You are on page 1of 29

SHRI SUKTA

SHRI SUKTA
hirayavar hari suvararajatasrajm | candr
hiramay lakm jtavedo mamvaha || 1||
t ma vaha jtavedo lakmmanapagminm | yasy
hiraya vindeya gmava purunaham || 2||
avaprv rathamadhy hastindapramodinm | riya
devmupahvaye rrm dev juatm || 3||
ksosmi t hirayaprkrmrdr jvalant tpt
tarpayantm | padmesthit padmavar tmihopahvaye
riyam || 4||
candr prabhs yaas jvalat riya loke
devajumudrm | t padminm araamaha
prapadye'lakmrme nayat tv ve || 5||

dityavare tapaso'dhijto vanaspatistava vko'tha bilva |

tasya phalni tapasnudantumyntaryca bhy alakm||6||

upaitu m devasakha krtica main saha | prdurbhto'smi


rresminkrtimddhi dadtu me || 7||
kutpipsmal jyehmalakm naymyaham |
abhtimasamddhi ca sarv nirudame ght || 8||
gandhadvr durdhar nityapu karim | var
sarvabhtn tmihopahvaye riyam || 9||
manasa kmamkti vca satyamamahi | pan
rpamannasya mayi r rayat yaa || 10||
kardamena prajbhtmayi sambhavakardama | riya vsaya
me kule mtara padmamlinm || 11||
pa sjantu snigdhni cikltavasame ghe | nicadev mtara
riya vsaya me kule || 12||
rdr pukari pui suvar hemamlinm | sry
hiramay lakm jtavedo ma vaha || 13||

rdr yakari yai pigal padmamlinm | candr


hiramay lakm jtavedo ma vaha || 14||
t ma vaha jtavedo lakmmanapagminm | yasy
hiraya prabhta gvodsyovnvindeya purunaham ||
15||
ya uci prayato bhtv juhuydjyamanvaham | skta
pacadaarca ca rkma satata japet || 16||
padmnane padma r padmk padmasambhave |
tanmebhajasi padmk yena saukhya labhmyaham || 17||
avady gody dhanady mahdhane | dhana me juat
devi sarvakmca dehi me || 18||
padmnane padmavipadmapatre padmapriye padmadalyatki
| vivapriye vivamanonukle tvatpdapadma mayi
sanidhatsva||19||

putrapautra dhana dhnya hastyavdigaveratham |


prajn bhavasi mt yumanta karotu me || 20||

dhanamagnirdhana vyurdhana sryo dhana vasu |


dhanamindro bhaspatirvarua dhanamastu te || 21||
vainateya soma piba soma pibatu vtrah | soma dhanasya
somino mahya dadtu somina || 23||

na krodho na ca mtsarya na lobho nubh mati | bhavanti

ktapuyn bhaktn rskta japet || 24||

sarasijanilaye sarojahaste dhavalatarukagandhamlyaobhe |


bhagavati harivallabhe manoje tribhuvanabhtikari
prasdamahyam || 25||

viupatn kamdev mdhav mdhavapriym | lakm


priyasakh dev nammyacyutavallabhm || 26||
mahlakm ca vidmahe viupatn ca dhmahi | tanno lakm
pracodayt || 27||
rvarcasvamyuyamrogyamvidhcchobhamna mahyate |
dhnya dhana pau bahuputralbha atasavatsara
drghamyu|| 28||
arogdi dridya ppakudapamtyava |
bhayaokamanastp nayantu mama sarvad ||

riye jta riya niryya riya vayo janitbhyo dadhtu | riya

vasn amtatvamyan bhajanti sadya savit vidadhyn||

riya evaina tacchriymdadhti | santatamcvaa


ktyasadhatta sadhyate prajay paubhi ||
ya eva veda | om mahlakm ca vidmahe viupatn ca
dhmahi | tanno lakm pracodayt ||
|| om nti nti nti ||

DURGA SUKTAM

DURGA SUKTAM

|| atha durg sktam ||


om jtavedase sunavma soma martyato nidahti veda | sa

na paradati durgi viv nveva sindhu durit'tyagni||1||

tmagnivar tapas jvalant vairocan karmaphaleu

nama|| 2||

agne tva pray navyo asmnthsvastibhirati durgi viv |

pca pthv bahul na urv bhav tokya tanayya ayo||3||

vivni no durgah jtaveda sindhunna nv durit'tipari |

agne atrivanmanas gno'smka bodhyavit tannm || 4||

paramthsadhastht | sa na paradati durgi viv


kmaddevo ati durittyagni || 5||

pratnoi kamyo adhvareu sancca hot navyaca sathsi |


svcgne tanuva piprayasvsmabhya ca
saubhagamyajasva || 6||
gobhirjuamayujo niiktantavendra vioranusacarema |
nkasya phamabhi savasno vaiav loka iha
mdayantm || 7||
om ktyyanya vidmahe kanyakumri dhmahi | tanno durgi
pracodayt ||
|| iti durg sktam || om nti nti nti ||

