You are on page 1of 11

Narayana Kavaca

|| Om Gurave Namah || Dear Jyotishas, When the Graha Gocara (Transits) are afflicting the natal chart then Narayana Kavaca (Narayana Shield) is one of the best remedies. This Kavacam can be recited in morning just after bath. Select a clean spot in your house and seat yourself comfortably preferably in Sukha Asana or Padma Asana. Recite the mantra mentioned while doing the ritual mentioned in brackets below in ITRANS and Devanagari. Warm Regards Sanjay P

Narayana Kavacham
(Acamyam) [holding water in right palm] om apavitrah pavitro va sarvavastham gato 'pi va | yah smaret pundarikaksam sa bahyabhyantarah sucih || sri-visnu sri-visnu sri-visnu.[Sipping water thrice] (Asana) [Take seat] (Srishti Nyasa) (utpatti-nyasa) 1 [touching feet] "Om AUM Padayoh Namah". 2 [touching knees]"Om Nam Janunoh Namah"; 3 [touching thighs]Om Mam Urvoh Namah; 4 [touching abdomen]Om Nam Udare Namah; 5 [touching heart]Om Ram Hridayayai Namah; 6 [touching chest]Om Yam Urase Namah; 7 [touching mouth]Om Nam Mukhaye Namah and, 8 [touching head] Om Yam Sirase Namah. (samhara-nyasa) 1 [touching head]Om Yam Sirase Namah. 2 [touching mouth]Om Nam Mukhaye Namah 3 [touching chest]Om Yam Urase Namah; 4 [touching heart]Om Ram Hridayayai Namah; 5 [touching abdomen]Om Nam Udare Namah; 6 [touching thighs]Om Mam Urvoh Namah; 7 [touching knees]Om Nam Janunoh Namah, and 8 [touching feet]Om AUM Padayoh Namah.

(Kara Nyasa) 1 [touching rt 2 [touching rt 3 [touching rt 4 [touching rt 5 [touching rt 6 [touching rt

thumb finger] Om AUM Angustha -bhyam Namah. index finger]Om Nam Tarjani -bhyam Namah. middle finger] Om Mam Madhyama-bhyam Namah. ring finger] Om Bham Anamika-bhyam Namah. little finger] Om Gam Kanishtika bhyam Namah. palm] Om Vam Kara-tala-kara-prishta-bhyam Namah.

7 [touching lt palm ]Om Tem Kara-tala-kara-prishta-bhyam Namah. 8 [touching lt little finger] Om Vam Kanishtika bhyam Namah. 9 [touching lt ring finger] Om Sum Anamika-bhyam Namah. 10 [touching lt middle finger] Om Dem Madhyama-bhyam Namah. 11 [touching lt index finger]Om Vam Tarjani-bhyam Namah. 12 [touching lt thumb finger] Om Yam Angustha -bhyam Namah. (Anga Nyasa) [touch the body part in bracket] 1 [heart] Om Hridayayai Namah; 2 [top of the head] Vim Sirase Swaha; 3 [center of eyebrows]Sam Bhru-madhyaye Swaha; 4 [whorl of the head]Nam Sikhayayai Vasat; 5 [third eye]Vem Netratrayaya Vaushat; 6 [Concentrate on all joints]Nam Kavachaya Hum; 7 [mind in all directions] Mah astraya Phat [North and in the clockwise direction i.e. NE etc ] (Japa & Meditation) OM VISHNAVE NAMAH {.. naaraayaNa kavachaM .. from para 12) OM harirvidadhyaanmama sarvarakshhaaM nyastaaN^ghripadmaH patagendrapR^ishhThe . daraaricharmaasigadeshhuchaapa paashaandadhaano.ashhTaguNo.ashhTabaahuH .. 12.. jaleshhu maaM rakshhatu matsyamuurtiryaadogaNebhyo varuNasya paashaat.h . sthaleshhu maayaavaTuvaamano.avyaat trivikramaH khe.avatu vishvaruupaH .. 13.. durgeshhvaTavyaajimukhaadishhu prabhuH paayaannR^isi.nho.asurayuuthapaariH . vimuJNchato yasya mahaaTTahaasaM disho vinedurnyapataMshcha garbhaaH .. 14.. rakshhatvasau maadhvani yaGYakalpaH svadaMshhTrayonniitadharo varaahaH .

