You are on page 1of 11

Śrī Sāī Rām

॥श्रीरुद्रप्रश्न्॥
śrīrudrapraśnaḥ

चभकं नभकं च ैव ऩौरुषसूक्तं तथ ैव च।


ु ानो ब्रह्मरोके भहीमते॥
ननत्यं त्रमं प्रमञ्ज
camakaṁ namakaṁ caiva pauruṣasūktaṁ tathaiva ca
nityaṁ trayaṁ prayuñjāno brahmaloke mahīyate

A person reciting and applying daily the Chamakam, Namakam and Puruṣa Sūktam
is honored in the Brahma loka.
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

Anuvakam 1 अहीग॑श्च् ॒ सवायञ्ज॒म्भम॒ न्त्सवायश्च मातधु ा॒न्य॑।


ahīg̍śca̱ sarvā̎ñja̱mbhaya̱ntsarvā̎śca
ॐ नभो बगवते॑ रुद्रा॒म॥
yātudhā̱nya̍ḥ
om namo bhagavate̍ rudrā̱ya
अ॒ सौ मस्त॒ म्रो अ॑रु॒ण उ॒ त फ॒ भ्र्ु स॑भु ॒ ङ्गर॑ ।
ॐ नभ॑स्त े रुद्र भ॒ न्यव॑ उ॒ तोत॒ इष॑व े॒ नभ॑।
a̱sau yasta̱mro a̍ru̱ṇa u̱ta ba̱bhruḥ su̍ma̱ṅgala̍ḥ
om nama̍ste rudra ma̱nyava̍ u̱tota̱ iṣa̍ve̱ nama̍ḥ
मे चे॒ भाग ं रु्॒ द्रा अ॒ नबतो॑ नद॒ऺ ु नश्र॒ता् स॑हस्र॒ िोऽवै ॑षा॒ग ं॒ हे् ड॑ ईभहे।
नभ॑स्त े अस्त॒ ु धन्व॑न े फा॒हुभ्या॑ भ॒ तु ते॒ नभ॑ ।
ye ce̱māgṁ ru̱drā a̱bhito̍ di̱kṣu śri̱ tāḥ
nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ sa̍hasra̱śo'vai̍ṣā̱gṁ̱ heḍa̍ īmahe
nama̍ḥ
य ॑ नीर॑ ग्रीवो॒ नवरो॑नहत्।
अ॒ सौ मो॑ऽव॒ सऩनत॒
मा त॒ इष॑ु नि॒ वत॑भा नि॒ वं फ॒ बवू ॑ ते॒ धन॑ ु ।
a̱sau yo̍'va̱sarpa̍ti̱ nīla̍grīvo̱ vilo̍hitaḥ
yā ta̱ iṣu̍ḥ śi̱ vata̍mā śi̱ vaṁ ba̱bhūva̍ te̱ dhanu̍ḥ
ु म।
उ॒ त ैनं ॑ गो॒ऩा अ॑दृि॒ न्नदृ॑ िन्नदहा॒ य॑
॒ ा॑ मा तव॒ तमा॑ नो रुद्र भृडम।
नि॒ वा ि॑यव्य
u̱tainaṁ̍ go̱pā a̍dṛśa̱nnadṛ̍śannudahā̱rya̍ḥ
śi̱ vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya
उ॒ त ैनं॒ नवश्वा॑ बू॒तानन॒ स दृ॒ष्टो भृ॑डमानत न्।
मा ते॑ रुद्र नि॒ वा त॒ नयू घो॒याऽऩा॑ऩकानिनी।
u̱tainaṁ̱ viśvā̍ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ̍ḍayāti naḥ
yā te̍ rudra śi̱ vā ta̱nūragho̱rā'pā̍pakāśinī
नभो॑ अस्त॒ ु नीर॑ ग्रीवाम सहस्रा॒ऺाम॑ भी॒ढषु ।े
ु िन्त॑भमा॒ नगनय॑ ित
तमा॑ नस्त॒ नवा॒ ं ा॒नबचा॑किीनह।
namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ ḍhuṣe̎
tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍ śaṁtā̱bhicā̍kaśīhi
अथो॒ मे अ॑स्य॒ सत्वा॑ नो॒ऽहं तेभ्यो॑ऽकय॒न्नभ॑ ।
मानभष ं ु॑ नगनयिंत॒ हस्ते॒ नफब॒ र्ष्स्त
य ॑व।े
atho̱ ye a̍sya̱ satvā̍no̱'haṁ tebhyo̍'kara̱nnama̍ḥ
yāmiṣuṁ̍ giriśaṁta̱ haste̱ bibha̱rṣyasta̍ve
ु ॒ धन्व॑न॒स्त्वभ॒ बु मो॒यानन य ॑ मो॒र्ज्ायभ।्
प्रभ॑ ञ्च
ं ॑ ्  ऩरुु ॑ षं॒ जग॑त।्
नि॒ वां नग॑नयत्र॒ तां क॑ ु रु॒ भा नहगसी॒
pramu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍
śi̱ vāṁ gi̍ritra̱ tāṁ ku̍ru̱ mā higṁ̍sī̱ ḥ yo̱rjyām
puru̍ṣaṁ̱ jaga̍t
माश्च॑ ते॒ हस्त॒ इष॑व॒ ऩया॒ ता ब॑गवो वऩ।
नि॒ वेन॒ वच॑सा त्वा॒ नगनय॒िाच्छा॑वदाभनस।
yāśca̍ te̱ hasta̱ iṣa̍va̱ḥ parā̱ tā bha̍gavo vapa
śi̱ vena̱ vaca̍sā tvā̱ giri̱ śācchā̍vadāmasi
अ॒ व॒ तत्य॒ धन॒ स्त्व ् स्राऺ॒ शतेष॑ धे
ु ग ं सह॑ ु ।
् ॒ भु ना॒ अस॑त।्
मथा॑ न॒  सवय॒ नभज्जग॑दम॒ क्ष्मग ं स
a̱va̱tatya̱ dhanu̱stvagṁ saha̍srākṣa̱ śate̍ṣudhe
yathā̍ na̱ḥ sarva̱mijjaga̍daya̱kṣmagṁ
su̱manā̱ asa̍t ु ा॑ नि॒ वो न॑ स॒ भु ना॑ बव।
नन॒ िीमय ॑ ि॒ ल्यानां॒ भख

