You are on page 1of 9

rama kI r iva huAa Ast jyaaoit ko p~ pr ilaKa Amar

Sai>–pUjaa rh gayaa rama–ravaNa ka Aprajaoya samar


Aaja ka tIxNa–Sar–ivaQaRt–ixap`–kr¸ vaoga–p`Kr
SatSaola samvarNaSaIla¸ naIla naBa–gaija-t–svar¸
p`itpla pirvait-t vyaUh – Baod–kaOSala–samaUh –
raxasa–iva$w–p`%yaUh¸ – Ëuw–kip–ivaYama–hUh¸
ivacCuirt–vai*na–rajaIvanayana–ht–laxya–baaNa¸
laaoiht laaocana ravaNa madmaaocana–mahIyaana¸
raGava–laaGava–ravaNa–vaarNa–gat–yaugma p`hr¸
]wt–laMkapit–maid-t–kip–dla–bala–ivastr¸
AinamaoYa rama – ivaSvaijad\idvya–Sar–BaMga–Baava¸ –
ivawaMga – baw – kaodND mauiYT – Kr–$iQar–s~ava¸
ravaNa–p`har–duvaa-r ivakla–vaanar–dla–bala¸ –
maUiC-t – sauga`IvaaMgad – BaIYaNa gavaaxa –gaya– nala¸ –
vaairt–saaOima~–Ballapit–AgaiNat–malla–raoQa¸ –
gaija-t–p`layaaibQa–xaubQa–hnaumat\–kovala–p`baaoQa¸
]d\gaIirt–vai*na–BaIma–pva-t–kip–catu:p`hr¸ –
jaanakI–BaI$–]r–AaSaa–Bar¸ ravaNa samvar.
laaOTo yauga dla. raxasa–pd–tla pRqvaI Tlamala¸
ibaMQa mahaollaasa sao baar–baar AakaSa ivakla.
— saUya-kaMt i~pazI inaralaa vaanar–vaaihnaI iKnna¸ laK inaja–pit–carNa–ica*na
cala rhI iSaivar kI Aaor sqaivar–dla jyaaoM ivaiBanna.

p`Saimat hOM vaatavarNa¸ naimat–mauK saanQya kmala


laxmaNa icanta–pla¸ pICo vaanar–vaIr saklaÂ
rGaunaayak Aagao AvanaI pr navanaIt–carNa¸
Slaqa Qanau–gauNa hO¸ kiT–banQa ~st–tUNaIr–QarNa¸
dRZ, jaTa–maukuT hao ivapya-st p`itlaT sao Kula
fOlaa pRYz pr¸ baahuAaoM pr¸ vaRxa pr¸ ivapula
]tra jyaaoM duga-ma pva-t pr naOSaanQakarÂ
camaktI dUr taraeÐ %yaaoM haoM khIM par.

Aayao saba iSaivar¸ saanau pr pva-t ko ¸ manqar¸


sauga`Iva¸ ivaBaIYaNa¸ jaambavaana Aaidk vaanar¸
saonaapit dla–ivaSaoYa ko¸ AMgad¸ hnaUmaana¸
nala–naIla–gavaaxa¸ p`at ko rNa ka samaaQaana
krnao ko ilae¸ for vaanar–dla AaEama–sqala.

baOzo rGaukula–maiNa Svaot–iSalaa pr¸ inama-la jala


lao Aayao kr–pd–xaalanaaqa- pTu hnaUmaana¸
Anya vaIr sar ko gayao tIr sanQyaa–ivaQaana–
vandnaa [-Sa kI krnao kao laaOTo sa%varÂ
saba Gaor rama kao baOzo Aa&a kao t%prÂ
pICo laxmaNa¸ saamanao ivaBaIYaNa BallaQaIr¸ –
sauga`Iva¸ p`ant pr pd–pV ko mahavaIr¸
yaUQapit Anya jaao¸ yaqaasqaana hao inaina-maoYa
doKto rama ka ijat–saraoja–mauK–Syaama doSa.

