You are on page 1of 10

Smaradipika Sanskrit

harakopnalenaiva bhasmbhykarot smara /


arddha nrarra hi yas about tasmai namo 'stu te / / MinSd_1 / /
samyag rdhita kamah sugandhikusumdibhi /
vidadhti varastr mnagranthivimocanam / / MinSd_2 / /
smaran nirjitya rudrea pacd uddpita smara /
tena tannmadheyena nirmit smaradpik / / MinSd_3 / /
anekakmastr saram kya yatnata /
blavyutpattaye str cittasantoaya ca /
prabodhya varastr tuyai ratisukhya ca / / MinSd_4 / /
gargebhit samyag vakymi smaradpikm /
yasya vijnamtrea mrkho 'pi ratiragadh / / MinSd_5 / /
Balika taru prauh vddh ceti vieata /
jtavyo hy anvita dhruva gram icchat kamo / / MinSd_6 / /
kmastrasya tattvaj jyante sundarpriy /
kmastram ajnanto ramante pauvat striyam / / MinSd_7 / /
nnnibandhai suratopacrai krsukha janmaphala narm /
kim saurabheyatamadhyavart vo 'pi na sabhogasukha bhukte / / MinSd_8 / /
svanrrakaa pus paranryanurajanam /
bandhabhedegitajnam etat phalam udhtam / / MinSd_9 / /
yena savatsaro da sakt kamah susevita /
tena sarvam idam da punar vartita jagat / / MinSd_10 / /
prathama lakaa pus str about tadanantaram /
dhvajasya lakaa prokta bhagalakaasayutam / / MinSd_11 / /
kmasthnni salakya puna samyakpraclanam /
puna oaa bandhas about tathaivdhomukh about Sat / / MinSd_12 / /
dvau bandhau sundar about Pascan mukharata tatha /
bhya rata Tatah kuryd rata deavieajam / / MinSd_13 / /
igitasya parijna dty about tadanantaram /
tathanyiky about mantrauadhisutodaya / / MinSd_14 / /
Saso mgo va caiva caturthas do Hayas tatha /
kathaymi Kramat pusm etaj jticatuayam / / MinSd_15 / /
mducapalasula komalga suvea sakalaguanidhna satyavd Saso 'clean / /
MinSd_16 / /
vadati madhurav ntyagtnurakta /
dvijasuragurubhakto bandhuyukto dhanhya / / MinSd_17 / /
strjito gyana caiva nrsattvapara Sukhi /
aagulo bhaven mehra rm about aako Matah / / MinSd_18 / /
vadati madhurav raktanetra sula calamatiratibhru ghragm mgo 'clean / /
MinSd_19 / /
udarakaika Syad drghabimbdharauho daanavadanadrgho drghabhu pratp / /
MinSd_20 / /
alpabhug dhrmika caiva satyavd priyavada /
agulo bhaven mehro rpayukto mgo Matah / / MinSd_21 / /
vo yatha udarakaiksya ghragm natsa kanakaruciradeha kaavd vo 'clean /
/ MinSd_22 / /
vyasanakpaabuddhi strvaa strvilso bahuguabahutej drghanetro 'Bhimani / /
MinSd_23 / /
upakraparo nityam strva lemalas tatha /

