You are on page 1of 18

eo 3 ` 5 6 mhnt 4 ri

= siv wc {
sing ng n dhthbh h dtb
# t d tu trai
sake
Arial Unicode MS

Arial Unicode MS.


nama sarva tathgat sugatya1 arhate

nama

sarva tathgat buddha koi

nama sarva buddha3 bodhi

sayak sabuddhya2

uisa

sattvebhya4

nama saptn sayak sabuddha

kon

namo loke

arhntan

sarvaka samghn5

nama srotpannn

nama sakd gmin namo angmin6

namo loke sayak gatn sayak

namo deva rn8

pratipannn7

nama siddha vidy dhra

rn9

pnu graa samarthn10

namo brahmae11

nama indrya12

namo bhagavate

rudrya

umpati

sahiyya13

namo bhagavate

ryaya14

paca mah mudrm

namas-ktya15

namo bhagavate

mah klya16

tripura

nagara

mana

nivsini

vidrvaa

krya17

mt

gan

adhimukte

namas-ktya18

namo bhagavate

tathgat

kulya19

namo

padma kulya20

namo vajra

kulya21


ddha

ra sen

rjya

tathgatya24

namo bhagavate

namo amitbhya

tathgatya

arhate

arhate

sayak sabuddhya26 namo bhagavate

bhaiajya

sayak sabuddhya25

namo bhagavate akobhyya tathgatya

prabh rjya

namo mani kulya22

namo karma kulya23 namo bhagavate

praharaa

guru vaidrya

tathgatya

arhate sayak sabuddhya27

namo bhagavate sampupita

slendra rjya

tathgatya

arhate

sayak sabuddhya28 namo bhagavate kya-muniya

tathgatya

arhate

sayak sabuddhya29

namo bhagavate

ratna ketu

rjya

tathgatya

sayak sabuddhya30 tebhyo namas-ktya

arhate

idm

bhagavat

sa-tathgato-sa

sitta

patr

nm-parjita

pratyangir31


sarva bhta graha

para vidy chedan32

nigraha

karan



akla

mtyu

pari tryana

kar33

duhvapna nivra35

sarva bhandhana mokan34 sarva

catura tn

graha

dua

sahasrn

vidhvasana kar36

asta

viatn naka

prasdana

kar37

atn

vidhva

sana kar38

mah grahn

sarva

atru

nivran39

via astra

gurm dusvapnnm ca nan40

gni

udaka uttaran41

aparjitgur42

mah pracad

mah dpt

trn

mah tejh43 mah veta jvl

mah bala pdara vsin44





ry

tr

bhku

virut

caiva vijay45

padmak

vajra

jihv

ml caiva-aparjit

vajra

dad

vajra

ml

ca46

vil ca

nta vaideha pjit47

saumya rp

mah vet

ry

vajra

akal caiva

vajra

tr

kumr

mah bal48 amara



kula dhr

vajra

vidy

kcana mlik

kusum

artho-m51

vijrmbham ca

vairocana

vajra

kanaka

kriy

prabh

prabh53

mudr gah sarve rak54

hast ca49

bharatn50

locan52 vajra tund ca vet ca kamalk ai

ity ete

kurvantu

itth

mmaya55

om

gana

praasta

sarva tathgato-am

hm

r56

jambhana

hm

stambhana

hm

r57

para vidy


---59 sarva

catura

hm

r60

vidhvasana kara

tathgato-uam 64


sahasra

se

grahn

graha

om


pratyangire

mah sahasra

a-bhedya

bhavatu68

bhuje

jvalita

tri bhuvana

koi sahasra netre65

svastir

sahasrna

raka raka63 bhagavan

r62

mah vajra dhara

itin

naake66

r58

vidhvasana kara

hm

hm

yaka rksaa

sambhaka akara

madala67

mma

itth

mmaya69


rja bhayt

cora

bhayt

agni

via bhayt70 astra


bhayt

bhayt

udaka bhayt

para cakra

bhayt

durbhika

bhayt

aani

bhayt

akla mtyu

bhayt71

dhara bhmi kampa bhayt ulk pta bhayt72 rja dada bhayt

nga bhayt

vidyut

bhayt

suparn bhayt73

rksaa graht

preta graht74

yaka graht

pica graht

kumbhda graht

ptan

graht

bhta graht

kaa ptan graht75


skanda graht

apasmra graht

unmda

graht

chy graht

revat

graht76

jt hrinyh

garbh hrinyh

rudhir hrinyh77

mms hrinyh

med hrinyhoj hrinyhmajj hrinyh jt hrinyh jivit hrinyh78


vit hrinyh

vnt hrinyh aucy hrinyh

citt hrinyh79

te

sarves

kla-ymi80

sarva grahn

vidy

cheda-ymi

pari vrjaka kt

vidy

cheda-ymi

kla-ymi81

dkin-kt

vidym cheda-ymi

kla-ymi82

mah paupat

rudra

kt

vidy

cheda-ymi

kla-ymi83

nryana kt