hO AmaainaSaa¸ ]galata gagana Gana–AnQakarÂ


Kao rha idSaa ka &ana¸ stbQa hO pvana–caarÂ

Ap`itht garja rha pICo AmbauiQa ivaSaalaÂ


BaUQar jyaaoM Qyaana–magna kovala jalatI maSaala.
isqar raGavaond` kao ihlaa rha ifr–ifr saMSaya
rh–rh ]zta jaga jaIvana maoM ravaNa jaya BayaÂ
jaao nahIM huAa hO Aaja tk )dya irpudmya–Eaant¸
ek BaI¸ Ayaut–laxa maoM rha jaao duraËant¸
kla laD,nao kao hao rha ivakla vah baar baar¸
Asamaqa- maanata mana ]Vt hao har har.

eosao xaNa AnQakar Gana maoM jaOsao ivaVut


jaagaI pRqvaI–tnaya–kumaairka–Civa Acyaut
doKto hue inaYplak¸ yaad Aayaa ]pvana
ivadoh ka¸ – p`qama snaoh ka latantrala imalana
nayanaaoM ka– nayanaaoM sao gaaopna–ip`ya samBaaYaNa
plakaoM ka nava plakaoM pr p`qamaao%qaana ptna¸
kaÐpto hue iksalaya¸ – Jarto praga samaudya¸ –
gaato Kga nava–jaIvana–pircaya¸ t$ malaya–valaya¸
jyaaoit: p`pat svagaI-ya¸ – &at Civa p`qama svaIya¸ –
jaanakI–nayana–kmanaIya p`qama kmpna turIya.

isahra tna¸ xaNa Bar BaUlaa mana¸ lahra samast¸


hr QanauBa-gM a kao punavaa-r jyaaoM ]za hst¸
fUTI ismait saIta–Qyaana–laIna rama ko AQar¸
ifr ivaSva–ivajaya–Baavanaa )dya maoM AayaI Bar¸
vao Aayao yaad idvya Sar AgaiNat man~pUt¸ –
fD,ka pr naBa kao ]D,o sakla jyaaoM dovadUt¸
doKto rama¸ jala rho SalaBa jyaaoM rjanaIcar¸
taD,ka¸ saubaahu¸ ibaraQa¸ iSars~ya¸ dUpNa¸ KrÂ

ifr doKI BaImaa–maUit- Aaja rNa dovaI jaao


AacCaidt ikyao hue sammauK samaga` naBa kao¸
jyaaoitma-ya As~ sakla bauJa–bauJakr hue xaINa¸
pa mahainalaya ]sa tna maoM xaNa maoM hue laIna¸
laK SaMkakula hao gayao Atula–bala SaoYa–SayanaÂ
iKMca gayao dRgaaoM maoM saIta ko ramamaya nayanaÂ
ifr saunaa–hÐsa rha A+ahasa ravaNa KlaKla¸
Baaivat nayanaaoM sao sajala igaro dao mau>a–dla.

baOzo maa$it doKto rama–carNaarivand–


yauga 'Aist–naaist' ko ek gauNa–gaNa–AinanV¸
saaQanaa–maQya BaI saamya–vaamaa–kr dixaNa–pd¸
dixaNa krtla pr vaama carNa¸ kipvar¸ gad\gad\
pa sa%ya¸ saiccadanand $p¸ ivaEaama Qaama¸
japto saBai> Ajapa ivaBai> hao rama–naama.
yauga carNaaoM pr Aa pD,o Astu vao AEau–yaugala¸
doKa kiva nao¸ camako naBa maoM jyaaoM taradla.
yao nahIM carNa rama ko¸ banao Syaamaa ko SauBa¸ –
saaohto maQya maoM hIrk yauga yaa dao kaOstuBaÂ
TUTa vah tar Qyaana ka¸ isqar mana huAa ivakla
saindgQa Baava kI ]zI dRiYT¸ doKa Aivakla
baOzo vao vahIM kmala laaocana¸ pr sajala nayana¸
vyaakula–vyaakula kuC icar p`fulla mauK inaScaotna.