lubdha about kpaa caiva mithyvd about nirbhaya /


dagulaarras do medasv vabho Matah / / MinSd_24 / /
hayo yatha udarakaiksyo drghakahdharoha /
daanavadananetra tasya drgho 'pi nbhi / / MinSd_25 / /
lubdha about kpaa caiva mithyvd about nirbhaya / / MinSd_26 / /
dvdagulamehras do Kusalo 'pi hayo Matah / / MinSd_27 / /
iti purualakani catvri / / MinSd_28 / /
atha str jticatuayaprakaraam /
Padmini citri caiva akhin hastin tatha /
pratyeka about varastr khyta jticatuayam / / MinSd_29 / /
Padmini yatha bhavati kamalanetr nsikd rdhvarandhr aviralakucayugm drghake
kg / / MinSd_30 / /
mdugamanasul ntyagtnurakt sakalaguasuve Padmini padmagandh / /
MinSd_31 / /
aivadan bimbauh Tanvi tmranakh tatha /
mandag lajjit Syama raktaprntavilocan / / MinSd_32 / /
gyan surathy about prvatakalasvan /
svalphr suke about padmagandh about Padmini / / MinSd_33 / /
citri yatha bhavati vipulake ntidrgh na kharv tilakusumasuns
snigdhadehotpalk / / MinSd_34 / /
kahinaghanakuchy Sundari bandhal nikhilaguavicitr citri citrave / / MinSd_35 / /
gaurg tyaktalajj about bhyasabhogasarat /
uttnayin Cosna prvatakalasvan / / MinSd_36 / /
snigdhg msagandh about svalpakm kodar /
dhrt gurunitamb about citri rphalastan / / MinSd_37 / /
drghktidrghasuvaranetr drghdhar drghanitambabimb /
letaplaktakahade pusaikacitt khalu akhin syat / / MinSd_38 / /
Sobhana Komala Cosna Dirgha drghairoruh /
mdvag kragandh about ntisthl durbal na / / MinSd_39 / /
gaurg tkans about pnastan vicaka /
vilajaghan krr surathy about akhin / / MinSd_40 / /
hastin yatha sthlkti sthlapayodhar about sthldhar sthlanitambabimb /
kmotsuk gharatipriy about madhye about Pusta Karini mata ca / / MinSd_41 / /
sthula kahinakuc krr ntyu ntital /
gaurg kans about pnastanavilaka / / MinSd_42 / /
vilajaghan krr phullanstital /
kharv about kharvans about bahulom about kmuk / / MinSd_43 / /
madagandhatanur nityam mattamtagagmin /
lubdh pnastan kruddh hastin s prakrtit / / MinSd_44 / /
Padmini pikav about snigdhav about citri /
akhin krrav about meghav about hastin / / MinSd_45 / /
Padmini pdaobh about keaobh about citri /
akhin mukhaobh about kaiobh about hastin / / MinSd_46 / /
Padmini padmagandh about kragandh about citri /
akhin mnagandh about madagandh about hastin / / MinSd_47 / /
Padmini padmanidr about drghanidr about citri /
akhin ghoranidr about gajanidr about hastin / / MinSd_48 / /
Padmini padmabandhena ngabandhena citri /
akhin mnabandhena gajabandhena hastin / / MinSd_49 / /
Padmini svalpabhog about laghubhog about citri /
akhin bahubhog about gajabhog about hastin / / MinSd_50 / /
aaka padmin caiva citri about mgas
tatha / / MinSd_51 / /

akhin v abha
caiva hastin do Hayas tatha /

ramate tulyabhvena tada samarata bhavet / / MinSd_52 / /


uccanctinca about tathtyucca about varjitam / / MinSd_53 / /
khyta samarata caiva tad virahaty anyath striya / / MinSd_54 / /
iti str jticatu ayam
/

atha dhvajalak a aprakara am /


Musalam ragavra about dvividha dhvajalak a am /
sthla Musalam ity hur Dirgham tad ragavrakam / / MinSd_55 / /
ntihrasva ntidrgha sthla sthlntika varam /
katrar
e prasanna about Lingani syu Subhani Sat / / MinSd_56 / /

atha bhagalaka
aprakara am /
krmap h
gajaskandh padmanbhisam tatha /
Aloma mduvistr

Sad ete subhag bhag / / MinSd_57 / /


tala co am
atyu a
kharam /

gojihvsada

ity ukta kmastrajair bhagacihnacatu ayam


/ / MinSd_58 / /

tala sukhada proktam u a


/
about madhyama smtam

atyu am
asukha caiva khara pr ahara smtam
/ / MinSd_59 / /

atha kmaclanaprakara am /
agu he
cara e gulphe bhage nbhau kuce hrdi /
kak e ka he
'dhare netre kapole about rutv api /
r e sarvaarre do Vaset tithikramt kamas / / MinSd_60 / /
savye pusa striyo VAME k e ukle viparyaya /
rddhva pratipaddau about k e cdha pracak ate / / MinSd_61 / /
evam caiva Vaset kamah sthne caiva vie ata /
pade jaghe rudee stane kak e gale rutau / / MinSd_62 / /
nakhakata
pradtavya bhage nbhau about mardanam /