raamo.adrikuuTeshhvatha vipravaase salakshhmaNo.avyaadbharataagrajo.asmaan .. 15.. maamugradharmaadakhilaatpramaadaannaaraayaNaH paatu narashcha haasaat.h . dattastvayogaadatha yoganaathaH paayaadguNeshaH kapilaH karmabandhaat.h .. 16.. sanatkumaaro.avatu kaamadevaaddhayashiirshhaa maaM pathi devahelanaat.h . devarshhivaryaH purushhaarchanaantaraat kuurmo harirmaaM nirayaadasheshhaat .. 17.. dhanvantarirbhagavaanpaatvapathyaaddvandvaadbhayaadR^ishhabho nirjitaatmaa . yaGYashcha lokaadavataaJNjanaantaadbalo gaNaatkrodhavashaadahiindraH .. 18.. dvaipaayano bhagavaanaprabodhaadbuddhastu paakhaNDagaNapramaadaat.h . kalkiH kaleH kaalamalaatprapaatu dharmaavanaayorukR^itaavataaraH .. 19.. maaM keshavo gadayaa praataravyaadgovinda aasaN^gavamaattaveNuH . naaraayaNaH praahNa udaattashaktirmadhyandine vishhNurariindrapaaNiH .. 20.. devo.aparaahNe madhuhogradhanvaa saayaM tridhaamaavatu maadhavo maam.h . doshhe hR^ishhiikesha utaardharaatre nishiitha eko.avatu padmanaabhaH .. 21.. shriivatsadhaamaapararaatra iishaH pratyushha iisho.asidharo janaardanaH . daamodaro.avyaadanusandhyaM prabhaate vishveshvaro bhagavaan kaalamuurtiH .. 22.. chakra.n yugaantaanalatigmanemi bhramatsamantaadbhagavatprayuktam.h . dandagdhi dandagdhyarisainyamaashu kakshhaM yathaa vaatasakho hutaashaH .. 23.. gade.ashanisparshanavisphuliN^ge nishhpiNDhi nishhpiNDhyajitapriyaasi . kuushhmaaNDavainaayakayakshharakshhobhuutagrahaa.nshchuurNaya chuurNayaariin.h .. 24.. tvaM yaatudhaanapramathapretamaatR^ipishaachavipragrahaghoradR^ishhTiin.h . darendra vidraavaya kR^ishhNapuurito bhiimasvano.arehR^i.rdayaani kampayan.h .. 25.. tvaM tigmadhaaraasivaraarisainyamiishaprayukto mama chhindhi chhindhi . chakshhuu.nshhi charmaJNchhatachandra chhaadaya dvishhaamaghonaa.n hara paapachakshhushhaam.h .. 26.. yanno bhaya.n grahebhyo.abhuutketubhyo nR^ibhya eva cha . sariisR^ipebhyo daMshhTribhyo bhuutebhyoM.ahobhya vaa .. 27 .. sarvaaNyetaani bhagavannaamaruupaastrakiirtanaat.h . prayaantu sa.nkshhaya.n sadyo ye naH shreyaHpratiipakaaH .. 28..

garuDo bhagavaan stotrastobhashchhandomayaH prabhuH . rakshhatvasheshhakR^ichchhrebhyo vishhvaksenaH svanaamabhiH .. 29 .. sarvaapadbhyo harernaamaruupayaanaayudhaani naH . buddhiindriyamanaHpraaNaanpaantu paarshhadabhuushhaNaaH .. 30.. yathaa hi bhagavaaneva vastutaH sadasachcha yat.h . satyenaanena naH sarve yaantu naashamupadravaaH .. 31.. yathaikaatmyaanubhaavaanaaM vikalparahitaH svayam.h . bhuushhaNaayudhaliN^gaakhyaa dhatte shaktiiH svamaayayaa .. 32.. tenaiva satyamaanena sarvaGYo bhagavaan.h hariH . paatu sarvaiH svaruupairnaH sadaa sarvatra sarvagaH .. 33.. vidikshhu dikshhuurdhvamadhaH samantaadantarbahirbhagavaannaarasi.nhaH . prahaapaya.n.clokabhayaM svanena svatejasaa grastasamastatejaaH .. 34.. maghavannidamaakhyaata.n varma naaraayaNaatmakam.h . vijeshhyasyaJNjasaa yena daMshito.asurayuuthapaan.h .. 35.. etaddhaarayamaaNastu yaM yaM pashyati chakshhushhaa . padaa vaa saMspR^ishetsadyaH saadhvasaatsa vimuchyate .. 36.. na kutashchidbhaya.n tasya vidyaa.n dhaarayato bhavet.h . raajadasyugrahaadibhyo vyaaghraadibhyashcha karhichit.h .. 37.. imaa.n vidyaaM puraa kashchitkaushiko dhaarayan dvijaH . yogadhaaraNayaa svaaN^ga.n jahau sa marudhanvani .. 38.. tasyopari vimaanena gandharvapatirekadaa . yayau chitrarathaH striibhirvR^ito yatra dvijakshhayaH || 39 || gaganaannyapatatsadyaH savimaano hyavaakshiraaH . sa vaalakhilyavachanaadasthiinyaadaaya vismitaH . praasya praachiisarasvatyaa.n snaatvaa dhaama svamanvagaat.h .. 40.. shriishuka uvaacha . ya idaM shR^iNuyaatkaale yo dhaarayati chaadR^itaH . ta.n namasyanti bhuutaani muchyate sarvato bhayaat.h .. 41.. etaa.n vidyaamadhigato vishvaruupaachchhatakratuH . trailokyalakshhmiiM bubhuje vinirjitya mR^idhe.asuraan .. 42.. .. iti shriimadbhaagavatamahaapuraaNe paaramaha.nsyaa.n sa.nhitaayaa.n

