You are on page 1of 28
sihperreqsnterear, SRIGURUPADAPUJAVIDHANAM God resides in all beings. Yet, because of the impurities in the mind, the divinity is not manifest in all beings. When these impurities are removed by proper means, that individual manifests the glory of the Lord, unobstructed. In such a fit individual we may invoke the Lord. Thus, in the Vedantic tradition, the Guru himself is taken as the medium for invoking the Lord. Even there, we choose the Guru’s Pada (feet) for worship. Pada is the means to reach our destination (Padyate anena iti padah). For a seeker interested in Moksa, the means is knowledge. So, Pada represents the knowledge which will take us to our goal. By seeking and serving the feet of the teacher, we show our earnestness in seeking and pursuing knowledge. And such a service invariably takes the seeker across the ocean of Samsara. Vso vara, AT ATT: | TR Urge Beh, A AT AA: Sosanam bhavasindhosca, jfiapanam sarasampadah | Guroh padodakam samyak, tasmai $rigurave namah || The water that has washed the feet of the Guru dries up the ocean of Samsara (bondage) and reveals the truth of everything, without any doubt. To that Guru, my prostrations. Swami Paramarthananda. SRIGURUPADAPUJAVIDHANAM © Yogamalika ® First Edition : 1999 Reprint : 2002 Books available at: Sastraprakasika Trust, Chandra Vilas Apartments, A-3, No.19, 8th Street, Dr. Radhakrishnan Salai, Mylapore, Chennai 600 004. Phone : 044-8475009 / 847 0311 http://www. sastraprakasika.org e-mail:info@sastraprakasika.org Printed by: Ratna Offset Printers, 40, Peters Road, Royapettah, Chennai - 600 014 TABLE OF CONTENTS KEY TO TRANSLITERATION .........:c:s:sssesssssescescsssesosenecsinseneess SRIGURUSTOTRAM.., SRIDAKSINAMURTISTOTRAM .uasscsssesssssesesesesesevesevesevesesasene SRIGURUPADAPUJA ......cccsscscsssssessssessssivisittestseseresevecvevevevevene GURU-ASTOTTARASATA-NAMAVALIH . Ol 04 . 09 ca ta ta pa ya sa PI KEY TO TRANSLITERATION kha cha tha tha pha ra ga ga ja da da ba sa ° gha jha dha dha bha va ha au ™ 4 st ~ 4 aityeRttay SRIGURUSTOTRAM HEVSHVSHHN, At At UTA! aed afi aa, ae sia A 11811 Akhandamandalakaram, vyaptam yena caracaram | Tat padam darsitam yena, tasmai Srigurave namah || | || sata raea, AAS TeTaT | aeetifedt a4, qet sited AA: 811 Ajfianatimirandhasya, jfanafijanasalakaya | Caksurunmilitam yena, tasmai srigurave namah || 2 || yee eto, eat wae: Ta WW we, wet sis FA BU Gururbrahma gururvisnuh, gururdevo mahesvarah | Gurureva param brahma, tasmai Srigurave namah || 3 || wae set aad, afeaBarerenraer | aeag afar aa, vet site| Aa iv Sthavaram jangamam vyaptam, yatkificit sacaracaram | Tat padam darsitam yena, tasmai srigurave namah 114 II ford anft aed, tuted WaT aead afta aa, wet sited aa ik Cinmayam vyapi yat sarvam, trailokyam sacaracaram | Tat padam darsitam yena, tasmai srigurave namah |I 5 |! to SRIGURUSTOTRAM wdafatrrea - frre: | aaa &:, Te sta TA UG Sarvasrutisiroratna - virajitapadambujah | Vedantambujastiryo yah, tasmai srigurave namah || 6 || Baa: WAT: Mt:, AATetat FSA: | frgaiqnonde:, Tet sits 7A: 119 11 Caitanyah saévatah Santah, vyomatito nirafijanah | Bindunadakalatitah, tasmai Srigurave namah || 7 || aathraarss:, caarenfatia: | aheqherarat u, tet sited Aa: We Jiianasaktisamaridhah, tattvamalavibhiisitah | Bhuktimuktipradata ca, tasmai Srigurave namah || 8 |! ara - adarateanrtes | SAAT, at sts AA: 119 Anekajanmasamprapta - karmabandhavidahine | Atmajiianapradanena, tasmai Srigurave namah || 9 || weet waferetsr, ATT ARAATE: | TR: Weta Were, Tet sits AA: 11k 1 Sosanam bhavasindhosca, japanam sarasampadah | Guroh padodakam samyak, tasmai $rigurave namah |I 10 || ane aed, a fe aa: Taaeay aie, Tet aia AA: ee Na guroradhikam tattvam, na guroradhikam tapah | Tattvajfianat param nasti, tasmai Srigurave namah |! 11 II SRIGURUPADAPUJAVIDHANAM Fara: shrrene:, Age: sitsrige: | mars ahi, RTE Mannathah $rijagannathah, madguruh Srijagadguruh | Madatma sarvabhiitatma, tasmai Srigurave namah || 12 II qeaferney, Je: wadad| ae: oat are, rat sftp AA: 1123 11 Gururadiranadisca, guruh paramadaivatam | Guroh parataram nasti, tasmai Srigurave namah |I 13 II wana ore a fiat cada, wae YT WaT aA! waa fren xfaot =a, wana we We SaeaT UY I Tvam eva mata ca pita tvam eva, Tvam eva bandhusca sakha tvam eva | Tvam eva vidya dravinam tvam eva, Tvam eva sarvam mama devadeva || 14 II : » arc Fi anid wees ararenferery | ue fret fame aden, want fred age df ai Brahmanandam paramasukhadam kevalam jfianamirtim, dvandvatitam gaganasadrsam tattvamasyadilaksyam | Ekam nityam vimalam acalam sarvadhisaksibhitam, bhavatitam trigunarahitam sadgurum tam namami || sitefarorey iret, SRIDAKSINAMURTISTOTRAM ara Dhyanam , f a afwerianetorontgd wart: | BS arafedttereArTeG, ATTA Alert sfarorregherayts 118 1 Maunavyakhyaprakatitaparabrahmatattvam yuvanam, varsisthantevasadrsiganairavrtam brahmanisthaih | Acaryendram karakalitacinmudram anandarapam, svatmaramam muditavadanam daksinamitrtim ide Il 1 UI aaaeeorg-erebecad arf 1211 Vatavitapisamipe bhimibhage nisannam, sakalamunijananam jfanadataram arat | Tribhuvanagurum isam daksinamirtidevam, jananamaranaduhkhacchedadaksam namami |I 2 || faa aentio, gat: fren qedar IRR aH aren, frang Reader: 13 Citram vatatarormUle, vrddhah Sisya gururyuva | Gurostu maunam vyakhyanam, sisyastu cchinnasaméayah || 3 |! Raa adtrarn, fret wartime IR waetars, sferorya AA: Uy UI SRIGURUPADAPUJAVIDHANAM Nidhaye sarvavidyanam, bhisaje bhavaroginam | Gurave sarvalokanam, daksinamirtaye namah || 4 || att aa: worerata, garter | Priore werrara, aferomydet A: 1 U1 Om namah pranavarthaya, suddhajfianaikamirtaye | Nirmalaya prasantaya, daksinamtrtaye namah II 5 || Pat Terata, geen marageartea, afar Aa: 116 1 ISvaro gururatmeti, mUrtibhedavibhagine | Vyomavadvyaptadehaya, daksinamirtaye namah |I 6 || wa Stotram actvalqeepltonedparehaerenpetiemn Visvam