You are on page 1of 5

.. bhUtaDAmaram ..

AUM vajrajvAlena hana hana sarvabhUtAn huM phaT.


viGYAnAkarSinI mantra - AUM vajramukhe shara shara phaT
mR^itasa~njIvinI mantra - AUM saMghaTTa saMghaTTa mR^itAn jIvaya svAhA
.. sundarI sAdhanA ..
sundarI mantrANAm
1. AUM mahAbhUtakulasundarI huM
2. AUM vijayasundarI hrIM aM
3. AUM vimalasundarI AH
4. AUM sundarI huM huM
5. AUM namoharI sundarI dhIH
6. AUM bhUSaNasundarI klIM
7. AUM dhavalasundarI hrIM
8. AUM madhumattasundarI svAhA hrIM
bhUtinI mantra sAdhana mudrAvidhi
pUjanI mudrA vAmamuSTiM dR^iDhaM baddhA madhyamAntu prasArayet.
AvAhya pUjanI mudrA uttamAMgulisAdhinI..
anyo.anyamuSTi saMyuktA tarjanIntu prasArayet.
siddhyate tatkSaNAdeva bhUtinI satyapAlinI..
AkarSiNImudrA vAmahaste dR^iDhAM muSTiM kaniSThAntu prasArayet.
bhUtiyAkarSiNI mudrA sAnnidhyAkarSiNI smR^itA..
bhUtinI-vashIkariNI mudrA prasArya vAmahastantu tarjanI kuTilAkR^itim.
jyeSThayAMgulinA baddhA bhUtinI vashakAriNI..
bhUtinI-AkarSiNI sarvavighna-nivAriNI mudrA vAmamuSTiM dR^iDhAM kR^itvA nAmikAntu prasArayet.
bhUtinyAkarSiNI mudrA sarvavighnavighAtinI..
sammukhIkaraNa mudrA vAmahaste dR^iDhAM muSTiM jyeSThAMgulIM prasArayet.
sammukhIkaraNamudreyaM sarvaduSTa bhaya~NkarI..
vAmahaste dR^iDhAM muSTiM kaniSThantu prasArayet.
bhUtinI samayo mudrA shIghrAnayanakAriNI..
krodha mantra AUM phaT phaT huM hrIM amuka bhUtinI huM phaT svAhA.
kulasundarI japa saMkhyA - 8000
athAtaH saMpravakSyAmi bhUtinIsiddhi sAdhanam.
nadIsa~NgamamAsAdya maNDalaM candanAtmakam.
kR^itvA puSpaiH samabhyarcya guggulunA pradhUpayet.
japedaSTasahasrantu siddhA syAt kulasundarI..
tataH krodhamanuM smR^itvA sahasraM prajapennishi.
AyAti nishcitaM dadyAdarghyaM jambUdakena ca.
tataH kAmayitavyA sA bhAryA bhavati nishcitam..
tyaktvA svarNapalaM yAti prabhAte ca dine dine.
mAsAbhyantara evantu sidhyate kulasundarI..
nIcagAsa~NgamaM gatvA candanena ca maNDalam.
dadhi bhaktiM nivedyAtha japedaSTasahasrakam..
yAvat saptadinAnyeva AyAti divase.aSTame.
candanena nivedyArghaM vadettuSTA varaM vR^iNu.
sAdhakena tu vaktavyaM rAjyaM me dehi sundari.
rAjyaM dadAti sA nityaM vastrAla~NkAra bhojanam.
svayaM yacchhati devIyaM tuSTA vijayasundarI..
vajrapANigR^ihaM prApya shubhracandanamaNDale.

hayamAra-prasUnaishca sampUjya dhUpayettataH.