vidy

kla-ymi84

tattva

garuda

cheda-ymi

sahya kt

vidy

cheda-ymi

kla-ymi85

mah kla mt gaa kt

vidy

kla-ymi86

kplika kt

vidy

kla-ymi87

jaya kara madhu kara

vidy

cheda-ymi



vidy

cheda-ymi

kla-ymi89

cheda-ymi

sarvrtha sdhana kt

kla-ymi88


bhgin kt

bhngi rii

sahya kt

cheda-ymi



vidy

cheda-ymi



kla-ymi92

kla-ymi90

kla-ymi91

catur

nandikevara gaa pati

vidy

cheda-ymi

nagna ramaa kt

arhat

kt vidy cheda-ymi

vta rga kt

vidy

cheda-ymi

10

kla-ymi93

vajra pi

guhya guhya

kdhipati

kt

vidy

cheda-ymi

raka

kla-ymi94

raka

mm

bhagavan95

itth mmaya

bhagavan

sittapatra

prabh sphua

namo tute97

asitnalrka

vik sittapatre98

jvala

jvala

dala dala

vidala

pha

vidala chinda chinda99 hm

pha pha pha pha

svh

hm

he he pha100 amoghya pha




apratihatya

pha vara pradya pha101

11

asura vidrvakya

pha102

sarva devebhya pha sarva ngebhya



pha

sarva yakebhya pha103

sarva gandharvebhya pha sarva ptanebhya pha sarva kaa ptanebhya



pha107 sarva asurebhya pha sarva-garudebhya pha104

sarva durlanghitebhya pha sarva dusprekitebhya



pha108

sarva kimnarebhya pha

sarva mahoragebhya pha105

sarva jvarebhya

pha sarva-pasmrebhya pha109

sarva apasmrebhya

pha

sarva ramaebhya

pha

sarva trthikebhya pha

sarva unmdabhya110

pha

sarva-rksaebhya pha sarva-manuebhya pha sarva-amnuebhya



12

pha106sarva vidyrjcarebhya

pha111sarva-trthikebhya pha

jaya kara

madhu kara

sarvrtha sdhakebhya pha112

vidycryebhya pha113

catur

bhaginbhya pha

vajra

kumr



vajra

vidy rjebhya

pha114 mah pratyangirebhya

akalya

pratyangira rjya

gaa

namas-ktya

pha

pha115

mah mt

mah klya

pha116

mtre pha indrya pha aindrye pha119


viuvye

phavaisnavye phabrahmiye pha brahmne phat117

agnye


pha

agnyye pha

mah klya pha

mahklye

pha118

kla dadye pha


13

maitrye

pha

rudrye pha

raudrye

pha

cmudye pha

klartraye

adhi-muktika mana

pha

vsinye

kplye

pha121

sattvh ya

122

mma itth

phat120

yekecid

mmaya

dua

citth

oj

hrah

amaitri-citth

raudra-citth vi-dvesa-citth amaitra-citth123

garbh hrah

rudhir hrah

mms hrah124 majj hrah


jvit hrah125

baly hrah

jt hrah

gandh hrah pusp hrah126

14

phal hrah

sasy

hrah127 ppa

citth

dua citth

raudra citth128dra-citth yaka grahh rkasa grahh preta



pica grahh129

bhta grahh

unmda

dka

kumbhda grahh

grahh

chy grahh

dkin

grahh

apa smra grahh131


jmika grahh

mt

skanda grahh130

revat grahh

akuni grahh132

kanthapi grahh133

grahh

nandika grahh

lamb grahh

jvar eka hikk

dvaityak

ttyak

ctur thak

nitya jvar

vimar

vtik

paittik

lemik

saniptik13

15

jvar 134

sarva jvar

irorti

ardhvabhedarocakm136 ak

mukha roga

hd

danta la

hdaya la138 marma la

prva

la

pha

roga137

roga

galaka la

karma la

udara la139 kai la

la

ru la

jangh la140

hasta la

pda la

pratyanga la141 bhta vetda

dadrkad142

kiibha

lt

dkin

jvar

visarpa lohalingah143

a trsana

la

sarvnga

vasi

kara

viayoga

agni

udaka

mra-vara144 kntra akla mtyu

tryambuka

traila

16

vcika

sarpa145

nakula

siha vyghra ka

mah vajro-u

mah pratyangir148 yvat dvdaa yojan


camara jvas146 te sarve147 sittapatr

taraka

bhyantarea

vidy bandha karomi149 dia bandha karomi

para

vidy

tadyath

bandha karomi150

anale



vara vajra


h

anale

viade viade151

dhare

bandha bandhane152 vajra-pi pha153

pha

svh154

arhate

namas tathgatya sugatya

sayak sabuddhya siddhyamtu mantrapadya svh

17

A.D.705 Paramiti

AmoghavajraA.D.742-771

773 21

?
2005.07.01

Arial Unicode MS.

18

You might also like