15a/ भू-व्यास-%अर्धेन ऊनम् दृश्यम् देशात् समात् भ-गोल-%अर्धम्/
AB4.15c/ %अर्धम् भूमि-छन्नम् भू-व्यास-%अर्ध-अधिकम् च एव//
AB4.16a/ देवास् @पश्यन्ति भ-गोल-%अर्धम् उदच्-मेरु-संस्थितास् सव्यम्/
AB4.16c/ %अर्धम् तु अपसव्य-गतम् दक्षिण-बडवा-मुखे प्रेतास्॥
AB4.17a/ रवि-वर्ष-%अर्धम् देवास् @पश्यन्ति उदितम् रविम् तथा प्रेतास्/
AB4.17c/ शशि-मास-%अर्धम् पितरस् शशि-गास् कु-दिन-%अर्धम् इह मनु-जास्॥
AB4.18a/ पूर्व-अपरम् अधस्-ऊर्ध्वम् मण्डलम् अथ दक्षिण-उत्तरम् च एव/
AB4.18c/ क्षिति-जम् सम-पार्श्व-स्थम् भानाम् यत्र उदय-अस्तमयौ॥
AB4.19a/ पूर्व-अपर-दिश्-लग्नम् क्षिति-जात् अक्ष-अग्रयोस् च लग्नम् यत्/
AB4.19c/ उन्मण्डलम् @भवेत् तत् क्षय-वृद्धी यत्र दिवस-निशोस्॥
AB4.20a/ पूर्व-अपर-दिश्-रेखा अधस् च ऊर्ध्वा दक्षिण-उत्तर-स्था च/
AB4.20c/ एतासाम् सम्पातस् द्रष्टा यस्मिन् @भवेत् देशे॥
AB4.21a/ ऊर्ध्वम् अधस्तात् द्रष्टुर् ज्ञेयम् दृश्-मण्डलम् ग्रह-अभिमुखम्/
AB4.21c/ दृश्-क्षेप-मण्डलम् अपि प्राच्-लग्नम् @स्यात् %त्रि-राशि-ऊनम्॥
AB2.22a/ काष्ठ-मयम् सम-वृत्तम् समन्ततस् सम-गुरुम् लघुम् गोलम्/
AB4.22c/ पारत-तैल-जलैस् तम् @भ्रमयेत् स्व-धिया च काल-समम्॥
AB4.23a/ दृश्-गोल-%अर्ध-कपाले ज्या-%अर्धेन @विकल्पयेत् भ-गोल-%अर्धम्/
AB4.23c/ विषुवत्-जीवा-अक्ष-भुजा तस्यास् तु अवलम्बक्स् कोटिस्॥
AB4.24a/ इष्ट-अपक्रम-वर्गम् व्यास-%अर्ध-कृतेस् @विशोध्य यत् मूलम्/
AB4.24c/ विषुवत्-उदच्-दक्षिणतस् तत् अहोरात्र-%अर्ध-विष्कम्भस्॥
AB4.25a/ इष्ट-ज्या-गुणितम् अहोरात्र-व्यास-%अर्धम् एव काष्ठ-अन्त्यम्/
AB4.25c/ स्व-अहोरात्र-%अर्ध-हृतम् फलम् अजात् लङ्का-उदय-प्राच्-ज्यास्॥
AB4.26a/ इष्ट-अपक्रम-गुणिताम् अक्ष-ज्याम् लम्बकेन @हृत्वा या/
AB4.26c/ स्व-अहोरात्रे क्षिति-जा क्षय-वृद्धि-ज्या दिन-निशोस् सा॥
AB4.27a/ @उदयति हि चक्र-पादस् चर-#दल-हीनेन दिवस-#पादेन/
AB4.27c/ %prathamas antyas ca atha anyau tad-sahitena krama-utkramazas//
AB4.28a/ स्व-अहोरात्र-इष्ट-ज्या क्षिति-जात् अवलम्बक-आहताम् @कृत्वा/
AB4.28c/ विष्कम्भ-%अर्ध-विभक्ते दिनस्य गत-शेष्सयोस् शङ्कुस्॥
AB4.29a/ विषुवत्-जीवा-गुणितस् स्व-इष्टस् शङ्कुस् स्व-लम्बकेन हृतस्/
AB4.29c/ अस्तमय-उदय-सूत्रात् दक्षिणतस् सूर्य-शङ्कु-अग्रम्॥
AB4.30a/ परम-अपक्रम-जीवाम् इष्ट-ज्या-%अर्ध-आहताम् ततस् @विभजेत्/
AB4.30c/ ज्या लम्बकेन लब्धा अर्क-अग्रा पूर्व-अपरे क्षिति-जे॥
AB4.31a/ सा विषुवत्-ज्या-ऊना चेद् विषुवत्-उदच्-लम्बकेन सङ्गुणिता/
AB4.31c/ विषुवत्-ज्यया विभक्ता लब्धस् पूर्व-अपरे शङ्कुस्॥
AB4.32a/ क्षिति-जात् उन्नत-भागानाम् या ज्या सा परस् @भवेत् शङ्कुस्/
AB4.32c/ मध्यात् नत-भाग-ज्या छाया शङ्कोस् तु तस्य एव//