Gande netre lale about cumbana kmukair iha /


hdaye
t ana Hastad dantendharap anam / / MinSd_63 / /

tmsyenduaradvisaptatithaya khyta naliny rate paulastybdhiras abhskaratithau

prt bhavec citri /


rudrnagaga eaambhutithaya syu akhinbhuktaye e syu suratotsave u kari
jt striya prtaye / / MinSd_64 / /
agu he
kak ayor nigadit
cara e about gulphanicaye jnudvaye bstike nbhau vakasi

ka he
kapole 'dhare /
netre kar ayuge lalaphalake
dhauta about vmabhruvm rdhvdhacalanakrame a

tithaya cndrkalpak aye / / MinSd_65 / /


smante nayane 'dhare about galake kak tae ccuke nbhau ro itae manobhavaghe

jaghtae pi ake
/

gulphe pdatale tadagulitale 'gu he


Asau vddhak

about ti haty

asama tada
aikalpakadvaye
yo itm / / MinSd_66 / /

maulau kuntalakar a a nayanayor cumbana ga ayo


dantendharap ana hrdi hatim

mu y
about nbhau anai /
kak ka hakapolama
alakucaro
u deya nakh smante ikhara nakhair urasijau gh
ta

g ha Tatah / / MinSd_67 / /
kurv o virati manobhavaghe
mtagallyita jnvagu hapadorugulphahanana

cnyonyata kminm /
ity evam gadita pradeakaland indo kalropa a kartavya about Narai do str u
rabhasd ukta prabodhdhika / / MinSd_68 / /
iti kmukasaghtai kartavya kmaclanam /
dravaty anena hi ghtabh
ivgnin kamo / / MinSd_69 / /

am

ligana cumbana about dantak atanakhak ate /


mardana nakhacu
cdharapna kucagraha / / MinSd_70 / /

cumbana saprahara a nrk obha am eva ca /


etad bhyarata kuryt kmaprakaahetave
/ / MinSd_71 / /

adhare ga ayor
Bhale
kapole
galake
hrdi
/

stane about kak ayor haste nbhimle bhagasthale / / MinSd_72 / /


kukau
netrayor mukhe /

jaghanayor mule hdayor


kay
about cumbana dantak ata netre do varjitam / / MinSd_73 / /

bhage mardanam prya tpd maithunam caret /


ktv
vivastr knt tu tatra me hra praveayet / / MinSd_74 / /

vakas
stanayugma do samp ya bhubandhanam /

anyonya d ham
kramya kuryd ligana striya / / MinSd_75 / /

rasikena rasajena satata ratim icchat /


g ham ligana deya tatsakhy hy anurgata / / MinSd_76 / /
gale vaka
bhage tatha /
sthale kukau
ka haprve

jaghanorunitambeu p he
haste ira su ca / / MinSd_77 / /
ka hamle
kapole about nakhak atam athcaret / / MinSd_78 / /

kak ka hakapole

u nbhiro ikucau tatha /


bhagaskandhau kar amlau trayodaa nakhlaya / / MinSd_79 / /
sthne v eteu kukau
about nakhacu
samcaret /
romcahetusukhada madanoddpana matam / / MinSd_80 / /
ittha about manmathotpanne kelim kuryt tathaiva ca /
stanayor yugayo caiva sanbhikabhagasthale / / MinSd_81 / /
jaghanorunitambeu kmuko muhur arpayet / / MinSd_82 / /
bhujayo stanayo caiva bhage nbhau tathaiva ca /
Satsu sthneu vidhin mardana parikrtitam / / MinSd_83 / /
kak ka hakapole

u nbhau ro y payodhare /
kar amle tatha skandhe cumbana dvdaasthale / / MinSd_84 / /
ga au
about tatha vaktra kak nbhir bhagas tatha /

ha

kucau about bhumla about dvdaaitni cumbanam / / MinSd_85 / /


ga au
netre tatha vaktra kak nbhir bhagas tatha /
kucau about bhumla about sthnny etni cumbane / / MinSd_86 / /
adharau he
about samp ya nyako nyikdharam /
pr acandranibha peyn nry about sarasa mukham / / MinSd_87 / /
payodharau hajihvy
dvayor eva kucgrayo /