darpanadrsyamananagaritulyam nijantargatam, pasyannatmani mayaya bahirivodbhiitam yatha nidraya | Yah saksatkurute prabodhasamaye svatmanam evadvayam, tasmai SrigurumUrtaye nama idam éridaksinamurtaye || | II aieraraRagyt wed wretifraret I: Trae fearasrntenertar aerate | Trae faeracata weratie a: esa, wet sitpega a eé siteferormgt 2 6 SRIDAKSINAMURTISTOTRAM Bijasyantarivankuro jagad idam prannirvikalpam punah, mayakalpitadeSakalakalanavaicitryacitrikrtam | Mayaviva vijrmbhayatyapi mahayogiva yah svecchaya, tasmai Srigurumfirtaye nama idam Sridaksinamiitaye || 2 || manana dearer at ateracatarar | Aaa Gag haarent a, wet sikpeqda aa ee sitefrormagda 3 Yasyaiva sphuranam sadatmakam asatkalparthagam bhasate, saksat tat tvam asiti vedavacasa yo bodhayatyasritan | Yatsaksatkaranad bhavenna punaravrttirbhavambhonidhau, tasmai srigurumirtaye nama idam sridaksinamirtaye |! 3 || Re oor neu Nanacchidraghatodarasthitamahadipaprabhabhasvaram, jfianam yasya tu caksuradikaranadvara bahih spandate | Janamiti tam eva bhintam anubhatyetat samastam jagat, tasmai Srigurumirtaye nama idam sridaksinamirtaye II 4 |1 Aral ieamerearteterheut, wet sikpeqda aa sé siefaomada ua Deham pranam apindriyanyapi calam buddhiiica siinyam viduh, stribalandhajadopamastvaham iti bhranta bhrsam vadinah | Mayasaktivilasakalpitamahavyamohasamhiarine, tasmai Srigurumirtaye nama idam sridaksinamirtaye 11 5 || SRIGURUPADAPUJAVIDHANAM TgrEnearatqaew AMATI , Ware: SrTTaeoral ats yayA: YATL! urranafata watered a: ueahaarad, wet sitgeqda aa gd sttafomgd gu Rahugrastadivakarendusadrso mayasamacchadanat, sanmatrah karanopasamharanato yo’ bhit susuptah puman | Prag asvapsam iti prabodhasamaye yah pratyabhijfiayate, tasmai srigurumUrtaye nama idam sridaksinamirtaye 11 6 |! ware weadcteatfet vere at yea weaT, wet sikpeaet aa ge siete ii'9 Balyadisvapi jagradadisu tatha sarvasvavasthasvapi, vyavrttasvanuvartamanam aham ityantahsphurantam sada | Svatmanam prakatikaroti bhajatm yo mudraya bhadraya, tasmai Srigurumtrtaye nama idam sridaksinamurtaye |1 7 || feed ugata arava cRaiaraeda:, frearadea ade firqqarercrt Yaa: | wan orafe at a we geet mrarafantira:, wet sihpeqda am sé sieht ie Visvam pasyati karyakaranataya svasvamisambandhatah, Sisyacaryataya tathaiva pitrputradyatmana bhedatah | Svapne Jagrati va ya esa puruso mayaparibhramitah, tasmai Srigurumirtaye nama idam sridaksinamirtaye | 8 |I wees atssrmeatat feaigq: Tar , santa aENIH Hs ate YA | artes feet fags wencarenteat:, wet sthyeneat aa sé siteferormga ig ui 8 SRIDAKSINAMURTISTOTRAM Bhirambhamsyanalo’nilo’mbaram aharnatho himamsuh puman, ityabhati caracaratmakam idam yasyaiva murtyastakam | Nanyat kificana vidyate vimrsatam yasmat parasmad vibhoh, tasmai Srigurumirtaye nama idam sridaksinamirtaye |! 