You are on page 1of 4

saMskRt baalapuYpma\ 2

10 sa=\#yaa – Numbers
ek: ekadXa ekivaM ek ek
Xait: i~MXat ca%vaai
\ rMXat\
Wa WadXa Wa Wa iW
O ivaMXa i~MXat ca%vaai
it: \ rMXat\
~y ~yaaod ~yaao ~yas i~
a: Xa ivaMXa i~MXat ca%vaai
it: \ rMXat\
ca catu d- catuiva catu: catu:
%v Xa -MXait: i~MXat ca%vaai
aar \ rMXat\
:
p pHcadXpHcaiv pHca pHca
Hca a aMXait i~MXat ca%vaai
: \ rMXat\
Y YaaoDX YaD\ YaT\ YaT\
aT\ a / ivaMXa i~MXat ca%vaai
YaT\dXa it: \ rMXat\
s saPtdXa saPt saPt saPt
aPt ivaMXa i~MXat ca%vaai
it: \ rMXat\
AYT AYTadXa AYTa AYT AYT
ivaMXa i~MXat ca%vaai
it: \ rMXat\
n navadX nava nava nava
ava a ivaMXa i~MXat ca%vaai
Aqavaa it: \ rMXat\
ekaonai ekaona ekaona ekaona
ca%vaair
vaMXait i~MXat pHcaaX
MXat\
: \ at\
dX ivaMXai i~MXat ca%va pHcaaX
a t: \ airMXa at\
t\
Aqavaa or

ek ek ek ek ek
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
iW iW iW iW iW
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
i~ i~ i~ i~ i~
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
catu: catu: catu: catu: catu:
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
pHca pHca pHca pHca pHca
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
YaT\ YaT\ YaT\ YaT\ YaT\
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
saPt saPt saPt saPt saPt
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
AYT AYT AYT AYT AYT
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\
nava nava nava nava nava
pHcaa YaiYT: saPtit: AXaIit: navait:
Xat\ ekaona ekaona ekaona ekaona
ekaona saPtit: AXaIit: navait: Xatma\
YaiYT:
YaiYT: saPtit: AXaIit: navait: Xatma\

Learn the combination (Sandhi) of the following numbers: How? It


is in the next stage of Sanskrit Lessons…! Ok……!

saM#yaa after
sainQa:
ek AXaIit: ekaXaIit:
iW AXaIit: W\yaXaIit:
i~ AXaIit: %y`aXaIit:
catu: caturXaIit
AXaIit: :
pHca pHcaaXaIi
AXaIit: t:
YaT\ YaDXaIit:
AXaIit:
saPt saPtaXaIit
AXaIit: :
AYT AYTaXaIit:
AXaIit:
nava navaaXaIi
AXaIit: t:
Numbers One, two, three and four are used in different words in
Masculine, Feminine and Neuter Genders.

puil s~Iila=\ napuMs


la= gao akila=g
gao ao
ek: eka ekma\
WaO Wo Wo
~ya: itsa`: ~IiNa
ca%va catsa`: ca%vaa
ar: ir
1000 sahsa`ma\ 10,000
Ayautma\
1,00,000 laxama\ 10,00,000
p`yautma\
1,00,00,000 kaoiT:

Lessons are prepared and published on behalf of Kalidasa-Samskrita-Kendram Trust,


Madurantakam by V.C. Govindarajan. Your feedback to vcgrajan@yahoo.com or
vcgrajan@hotmail.com
by kalidasa-samskrita-kendram, Madurantakam

Next: 12 kma-kark: - Accusative Case.

You might also like