pacasthnasya vai panam kuryt kavicak

a a / / MinSd_88 / /
o hena
cau hagraha
aprvaka keakara

am /
ira pradee ktv
tam upavi

about krayet / / MinSd_89 / /


yatha kokilaabda Syad yatha prvatadhvani /
yatha hasamayrde kalarva tatha caret / / MinSd_90 / /
mu mu
about kuryc caiva parasparam /

initambe

upahastenbalys t ayej jaghanadvaye / / MinSd_91 / /


bhagagarbhasya madhye do n ik dhvajarpi /
purna kmajalair nityam vmasth mdupvar
/

mardit cgulbhy do janayet kmaja Jalam / / MinSd_92 / /


tatra ekaviatiprakra /
Tesam Namani kkapada vipartaka ngarika ratipa keyra priyato a a samapada
ekapada rdhvasapua
manmathapriya ratisundara urup ana smaracakra
sapuaka

ngapaka gaganaka vaadraka kanakak aya ngara kulianmaka kmasundara iti


/
yathkrama Tesam lak a ny apy AHA /
strpdau skandhayugmasthau k iptv dhvaja Bhagam laghu /
kmayet kmuko NARIM bandha kkapado saw hi / / MinSd_93 / /
padam ekam kare dhtv
dvitya skandhasasthitam /

NARIM kmayate kami bandha Syad vipartaka / / MinSd_94 / /


rumlopari nyasya yoidru
naro yadi /

grv dhtv
karbhy do bandho ngariko Matah / / MinSd_95 / /

p ayed ruyugmena kmuka yadi Kamini /


ratipas tada khyta kminn manohara / / MinSd_96 / /
str jaghntarvi o g hligya about sundarm /
ramate vihvala kami bandha keyrasajaka / / MinSd_97 / /
narpdau svahastena hdaye
dhrayed yadi /

stanrpitakara kami kmayet priyato a am / / MinSd_98 / /


yo itpdau hrdi nyasya karbhy dhrayet kucau /
yathe a
/ / MinSd_99 / /
t ayed yonau bandha samapada smta
padam ekam kare dhtv
dvitya skandhasasthitam /

stanrpitakara kami bandhas tv ekapado saw hi / / MinSd_100 / /


samprasrya striy pdau ayyrpitakapho ika /
bhage ligasya sayogd ramate sampuo saw hi / / MinSd_101 / /
strpdau saralktya
bhmau kucitajnuka /

stanalagno ramet kami bandha sampuako


Matah / / MinSd_102 / /

svajaghdvayabhye yoitpadadvayam
ca va /

stanau dhtv
ramet kami bandha Syan manmathapriya / / MinSd_103 / /

nrpdadvaya kami dhrayet kucama ale


/

dhtv
ka ha
ramen NARIM bandho 'yam ratisundara / / MinSd_104 / /

striy ruyuga dhtv


karbhy p ayet puna /

kuryc about nirbhay kami bandha Syad rup ana / / MinSd_105 / /


dhtv
vmakare oru padam capi ira sthitam /

ramate sud ha
kami smaracakra prakrtitam / / MinSd_106 / /

svajnudvayamadhybhy hastbhy dhrayet striyam /


ramen ni akita kami bandha Syan ngapaka / / MinSd_107 / /
samliya
yada knta kminy jaghanadvayam /
rdhvaga ramate dorbhy bandho gaganaka smta
/ / MinSd_108 / /
nrpdadvaya caiva skandhe yah parivartanam /
ktv
kanto RAMED Asu bandho 'yam vaadraka / / MinSd_109 / /

mukha mukhe yada bhya bhye jaghe 'pi jaghayo /


vako vaka
sthale dattv bhavet Sat kanakak aya / / MinSd_110 / /
sundar about ramet knta kaysaktabhujadvaym
/

hrdi tatkntahast about bandho 'yam ngaro Matah / / MinSd_111 / /


strpdadvayam ligya vimukhk iptaligaka /
yonim p ayet kami bandha kulianmaka / / MinSd_112 / /
svajaghdvayabhyena dhrayet kucama alam
/