अध्य॑वोचदनधव॒ क्ता प्र॑थ॒भो दैव्यो॑ नब॒ षक।्


ni̱śīrya̍ śa̱lyānā̱ṁ mukhā̍ śi̱ vo na̍ḥ su̱manā̍
bhava
adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak

Page 2 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

नवर्ज्ं॒ धन॑ ु कऩ॒नदिनो॒ नवि॑ल्यो॒ फाण॑वाग ं उ्॒ त। Anuvakam 2


vijyaṁ̱ dhanu̍ḥ kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgṁ u̱ta
नभो॒ नहय॑ ण्मफाहवे सेना॒न्य े॑ नद॒िां च॒ ऩत॑म े॒ नभो॒
॑ स्यषे ॑व आ॒बयु ॑ स्य ननषं॒गनथ॑।
अनेिन्न॒ namo̱ hira̍ṇyabāhave senā̱nye̍ di̱ śāṁ ca̱
ane̍śanna̱syeṣa̍va ā̱bhura̍sya niṣaṁ̱gathi̍ḥ pata̍ye̱ namo̱

मा ते॑ हे॒नतभी॑ढष्टु भ॒ हस्ते॑ फ॒ बवू ॑ ते॒ धन॑ ु । े ो॒ हनय॑ केिेभ्य् ऩिू॒नां ऩत॑म े॒ नभो॒
नभो॑ वृ॒ऺभ्य

yā te̍ he̱tirmī̍ ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍ḥ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṁ
pata̍ye̱ namo̱
् श्वत॒ स्त्वभ॑म॒क्ष्ममा॒ ऩनय॑ ब्भज।
तमा॒ऽस्मान नव॒ ु
नभ॑  स॒ निञ्ज॑याम॒ नत्वषी॑भते ऩथी॒नां ऩत॑म े॒ नभो॒
tayā̱'smān vi̱ śvata̱stvama̍ya̱kṣmayā̱ pari̍ bbhuja
nama̍ḥ sa̱spiñja̍rāya̱ tviṣī̍mate pathī̱ nāṁ
नभ॑स्त े अ॒ स्त्वाम॑धु ा॒माना॑ तताम धृ॒ष्णवे। pata̍ye̱ namo̱
nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎
नभो॑ फभ्लु॒िाम॑ नवव्या॒नधनेऽन्ना॑ नां॒ ऩत॑म े॒ नभो॒
् धन्व॑ न े।
उ॒ बाभ्या॑भ॒ तु ते॒ नभो॑ फा॒हुभ्या॒भ॒ तव॒ namo̍ babhlu̱śāya̍ vivyā̱dhine'nnā̍nā̱ṁ
u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱m̱ tava̱ pata̍ye̱ namo̱
dhanva̍ne
नभो॒ हनय॑ केिामोऩवी॒नतने॑ ऩ॒ ष्टु ाणं॒ ऩत॑म े॒ नभो॒
ऩनय॑ ते॒ धन्व॑ नो हे॒नतय॒स्मान्वृ॑णक्तु नव॒ श्वत॑। namo̱ hari̍keśāyopavī̱tine̍ pu̱ṣṭāṇa̱ṁ
pari̍ te̱ dhanva̍no he̱tira̱smānvṛ̍ṇaktu vi̱ śvata̍ḥ pata̍ye̱ namo̱

अथो॒ म इ॑ ष॒नु धस्तवा॒ये अ॒ स्मनन्नधेन॑ ह॒ तभ॥् नभो॑ ब॒ वस्य॑ हे॒त्य ै जग॑तां॒ ऩत॑म े॒ नभो॒

atho̱ ya i̍ṣu̱dhistavā̱re a̱smannidhe̍hi̱ tam namo̍ bha̱vasya̍ he̱tyai jaga̍tā̱ṁ pata̍ye̱ namo̱

् श्व॒याम॑ भहादे॒वाम॑ त्र्यम्ब॒ काम॑


नभ॑स्त े अस्त ु बगवन नवश्वे नभो॑ रु॒ द्रामा॑ तता॒नवने॒ ऺेत्रा॑ णां॒ ऩत॑म े॒ नभो॒

ु काम॑ नत्रकानिका॒राम॑ कारानिरु॒ द्राम॑ नीरक॒ ण्ठाम॑


नत्रऩयान्त॒ namo̍ ru̱drāyā̍tatā̱vine̱ kṣetrā̍ṇā̱ṁ pata̍ye̱ namo̱

भृत्यञ्ज॒ु माम॑ सवेश्व॒याम॑ सदानि॒ वाम॑ श्रीभन्महादे॒वाम॒ नभ॑ ॥ नभ॑  सू॒तामाह॑ न्त्याम॒ वना॑ नां॒ ऩत॑म े॒ नभो॒
nama̍ste astu bhagavan viśveśva̱rāya̍ nama̍ḥ sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṁ pata̍ye̱ namo̱
mahāde̱vāya̍ tryamba̱kāya̍ tripurānta̱kāya̍
trikāgnikā̱lāya̍ kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ नभो॒ योनह॑ ताम स्थ॒ ऩत॑म े वृ॒ऺाणं॒ ऩत॑म े॒ नभो॒
mṛtyuñja̱yāya̍ sarveśva̱rāya̍ sadāśi̱ vāya̍ namo̱ rohi̍tāya stha̱pata̍ye vṛ̱kṣāṇa̱ṁ
śrīmanmahāde̱vāya̱ nama̍ḥ pata̍ye̱ namo̱

नभो॑ भ॒ निणे॑ वानण॒ जाम॒ कक्ष्हा॑ ण ं॒ ऩत॑म े॒ नभो॒


namo̍ ma̱ntriṇe̍ vāṇi̱jāya̱ kakṣā̍ṇa̱ṁ pata̍ye̱ namo̱

नभो॑ बवु ॒ त
ं मे॑ वानयवस्कृ ॒ तामौष॑धीनां॒ ऩत॑म े॒ नभो॒
namo̍ bhuva̱ṁtaye̍ vārivaskṛ̱tāyauṣa̍dhīnā̱ṁ
pata̍ye̱ namo̱