"yao AEau rama ko" Aato hI mana maoM ivacaar¸


]Woga hao ]za Sai>–Kaola saagar Apar¸
hao Svaisat pvana ]cCvaasa ipta pxa sao tumaula
ek~ vaxa pr baha vaaYp kao ]D,a Atula¸
Sat pUNaa-vat-¸ trMga–BaMga¸ ]zto phaD,¸
jala–raiSa raiSa–jala pr caZ,ta Kata pCah¸
taoDt, a banQa–p`itsanQa Qara hao sfIt –vaxa
idigvajaya–Aqa- p`itpla samaqa- baZ,ta samaxa¸
Sat–vaayau–vaoga–bala¸ DUbaa Atla maoM doSa–Baava¸
jala–raiSa ivapula maQa imalaa Ainala maoM maharava
vaja`aMga tojaGana banaa pvana kao¸ mahakaSa
phÐucaa¸ ekadSa $d` xaubQa kr A+hasa.

ravaNa–maihmaa Syaamaa ivaBaavarI¸ AnQakar¸


yah $d` rama–pUjana–p`tap toja:p`saarÂ
[sa Aaor Sai> iSava kI jaao dSasknQa–pUijat¸
]sa Aaor $d``vandna jaao rGaunandna–kUijatÂ
krnao kao ga`st samast vyaaoma kip baZ,a ATla¸
laK mahanaaSa iSava Acala¸ hue xaNa Bar caMcalaÂ
Syaamaa ko pd tla Baar QarNa hr mand`svar
baaolao – "samvarao¸ doiva¸ inaja toja¸ nahIM vaanar
yah¸ nahIM huAa EaMgR aar–yaugma–gat¸ mahavaIr
Aca-naa rama kI maUit-maana Axaya–SarIr¸
icar ba`*macaya-–rt yao ekadSa $d`¸ Qanya¸
mayaa-da–pu$Yaao%tma ko savaao-%tma¸ Ananya
laIlaa–sahcar¸ idvyaBaavaQar¸ [na pr p`har
krnao pr haogaI doiva¸ tumharI ivaYama harÂ
ivaVa ka lao AaEaya [sa mana kao dao p`baaoQa¸
Jauk jaaegaa kip¸ inaScaya haogaa dUr raoQa."
kh hue maaOna iSava ptna–tnaya maoM Bar ivasmaya
sahsaa naBa sao AMjanaa–$p ka huAa ]dyaÂ

baaolaI maata – "tumanao riva kao jaba ilayaa inagala


tba nahIM baaoQa qaa tumhoMÂ rho baalak kovala¸
yah vahI Baava kr rha tumhoM vyaakula rh–rh
yah lajjaa kI hO baat ik maaÐ rhtI sah–sahÂ
yah mahakaSa¸ hO jahaÐ vaasa iSava ka inama-la–
pUjato ijanhoM EaIrama ]sao ga`sanao kao cala
@yaa nahIM kr rho tuma Anaqa-Æ saaocaao mana maoMÂ
@yaa dI Aa&a eosaI kuC EaI rGaunandna naoÆ
tuma saovak hao¸ CaoDk , r Qama- kr rho kaya- –
@yaa AsamBaavya hao yah raGava ko ilayao Qaaya-Æ"
kip hue nama`¸ xaNa maoM maata–Civa hu[- laIna¸
]tro QaIro–QaIro gah p`Baupd hue dIna.

rama ka ivaYaNNaanana doKto hue kuC xaNaÂ


"ho saKa" ivaBaIYaNa baaolao "Aaja p`sanna–vadna
vah nahIM doKkr ijasao samaga` vaIr–vaanar–
Ballauk ivagat–Eama hao pato jaIvana inaja-rÂ
rGauvaIr¸ tIr saba vahI tUNa maoM hOM rixat¸
hO vahI pxa¸ rNa–kuSala–hst¸ bala vahI AimatÂ
hOM vahI sauima~anandna maoGanaad–ijat\ rNa¸
hOM vahI Ballapit¸ vaanarond` sauga`Iva p`mana¸
tarakumaar BaI vahI mahabala Svaot QaIr¸
Ap`itBaT vahI ek Aba-ud–sama mahavaIr
hOM vahI dxa saonaanaayak hO vahI samar¸
ifr kOsao Asamaya huAa ]dya Baava–p`hrÑ
rGaukula–gaaOrva laGau hue jaa rho tuma [sa xaNa¸
tuma for rho hao pIz¸ hao rha hao jaba jaya rNa.