dhtv
ka ha
ramet kami bandha syat kmasundara / / MinSd_113 / /

itydika havinysd
g ha sampdayet sukham /

tasmd vidagdhasaghtai karya bandh prayatnata / / MinSd_114 / /


striyam nataprvg pdhitakaradvaym /
dhtodaro
ramet bandho kami 'yam paunmaka / / MinSd_115 / /

pdl hastan NARIM utk iptajaghan yadi /


knta kmayate pact kathitas ekabandhaka tv / / MinSd_116 / /
uddhtya
padam ekam do bhuvi sasthpya cparam /

ku yrit ramet knt bandhas traivikramo Matah / / MinSd_117 / /


hrdi sasthpya pdaika bhubhy ve ayed
yadi /

knta ku yrit NARIM bandho ve anako


Matah / / MinSd_118 / /

nrjnudvaya dhtv
tmajnudvayopari /

ku yrit ramet knt bandho doldinmaka / / MinSd_119 / /


nrbhudvaya nyasya svyabhudvaye tatha /

grv dhtv
ramet kami bandho dolyita smta

/ / MinSd_120 / /
ku yrit ramet knt ka hsaktakaradvaym
/

pdbhy madhyam ve ya
bandha
prlambako
Matah / / MinSd_121 / /

striy pdadvaya knta kntasyorudvayopari /


kaim
lolayed Asu bandho 'yam hasallaka / / MinSd_122 / /
ligoparisthit nari bhmau dattv karadvayam /
hdaye
dattahast about bandho llsano Matah / / MinSd_123 / /

vipartarate NARIM tusnt


gurvi m na /

yojayet kmastraja sadyo bhuktavat tatha / / MinSd_124 / /


bhage ni kiptajihvgro
vilola cumbati priya /

tathaiva rama asypi nari prakar ati lingam / / MinSd_125 / /


madhyadeabhav nryo nakhadantapade rat /
cumbghtarat nryas tatha madhyamadeaj / / MinSd_126 / /
adhomukharat caiva keagrhe u sindhuj /
nnratarat nryas tatha sihaladeaj / / MinSd_127 / /
cumbanligane rakts tatha ktrimaligakai

/
mahr re
rata Ramah strrjye koaleu ca / / MinSd_128 / /
katght
ukk epais tatha ktrimaligakai

dhvajav a
about
Ramah
kr
adeaj
alubdh

/ / MinSd_129 / /

cumbakeagrahai caiva jihvvak ojamardanai /


v a
ais t anenge rata drvi adeaj / / MinSd_130 / /
nitntarasik bandhe cumbanligandiu /
lubdh cdharapneu na tu lva yavigrah / / MinSd_131 / /
trthaytrbhilubdh about gau avaggan kila /
ni sah mardanghte nepl kmarpaj / / MinSd_132 / /
str vi ayastmya about jnatva maithunam caret /
samne sukhasampattir anyath vai dvianti
tah / / MinSd_133 / /

mduhrasvadhvajo
Priyo yatra 'SAKTO drutacyuti /

str yatra tatra ca khinya


ncarato bhavet / / MinSd_134 / /

nryo ncaratodvign dvi anti purua


k a t /

ryate caiva kar e kntay nihata pati / / MinSd_135 / /


aguln praveais do tatha ktrimaligakai

/
mduhrasvadhvajai

kami ramet strto ahetave / / MinSd_136 / /


atha prsagika kanyparka
aprakara am /
Idanim yad aham vakye
kanyy
lak a a Tatah /

nirpya lak a ds tam parita svyasampadam / / MinSd_138 / /


na Krsna ntigaurg Tanvi mduvacs
tatha /

na kharv ntidrgh about suvaktr crulocan / / MinSd_139 / /


kambugrv about mdvag
ymarukthodar Tu Ya /

alpanidrlpabhoktr about samg nimnansik / / MinSd_140 / /


rakt sutar netre nakhe dantacchade 'pi ca /
padmaraktdicihna about Panau pade vie ata / / MinSd_141 / /
samadant gururo bimbau h about sugyan /
bhavet kanya praasy s dharmakmrthasiddhaye / / MinSd_142 / /
bhmau pdakani h
vnmik vrpayed yugam /
kanya s varjany about saivopapatik mata / / MinSd_143 / /
kanya s pucal kharv Yaa SYAC chabalamadhyam /
Pivara karkag about piganetr Kace jata / / MinSd_144 / /
drghanetr drghavaktr kharv paruavdin
/

