You are on page 1of 1

11 भाव्यमानो `N सवर्णान् न गृह्णाति

14 एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः


16 सर्वो द्वन्द्वो विभाषयैकवद् भवति
17 उदित् सवर्णं गृह्णाति न सवर्णमात्रम्
18 प्रक्तिवद् अनुकरा भवति
19 विकरणेभ्यो नियमो बलीयान्
20 सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव
21 पुनःप्रसङ्गविज्ञानात् सिद्धम्
22 अन्तरङ्गबहिरङ्गयोर् अन्तरङ्गं बलवत्
23 उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्
24 sarve vidhayaz chandasi vikalpyante
25 प्रत्ययग्रहणे यस्मात् स विहितस् तदादेस् तदन्तस्य ग्रहणम्
26 न स्त्रीप्रत्यये चानुपसर्जने
27 संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर् नास्ति
28 प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्
29 विभक्तौ लिङ्गविशिष्टाग्रहणम्
30 सूत्रे लिङ्गवचनम् अतन्त्रम्
31 नञिवयुक्तम् अन्यत् सदृशाधिकरणे तथा ह्य् अर्थः
32 गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः
33 क्वचिद् अपवादविषये `प्य् उत्सर्गो `भिनिविशते
34 अन्तरङ्गान् अपि विधीन् बहिरङ्गो ल्यब् बाधते
35 असति संभवे बाधनं भवति. अस्ति च संभवो यद् उभयं स्यात्

You might also like