Page 3 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

् म े॒ नभो॒
नभ॑ उ॒ च्च ैघो॑षामाक्र॒ न्दम॑त े ऩत्ती॒नाभ ऩत॑ नभ॑ उष्णी॒नषने॑ नगनयच॒ याम॑ कुरृ॒ञ्चानां॒ ऩत॑म े॒ नभो॒
nama̍ u̱ccairgho̍ṣāyākra̱ndaya̍te pattī̱nām nama̍ uṣṇī̱ṣine̍ girica̱rāya̍ kulu̱ñcānā̱ṁ
pata̍ye̱ namo̱ pata̍ye̱ namo̱

नभ॑ कृ त्स्नवी॒ताम॒ धाव॑ त े॒ सत्व॑ नां॒ ऩत॑म े॒ नभ॑ ॥ नभ॒ इष॑भु द्भ्यो धन्वा॒नवभ्य॑श्च वो॒ नभो॒
nama̍ḥ kṛtsnavī̱ tāya̱ dhāva̍te̱ satva̍nā̱ṁ nama̱ iṣu̍madbhyo dhanvā̱vibhya̍śca vo̱ namo̱
pata̍ye̱ nama̍ḥ
े ॑  प्रनत॒ दधा॑नभ्य
नभ॑ आतन्वा॒नभ्य े श्च वो॒ नभो॒
nama̍ ātanvā̱nebhya̍ḥ prati̱dadhā̍nebhyaśca
Anuvakam 3 vo̱ namo̱

नभ॒  सह॑ भानाम ननव्या॒नदन॑ आव्या॒नधनी॑नां॒ ऩत॑म े॒ नभो॒ नभ॑ आ॒मच्छ॑ द्भ्यो नवसृ॒जद्भ्य॑श्च वो॒ नभो॒
nama̱ḥ saha̍mānāya nivyā̱dina̍ āvyā̱dhinī̍nā̱ṁ nama̍ ā̱yaccha̍dbhyo visṛ̱jadbhya̍śca vo̱ namo̱
pata̍ye̱ namo̱
नभोऽस्य॑द्भ्यो॒ नवध्य॑ द्भ्यश्च वो॒ नभो॒
नभ॑ ककु॒बाम॑ ननष॒नङ्गणे स्ते॒ नानां॒ ऩत॑म े॒ नभो॒ namo'sya̍dbhyo̱ vidhya̍dbhyaśca vo̱ namo̱
nama̍ḥ kaku̱bhāya̍ niṣa̱ṅgiṇe̎ ste̱nānā̱ṁ
े ॒  िमा॑ नभ्य
नभ॒ आसी॑नभ्य े श्च वो॒ नभो॒
pata̍ye̱ namo̱
nama̱ āsī̍nebhya̱ḥ śayā̍nebhyaśca vo̱ namo̱
ु भते॒ तस्क॑याणां॒ ऩत॑म े॒ नभो॒
नभो॑ ननष॒नङ्गण॑ इषनध॒
नभ॑  स्व॒ ऩद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नभो॒
namo̍ niṣa̱ṅgiṇa̍ iṣudhi̱mate̱ taska̍rāṇā̱ṁ
pata̍ye̱ namo̱ nama̍ḥ sva̱padbhyo̱ jāgra̍dbhyaśca vo̱ namo̱

नभो॒ वञ्च॑त े ऩनय॒वञ्च॑त े स्तामू॒नां ऩत॑म े॒ नभो॒ नभ॒ नस्तष्ठ॑ द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नभो॒
namo̱ vañca̍te pari̱vañca̍te stāyū̱nāṁ nama̱stiṣṭha̍dbhyo̱ dhāva̍dbhyaśca vo̱ namo̱
pata̍ye̱ namo̱
नभ॑  स॒ बाभ्य॑ स॒ बाऩ॑नतभ्यश्च वो॒ नभो॒
नभो॑ ननचे॒ यवे॑ ऩनयच॒ यामाय॑ ण्मानां॒ ऩत॑म े॒ नभो॒ nama̍ḥ sa̱bhābhya̍ḥ sa̱bhāpa̍tibhyaśca vo̱ namo̱
namo̍ nice̱rave̍ parica̱rāyāra̍ṇyānā̱ṁ pata̍ye̱
नभो॒ अश्वे॒भ्योऽश्व॑ऩनतभ्यश्च वो॒ नभ॑ ॥
namo̱
namo̱ aśve̱bhyo'śva̍patibhyaśca vo̱ nama̍ḥ
ं॑ ्
नभ॑ सृका॒नवभ्यो॒ नजघागसद्भ्यो ु ॒ तां ऩत॑म े॒ नभो॒
भष्ण
nama̍ḥ sṛkā̱vibhyo̱ jighāgṁ̍sadbhyo muṣṇa̱tāṁ
pata̍ye̱ namo̱

नभो॑ऽनस॒ भद्भ्यो॒ नक्तं॒चय॑ द्भ्य् प्रकृ ॒ न्तानां॒ ऩत॑म े॒ नभो॒


namo̍'si̱madbhyo̱ naktaṁ̱cara̍dbhyaḥ
prakṛ̱ntānā̱ṁ pata̍ye̱ namo̱

Page 4 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

Anuvakam 4 नभ॑  ऩ॒ नु ञ्जष्टेभ्यो ननषा॒दभ्य


े ॑श्च वो॒ नभो॒
nama̍ḥ pu̱ñjiṣṭe̎bhyo niṣā̱debhya̍śca vo̱ namo̱
नभ॑ आव्या॒नधनीभ्यो नव॒ नवध्य॑न्तीभ्यश्च वो॒ नभो॒
nama̍ āvyā̱dhinī̎bhyo vi̱vidhya̍ntībhyaśca ु ृ द्भ्यो॑ धन्व॒ कृद्भ्य॑श्च वो॒ नभो॒
नभ॑ इष॒क
vo̱ namo̱ nama̍ iṣu̱kṛdbhyo̍ dhanva̱kṛdbhya̍śca vo̱ namo̱

नभ॒ उग॑णाभ्यस्तृगहं ् ॒तीभ्य॑श्च वो॒ नभो॒ ु ॑ श्व॒ननभ्य॑श्च वो॒ नभो॒


नभो॑ भृग॒मभ्य
nama̱ uga̍ṇābhyastṛgṁha̱tībhya̍śca vo̱ namo̱ namo̍ mṛga̱yubhya̍ḥ śva̱nibhya̍śca vo̱ namo̱