jaghym uttaro he
about bibhrat lomasacayam / / MinSd_145 / /
karoti yadi va nityam bhojana vipula bahu /
nimnagrv nimnaka h
bahuke sulocan / / MinSd_146 / /

ga akpe
hasant about dantapakty do dantur /

s vijair varjany about sukhaivaryasamhay / / MinSd_147 / /


tad yatha kuladvaya capi vinindit stri yaovibhti about tiraskaroti /
nimagnacandreva nisamn prayti naivdarat pthivym
/ / MinSd_148 / /

sevana yoit
Kuryan Matva do abalbalam /

blyogytir hnm tuyogavibhgata

/ / MinSd_149 / /
Bl about taru prau h vddh
bhavati Nayika /

ebhi prakrair vikhyt yuvat Nagari sada / / MinSd_150 / /


bleti gyate nari yvat o aavatsaram /
tasmt param ca Yogya s yvad viativatsaram / / MinSd_151 / /
vidvadbhi sarvajagati taru ty abhidhyate /
tadrdhvam atir h Syad yvat pacata puna / / MinSd_152 / /
vddh
Tatah param jey suratotsavavarjit /

pr ti Bl mldyais taru vastradnata / / MinSd_153 / /


premavkydibhi prau h vddh
about d hat

ant /
phalatmblavsobhir Bl Vasya bhaven n m
/ / MinSd_154 / /

vividhbhara ai snehais taru vaavartin /


g hliganacumbanai about atir hs do yo ita / / MinSd_155 / /
gauravair madhurlpair bhaved vddh
priyavad /

tatha kusumadharmi ya striyo vddhaparigrah

/ / MinSd_156 / /
upakrmanti vivsd dvianti
puru a ka

t /
nidghaarador Bl sevy vi ayi bhavet / / MinSd_157 / /
hemante iire Yogya prau h var vasantayo /
satata sevyamnpi Bl vardhayate balam / / MinSd_158 / /
kema
nayati Yogya stri vddh
prakurute Jaram /

utshahni vddh
stri died rogak aydikam / / MinSd_159 / /

Bl about pr ad prokt taru pr ahri /


prau h karoti vddhatva
vddh
mara am diet / / MinSd_160 / /

Asine llayed balam taru ayane tatha /


utthne tv atir h about llana trividha matam / / MinSd_161 / /
adhvaklnt tusnt
prathamajvarit tatha /

madhupnaprasann about nartit virah tatha / / MinSd_162 / /


a
msagarbhi msaprast navaragi /
eta vahanti sutar striyo suratotsavam na / / MinSd_163 / /
liganavihna do yo vetti suratotsavam /
paor iva bhavet tasya siddhi svrthaikasiddhaye / / MinSd_164 / /
ligacumbane dao bhagastanavimardanam /
nakhadna about Ghatas about graha a kucakeayo / / MinSd_165 / /
karoti cinmaya hsya jihvka hdharagraha
/

etad daaprabheda hi kara


asya prakrtitam / / MinSd_166 / /

nr mohana tvad yavan notka hit


priya /

anyath tatsukhocchitir atrkakard iva / / MinSd_167 / /


tkra Catha hukra hasita about trapkaya
/

prasvinnavadana caiva vikro 'tha bhagasya ca / / MinSd_168 / /


buddhv caitni Lingani yoit
Surat budha /

taya tulyasukha vchann anurga samcaret / / MinSd_169 / /


pupa
mlya suvar a about rjata taru sukham /

taru rahite edge vyartha deavice itam


/ / MinSd_170 / /

daivd yadi kadcid dhi viccheda kramaas tada /


daam manmathvasth prpnoty eva na saaya / / MinSd_171 / /
abhila
gu akrtanam /
cintana cnusmtir
unmdo vipralpa about udvego vydhir a ama
/ / MinSd_172 / /