9 |! wateratata epcipated aenaq ire, TARE STAI HEAT | watereanetanirated earetaredt tae, fagregareen ufturd seadrerett igo U1 Sarvatmatvam iti sphutikrtam idam yasmad amusmimstave, tenasya Sravanat tadarthamananad dhyanaccha sankirtanat | Sarvatmatvamahavibhttisahitam syad isvaratvam svatah, siddhyet tat punarastadha parinatam caiSvaryam avyahatam |! 10 II sitqeareyst SRIGURUPADAPUJA fatsarcoretat Vighnesvaraprarthana (Prayer to Lord Ganega) 3% Yararat frei, wiract aque Teaaet cards , wafer Om suklambaradharam visnum, sasivarnam caturbhujam | Prasannavadanam dhyayet, sarvavighnopasantaye || aga: Sankalpah (Resolve) Tatar aaaERT st: weTaeeTet warmaratieads sihperegat afte Mamopattasamastaduritaksayadvara Sriguroh prasadasiddhyartham drdhajitanavairagyasiddhyarthafica srigurupadaptjam karisye || ary ‘ Dhyanam (Invocation) ward frprted age a anf Retferenmarant age earanfa i strata it Brahmanandam paramasukhadam kevalam jfianamirtim, dvandvatitam gaganasadréam tattvamasyadilaksyam | Ekam nityam vimalam acalam sarvadhisaksibhitam, bhavatitam trigunarahitam sadgurum tam namami II Brahmavidyapradataram sadgurum dhyayami || Avahayami || 10 SRIGURUPADAPUJA ae, Asanam (Offering Seat) Pat Tera, Water camagearacena, sferorrgda Aa: 11 ISvaro gururatmeti, murtibhedavibhagine | Vyomavadvyaptadehaya, daksinamtrtaye namah |! Sarvavyapine sadgurave namah, asanam samarpayami II qotepray: Purnakumbhah (Offering Parnakumbha) ora: got afe: qut:, quigear garotah | ora: Wet af: FRR: We gare quia agra Aa:, Wig wactanfir i Antah ptimo bahih piimah, ptirnakumbha ivarnave | Antah siinyo bahih sinyah, sinyakumbha ivambare || Pirnaya sadgurave namah, pirnakumbham samarpayami || we Padyam (Offering water for washing the feet) aeeugaes - Tevet Aya: | gaa wedicata, vet sites aa: 1 aaarewrcHrs Hera AA: Ue wT Yatpadapankajadvandva - grahanena mumuksavah | Turiyam padam ipsanti, tasmai srigurave namah || Turiyapadaprapakaya sadgurave namah, padyam samarpayami || SRIGURUPADAPUJAVIDHANAM i way Arghyam (Offering water for washing the hands) APRA TAS, AGATA: | Tied ares, afar aires Aga AA:, aed aac Alabdhvatisayam yasmad, vyavritastamabadayah | Garlyase namastasmai, avidyagranthibhedine || Avidyanasakaya sadgurave namah, arghyam samarpayami || ar, Snanam (Offering water for bathing) THESMAMTG, AAT: YA AAA: | fexst sat Tear, Tet athyra A: nearest Vga AA: AM waar Yacchuddhavakyatirthesu, snatah punya mumuksavah | Viraja brahma gacchanti, tasmai Srigurave namabh || Mahavakyopadesakartre sadgurave namah, snanam samarpayami || aay x Vastram (Offering Dress) We wh: Saeased:, wigs apart: | arate stat peaaa:, atta: Gy waa: Il PAPA Aga wa:, Ta TN vena wah Milam taroh kevalam asrayantah, panidvayam bhoktum amatrayantah | Kantham iva srim api kutsayantah, kaupinavantah khalu bhagyavantah || Krtakrtyaya sadgurave namah, vastram samarpayami tI Bhasmadikafica samarpayami || 12 SRIGURUPADAPUJA Ta: Gandhah (Offering Sandal-paste) feanrott farat are: St: Wp Fat aa: wepfaartars, va frareert aA wafer aged an, vlererereadenti it Vipranam vinayo hyesah, samah prakrta ucyate | Damah