े ो॑ गृ॒त्सऩ॑नतभ्यश्च वो॒ नभो॒


नभो॑ गृ॒त्सभ्य नभ॒  श्वभ्य॒  श्वऩ॑नतभ्यश्च वो॒ नभ॑ ॥
namo̍ gṛ̱tsebhyo̍ gṛ̱tsapa̍tibhyaśca vo̱ namo̱ nama̱ḥ śvabhya̱ḥ śvapa̍tibhyaśca vo̱ nama̍ḥ

नभो॒ व्रातेभ्यो॒ व्रात॑ऩनतभ्यश्च वो॒ नभो॒


namo̱ vrāte̎bhyo̱ vrāta̍patibhyaśca vo̱ namo̱ Anuvakam 5

े ो॑ ग॒ णऩ॑नतभ्यश्च वो॒ नभो॒


नभो॑ ग॒ णभ्य नभो॑ ब॒ वाम॑ च रु॒ द्राम॑ च॒
namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namo̱ namo̍ bha̱vāya̍ ca ru̱drāya̍ ca̱

नभो॒ नवरू॑ऩेभ्यो नव॒ श्वरू॑ऩेभ्यश्च वो॒ नभो॒ ु म े च॒


नभ॑  ि॒ वायम॑ च ऩि॒ ऩत॑
namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ namo̱ nama̍ḥ śa̱rvāya̍ ca paśu̱pata̍ye ca̱

ु ॒ के भ्य॑श्च वो॒ नभो॒


नभो॑ भ॒ हद्भ्य॑  ऺल्ल नभो॒ नीर॑ ग्रीवाम च निनत॒ कण्ठा॑ म च॒
namo̍ ma̱hadbhya̍ḥ kṣulla̱kebhya̍śca vo̱ namo̱ namo̱ nīla̍grīvāya ca śiti̱ kaṇṭhā̍ya ca̱

े ॑श्च वो॒ नभो॒


नभो॑ य॒नथभ्यो॑ऽय॒थभ्य नभ॑  कऩ॒ नदिन े॑ च॒ व्य॑प्तु के िाम च॒
namo̍ ra̱thibhyo̍'ra̱thebhya̍śca vo̱ namo̱ nama̍ḥ kapa̱rdine̍ ca̱ vyu̍ptakeśāya ca̱

नभो॒ यथेभ्यो॒ यथ॑ऩनतभ्यश्च वो॒ नभो॒ नभ॑  सहस्रा॒ऺाम॑ च ि॒ तध॑न्वने च॒


namo̱ rathe̎bhyo̱ ratha̍patibhyaśca vo̱ namo̱ nama̍ḥ sahasrā̱kṣāya̍ ca śa̱tadha̍nvane ca̱

नभ॒  सेनाभ्य् सेना॒ननभ्य॑श्च वो॒ नभो॒ नभो॑ नगनय॒िाम॑ च निनऩनव॒ ष्टाम॑ च॒


nama̱ḥ senā̎bhyaḥ senā̱nibhya̍śca vo̱ namo̱ namo̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍ ca̱

नभ॑ ऺ॒त्तभ्य
ृ ॑  संग्रही॒तभ्य
ृ ॑श्च वो॒ नभो॒ नभो॑ भी॒ढष्टु ॑भाम॒ चेष॑भु ते च॒
nama̍ḥ kṣa̱ttṛbhya̍ḥ saṁgrahī̱ tṛbhya̍śca vo̱ namo̱ namo̍ mī̱ḍhuṣṭa̍māya̱ ceṣu̍mate ca̱

नभ॒ स्तऺ॑भ्यो यथका॒येभ्य॑श्च वो॒ नभो॒ नभो ह्र॒स्वाम॑ च वाभ॒ नाम॑ च॒


nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namo̱ namo̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱

नभ॒  कुरा॑ रेभ्य् क॒ भाययेभ्यश्च वो॒ नभो॒ नभो॑ फृह॒त े च॒ वषी॑मसे च॒


nama̱ḥ kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ namo̱ namo̍ bṛha̱te ca̱ varṣī̍yase ca̱

Page 5 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

नभो॑ वृ॒द्धाम॑ च सं॒ वद्वृ ॑ न े च॒ नभ॒  श्लोक्या॑म चाऽवसा॒न्या॑ म च॒


namo̍ vṛ̱ddhāya̍ ca saṁ̱vṛdva̍ne ca̱ nama̱ḥ ślokyā̍ya cā'vasā̱nyā̍ya ca̱

नभो॒ अनग्र॑माम च प्रथ॒ भाम॑ च॒ नभो॒ वन्या॑ म च॒ कक्ष्या॑म च॒


namo̱ agri̍yāya ca pratha̱māya̍ ca̱ namo̱ vanyā̍ya ca̱ kakṣyā̍ya ca̱

नभ॑ आ॒िवे॑ चानज॒ याम॑ च॒ नभ॑  श्र॒वाम॑ च प्रनतश्र॒वाम॑ च॒


nama̍ ā̱śave̍ cāji̱rāya̍ ca̱ nama̍ḥ śra̱vāya̍ ca pratiśra̱vāya̍ ca̱

नभ॒  िीनि॑माम च॒ िीभ्या॑म च॒ नभ॑ आ॒िषु ण


े॑ ाम चा॒ियु ॑ थाम च॒
nama̱ḥ śīghri̍ yāya ca̱ śībhyā̍ya ca̱ nama̍ ā̱śuṣe̍ṇāya cā̱śura̍thāya ca̱

नभ॑ ऊ॒ र्म्ायम॑ चावस्व॒ न्या॑म च॒ नभ॒  िूया॑ म चावनबन्द॒त े च॒


nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱ nama̱ḥ śūrā̍ya cāvabhinda̱te ca̱

नभ॑ स्रोत॒ स्या॑ म च॒ द्वीप्या॑ म च॥ नभो॑ व॒ नभयण े॑ च वरू॒ नथने॑ च॒


nama̍ḥ srota̱syā̍ya ca̱ dvīpyā̍ya ca namo̍ va̱rmiṇe̍ ca varū̱thine̍ ca̱

नभो॑ नफ॒ निने॑ च कव॒ नचने॑ च॒


Anuvakam 6 namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱

नभो र्ज्े॒ष्ठाम॑ च कनन॒ ष्ठाम॑ च॒ ु


नभ॑  श्र॒ ताम॑ च श्रतु से॒ नाम॑ च॥
namo̎ jye̱ṣṭhāya̍ ca kani̱ ṣṭhāya̍ ca̱ nama̍ḥ śru̱tāya̍ ca śrutase̱nāya̍ ca