guggulunA japedaSTasahasraM siddhimApnuyAt.
sahasraM hi japedrAtrau punarAgacchhati dhruvam.
dattvA puSpANi vaktavyaM svAgataM hR^iSTamAnasaH.
tuSTA bhavati sA bhAryA divyAmbararasAyanam.
dhanaM dadAti shatrUNAM karoti nidhanaM dhruvam.
tridivaM pR^iSThamAropya nayatISTaM prayacchhati.
dashavarSasahasrANi sundarI prItisAdhakam..
gatvA nadItaTaM kR^itvA maNDalaM gandhavAriNA.
gandhena sitapuSpeNa arghyaM guggulunA punaH..
dhUpayitvA japedaSTasahasraM siddhimApnuyAt.
sahasraM hi punArAtrau japedAgacchhati dhruvam.
dattvA puSpodakenArghyaM vaktavyA bhaginI bhava.
bhUtvA tu bhaginI nityamiSTa dravyANi yacchhati.
rasaM rasAyanaM kAmyaM svayaM yacchhati sundarI..
shUnyaM devAlayaM gatvA baliM dattvA yathoyitam.
japedaSTa sahasrantu siddhA gacchhati sannidhim.
kAmitA sA bhavedbhAryA rAjyaM yacchhati vA~nchhitam.
svargaM nayati sA tuSTA pR^iSTamAropya durlabham.
rAjakanyAM samAdAya niyacchhati dine dine.
dInArArNAH sahasrantu pradadAti manoharA.
pa~ncavarSa sahasrANi muktvA bhogaM mahItale.
mR^ite rAjakule janma punarbhavati nishcitam..
nIcagAsa~NgamaM prApya maNDalaM parikalpayet.
dattvAbhiSopahAra~nca karavIra prasUnakam.
dhUpa~nca guggulaM dattvA japedaSTasahasrakam.
siddhA bhavati kAminyAM punaH pUjAM samAcaret.
prajvAlya ghR^itadIpa~nca sahasraM prajapenmanum.
bhUpurasya tu shabdena devI bhuvanasundarI.
sahasrArddhaparivArairyuktA gacchhati sannidhim.
kAmitA tuSTi bhAvena bhAryA bhavati nAnyathA.
bhAryAtve ca parihAre arinAsho bhaved dhruvam.
pratyahaM pR^iSThamAropya sUryalokaM nayatyapi.
pa~ncavarSa sahasrANi bhuktvA bhogamanuttamam.
mR^ita rAjakule janma bhavatIti na saMshayaH..
kuMkumena vidhAyAtha maNDalaM nIcagAtaTe.
dhUpa~ncAttA.aguruM dattvA baliM dadyAd yathocitam..
japedaSTa sahasrantu punarAttAvatandritaH.
prAgvat pUjAM vidhAyAtha sahasraM prajayenmanum.
AgatA cettato dadyAdarghaM candanavAriNA.
hR^iSTA brUte varaM brUhi svayaM dhavalasundarI.
sAdhakena tu vaktavyaM mAtR^ivat paripAlata.
sahasrArddha parivAraM vastrAla~NkAra bhojanaiH.
nityaM toSayate devI vA~nchhitArthaM prayacchhati.
dashavarSasahasrANi bhogyaM bhuktvA mR^ito bhavet.
punarvipra kulejanma bhavatIti na saMshayaH..
.. pishAcinI ceTikA sAdhanA ..
shmashAnavAsinI mantra - AvAhana kArakaH
AUM hrIM hUM hUM AUM hrIM kaTu kaTu sarvabhUtinInAM bhagavato vajradharasya sama
yamanupAlaya hana hana vadha vadha Akrama Akrama bho bho rAtrau shmashAnavAsinI
Agacchha shIghraM huM phaT.
shmashAnavAsinI mantra - samaya saMGYaka
AUM jvala jvala vidhUna cala cala cAlaya cAlaya pravisha pravisha jvala jvala ti
STha tiSTha samayamanupAlaya bho bho rAtrau shmashAnavAsinI huM huM phaT phaT sv
AhA.
sarvasiddhipradA -