NARAYANA SUKTA

NARAYANA SUKTA
sahasra ra deva vivka vivaabhuvam | vivai
nryaa deva akara parama padam ||
vivata paramnnitya viva nryaa harim | viva eva
ida purua tadviva upajvati ||
pati vivasya tm vara vata ivamacyutam |
nryaa mahjeya vivtmna paryaam ||
nryaa paro jyotirtm nryaa para nryaa para
brahma tattva nryaa para | nryaa paro dhyt
dhyna nryaa para ||
yacca kicit jagat sarva dyate ryate'pi v | atarbahica
tatsarva vypya nryaa sthita ||
ananta avyaya kavi samudrenta vivaabhuvam |
padma koa pratka hdaya ca api adhomukham ||
adho nihy vitastynte nbhym upari tihati |
jvlmlkula bht vivasyyatana mahat ||



--

santata ilbhistu lambaty koasannibham | tasynte suira


skma tasmin sarva pratihitam ||
tasya madhye mahnagni vivrci vivato mukha
|so'gravibhajatihan hra ajara kavi ||
tiryagrdhvamadhay ramaya tasya santat santpayati
sva dehampdatalamstaka | tasya madhye vahniikh
ayordhv vyavasthit ||
nlatoyada-madhyastha-dvidyullekheva bhsvar |
nvrakavattanv pt bhsvatyapam ||

tasy ikhy madhye paramtm vyavasthita |sa brahma sa

iva sa hari sa indra so'kara parama svar ||


ta satya para brahma purua ka pigalam |
rdhvareta virpka vivarpya vai namo nama ||
om nryaya vidmahe vsudevya dhmahi | tanno viu
pracodayt ||
om ti ti ti ||

PURUSHA SUKTA

PURUSHA SUKTA

atha puruasktam ||
om taccha yorvmahe | gtu yajya| gtu yajapataye |

daiv svastirastu na |svastirmnuebhya | rdhva jigtu

bheajam | anno astu dvipade| a catupade |om nti nti


nti |

hari om |
om sahasrar purua | sahasrka sahasrapt | sa bhmi
vivato vtv | atyatihaddagulam | 1
purua evedam sarvam | yadbhta yacca bhavyam|
utmtatvasyena | yadannentirohati | 2
etvnasya mahim | ato jyymca prua | pdo'sya viv
bhtni | tripdasymta divi | 3
tripdrdhva udaitpurua | pdo'syeh''bhavtpuna | tato
vivavyakrmat | sannaane abhi | 4

tasmdvirajyata | virjo adhi prua | sa jto atyaricyata |


pacdbhmimatho pura | 5
yatpuruea havi | dev yajamatanvata | vasanto
asysdjyam| grma idhma araddhavi | 6
saptsysanparidhaya | tri sapta samidha kt | dev
yadyaja tanvn | abadhnanpurua paum | 7
ta yaja barhii praukan| purua jtamagrata | tena dev
ayajanta | sdhy ayaca ye | 8
tasmdyajtsarvahuta | sabhta padjyam |
pamstmcakre vyavyn | rayngrmyca ye | 9
tasmdyajtsarvahuta | ca smni jajire | chandmsi jajire
tasmt | yajustasmdajyata | 10
tasmdav ajyanta | ye ke cobhaydata | gvo ha jajire
tasmt | tasmjjt ajvaya | 11
yatpurua vyadadhu | katidh vyakalpayan | mukha
kimasya kau bh | kvr pdvucyete | 12

brhmao'sya mukhamst | bh rjanya kta | r tadasya

yadvaiya | padbhym dro ajyata | 13

candram manaso jta | cako sryo ajyata |


mukhdindracgnica | prdvyurajyata | 14

nbhy sdantarikam | ro dyau samavartata | padbhy

bhmirdia rotrt | tath lokm akalpayan | 15

vedhameta purua mahntam | dityavara tamasastu

pre | sarvi rpi vicitya dhra | nmni ktv'bhivadan


yadste| 16
dht purastdyamudjahra | akra
pravidvnpradiacatasra | tameva vidvnamta iha bhavati |
nnya panth ayanya vidyate | 17
yajena yajamayajanta dev | tni dharmi prathamnysan |
te ha nka mahimna sacante | yatra prve sdhy

