You are on page 1of 4

11/27/13

www.dsbcproject.org/print/book/export/html/3736

Published on Digital Sanskrit Buddhist Canon (http://www.dsbcproject.org)


Home > suprabhtastotram

suprabhtastotram
Parallel Devanagari Version: [1] suprabhtastotram rharadevabhpativiracitam stutamapi surasaghai siddhagandharvayakairdivi bhuvi suvicitrai stotravgbhiryatai | ahamapi ktaaktirnaumi sabuddhamrya nabhasi garuayte ki na ynti dvireph || 1 || kapitaduritapaka kanieadoo dravitakanakavara phullapadmyatka | suruciraparivea suprabhmaalar daabala tava nitya suprabhta prabhtam || 2 || madanabalavijetu kpathocchedakartustribhuvanahitakartu strlatjlahartu | samasukhaphaladturbhetturajnaaila daabala tava nitya suprabhta prabhtam || 3 || asurasuranar yo'grajanmgradeva sakalabhuvanadhtau lokasyaikaabda | svapiti manujadht abjayoni svayambhrdaabala tava nitya suprabhta prabhtam || 4 || udayagiritaastho vidrumacchedatmrastimiranikarahant cakureka prajnm | ravirapi madalola sarvath so'pi supto daabala tava nitya suprabhta prabhtam || 5 ||
www.dsbcproject.org/print/book/export/html/3736 1/4

11/27/13

www.dsbcproject.org/print/book/export/html/3736

dviradadaanapu tarami akastilaka iva rajany sarvacmairya | avigatamadarga sarvath so'pi supto daabala tava nitya suprabhta prabhtam || 6 || prabalabhujacatuka oardhrdhavaktro japaniyamavidhija smavedapravakt | amalakamalayoni so'pi brahm prasupto daabala tava nitya suprabhta prabhtam || 7 || himagiriikharastha sarpayajopavt tripuradahanadako vyghracarmottarya | saha girivaraputry so'pi suptastril daabala tava nitya suprabhta prabhtam || 8 || jvalitakuliapirdurjayo dnavn surapatirapi acy vibhrame mhacet | aniiniiprasupta kmapake nimagno daabala tava nitya suprabhta prabhtam || 9 || kuvalayadalanla puarkyatka suraripubalahant vivakdvivarp | harirapi cirasupto garbhavsairamukto daabala tava nitya suprabhta prabhtam || 10 || kapilajaakalpo raktatmrruka paupatiratikle sagabhagaikadaka | smaraaradalitga so'pi supto huto daabala tava nitya suprabhta prabhtam || 11 || humaaikumudbho madyapnruko dhakahinabhujgo lgal aktihasta | bala iha ayito'sau revatkahalagno daabala tava nitya suprabhta prabhtam || 12 ||
www.dsbcproject.org/print/book/export/html/3736 2/4

11/27/13

www.dsbcproject.org/print/book/export/html/3736

gajamukhadaanaika sarvato vighnahant vigalitamadavri apadkragaa | gaapatirapi supto vrupnamatto daabala tava nitya suprabhta prabhtam || 13 || atasikusumanlo yasya akti kargre navakamalavapumn amukha kraucahant | trinayanatanayo'sau nityasupta kumro daabala tava nitya suprabhta prabhtam || 14 || aanavasanahn bhvyamn virp alamakhilavightai pretavaddagdhadeh | ubhayagativihnste'pi nagn prasupt daabala tava nitya suprabhta prabhtam || 15 || aya iha mahnto vatsabhgvagirdy kratupulahavasih vysavlmkigarg | parayuvativilsairmohitste'pi supt daabala tava nitya suprabhta prabhtam || 16 || yamavaruakuber yakadaityoragendr divi bhuvi gagane v lokaplstathnye | yuvatimadakakairvkitste'pi supt daabala tava nitya suprabhta prabhtam || 17 || bhavajalanidhimagn mohajlvtg manukapilakad bhrmit mhacitt | samasukhaparihn vliste'pi supt daabala tava nitya suprabhta prabhtam || 18 || ajnanidrarajantamasi prasupt tvilaayane viayopadhne | kle ubhubhaphala parikryame jgarti ya satatameva namo'stu tasmai || 19 ||
www.dsbcproject.org/print/book/export/html/3736 3/4

11/27/13

www.dsbcproject.org/print/book/export/html/3736

trtheu gokulaatni pibanti toya tpti vrajanti na ca tatkayamabhyupaiti | tadvanmune kaviatairapi sastutasya na kyate guanidhirguasgarasya || 20 || suprabhta tavaikasya jnonmlitacakua | ajnatimirndhn nityamastamito ravi || 21 || puna prabhta punarutthito ravi puna aka punareva arvar | mtyurjar janma tathaiva he mune gatgata mhajano na buddhyate || 22 || suprabhta sunakatra riy pratyabhinanditam | buddha dharma ca sagha va praammi dine dine || 23 || stutv lokaguru mahmunivara saddharmapuyodgama nirdvandva hatargadveatimira ntendriya nispham | yatpuya samuprjita khalu may tenaiva loko'khila pratyastutiharito daabale raddh par vindatm || 24 || rharadevabhpativiracita daabalasya suprabhtastotra samptam | Technical Details Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2004 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West Chapter: 0 University of the West @ 1409 Walnut Grove Ave., Rosemead, CA 91770
Source URL: http://www.dsbcproject.org/suprabh%C4%81tastotram/suprabh%C4%81tastotram Links: [1] http://www.dsbcproject.org/node/3942
www.dsbcproject.org/print/book/export/html/3736 4/4

You might also like