नभ॑  ऩूवजय॒ ाम॑ चाऩय॒जाम॑ च॒


nama̍ḥ pūrva̱jāya̍ cāpara̱jāya̍ ca̱ Anuvakam 7

नभो॑ भध्य॒ भाम॑ चाऩग॒ ल्भाम॑ च॒ नभो॑ दुन्दुभ्य


॒ ा॑ म चाहन॒ न्या॑ म च॒
namo̍ madhya̱māya̍ cāpaga̱lbhāya̍ ca̱ namo̍ dundu̱bhyā̍ya cāhana̱nyā̍ya ca̱

नभो॑ जघ॒ न्या॑म च॒ फनु ि॑माम च॒ नभो॑ धृ॒ष्णवे॑ च प्रभृ॒िाम॑ च॒


namo̍ jagha̱nyā̍ya ca̱ budhni̍yāya ca̱ namo̍ dhṛ̱ṣṇave̍ ca pramṛ̱śāya̍ ca̱

नभ॑  सो॒भ्या॑म च प्रनतस॒ मायम॑ च॒ नभो॑ दूत


॒ ाम॑ च॒ प्रनह॑ ताम च॒
nama̍ḥ so̱bhyā̍ya ca pratisa̱ryā̍ya ca̱ namo̍ dū̱tāya̍ ca̱ prahi̍tāya ca̱

नभो॒ मार्म्ा॑ म च॒ ऺेर्म्ा॑ म च॒ ु भते॑ च॒


नभो॑ ननष॒नङ्गणे॑ चेषनध॒
namo̱ yāmyā̍ya ca̱ kṣemyā̍ya ca̱ namo̍ niṣa̱ṅgiṇe̍ ceṣudhi̱mate̍ ca̱

नभ॑ उवय॒ मायम॑ च॒ खल्या॑ म च॒ नभ॑ स्ती॒क्ष्णषे ॑व े चाम॒ नु धने॑ च॒


nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱ nama̍stī̱kṣṇeṣa̍ve cāyu̱dhine̍ ca̱

Page 6 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

नभ॑ स्वाम॒ धु ाम॑ च स॒ धु न्व॑न े च॒ Anuvakam 8


nama̍ḥ svāyu̱dhāya̍ ca su̱dhanva̍ne ca̱
ॐ हय हय हय हय ॐ
ु ा॑ म च॒ ऩथ्या॑म च॒
नभ॒  स्रत्य om hara hara hara hara om
nama̱ḥ srutyā̍ya ca̱ pathyā̍ya ca̱
नभ॒  सोभा॑म च रु॒ द्राम॑ च॒
नभ॑ का॒ट्या॑म च नी॒प्या॑म च॒ nama̱ḥ somā̍ya ca ru̱drāya̍ ca̱
nama̍ḥ kā̱ṭyā̍ya ca nī̱ pyā̍ya ca̱
नभ॑ स्ता॒म्राम॑ चारु॒ णाम॑ च॒
नभ॒  सूद्या॑ म च सय॒स्या॑म च॒ nama̍stā̱mrāya̍ cāru̱ṇāya̍ ca̱
nama̱ḥ sūdyā̍ya ca sara̱syā̍ya ca̱
ु म े च॒
नभ॑  ि॒ ङ्गाम॑ च ऩि॒ ऩत॑
नभो॑ ना॒द्याम॑ च वैि॒न्ताम॑ च॒ nama̍ḥ śa̱ṅgāya̍ ca paśu̱pata̍ye ca̱
namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱
नभ॑ उ॒ ग्राम॑ च बी॒भाम॑ च॒
नभ॒  कू प्या॑म चाव॒ ट्या॑म च॒ nama̍ u̱grāya̍ ca bhī̱māya̍ ca̱
nama̱ḥ kūpyā̍ya cāva̱ṭyā̍ya ca̱
नभो॑ अग्रेव॒धाम॑ च दूयेव॒धाम॑ च॒
नभो॒ वर्ष्ायम॑ चाव॒ र्ष्ायम॑ च॒ namo̍ agreva̱dhāya̍ ca dūreva̱dhāya̍ ca̱
namo̱ varṣyā̍ya cāva̱rṣyāya̍ ca̱
नभो॑ ह॒ि े च॒ हनी॑मसे च॒
ु ा॑ म च॒
नभो॑ भे॒ घ्या॑ म च नवद्य॒ त्य namo̍ ha̱ntre ca̱ hanī̍yase ca̱
namo̍ me̱ghyā̍ya ca vidyu̱tyā̍ya ca̱
े ो॒ हनय॑ केिेभ्यो॒
नभो॑ वृ॒ऺभ्य
नभ॑ ईन॒ िमा॑ म चात॒ प्या॑ म च॒ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyo̱
nama̍ ī̱dhriyā̍ya cāta̱pyā̍ya ca̱
नभ॑ स्ता॒याम॒ नभ॑ श्िं॒ बवे॑ च भमो॒बवे॑ च॒
नभो॒ वात्या॑म च॒ येनि॑ माम च॒ nama̍stā̱rāya̱ nama̍śśa̱ṁbhave̍ ca mayo̱bhave̍ ca̱
namo̱ vātyā̍ya ca̱ reṣmi̍yāya ca̱
नभ॑  िङ्क॒याम॑ च भमस्क॒ याम॑ च॒
नभो॑ वास्त॒ व्या॑ म च वास्त॒ ु ऩाम॑ च॥ nama̍ḥ śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱
namo̍ vāsta̱vyā̍ya ca vāstu̱ pāya̍ ca
नभ॑  नि॒ वाम॑ च नि॒ वत॑याम च॒
nama̍ḥ śi̱ vāya̍ ca śi̱ vata̍rāya ca̱