santidev | 18
|| om namo nryaya ||

|| uttaranryaam ||

adbhya sabhta pthivyai rascca | vivakarmaa


samavartatdhi | tasya tva vidadhadrpameti | tatpuruasya
vivamjnamagre | 1

vedhameta purua mahntam| dityavara tamasa


parastt | tameva vidvnamta iha bhavati | nnya panth
vidyateya'nya | 2
prajpaticarati garbhe anta | ajyamno bahudh vijyate |
tasya dhr parijnanti yonim| marcn padamicchanti
vedhasa | 3
yo devebhya tapati | yo devn purohita | prvo yo
devebhyo jta | namo rucya brhmaye | 4
ruca brhmam janayanta | dev agre tadabruvan | yastvaiva
brhmao vidyt | tasya dev asan vae| 5
hrca te lakmca patnyau| ahortre prve | nakatri rpam |
avinau vyttam| iam mania | amu mania | sarvam
mania | 6

om taccha yorvmahe | gtu yajya| gtu yajapataye |


daivssvastirastu na | svastirmnuebhya | rdhva
jigtubheajam | anno astu dvipade| a catupade |

om nti nti nti |

RUDRA SUKTAM

RUDRA SUKTAM

ptla nabha sthalnta bhuvana brahm am


visphurajjyoti sphikaliga maulivilasat prendu vntmtai
astokaapluta meka ma mania rudr anuvkjapan |

dhyyedpsita siddhaye'drutapada vipro'bhiijec chivam ||

brahma vyptadeh bhasitahi maruc bhsamn bhujagai

kahe kl kapardkalita aikalcaako daahast |




- -

tryak rudrkaml praatabhayahar bhav


mrtibhed rudr rrudrasktaprakaitavibhav na
prayaccha ntu saukhyam ||
|| o namo bhagavate rudrya ||
namaste rudramanyava utota iave nama | namaste astu
dhanvane bhubhy-muta te nama || 1-1||
yta iu ivatam iva babhva te dhanu | iv aravy y
tava tay no rudra maya || 1-2||

- y te rudra iv tan-raghor'ppakin | tay nastanuv


-

antamay giriatbhickahi || 1-3||


ymiu giriata haste bibharyastave | iv giritra t kuru
m his purua jagat || 1-4||
ivena vacas tv giricch vadmasi | yath na
sarvamijjagadayakmasuman asat || 1-5||
adhyavocadadhi vakt prathamo daivyo bhiak | ahca
sarvjabhayantsarvca ytudhnya || 1-6||

asau yastmro arua uta babhru sumagala ye cemrudr

abhito diku | rit sahasrao'vaihea mahe || 1-7|



-
-

--

- -

-
-
-

asau yo'vasarpati nlagrvo vilohita utaina gop


adannadannudahrya | utaina viv bhtni sa do
maytina|| 1-8||
namo astu nlagrvya sahasrkya mhue | atho ye asya
satvno'ha tebhyo'karannama || 1-9||
pramuca dhanvanastva-mubhayo-rrtniyo-rjym | yca te
hasta iava par t bhagavo vapa || 1-10||
avatatya dhanustva sahasrka ateudhe | nirya alyn
mukh ivo na suman bhava || 1-11||
vijya dhanu kapardino vialyo bav uta | aneannasyeava
bhurasya niagathi || 1-12||
y te heti-rmhuama haste babhva te dhanu |
tay'smnvivatastva-mayakmay paribbhuja || 1-13||

-
-

namaste astvyudhyntatya dhave | ubhbhymuta te


namo bhubhy tava dhanvane || 1-14||
pari te dhanvano heti-rasmnvruaktu vivata | atho ya
iudhistavre asmannidhehi tam || 1-15||

namaste astu bhagavan vivevarya mahdevya tryabakya

tripurntakya trikgni-klya klgnirudrya |

nlakahya mrutyujayya sarvevarya sadivya


rmanmahdevya nama || 2-0||
namo hirayabhave sennye di ca pataye namo namo
vkebhyo harikeebhya pan pataye namo nama
saspicarya tvimate pathn pataye namo namo babhluya
vivydhine'nnn pataye namo namo

harikeyopavtine pun pataye namo namo bhavasya


hetyai jagat pataye namo namo rudrytatvine ketr
pataye namo nama |
styhantyya vann pataye namo nama || 2-1||
rohitya sthapataye vk pataye namo namo mantrie
vijya kak pataye namo namo
bhuvataye vrivasktyauadhn pataye namo nama
uccairghoykrandayate pattn pataye namo nama