AUM cala cala paTha paTha mahAbhUtinI sAdhaya kule priye sphura sphura visura vi
sura kaTu kaTu pratihata jaya jaya vijaya vijaya tarja tarja huM huM phaT phaT p
ratha pratha AUM svAhA.
ghoramukhI mantra - iSTArtha sAdhana
AUM ghoramukhI shmashAnavAsinI sAdhakAnukUle.apratihata siddhidAyike AUM hrIM hr
IM namaH svAhA.
AUM tarjanImukhi AUM AUM vishvacitAcite sarvashatru bhaya~Nkari hana hana daha d
aha paca paca mAraya mAraya mamAkArasya mR^ityukSaya~Nkari sarvanAga yakSa bhakS
a aTTa aTTahAsinI sarvabhUteshvari huM phaT svAhA.
kamalalocanI mantra - sarvasiddhi pradAyaka
AUM kamalalocani manuSyavatsale sarvaduHkhavinAshini sAdhakAnukUle priye jaya ja
ya huM phaT namaH svAhA.
vikaTA mantra - iSTasiddhi dAtA
AUM vikaTamukhI daMSTrAkarAlini jvala jvala sarvayakSabhaya~Nkari dhIra dhIra ga
cchha gacchha bho bhoH sAdhaka kimAGYApayasi hum.
karNapishAcinI mantra - sarvaGYAna pradAtA
AUM dhruvi karNapishAcinI kaTu kaTu dhUna dhUna mahAsUta pUjite bhinda bhinda ma
hAkarNapishAcini bho bhoH sAdhaka ki~Nkaromi hrIM aH huM huM phaT phaT svAhA.
vidyutkarAlI mantra - vA~nchhitArtha pradAyinI
AUM dhruvi saru saru kaTu kaTu stambhaya stambhaya cAlaya cAlaya mohaya mohaya v
idyutkarAlini atibhUtacarasya siddhidAyike huM pheM bhaya~Nkari phaT svAhA.
saumyamukhI mantra - siddhidAtA
AUM saumyamukhi AkarSaya AkarSaya sarvabhUtinInAM jaya jaya bho bhoH sAdhaka tiS
Tha tiSTha samayamanupAlaya sAdhu sAdhu bho bhoH kimAGYA payasi kilikili svAhA.
shmashAnavAsinI karNapishAcinI mudrA - kAryasiddhikarI
kR^itvAnyonyantato muSTiM kaniSThe veSTayedubhe.
tataH prasArya tarjanyau vaktradeshe niyojayet.
daMSTrAkarAlinI mudrA kathitA sA mahAprabhA..
ghoramukhI mudrA
kR^itvA vAmakare muSTiM madhyamAntu prasArayet.
tarjanyau vA prasAryobhe mudrA ghoramukhIM matA..
tarjanI mudrA - sarvasiddhipradA
badhvAnyonyaM tato muSTiM kaniSThe dve ca veSTayet.
tataH prasArya tarjanyo vaktradeshe niveshayet.
kathitA tarjanI mudrA sarvasiddhi pradAyinI..
kamalalocanI mudrA
asyA eva ca mudrAyA bhagnA kAryA tu madhyamA.
prasAryAnAmikA mudrA proktA kamalalocanI..
vikaTAsyA mudrA
asyA eva tu mudrAyAH praveshyAnAmikA punaH.
kaniSThAntu prasAryAsau vikaTAsyA prakIrttitA..
arundhatI mudrA - sarvAbhISTa pradAyinI
dakSapANikR^itA muSTistarjanIntu prasArayet.
khyAtaiSArundhatI mudrA sarvAbhISTa pradAyinI..
vidyutkarAlinI mudrA
asyA eva tu mudrAyAstarjanyAkR^iSya madhyamAm.

prasArya darshayedeSA mudrA vidyutkarAlinI..