नभ॒ स्तीथ्यायम॑ च॒ कू ल्या॑ म च॒


nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱

नभ॑  ऩा॒मायम॑ चावा॒मायम॑ च॒


nama̍ḥ pā̱ryā̍ya cāvā̱ryā̍ya ca̱

Page 7 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

नभ॑ प्र॒ तय॑ णाम चो॒त्तय॑ णाम च॒ नभो॒ रोप्या॑ म चोर॒ प्या॑ म च॒
nama̍ḥ pra̱tara̍ṇāya co̱ttara̍ṇāya ca̱ namo̱ lopyā̍ya cola̱pyā̍ya ca̱

नभ॑ आता॒मायम॑ चारा॒द्या॑ म च॒ नभ॑ ऊ॒ व्यायम॑ च सू॒र्म्ायम॑ च॒


nama̍ ātā̱ryā̍ya cālā̱dyā̍ya ca̱ nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱

नभ॒  िष्प्या॑म च॒ पे न्या॑ म च॒ नभ॑  ऩ॒ ण्मायम॑ च ऩणयि॒द्या॑ म च॒


nama̱ḥ śaṣpyā̍ya ca̱ phenyā̍ya ca̱ nama̍ḥ pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱

नभ॑ नसक॒ त्या॑ म च प्रवा॒ह्या॑म च॥ नभो॑ऽऩग॒ यु भा॑ णाम चानबघ्न॒ त े च॒


nama̍ḥ sika̱tyā̍ya ca pravā̱hyā̍ya ca namo̍'pagu̱ramā̍ṇāya cābhighna̱te ca̱

नभ॑ आनिद॒त े च॑ प्रनिद॒त े च॒


Anuvakam 9 nama̍ ākhkhida̱te ca̍ prakhkhida̱te ca̱

नभ॑ इनय॒ण्मा॑म च प्रऩ॒थ्या॑म च॒ ् मभ्य


नभो॑ व् नकनय॒केभ्यो॑ दे॒वाना॒ग ं॒ हृद॑ े ो॒
nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱ namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱gṁ̱ hṛda̍yebhyo̱

नभ॑ नकगनं ि्॒ राम॑ च॒ ऺम॑णाम च॒ नभो॑ नवऺीण॒ के भ्यो॒ नभो॑ नवनचन्व॒ त्केभ्यो॒
nama̍ḥ kigṁśi̱ lāya̍ ca̱ kṣaya̍ṇāya ca̱ namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱

नभ॑ कऩ॒ नदिन े॑ च ऩर॒ु स्तमे॑ च॒ े ो॒ नभ॑ आभीव॒ त्केभ्य॑ ॥


नभ॑ आननहय॒तभ्य
nama̍ḥ kapa̱rdine̍ ca pula̱staye̍ ca̱ nama̍ ānirha̱tebhyo̱ nama̍ āmīva̱tkebhya̍ḥ

नभो॒ गोष्ठ्या॑ म च॒ गृह्या॑म च॒


namo̱ goṣṭhyā̍ya ca̱ gṛhyā̍ya ca̱

नभ॒ स्तल्प्या॑ म च॒ गेह्या॑ म च॒


nama̱stalpyā̍ya ca̱ gehyā̍ya ca̱

नभ॑  का॒ट्या॑ म च गह्वयेष्ठ॒ ाम॑ च॒


nama̍ḥ kā̱ṭyā̍ya ca gahvare̱ṣṭhāya̍ ca̱

नभो ह्रद॒य्या॑म च ननवे॒ ष्प्या॑म च॒


namo̎ hrada̱yyā̍ya ca nive̱ṣpyā̍ya ca̱

् व्या॑ म च यज॒ स्या॑म च॒


नभ॑ ऩाग ं स॒
nama̍ḥ pāgṁ sa̱vyā̍ya ca raja̱syā̍ya ca̱

ु ा॑ म च हनय॒त्या॑ म च॒
नभ॒  िष्क्य
nama̱ḥ śuṣkyā̍ya ca hari̱ tyā̍ya ca̱

Page 8 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

Anuvakam 10 भा न॑स्तो॒के तन॑म े॒ भा न॒ आम॑नु ष॒ भा नो॒ गोष॒ ु भा नो॒ अश्वेष॑ ु


यीनयष्।
द्राऩे॒ अन्ध॑सिते॒ दनय॑ द्र॒न्नीर॑ रोनहत।
mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā
drāpe̱ andha̍saspate̱ dari̍ dra̱nnīla̍lohita
no̱ aśve̍ṣu rīriṣaḥ
ू भा बेभायऽयो॒ भो ए॑षां॒ नकं च॒ नाभ॑भत।्
ए॒षां ऩरुु ॑ षाणाभे॒ षां ऩ॑ि॒ नां
वी॒यान्मा नो॑ रुद्र बानभ॒ तोऽव॑ धीहय॒नवि॑ न्तो॒ नभ॑ सा नवधेभ ते।
e̱ṣāṁ puru̍ṣāṇāme̱ṣāṁ pa̍śū̱nāṁ mā bhermā'ro̱
vī̱ rānmā no̍ rudra bhāmi̱ to'va̍dhīrha̱viṣma̍nto̱
mo e̍ṣā̱ṁ kiṁca̱nāma̍mat
nama̍sā vidhema te
मा ते॑ रुद्र नि॒ वा त॒ न्ू नि॒ वा नव॒ श्वाह॑ बषे जी।
ु भ॒ स्म े ते॑ अस्त।ु
आ॒यात्ते॑ गो॒घ्न उ॒ त ऩू॑रुष॒घ्न े ऺ॒मद्वी॑याम स॒ म्न
yā te̍ rudra śi̱ vā ta̱nūḥ śi̱ vā vi̱ śvāha̍bheṣajī
ā̱rātte̍ go̱ghna u̱ta pū̍ruṣa̱ghne kṣa̱yadvī̍rāya
नि॒ वा रु॒ द्रस्य॑ बेष॒जी तमा॑ नो भृड जी॒वसे। su̱mnama̱sme te̍ astu