jarat mara a ceti davasth manobhuva /


pramadn nar about smaronmathitacetasm / / MinSd_173 / /
lak ayitvegita str hrdi vija pravartate /
satyam vallabhat Yati sumadhyn about yo itm / / MinSd_174 / /
vija sdhy yatnasdhy vacas caiva sdhayet /
sdhana kahina
str durnirpy bhavanti tah / / MinSd_175 / /

prk bhumlasya kakodarakucasya


ca /

blliganamoka
about kavarmocana tatha / / MinSd_176 / /

svygvayavasyaiva nirantaravilokanam /
arupto 'gulmardale motsarga muhurmuhu / / MinSd_177 / /
kntasya rpasaubhgyasakr gu asampadm /
sakrtana mahollsa svgabhadrvamardanam / / MinSd_178 / /
rutivartmgulik epa sasmite vadanek a e /
etny aphalasdhyni Lingani about samunnayet / / MinSd_179 / /
vr aylakt
kanta mrt lobhavarjit /
Sadhya ligarthavryas t asdhy s prakrtit / / MinSd_180 / /
yatnasdhy sdhuvaktr dhanahn pravsin /
sdhyegitaviparyast yatnasdhy kuumbin
/ / MinSd_181 / /

udynotsavatrthe u adhvavvane

u ca /
ani ayuvatsage
k etre pitg
he
tatha / / MinSd_182 / /

devgre kuau
caiva tatha vpydisevane /
Natane goghe
/
caiva tatha bandhughotsave

rak itavy sada nrya sadbhir tmaprayatnata / / MinSd_183 / /


satyapradnair madhurair vacobhi sarak itavy taru sadaiva /
arakit
capi kulasya Nasam kuryddhi vai bhyajannurgt / / MinSd_184 / /
agrmyama ana
prja uci rm about gyana /

narmago hpravi

a
about a gu o ngaro Matah / / MinSd_185 / /
Tyagi vivek kuala kulna kalbhivija sumatir dhan hya /
bhavakama
sarvasaha Sukhi about Sriman sula Sat hi nyaka syat / / MinSd_186 / /

rajak Malini dhtr Yogini prativein /


Sakhi goplik ceti npit vidhav na / / MinSd_187 / /
sairandhr Kanyaka caiva daivaj dtik mata /
vicitrbhara Daksa parijtaparegit / / MinSd_188 / /
prav sthirabhv about pragalbh dtik mata /
Duti niyujyate krye bahubh vibh it / / MinSd_189 / /
ronurpakop
Yaa anunt about tuyati
/

lak yate s bha


nthagu ahryamanojay / / MinSd_190 / /

aharahar anurg dtik preya


prva sarabhasam upayti kvpi saketadee /
na Milati khalu yasya vallabho daivayogn nigadati Bharata tam nyik vipralabdhm / /
MinSd_191 / /
yasya ratigu k a
pati prve mucati na /
vicitravibhramsakt s syat svdhnabhartk
/ / MinSd_192 / /
Yaa nityam priyavicchede kntasaundaryace ite
/
dhyyed ekaman bhutva syat s virahi mata / / MinSd_193 / /
uddmamanmathaarajvaravepamn romcakar akusuma kuala vahant /
ni akin vrajati Yaa priyasagamya s Nayika khalu bhaved abhisriketi / / MinSd_194 / /
Yaa nirlajj KRTA g ha MADENA madanena ca /
abhiyti Priyam sbhisrik kathit budhai / / MinSd_195 / /
ajnn gato na yasy saketam ucitapriya /
tadangamasatapt kha it
s prakrtit / / MinSd_196 / /
nirasto manyun knta samartho hi yaya puna /
avasthit tena vina kupita kathit budhai / / MinSd_197 / /

bhaved vsakasajj s dtdvre a nirjane /


nicitygamana bhartur dvrek a aparya / / MinSd_198 / /
durvradru amanobhavayogam pya parykulkalitamnasamudvahantm /
durvramanmathaarajvaravepamnm utka hit
vadati tam bharata kavndra / /

MinSd_199 / /
priyaikavartin Cosna dhvatyunmdin tatha /
tatraivvasthite edge virahotka hit
mata / / MinSd_200 / /

asdhyy sukham siddhi sdhyy cnurajanam /


svecchay vardhate samyakkmastraprayojanam / / MinSd_201 / /
atha uddha tathuddha samsditatatkriya /
mantro gurumukhl labdha sidhyaty atra saaya na / / MinSd_202 / /
tricmu e iti padam Tatah kvanu kvanu smtam
/