saumyamukhI mudrA
dakSamuSTiM vidhAyAtha kaniSThAntu prasArayet.
proktA saumyamukhI mudrA vA~nchhitArtha phalapradA..
sAdhanA vidhAnaH
gatvA shmashAnaM prajapenmanumaSTasahasrakam.
sarveSAmeva mantrANAm pUrvameSAM puraskriyA.
pitR^ibhUmau samAsthAya dadhikSaudraghR^itAnvitam.
hunedaSTa sahasrantu khAdiraM samidhaM sudhIH.
siddhe home samAgatya pitR^ibhUvAsinI vadet.
kiM karomi vada tvaM me santuSTA sAdhakaM prati.
sAdhakenApi vaktavyaM ki~NkarI ceTikA bhava.
yacchhatIha dInAra~nca kSetrakarma karoti ca.
matsyamAMsaM baliM kSetravATikAyAM pradApayet.
yatraikaviMsharAtrishca ceTIkarma karoti ca..
athavA prajapedrAtrau shmashAne.aSTasahasrakam.
dashaghnadik sahAyAkhyA bhUtinyAyAti vakti ca.
kiM karomIti tacchhrutvA sAdhako bhASate punaH.
ki~NkarI bhava dAsItvaM gR^ihakarma kuruSva me..
pitR^ibhUmau tu yAminyAM japedaSTasahasram.
digdashaghna sahAyAkhyA bhUtinyAyAti sannidhim.
matsyamAMsaudanabaliM gR^ihya hR^iSTA prayacchhati.
vAsoyugmamala~NkAraM dInAraM prativAsaram.
sahasrayojanAddivyAnArImAnIya yacchhati.
suguptaM ceTikAkarma yAvajjIvaM karoti ca..
.. aSTakAtyAyanI sAdhanA ..
kAtyAyanI mantra
AUM huM namo namaH hAM
mahAkAtyAyanI mantra
AUM huM jvAlA huM phaT
raudrakAtyAyanI mantra
AUM hauM hauM huM huM AUM iM lR^i IM phaT phaT svAhA
mahAbhUteshvarI caNDakAtyAyanI mantra
AUM rudrabhaya~NkarI aTTaTTahAsini sAdhakapriye mahAvicitrarUpakari suvarNa hast
e yamanikR^intani sarvaduHkha prashamani AUM AUM AUM huM huM huM shIghraM siddhi
M me prayacchha hauM aH svAhA.
vajrakAtyAyanI mantra
AUM yamanikR^intani akAlamR^ityunAshinI khaDgatrishUlahaste shIghraM siddhiM me
dehi bhoH sAdhakaM samAGYApaya hrIM svAhA.
kuNDalakAtyAyanI mantra
AUM hemakuNDalinI dhIra dhIra jvala jvala divyamahAkuNDala vibhUSite vAraNamathi
ni bhagavannAGYApayasi svAhA.
jayakAtyAyanI mantra
AUM kuTI kuTI svAhA kaTu kaTu dhIra dhIra jvala jvala svAhAshanimukhi gacchha ve
tAla upari anishaM kuNDala kuNDala AM AM AM bhagavan AGYApaya aH svAhA.
bhUtinI mantra
subhage kA~ncanamAle bhUSaNi nUpurashabdena pravisha pravisha purapura sAdhaka p
riye AUM aH svAhA.

shubhakAtyAyanI mantra
AUM mAtR^i bhrAtR^i madbhaginI kaTu kaTu jaya jaya sarvAsura preta pUjite AUM hu
M aH svAhA.
P36
24-33
prethAdhipakrodharAja sAdhanA 34-49
kai~NkarI sAdhanA 50-53
ceTikA sAdhanA 54-56
bhUtinI sAdhanA 57-61
apsarA sAdhanA 62-69
yakSiNI sAdhanA 70-78
aSTanAginI siddhi sAdhanA 79-84
kiMnarI siddhi sAdhanA 85-88
pariSanmaNDala krodha-dhyAna vidhi 89-93
aparAjitAdimukha yakSasiddhi sAdhanA 94-96
yoginI sAdhanA 97-109

You might also like