यऺा॑ च नो॒ अनध॑ च देव ब्रू॒ह्यधा॑ च न॒  िभय ॑ मच्छ नद्वफ॒ हाय।


śi̱ vā ru̱drasya̍ bheṣa̱jī tayā̍ no mṛḍa jī̱ vase̎

॒ ाग ं रु्॒ द्राम॑ त॒ वसे॑ कऩ॒ नदिन े ऺ॒मद्वी॑याम॒ प्रब॑याभहे भ॒ नतभ।्


इभ rakṣā̍ ca no̱ adhi̍ ca deva brū̱hyadhā̍ ca na̱ḥ

i̱māgṁ ru̱drāya̍ ta̱vase̍ kapa̱rdine̎ kṣa̱yadvī̍rāya̱ śarma̍ yaccha dvi̱ barhā̎ḥ

स्त॒ नु ह श्र॒ तंु ग॑तसय॒ दं॒ मवु ा॑ न ं भृ॒गन्न बी॒भभ॑ ऩु ह॒नभु ॒ ग्रु भ।्
prabha̍rāmahe ma̱tim

मथा॑ न॒  िभस॑निऩ॒ दे॒ चत॑ष्प ु ।्


ु दे॒ नवश्वं ॑ ऩ॒ष्टु ं ग्राभे॑ अ॒ नस्मन्नना॑ तयभ stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍naṁ mṛ̱ganna

yathā̍ na̱ḥ śamasa̍ddvi̱ pade̱ catu̍ṣpade̱ viśva̍ṁ bhī̱ mamu̍paha̱tnumu̱gram

भृ॒डा ज॑नय॒त्र े रु॑द्र॒ स्तवा॑नो अ॒ न्यन्ते॑ अ॒ स्मनन्नव॑ऩन्त॒ ु सेना।


pu̱ṣṭaṁ grāme̍ a̱sminnanā̍turam

भृ॒डा नो॑ रुद्रो॒त नो॒ भम॑स्कृनध ऺ॒मद्वी॑याम॒ नभ॑ सा नवधेभ ते। mṛ̱ḍā ja̍ri̱ tre ru̍dra̱ stavā̍no a̱nyante̍

mṛ̱ḍā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ a̱smanniva̍pantu̱ senā̎ḥ

य ॑ ु ॒ ऩनय॑ त्वे॒षस्य॑ दुभय॒ नत य॑ घा॒मो्।


ऩनय॑ णो रु॒ द्रस्य॑ हे॒नतवृणक्त
nama̍sā vidhema te

मच्छं च॒ मोश्च॒ भनय॑ ु ाम॒ ज े नऩ॒ता तद॑ श्माभ॒ तव॑ रुद्र॒ प्रणी॑तौ। pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍
durma̱ti ra̍ghā̱yoḥ
yacchaṁ ca̱ yośca̱ manu̍rāya̱je pi̱tā tada̍śyāma̱

ु भीढ्व॑स्तो॒काम॒ तन॑माम भृडम।


अव॑ नस्थ॒ या भ॒ घव॑द्भ्यस्तनष्व॒
tava̍ rudra̱ praṇī̍tau

भा नो॑ भ॒ हान्त॑भ॒ तु भा नो॑ अबय॒ कं भा न॒ उऺ॑न्तभ॒ तु भा न॑ ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱

उनऺ॒तभ।्
mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṁ mā na̱ भीढ॑ ष्टु भ॒ निव॑तभ नि॒ वो न॑ स॒ भु ना॑ बव।
ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍ḥ su̱manā̍ bhava

ु रुद्र यीनयष्।
भा नो॑ऽवधी् नऩ॒तयं ॒ भोत भा॒तयं ॑ नप्र॒ मा भा न॑स्त॒नवो॑ ॒ े वृ॒ऺ आम॑धु नन्न॒ धाम॒ कृ नत्तं॒ वसा॑ न॒ आच॑य ॒ नऩना॑ कं॒
ऩ॒ यभ
नफभ्र॒ दाग॑नह।
mā no̍'vadhīḥ pi̱tara̱ṁ mota mā̱tara̍ṁ pri̱yā mā
na̍sta̱nuvo̍ rudra rīriṣaḥ
pa̱ra̱me vṛ̱kṣa āyu̍dhanni̱ dhāya̱ kṛtti̱ṁ vasā̍na̱
āca̍ra̱ pinā̍ka̱ṁ bibhra̱dāga̍hi

Page 9 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

नवनक॑नयद॒ नवरो॑नहत॒ नभ॑ स्त े अस्त ु बगव्। मे ऩ॒ थां ऩ॑नथ॒ यऺ॑म ऐरफृ॒दा म॒ व्यध॑ु ।
viki̍rida̱ vilo̍hita̱ nama̍ste astu bhagavaḥ ye pa̱thāṁ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍ḥ

मास्ते॑ स॒ हस्रग ं ॑ हे् ॒तमो॒न्यभ॒ स्मनन्नव॑ऩन्त॒ ु ता्। मे ती॒थायनन॑ प्र॒ चय॑ नन्त सृ॒काव॑ न्तो ननष॒नङ्गण॑।
yāste̍ sa̱hasrag̍ṁ he̱tayo̱nyama̱smanniva̍pantu̱ ye tī̱ rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍ḥ
tāḥ
ं ॑ ् ॒ नदिो॑ रु॒ द्रा नव॑ तनस्थ॒ ये।
म ए॒ताव॑ न्तश्च॒ बूमागसश्च
स॒ हस्रा॑नण सहस्र॒ धा फा॑ हुव॒ ोस्तव॑ हे॒तम॑। ya e̱tāva̍ntaśca̱ bhūyāg̍ṁsaśca̱ diśo̍
sa̱hasrā̍ṇi sahasra̱dhā bā̍hu̱vostava̍ he̱taya̍ḥ ru̱drā vi̍tasthi̱re

ु ा॑ कृ नध॥
तासा॒भीिा॑नो बगव् ऩया॒चीना॒ भख ्
तेषाग ं ॑ सहस्रमोज॒ नेऽव॒ धन्वा॑ नन तन्मनस।
tāsā̱mīśā̍no bhagavaḥ parā̱cīnā̱ mukhā̍ kṛdhi teṣāg̍ṁ sahasrayoja̱ne'va̱dhanvā̍ni tanmasi