Tatah padam Chanu Chanu svakya vaam Anayet / / MinSd_203 / /


sdhynma dvitynta dattv svheti yojayet /
smnyenmuknmajapa ktv
vaa Nayet / / MinSd_204 / /

HRIM svheti mantre a sdhynmnvitena ca /


saptbhimantrita pu pa yaiva gh
ti s vasa / / MinSd_205 / /
kkajihvlipakau
about suvar amalam Asru ca /
rakta rates about Lepena vakuryur man i a / / MinSd_206 / /
sambhogaja vacbja jihv crkadala SITAM /
sacr yjitanetr bhrypi vaat Nayet / / MinSd_207 / /
haritla mana il raktacandanam etat sarvam cr ktya
/

pupe
a saha yasy irasi dyate s pauvad Vasya bhavati /

pecakasya hdaya
kukumena tena saha sampi ya tilaka kuryt loko vayo bhavati / /

MinSd_208 / /
avagandh vacA ku ha
bala ngabal tatha /

mhi a navanta about gajapippalsayutam / / MinSd_209 / /


pi v
Tesam vilepena g hkara am uttamam /
sampi a
chgamtre a kaimbsamudbhavam / / MinSd_210 / /
nna tasya pralepena lingam lauhopama bhavet /
nlotpalasitmbhojakesara Sarkara madhu / / MinSd_211 / /
am
nbhilepena ramate kmuka ciram /

kre
tam
/ / MinSd_212 / /
a kamala pi v

salilam guikk

upasthe nihita kuryt prakr am about kvacit api /


asthi k abi

lasya dak i aprvasambhavam / / MinSd_213 / /


baddha kaita
e bja vibandha kurute dhruvam /
saptapar asya bja hi stambhayec chukram tmagam / / MinSd_214 / /
sitaarapumla
pradasahita kare dhtv
/

karajabja madhyastha samla bandhayed bjam / / MinSd_215 / /


ketakbhmilatsanamlbandhavipakva kusumbhatailam /
pdatale lepenvaya bjastambha nayati pusm / / MinSd_216 / /
mhi adadhisahadevtilamadhusitapadmakesara militam /
cr a nbhivilepd vryastambha karoty avayam / / MinSd_217 / /
bhatkarajabjastha
prada padmave itam
/

mukhe kiptam
ida bja stambhayaty eva nicitam // MinSd_218 //

kuryd dau pariccheda mardana ca vie ata /


saptha bhvayen m a nistu a vidala tata // MinSd_219 //
nlikerodakentha punas te
ca bhvan /

tatpacd ghanabhra a
k rasdhitam // MinSd_220 //
ca bhakayet

vadhatasahasr i km kmayate tata // MinSd_221 //


yas tpnaham kucya samnena niyojayet /
pdgu hena
bhmau t p ayet tu samhita // MinSd_222 //

bhakayed
athav dagdhai campakkadalyutam /

atyagrabhgasayukta pun ddhi


prayacchati // MinSd_223 //

kallolinknanakandardau du khraye crpitacittavtti


/
samddham
baddham abhinnadhairya latho 'pi drgha ramate rate // MinSd_224 //

prada akana
vyo kkamc tath madhu /

kiptaliga
cira nr drvayed rama a sad // MinSd_225 //

tumbpatra ca lodhra ca samabhgena lepayet /


bhagalepapradatte 'smin prastpy akat
bhavet // MinSd_226 //

palodumbara cpi taila kusumasambhavam /


madhun yonisalepd g hkara am uttamam // MinSd_227 //
svye adevatmantro
japta svrtham ahisaka /

yathvibhtidna hi brahmacarye ca ti hati


// MinSd_228 //

ktvdau
tatra uddhi tu puna k etre ubhek a e /

sryodayaprado bhy viec


ca svaya bal // MinSd_229 //
ktv
caikaman vijo yadi bja vimucati /

ste msodaye nna gu avanta yaasvinam // MinSd_230 //

You might also like