prakrtidantatvad, evam vidvafigamam vrajet || Prakrtisantaya sadgurave namah, sitan gandhan samarpayami || a (Offering Kunkumam) aitatsgiisart - gat at wafer: | Reread: wird:, Farr garre: Ul fedora agra am; eftsrage werden Srotriyo” vrjino’kama - hato yo brahmavittamah | Brahmanyuparatah $antah, nirindhana ivanalah || Viraktaya sadgurave namah, haridrakunkumam samarpayami || TAIT Puspamala (Offering Garland) Yena sadlingastitrena, krta tatparyamalika | Vedantavakyapuspebhyah, tasmai srigurave namah || Vedantatatparyabodhakaya sadgurave namah, puspamalikam samarpayami || SRIGURUPADAPUJAVIDHANAM 13 areat Arcana (Worshipping with flowers) \ Weled Pal Hale, feaad a wfefara aed fay ody, wed Jeo wen TRA Agra AA: Tet: TTT (See Appendix for Astottarasata-namavalih) Bhavadvaitam sada kuryat, kriyadvaitam na karhicit | Advaitam trisu lokesu, nadvaitam guruna saha || Paramaptijyaya sadgurave namah, puspaih pijayami || aa: Dhiipah (Offering Incense) SATE, GTA Areat Tea | ae Ogee a: TS shes AA ASI Aes AA:, RTE TH I Candanagarudhiipena, sugandho maruto yatha | Yasya sangad aham dhanyah, tasmai Srigurave namah || Satpurusaya sadgurave namah, dhtpam aghrapayami || at: Dipah (Showing a small lamp) Avrtasvasvaripanam tritapaklistadehinam | Sastravakyarthadipena - vrtinaSakam sraye II Avrtinasakaya sadgurave namah, dipam darSayami || 14 SRIGURUPADAPUJA Aaa Naivedyam (Offering Food) Ksutpipasandhyabadhirya - kamakrodhadayo’khilah | Lingadehagata ete, hyalingasya na vidyate || Ksutpipasarahitaya sadgurave namah, idam sarvam nivedayami || ARR x Nirajanam (Waving lighted-camphor) favored at aig, fact wet Frencr wage valfereat saifer:, aerarenfaat ferg: 0 wifaeae aera aH: Aer estar Hiranmaye pare kose, virajam brahma niskalam | Tacchubhram jyotisam jyotih, tad yad atmavido viduh || Jyotihsvaripaya sadgurave namah, nirajanam sandargayami || Aaa Gal fa a a, aot faet ona Hetsanft: | wa weraita aa, wee rat welling fafa Na tatra stiryo bhati na candratarakam, nema vidyuto bhanti kuto’yam agnih | Tam eva bhantam anubhati sarvam, tasya bhasa sarvam idam vibhati || SRIGURUPADAPUJAVIDHANAM 15 water: Sarvopacarah (All other offerings) SHAT, SATA HT | apie wae, ATI: SISTA SAAN Agra AH:, Walaa 1 Ajam anidram asvapnam, anamakam artipakam | Sakrdvibhatam sarvajfiam, nopacarah kathaficana || Avyavaharaya sadgurave namah, sarvopacaran samarpayami || waar, Stotram (Singing the glory) eri Aa cehayeet agiatrang:, erigs ara: © aafe acet aula a tote cart fragt age: are, watt ard feet vata fread armtferatstrn freaara agra Aa:, watt water Drstanto naiva drstastribhuvanajathare sadgurorjfianadatuh, sparSascet tatra kalpyah sa nayati yad aho svarnatam aSmasaram | Na sparsatvam tathapi sritacaranayuge sadguruh sviyasisye, sviyam samyam vidhatte bhavati nirupamastena valaukiko’pi || Nirupamaya sadgurave namah, stotrani samarpayami || Pradaksinanamaskarah (Circumambulation and prostration) wer warateena faey:, waa ad