iktnaa Eama huAa vyaqa-¸ Aayaa jaba imalana–samaya¸


tuma KIMca rho hao hst jaanakI sao inad-yaÑ
ravaNaÆ ravaNa – lampT¸ Kala klmaya–gatacaar¸
ijasanao iht khto ikyaa mauJao pad–p`har¸
baOza ]pvana maoM dogaa duK saIta kao ifr¸
khta rNa kI jaya–kqaa pairYad–dla sao iGar¸
saunata vasant maoM ]pvana maoM kla–kUijat–ipk
maOM banaa ikntu laMkapit¸ iQak\¸ raGava¸ iQak\–iQak\Æ'

saba saBaa rhI inastbQa rama ko ismat nayana


CaoD,to hue SaItla p`kaSa doKto ivamana¸
jaOsao AaojasvaI SabdaoM ka jaao qaa p`Baava
]sasao na [nhoM kuC caava¸ na hao kao[- durava¸
jyaaoM hI vao Sabdmaa~ – maO~I kI samaanauri>¸
pr jahaÐ gahna Baava ko ga`hNa kI nahIM Sai>.

kuC xaNa tk rhkr maaOna sahja inaja kaomala svar¸


baaolao rGaumaiNa – "ima~var¸ ivajayaa haogaI na¸ samar
yah nahIM rha nar–vaanar ka raxasa sao rNa¸
]trI pa mahaSai> ravaNa sao Aaman~NaÂ
Anyaaya ijaQar¸ hOM ]Qar Sai>." khto Cla–Cla
hao gayao nayana¸ kuC baÐUd puna: Zlako dRgajala¸
$k gayaa kNz¸ camak laxmaNa toja: p`caND
QaÐsa gayaa Qara maoM kip gah–yauga–pd¸ masak dND
isqar jaambavaana¸ – samaJato hue jyaaoM sakla Baava¸
vyaakula sauga`Iva¸ – huAa ]r maoM jyaaoM ivaYama Gaava¸
inaiScat–saaa krto hue ivaBaIYaNa kaya-Ëma
maaOna maoM rha yaaoM spindt vaatavarNa ivaYama.

rama kI Sai>–pUjaa ³3´ inaja sahja $p maoM saMpt hao jaanakI–p`aNa


baaolao – "Aayaa na samaJa maoM yah dOvaI ivaQaanaÂ
ravaNa¸ AQama-rt BaI¸ Apnaa¸ maOM huAa Apr¸ –
yah rha¸ Sai> ka Kola samar¸ SaMkr¸ SaMkrÑ
krta maOM yaaoijat baar–baar Sar–inakr inaiSat¸
hao saktI ijanasao yah saMsaRit sampUNa- ivaijat¸
jaao toja:pujM a¸ saRiYT kI rxaa ka ivacaar–
hOM ijasamaoM inaiht ptna Gaatk saMskRit Apar –

Sat–Sauiw–baaoQa – saUxmaitsaUxma mana ka ivavaok¸


ijanamaoM hO xaa~–Qama- ka GaRt pUNaa-iBaYaok¸
jaao hue p`jaapityaaoM sao saMyama sao rixat¸
— saUya-kaMt i~pazI inaralaa vao Sar hao gayao Aaja rNa maoM EaIht¸ KiNDtÑ
doKa hO mahaSai> ravaNa kao ilayao AMk¸
laaMCna kao lao jaOsao SaSaaMk naBa maoM ASaMkÂ
ht man~–pUt Sar samvaRt krtIM baar–baar¸
inaYfla haoto laxya pr ixap` vaar pr vaar.
ivacailat laK kipdla Ëuw¸ yauw kao maOM jyaao–M jyaaoM¸
Jak–Jak JalaktI vai*na vaamaa ko dRga %yaao–M %yaaoMÂ
pScaat\¸ doKnao lagaIM mauJao baÐQa gayao hst¸
ifr iKMcaa na Qanau¸ mau> jyaaoM baÐQaa maOM¸ huAa ~stÑ"

kh hue Baanau–kula–BaUYaNa vahaÐ maaOna xaNa Bar¸


baaolao ivaSvast kNz sao jaambavaana¸ "rGauvar¸
ivacailat haonao ka nahIM doKta maOM karNa¸
ho pu$YaisaMh¸ tuma BaI yah Sai> krao QaarNa¸
AaraQana ka dRZ, AaraQana sao dao ]%tr¸

tuma varao ivajaya saMyat p`aNaaoM sao p`aNaaoM pr¸


ravaNa ASauw haokr BaI yaid kr saka ~st
tao inaScaya tuma hao isaw kraogao ]sao QvastÂ
Sai> kI kro maaOilak klpnaa krao pUjana¸
CaoD, dao samar jaba tk na isaw hao¸ rGaunandnaÑ
tba tk laxmaNa hOM mahavaaihnaI ko naayak
maQya maaga- maoM AMgad¸ dixaNa–Svaot sahayak¸
maOM¸ Balla saOnya hOM vaama–paSva- maoM hnaumaana¸
nala¸ naIla AaOr CaoTo kipgaNa – ]nako p`QaanaÂ
sauga`Iva¸ ivaBaIYaNa¸ Anya yaUqapit yaqaasamaya
AayaoMgao rxaa hotu jahaÐ BaI haogaa Baya."