नभो॑ रु॒ द्रेभ्यो॒ मे ऩृ॑नथ॒ व्यां मेऽन्तनय॑ ऺ॒ े मे नद॒नव मेषा॒भन्नं॒ वातो॑


Anuvakam 11 व॒ यष॒ ् नभष॑व॒स्तभ्य य ॑ दनऺ॒णा दि॑
े ो॒ दि॒ प्राची॒दि

स॒ हस्रा॑नण सहस्र॒ िो मे रु॒ द्रा अनध॒ बूर्म्ाभ।् य ोदी॑ची॒दि


प्र॒ तीची॒दि े ो॒ नभ॒ स्त े नो॑ भृडमन्त॒ ु ते मं नद्वि
य ो॒र्ध्ायस्तभ्य ॒ ो

sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m मश्च॑ नो॒ द्वेनष्ट॒ तं वो॒ जम्भे॑ दधानभ॥
namo̍ ru̱drebhyo̱ ye pṛ̍thi̱vyāṁ ye̎'ntari̍kṣe̱ ye

तेषाग ं ॑ सहस्रमोज॒ नेऽव॒ धन्वा॑नन तन्मनस।
di̱vi yeṣā̱manna̱ṁ vāto̍ va̱ṟ ṣamiṣa̍va̱stebhyo̱
teṣāgṁ̍ sahasrayoja̱ne'va̱dhanvā̍ni tanmasi daśa̱ prācī̱ rdaśa̍ dakṣi̱ṇā daśa̍
pra̱tīcī̱rdaśodī̍cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste no̍
अ॒ नस्मन्म॑ह॒त्य॑ण॒ वेय ऽन्तनय॑ ऺ े ब॒ वा अनध॑।
mṛḍayantu̱ te yaṁ dvi̱ṣmo yaśca̍ no̱ dveṣṭi̱ taṁ
a̱sminma̍ha̱tya̍rṇa̱ve̎'ntari̍kṣe bha̱vā adhi̍ vo̱ jambhe̍ dadhāmi

नीर॑ ग्रीवा् निनत॒ कण्ठा ि॒ वाय अ॒ ध् ऺ॑भाच॒ या्।


nīla̍grīvāḥ śiti̱ kaṇṭhā̎ḥ śa̱rvā a̱dhaḥ kṣa̍māca̱rāḥ

नीर॑ ग्रीवा् निनत॒ कण्ठा॒ नदवग ं ॑ रु्॒ द्रा उऩ॑नश्रता्।


nīla̍grīvāḥ śiti̱ kaṇṭhā̱ divagṁ̍ ru̱drā upa̍śritāḥ

मे वृ॒ऺषे ॑ ु स॒ निञ्ज॑या॒ नीर॑ ग्रीवा॒ नवरो॑नहता्।


ye vṛ̱kṣeṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilo̍hitāḥ

मे बू॒ताना॒भनध॑ऩतमो नवनि॒ खास॑ कऩ॒ नदिन॑।


ye bhū̱tānā̱madhi̍ patayo viśi̱ khāsa̍ḥ kapa̱rdina̍ḥ

मे अन्नेष॑ ु नव॒ नवध्य॑नन्त॒ ऩात्रेष॑ ॒ ु नऩफ॑तो॒ जनान।॑ ्


ye anne̍ṣu vi̱ vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍

Page 10 of 11
Śrī Rudram devanāgarī and transliteration text Anuvakam 1-11

Supplement ्
मक्ष्वाभ॒हे सौभन॒ साम॑ रु॒ द्रं नभोनबदे॒वभस॑यु ं दुवसम॥

य ॑ ।्
yakṣvā̎ma̱he sau̎mana̱sāya̍ ru̱draṁ
॑ मजाभहे सग॒ु नन्धं ऩ॑नु ष्ट॒वधनभ
त्र्यंफकं
namo̎bhirde̱vamasu̍raṁ duvasya
trya̍ṁbakaṁ yajāmahe suga̱ndhiṁ
pu̍ṣṭi̱vardha̍nam अ॒ मं भे॒ हस्तो॒ बग॑वान॒ म ं भे॒ बग॑वत्तय्।

भाऽभृतात॥्
a̱yaṁ me̱ hasto̱ bhaga̍vāna̱yaṁ me̱
यु॑
उ॒ वाय॒रु॒कनभ॑ व॒ फन्ध॑नान्मृ॒त्योभऺीम॒
bhaga̍vattaraḥ
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱
mā'mṛtā̎t ् वानब॑भियन्॥
अ॒ मं भे नव॒ श्वबेषजो॒ऽमग ं नि॒
a̱yaṁ me̎ vi̱śvabhe̎ṣajo̱'yagṁ śi̱ vābhi̍ marśanaḥ
मो रु॒ द्रो अ॒ िौ मो अ॒ प्स ु म ओष॑धीष॒ ु मो रु॒ द्रो नवश्वा॒ बवु ॑ ना

े ॒ तस्मै ॑ रु॒ द्राम॒ नभो॑ अस्त॥
नव॒ वि
yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro ॐ िानन्त॒  िानन्त॒  िानन्त॑॥
viśvā̱ bhuva̍nā vi̱ veśa̱ tasmai̍ ru̱drāya̱
om śānti̱ ḥ śānti̱ ḥ śānti̍ ḥ
namo̍ astu

मे ते॑ स॒ हस्र॑भ॒मतु ॒ ं ऩािा॒ भृत्यो॒ भत्यायम॒॑ हन्त॑व।े


ye te̍ sa̱hasra̍ma̱yuta̱ṁ pāśā̱ mṛtyo̱
martyā̍ya̱ hanta̍ve

तान म्॒ ऻस्य॑ भा॒ममा॒ सवाय॒नव॑ मजाभहे।


tān ya̱jñasya̍ mā̱yayā̱ sarvā̱nava̍ yajāmahe

भृ॒त्यवे॒ स्वाहा॑ भृ॒त्यवे॒ स्वाहा॥


mṛ̱tyave̱ svāhā̍ mṛ̱tyave̱ svāhā̎

प्राणानां ग्रनियनस रुद्रो भा॑ नविा॒न्तक्।


prāṇānāṁ granthirasi rudro mā̍ viśā̱ntakaḥ

तेनान्नेनाप्याम॒ स्व।
tenānnenā̎pyāya̱sva

नभो रुद्राम नवष्णवे भृत्य॑भु े ऩा॒नह॥


namo rudrāya viṣṇave mṛtyu̍rme pā̱hi

तभ॑ ु ष्टुन॒ ह॒ म् नस्व॒ ष्ु स॒ धु न्वा॒ मो नवश्व॑स्य॒ ऺम॑नत बेष॒जस्य॑।


tamu̍ ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱
kṣaya̍ti bheṣa̱jasya̍

Page 11 of 11

You might also like