uftefears | set fear waretet, werefiesi worse Fer 16 SRIGURUPADAPUJA qari, act art fase FRA WEA, TPA FATAL I ISTE Aga Aa:, saraifeneheorReRT TTA Yasya prasadad ahameva visnuh mayyeva sarvam parikalpitafica | Ittham vijanami sadatmaripam, tasyanghripadmam pranato’smi nityam || Durdarsam atigambhiram, ajam samyam visaradam | Buddhva padam ananatvam, namaskurmo yathabalam || Svatmarlpaya sadgurave namah, anantakotipradaksinanamaskaran samarpayami || APPENDIX Pe-aBhaga ATTA: GURU-ASTOTTARASATA-NAMAVALIH ar Dhyanam ana wary afte, wis AAT | card yh Mead werd, Tiereatirerer freq 11 attarg rarer wa-wes Paes fren a ales aftearar, SAE RAAATAAS A I Narayanam padmabhuvam vasistham, Saktifica tatputraparasarafica | Vyasam sukam gaudapadam mahantam, govindayogindram athasya sisyam || Srigankaracaryam athasya padma - padafica hastamalakafica sisyam | Tam totakam vartikakaram anyan, asmadguriin santatam anato’smi || RRA, VETATIAAATA | reread, ao PERETTI Sadasivasamarambham, sankaracaryamadhyamam | Asmadacaryaparyantam, vande guruparamparam || stefaoraferqetired, Eat yap HateH stuigt wrerpa adiey, wefrerente varft fet Sridaksinamirtisudesikendram, dvaipayanam sUtrakrtam munindram | Srigankaram bhasyakrtam yatindram, maddesikaficapi namami vittyai || (See the next page for Namavalih) co SO COR , GW S s eS NM NW = ee Be ee ee Se ee Cee Rae on CO) ai ION a GURU-ASTOTTARASATA-NAMAVALIH at agra AH: Al SAAT AA: att srefert a: ait SaCRTH AA: at sate Aa: at saqaa an: al SqTAT 7a: at serait FA: at saat 7a: ait afearyeea A: Ht seqaeaarra AH: Sl SESH AA: at segratsare 7a: att STaresrs AA: at STE AH: ait array A: ait sistagare FH: at sfacard 7a: ait Sees FH: ait sera 74: ait Savas 7a: ait Wagar 7H: ait ape AA: Om sadgurave namah Om ajfiananasakaya namah Om adambhine namah Om advaitaprakasakaya namah Om anapeksaya namah Om anasilyave namah Om anupamaya namah Om abhayapradatre namah Om aminine namah Om ahimsamirtaye namah Om ahetukadayasindhave namah Om ahankaranasakaya namah Om ahankaravarjitaya namah Om acaryendraya namah Om atmasantustaya namah Om anandamtrtaye namah Om arjavayuktaya namah Om ucitavace namah Om utsahine namah Om udasinaya namah Om uparataya namah Om aigvaryayuktaya namah Om krtakrtyaya namah 24, 25; 26. Bi. 28. eh 30. 31. B25 33, 34, 35. 36. 37. 38. 39, 40. 4l. 42. 43. 44, 45. 46. SRIGURUPADAPUJAVIDHANAM 19 ST aarad AH: ait pica aH: at aeataerar aa: St USS AA: ant ferderae 4H: at See A: al WHAT AH: at arash aa: att cafe aa: att AERTS AA: ai dear 7: at qatar aa: ait (PAM AT: ait cafe aa: att capeaahaert aA: at attr aA: al aa 7a: At a Aa: at esas AA: ait ateatsara 7a: ail garda AH: ait ead aa: at aka Aa: Om ksamavate namah Om gunatitaya namah Om caruvagvilasaya namah Om caruhasaya namah Om chinnasamSayaya namah Om jiianadatre namah Om jiianayajfiatatparaya namah Om tattvadarsine namah Om tapasvine namah Om tapaharaya namah Om tulyanindastutaye namah Om tulyapriyapriyaya namah Om tulyamanapamanaya namah Om tejasvine namah Om tyaktasarvaparigrahaya namah Om tyagine namah Om daksaya namah Om dantaya namah Om drdhavrataya namah Om dosavarjitaya namah Om dvandvatitaya namah Om dhimate namah Om dhiraya namah 20 47. 