AB4.33a/ मध्य-ज्या-उदय-जीवा-संवर्गे व्यास-#दल-हृते यत् @स्यात्/
AB4.33c/ तद्-मध्य-ज्या-कृत्योस् विशेष-मूलम् स्व-दृश्-क्षेपस्/
AB4.34a/ दृश्-दृश्-क्षेप-कृति-विशेषितस्य मूलम् स्व-दृश्-गतिस् कु-वशात्/
AB4.34c/ क्षिति-जे स्वा दृश्-छाया भू-व्यास-%अर्धम् नभस्-मध्यात्॥
AB4.35a/ विक्षेप-गुण-अक्ष-ज्या लम्बक-भक्ता @भवेत् ऋणम् उदच्-स्थे/
AB4.35c/ उदये धनम् अस्तमये दक्षिण-गे धनम् ऋणम् चन्द्रे॥
AB4.36a/ विक्षेप-अपक्रम-गुणम् उत्क्रमणम् विस्तर-%अर्ध-कृति-भक्तम्/
AB4.36c/ उदच्-ऋण-धनम् उदच्-अयने दक्षिण-गे धनम् ऋणम् याम्ये॥
AB4.37a/ candras jalam arkas agnis mRd-bhU-chAyA api yA tamas tat hi/
AB4.37c/ @छादयति शशी सूर्यम् शशिनम् महती च भू-छाया॥
AB4.38a/ स्फुट-शशि-मास-अन्ते अर्कम् पात-आसन्नस् यदा @प्रविशति इन्दुस्/
AB4.38c/ भू-छायाम् पक्ष-अन्ते तदा अधिक-ऊनम् ग्रहण-मध्यम्॥
AB4.39a/ भू-रवि-विवरम् @विभजेत् भू-गुणितम् तु रवि-भू-विशेषेण/
AB4.39c/ भू-छाया-दीर्घत्वम् लब्धम् भू-गोल-विष्कम्भात्॥
AB4.40a/ छाया-अग्र-चन्द्र-विवरम् भू-विष्कम्भेण तत् समभ्यस्तम्/
AB4.40c/ भू-छायया विभक्तम् @विद्यात् तमसस् स्व-विष्कम्भम्॥
AB4.41a/ तद्-शशि-सम्पर्क-%अर्ध-कृतेस् शशि-विक्षेप-वर्गितम् शोध्यम्/
AB4.41c/ स्थिति-%अर्धम् अस्य मूलम् ज्ञेयम् चन्द्र-अर्क-दिन-भोगात्॥
AB4.42a/ चन्द्र-व्यास-%अर्ध-ऊनस्य वर्गितम् यत् तमस्-मय-%अर्धस्य/
AB4.42c/ विक्षेप-कृति-विहीनम् तस्मात् मूलम् विमर्द-%अर्धम्॥
AB4.43a/ तमसस् विष्कम्भ-%अर्धम् शशि-विष्कम्भ-%अर्ध-वर्जितम् @अपोह्य/
AB4.43c/ विक्षेपात् यत् शेषम् न @गृह्यते तत् शशाङ्कस्य//
AB4.44a/ विक्षेप-वर्ग-सहितात् स्थिति-मध्यात् इष्ट-वर्जितात् मूलम्/
AB4.44c/ सम्पर्क-%अर्धात् शोध्यम् शेषस् तात्कालिकस् ग्रासस्॥
AB4.45a/ मध्य-अह्न-उत्क्रम-गुणितस् अक्षस् दक्षिणतस् %अर्ध-विस्तर-हृतस् दिक्/
AB4.45c/ स्थिति-%अर्धात् च अर्क-इन्द्वोस् %त्रि-राशि-सहित-अयनात् स्पर्शे॥
AB4.46a/ प्रग्रहण-अन्ते धूम्रस् खण्ड-ग्रहणे शशी @भवति कृष्णस्/
AB4.46c/ सर्व-ग्रासे कपिलस् स-कृष्ण-ताम्रस् तमस्-मध्ये॥
AB4.47a/ सूर्य-इन्दु-परिधि-योगे अर्क-%अष्टम-भागस् @भवति अनादेश्यस्/
AB4.47c/ भानोस् भास्वर-भावात् सु-अच्छ-तनुत्वात् च शशि-परिधेस्॥
AB4.48a/ क्षिति-रवि-योगात् दिन-कृत् रवि-इन्दु-योगात् @प्रसाधयेत् च इन्दुम्/
AB4.48c/ शशि-तारा-ग्रह-योगात् तथा एव तारा-ग्रहास् सर्वे॥
AB4.49a/ सत्-असत्-ज्ञान-समुद्रात् समुद्धृतम् ब्रह्मणस् प्रसादेन/
AB4.49c/ सत्-ज्ञान-उत्तम-रत्नम् मया निमग्नम् स्व-मति-नावा॥
AB4.50a/ आर्यभटीयम् नाम्ना पूर्वम् स्वायम्भुअवम् सदा नित्यम्/
AB4.50c/ सु-कृत-आयुषोस् प्रणाशम् @कुरुते प्रतिकञ्चुकम् यस् अस्य//

%%% End of the Aryabhatiya.

You might also like