iKla gayaI saBaa. "]%tma inaScaya yah¸ BallanaaqaÑ"


kh idyaa ?xa kao maana rama nao Jauka maaqa.
hao gayao Qyaana maoM laIna puna: krto ivacaar¸
doKto sakla – tna pulaikt haota baar–baar.

kuC samaya Anantr [ndIvar–inaidt laaocana


Kula gayao¸ rha inaYplak Baava maoM maijjat mana¸
baaolao Aavaoga–riht svar maoM ivaSvaasa–isqat –
"maat:¸ dSaBaujaa¸ ivaSva–jyaaoit maOM hÐU AaiEatÂ
hao ivaw Sai> sao hO maihYaasaur Kla maid-tÂ
janarMjana–carNa–kmala–tla¸ Qanya isaMh gaija-tÑ
yah¸ yah maora p`tIk maat: samaJaa [MigatÂ
maOM isaMh¸ [saI Baava sao k$Ðgaa AiBanaindt."

kuC samaya tk stbQa hao rho rama Civa maoM inamagna¸


ifr Kaolao plak–kmala–jyaaoitd-la Qyaana–lagnaÂ

hOM doK rho man~I¸ saonaapit¸ vaIrasana


baOzo ]maD,to hue¸ raGava ka ismat Aanana.
baaolao Baavasqa cand`–mauK inaindt ramacand`
p`aNaaoM maoM pavana kmpna Bar svar–maoGamand` –
"doKao¸ banQauvar¸ saamanao isqar jaao vah BaUQar
SaaoiBat Sat–hirt–gaulma–tRNa sao Syaamala saundr¸
pava-tI klpnaa hOM [sakI makrnd–ivanduÂ
garjata varNa–p`ant pr isaMh vah¸ nahIM isanQau¸

dSaidk samast hOM hst¸ AaOr doKao }pr¸


Ambar maoM hue idgambar Aica-t SaiSa–SaoKrÂ

laK mahaBaava–maMgala pd–tla QaÐsa rha gava- –


maanava ko mana ka Asaur mand hao rha Kva-."

ifr maQaur dRiYT sao ip`ya kip kao KIMcato hue


baaolao ip`yatr svar maoM Antr saIMcato hue –
"caaihe hmaoM ek saaO Aaz¸ kip¸ [ndIvar¸
kma–sao–kma¸ AiQak AaOr haoM¸ AiQak AaOr saundr¸
jaaAao dovaIdh¸ ]Ya:kala haoto sa%var
taoD,ao laaAao vao kmala¸ laaOTkr laD,ao samar."
Avagat hao jaambavaana sao pqa¸ dUr%va¸ sqaana¸
p`Bau–pd rja isar Qar calao hYa- Bar hnaUmaana.
raGava nao ivada ikyaa sabakao jaanakr samaya¸
saba calao sadya rama kI saaocato hue ivajaya.
inaiSa hu[- ivagat : naBa ko lalaaT pr p`qamaikrNa
fUTI rGaunandna ko dRga maihmaa–jyaaoit–ihrNaÂ

hOM nahIM Sarasana Aaja hst–tUNaIr sknQa


vah nahIM saaohta inaibaD,–jaTa–dRZ, maukTu –vanQaÂ
sauna pD,ta isaMhnaad rNa–kaolaahla Apar¸
]maD,ta nahIM mana¸ stbQa sauQaI hOM Qyaana QaarÂ
pUjaaoprant japto dugaa-¸ dSaBaujaa naama¸
mana krto manana naamaaoM ko gauNaga`amaÂ
baIta vah idvasa¸ huAa mana isqar [YT ko carNa
gahna sao gahnatr haonao lagaa samaaraQana.
Ëma–Ëma sao hue par raGava ko pMca idvasa¸