48. 49. 50. 51. 52. 53: 54. 55. 56. S. 58. 59. 60. 61. 62. 63. 64. 65. 66. 67. 68. 69. GURU-ASTOTTARASATA-NAMAVALIH aft Ree 7a: ait FREERTa AA: at Frsaa Fa: att fara an: ait Frere aa: at far aa: at fer aa: at fraiera 7a: att amelara aH: at feta a9: at repr 7A: at FasHert 7a: at freaRTa 7A: ait TRYST AA: att aftsart a7: at qos an: at War made Aa: at frasnfact aa: at warped FH: ait HSNAMB AA: at sercafae aH: ait ae aa: at verve AA: Om nityasantustaya namah Om nirahankaraya namah Om nirasrayaya namah Om nirbhayaya namah Om nirmadaya namah Om nirmamaya namah Om nirmalaya namah Om nirmohaya namah Om niryogaksemaya namah Om nirlobhaya namah Om niskamaya namah Om niskrodhaya namah Om nissangaya namah Om paramasukhadaya namah Om panditaya namah Om pirmaya namah Om pram4napravartakaya namah Om priyabhasine namah Om brahmakarmasamadhaye namah Om brahmatmanisthaya namah Om brahmatmavide namah Om bhaktaya namah Om bhavarogaharaya namah 70. FA a2; 73. 74. wot 76. ike 78. 719, 80. 81. 82. 83. 84. 85. 86. 87. 88. 89. 90. 91. 92. SRIGURUPADAPUJAVIDHANAM 21 aif sfingforen 7H: ot ages AT: at ayaa aH: ait Aer AA: Sl Farah AA: ait frearfact aa: ait wa 7H: at aia aa: at aafaara aA: ai aaa Fa: 3 TESTOM RATE FF: ait Gera 7H: at anguatsara 74: att fafzarfaoemara aA: all faentorearrara 7a: at fare Aa: att fadfea aa: ant fagm@eesara 7a: att Serna aa: al WOMANS FA: ait SFA Fa: ait ISAT FA: ait Rreafrara aH: Om bhuktimuktipradatre namah Om mangalakartre namah Om madhurabhasine namah Om mahatmane namah Om mahavakyopadeSakartre namah Om mitabhasine namah Om muktaya namah Om maunine namah Om yatacittaya namah Om yataye namah Om yadrechalabhasantustaya namah Om yuktaya namah Om ragadvesavarjitaya amah Om viditakhilasastraya namah Om vidyavinayasampannaya namah Om vimatsaraya namah Om vivekine namah Om visalahrdayaya namah Om vyavasayine namah Om Saranagatavatsalaya namah Om Santaya namah Om Suddhamanasaya namah Om Sisyapriyaya namah 22 93. Sit stead AA: 94. at sieve aH: 95. ait @eaared aa: 96. Ht BaTAATAST AH: 97. at Wafada AA: 98. at warafenatsars 7: 99. aft wanfeafaara 7: 100. aif Waypateaa 7A: 101. ait fagra aa: 102. Sit Yourt FA: 103. att GRtert TA: 104. tt as AH: 105, 3 earqea AA: 106. St BEeTaA AA: 107. at WareTatas AA: 108. 37f AAT AA: GURU-ASTOTTARASATA-NAMAVALIH Om sraddhavate namah Om Srotriyaya namah Om satyavace namah Om sadamuditavadanaya namah Om samacittaya namah Om samanadhikavarjitaya namah Om samihitacittaya namah Om sarvabhitahitaya namah Om siddhaya namah Om sulabhaya namah Om susilaya namah Om suhrde namah Om stiksmabuddhaye namah Om sankalpavarjitaya namah Om sampradayavide namah Om svatantraya namah Xe A Ae, Om Tat Sat

You might also like