ktsnavtya dhvate satvan pataye nama || 2-2||

nama sahamnya nivydhina vydhinn pataye namo

nama kakubhya niagie stenn pataye namo namo

niagia iudhimate taskar pataye namo namo vacate


parivacate styn pataye namo namo

nicerave paricaryrayn pataye namo nama skvibhyo


jighsadbhyo muat pataye namo namo'simadbhyo nakta
caradbhya prakntn pataye namo nama

uie giricarya kulucn pataye namo nama || 3-1||

iumadbhyo dhanvvibhyaca vo namo nama tanvnebhya

pratidadhnebhyaca vo namo nama yacchadbhyo


visjadbhyaca vonamo namo 'syadbhyo viddhyadbhyaca vo
namo nama snebhya aynebhyaca vo namo nama
svapadbhyo jgradbhyaca vo namo nama-stihadbhyo
dhvadbhyaca vo namo nama sabhbhya sabhpatibhyaca
vo namo namo

avebhyo'vapatibhyaca vo nama || 3-2||


nama vyadhinbhyo vividhyantbhyaca vo namo nama
ugabhyasthatbhyaca vo namo namo gtsebhyo
grutsapatibhyaca vo namo namo

vrtebhyo vrtapatibhyaca vo namo namo gaebhyo


gaapatibhyaca vo namo namo virpebhyo vivarpebhyaca
vo namo namo mahadbhya kullakebhyaca vo namo namo

rathibhyo'rathebhyaca vo namo namo rathebhya || 4-1||

rathapatibhyaca vo namo nama senbhya senanibhyaca vo


namo nama kattbhya sagrahtbhyaca vo namo nama
rathakrebhyaca vo namo nama

kullebhya karmrebhyaca vo namo nama pujiebhyo


nidebhyaca vo namo nama iukdbhyo dhanvakdbhyaca vo
namonamo mrugayubhya vanibhyaca vo namo nama
vabhya vapatibhyaca vo nama || 4-2||

namo bhavya ca rudrya ca nama arvya ca paupataye ca


namo nlagrvya ca itikahya ca nama kapardine ca
vyuptakeya ca nama sahasrkya ca atadhanvane ca

namo giriya ca ipiviya ca namo mhuamya ceumate ca

namo hrasvya ca vmanya ca namo bhate ca varyase ca

namo vddhya ca savddhvane ca || 5-1||

namo agriyya ca prathamya ca nama ave cjirya ca nam

ghriyya ca bhyya ca nam rmyya cvasvanyya ca

nama srotasyya ca dvpyya ca || 5-2||

namo jyehya ca kanihya ca nama prvajya cparajya ca


namo madhyamya cpagalbhya ca namo jaghanyya ca
budhniyya ca

nama sobhyya ca pratisaryya ca namo ymyya ca kemyya


ca nama urvaryya ca khalyya ca nama lokyya cvasnyya
ca namo vanyya ca kakyya ca

nama ravya ca pratiravya ca || 6-1||

nama ueya curathya ca nama rya cvabhindate ca

namo varmie ca varthine ca namo bilmine ca kavacine ca

nama rutya ca rutasenya ca || 6-2||

namo dundubhyya chananyya ca namo dhave ca


pramya ca namo dtya ca prahitya ca namo niagie
ceudhimate ca
namastkeave cyudhine ca nama svyudhya ca
sudhanvane ca nama srutyya ca pathyya ca nama kyya ca
npyyaca
nama sdyya ca sarasyya ca namo ndyya ca vaiantya ca
|| 7-1||




-






-

nama kpyya cvayya ca namo varyya cvaryya ca namo


meghyya ca vidyutyya ca nama ghriyya ctapyya ca namo
vtyya ca remiyya ca
namo vstavyya ca vstupya ca || 7-2||
nama somya ca rudrya ca namastmrya cruya ca nama
agya ca paupataye ca nama ugrya ca bhmya ca namo
agrevadhya ca drevadhya ca
namo hantre ca hanyase ca namo vkebhyo harikeebhyo
namastrya nama abhave ca mayobhave ca nama
akarya camayaskarya ca
nama ivya ca ivatarya ca || 8-1||
namastrthyya ca klyya ca nama pryya cvryya ca
nama prataraya cottaraya ca nama tryya cldyya ca
nama apyya ca phenyya ca nama
sikatyya ca pravhyya ca || 8-2||