caË sao caË mana baZ,ta gayaa }Qva- inarlasa¸


kr–jap pUra kr ek caZ,ato [ndIvar
inaja purScarNa [sa BaaÐit rho hOM pUra kr.
caZ, YaYz idvasa Aa&a pr huAa samaaisat mana¸
p`itjap sao iKMca–iKMca haonao lagaa mahakYa-Na¸
saMicat i~kuTI pr Qyaana iWdla dovaI–pd pr¸
jap ko svar lagaa kaÐpnao qar–qar–qar AmbarÂ
dao idna ina:spnd ek Aasana pr rho rama¸
Aip-t krto [ndIvar japto hue naama.
AazvaaÐ idvasa mana Qyaana–yau> caZ,ta }pr
kr gayaa AitËma ba`*maa–hir–SaMkr ka str¸
hao gayaa ivaijat ba`*maaND pUNa-¸ dovata stbQaÂ
hao gayao dgQa jaIvana ko tp ko samaarbQaÂ
rh gayaa ek [ndIvar¸ mana doKta par
p`aya: krnao kao huAa duga- jaao sahs~ar¸
iWp`hr¸ rai~¸ saakar hu[- dugaa- iCpkr
hÐsa ]za lao ga[- pUjaa ka ip`ya [ndIvar.

yah Aintma jap¸ Qyaana maoM doKto carNa–yaugala


rama nao baZ,ayaa kr laonao kao naIlakmalaÂ
kuC lagaa na haqa¸ huAa sahsaa isqar mana caMcalaÂ
Qyaana kI BaUima sao ]tro¸ Kaolao plak ivamalaÂ
doKa¸ vaha ir> sqaana¸ yah jap ka pUNa- samaya
Aasana CaoD,a Aisaiw¸ Bar gayao nayana–Wya –
"iQak\ jaIvana kao jaao pata hI Aayaa hO ivaraoQa¸
iQak\ saaQana ijasako ilae sada hI ikyaa SaaoQa
jaanakIÑ haya ]war ip`yaa ka hao na sakaÂ
vah ek AaOr mana rha rama ka jaao na qakaÂ
jaao nahIM jaanata dOnya¸ nahIM jaanata ivanaya¸
kr gayaa Baod vah maayaavarNa p`aPt kr jaya¸

bauiw ko duga- phÐcu aa ivaVut–gait htcaotna


rama maoM jagaI smaRit hue sajaga pa Baava p`mana.
"yah hO ]paya" ¸ kh ]zo rama jyaaoM maind`t Gana–
"khtI qaIM maata mauJao sada rajaIva–nayana.
dao naIla kmala hOM SaoYa ABaI¸ yah purScarNa
pUra krta hÐU dokr maat ek nayana."
khkr doKa tUNaIr ba`*maSar rha Jalak¸
lao ilayaa hst lak–lak krta vah mahaflakÂ
lao As~ qaama kr¸ dixaNa kr dixaNa laaocana
lao Aip-t krnao kao ]Vt hao gayao saumana
ijasa xaNa baÐQa gayaa vaoQanao kao dRga dRZ, inaScaya¸
kaÐpa ba`*maaND¸ huAa dovaI ka %vairt ]dya –
"saaQau¸ saaQau¸ saaQak QaIr¸ Qama-–Qana–Qaanya ramaÑ"
kh¸ ilayaa BagavatI nao raGava ka hst qaama
doKa rama nao¸ saamanao EaI dugaa-¸ Baaskr
vaamapd Asaur sknQa pr¸ rha dixaNa hir pr¸
jyaaoitma-ya $p¸ hst dSa ivaivaQa–As~ saijjat¸
mand ismat mauK¸ laK hu[- ivaSva kao EaI laijjat
hOM dixaNa maoM laxmaI¸ sarsvatI vaama Baaga¸
dixaNa gaNaoSa¸ kait-k baayaoM rNa–rMga–raga¸
mastk pr SaMkrÑ pdpd\maaoM pr EawaBar
EaI raGava hue p`Nat mand–svar–vandna kr.

"haogaI jaya¸ haogaI jaya¸ ho pu$Yaao%tma navaIna."


kh mahaSai> rama ko badna maoM hu[-–laIna.

***********
********************
***********

You might also like