nama iriyya ca prapathyya ca nama kiilya ca kayaya ca

nama kapardine ca pulastaye ca namo gohyya ca ghyyaca

namastalpyya ca gehyya ca nama kyya ca gahvarehya


ca namo hdayyya ca nivepyya ca nama psavyya ca
rajasyya ca nama ukyya ca harityya ca
namo lopyya colapyya ca || 9-1||
nama rvyya ca srmyya ca nama paryya ca paraadyya
ca namo'paguramya cbhighnate ca nama khkhidate ca
prakhkhidate ca

namo va kirikebhyo devn hdayebhyo namo vikakebhyo

namo vicinvatkebhyo nama nirhatebhyo nama mvatkebhya ||


drpe andhasaspate daridrannlalohita | e purume
-

pan m bhermro mo e kicanmamat || 10-1||

-
-
-

-

y te rudra iv tan iv vivha bheaj | iv rudrasya bheaj


tay no ma jvase || 10-2||
imrudrya tavase kapardine kayadvrya prabharmahe matim
| yath na amasaddvipade catupade viva pua grme
sminnanturam || 10-3||
m no rudrotano mayaskdhi kayadvrya namas vidhema te
| yaccha ca yoca manuryaje pit tadayma tava rudra
pratau || 10-4||
m no mahntamuta m no arbhaka m na ukanta-muta m
na ukitam | m no vadh pitara mota mtara priy m
nastanuvo rudra rria || 10-5||
mnastoke tanaye m na yui m no gou m no aveu rria |
vrnm no rudra bhmito'vadh-rhavimanto namas vidhemate
|| 10-6||




-
-


-



-
-

rtte goghna utta pruaghne kayadvrya sumnamasme te


astu | rak ca no adhi ca deva brhyath ca na arma yaccha
dvibarh || 10-7||
stuhi ruta gartasada yuvna mganna bhmamupahatnumugram | mru jaritre rudra stavno anyante
asmannivapantu sen|| 10-8||
pario rudrasya hetirvaktu pari tveasya durmatiraghyo |
ava sthir maghavadbhyastanuva mhvastokya tanayya
mruaya || 10-9||
mhuama ivatama ivo na suman bhava | parame vruka
yudha nidhya ktti vasna cara pinka vibhradgahi
||10-10||
vikirida vilohita namaste astu bhagava | yste
sahasrahetayo'nyamasmannivapantu t || 10-11||
sahasri sahasradh bhuvostava hetaya | tsmno
bhagava parcn mukh kdhi || 10-12||

sahasri sahasrao ye rudr adhi bhmym |


tesahasrayojane'vadhanvni tanmasi || 11-1||

asmin mahatyarave'ntarike bhav adhi || 11-2||

nlagrv itikah arv adha kamcar || 11-3||

nlagrv itikah divarudr uparit || 11-4||

ye vkeu saspijar nlagrv vilohit || 11-5||

ye bhtnmadhipatayo viikhsa kapardina || 11-6||

ye anneu vividhyanti ptreu pibato jann || 11-7||

ye path pathirakaya ailabd yavyudha || 11-8||

ye trthni pracaranti skvanto niagia || 11-9||

- -

ya etvantaca bhysaca dio rudr vitasthire tesahasrayojane | avadhanvni tanmasi || 11-10||


namo rudrebhyo ye pthivy ye | antarike ye divi
yemanna vto varamiava-stebhyo daa prcrdaa daki
daa pratcrdaodcrdaordhvstebhyo

namaste no mayantu te ya dvimo yaca no dvei ta vo


jambhe dadhmi || 11-11||
tryabaka yajmahe sugandhi puivardhanam |
urvrukamiva bandhannmtyo-rmukya m'mtt || 1||

yo rudro agnau yo apsu ya oadhu | yo rudro viv

bhuvan''vivea tasmai rudrya namo astu || 2||

tamuuhi ya sviu sudhanv yo vivasya kayati bheajasya |


yakvmahe saumanasya rudra nabhobhi rdevamasura
duvasya || 3||
aya me hasto bhagavnaya me bhagavattara | aya me
viva-bheajo'ya ivbhimarana || 4||
ye te sahasramayuta p mtyo martyya hantave | tn
yajasya myay sarvnava yajmahe | mtyave svh mtyave
svh|| 5||

o namo bhagavate rudrya viave mtyurme phi | prn

granthirasi rudro m vintaka | tennnenpyyasva || 6||

namo rudrya viave mtyurme phi


|| o nti nti nti ||

You might also like