shhashhThaskandhe naaraayaNavarmakathana.n naamaashhTamo.adhyaayaH .. ---------------------------------Roman ---------------------------------------|| nryaa kavaca || from para 12) om harirvidadhynmama sarvarak nyastghripadma patagendraphe | darricarmsigadeucpa pndadhno'aguo'abhu || 12|| jaleu m rakatu matsyamrtirydogaebhyo varuasya pt | sthaleu myvauvmano'vyt trivikrama khe'vatu vivarpa || 13|| durgevaavyjimukhdiu prabhu pynnsiho'suraythapri | vimucato yasya mahahsa dio vinedurnyapataca garbh || 14|| rakatvasau mdhvani yajakalpa svadarayonntadharo varha | rmo'drikevatha vipravse salakmao'vydbharatgrajo'smn || 15|| mmugradharmdakhiltpramdnnryaa ptu naraca hst | dattastvayogdatha yogantha pydguea kapila karmabandht || 16|| sanatkumro'vatu kmadevddhayar m pathi devahelant | devarivarya pururcanntart krmo harirm niraydaet || 17|| dhanvantarirbhagavnptvapathyddvandvdbhaydabho nirjittm | yajaca lokdavatjanntdbalo gatkrodhavadahndra || 18|| dvaipyano bhagavnaprabodhdbuddhastu pkhaagaapramdt | kalki kale klamaltpraptu dharmvanyoruktvatra || 19|| m keavo gaday prtaravydgovinda sagavamttaveu | nryaa prha udttaaktirmadhyandine viurarndrapi || 20|| devo'parhe madhuhogradhanv sya tridhmvatu mdhavo mm | doe hkea utrdhartre nitha eko'vatu padmanbha || 21|| rvatsadhmparartra a pratyua o'sidharo janrdana | dmodaro'vydanusandhya prabhte vivevaro bhagavn klamrti || 22|| cakra yugntnalatigmanemi bhramatsamantdbhagavatprayuktam | dandagdhi dandagdhyarisainyamu kaka yath vtasakho huta || 23|| gade'anisparanavisphulige nipihi nipihyajitapriysi | kmavainyakayakarakobhtagrahcraya crayrn || 24|| tva ytudhnapramathapretamtpicavipragrahaghoradn |

darendra vidrvaya kaprito bhmasvano'reh|rdayni kampayan || 25|| tva tigmadhrsivarrisainyamaprayukto mama chindhi chindhi | caki carmachatacandra chdaya dvimaghon hara ppacakum || 26|| yanno bhaya grahebhyo'bhtketubhyo nbhya eva ca | sarspebhyo daribhyo bhtebhyo'hobhya v || 27 || sarvyetni bhagavannmarpstrakrtant | prayntu sakaya sadyo ye na reyapratpak || 28|| garuo bhagavn stotrastobhachandomaya prabhu | rakatvaeakcchrebhyo vivaksena svanmabhi || 29 || sarvpadbhyo harernmarpaynyudhni na | buddhndriyamanaprnpntu pradabha || 30|| yath hi bhagavneva vastuta sadasacca yat | satyennena na sarve yntu namupadrav || 31|| yathaiktmynubhvn vikalparahita svayam | bhayudhaligkhy dhatte akt svamyay || 32|| tenaiva satyamnena sarvajo bhagavn hari | ptu sarvai svarpairna sad sarvatra sarvaga || 33|| vidiku dikrdhvamadha samantdantarbahirbhagavnnrasiha | prahpayalokabhaya svanena svatejas grastasamastatej || 34|| maghavannidamkhyta varma nryatmakam | vijeyasyajas yena daito'suraythapn || 35|| etaddhrayamastu ya ya payati caku | pad v saspetsadya sdhvastsa vimucyate || 36|| na kutacidbhaya tasya vidy dhrayato bhavet | rjadasyugrahdibhyo vyghrdibhyaca karhicit || 37|| im vidy pur kacitkauiko dhrayan dvija | yogadhraay svga jahau sa marudhanvani || 38|| tasyopari vimnena gandharvapatirekad | yayau citraratha strbhirvto yatra dvijakaya || 39 || gagannnyapatatsadya savimno hyavkir | sa vlakhilyavacandasthnydya vismita |

prsya prcsarasvaty sntv dhma svamanvagt || 40|| ruka uvca | ya ida uytkle yo dhrayati cdta | ta namasyanti bhtni mucyate sarvato bhayt || 41|| et vidymadhigato vivarpcchatakratu | trailokyalakm bubhuje vinirjitya mdhe'surn || 42|| || iti rmadbhgavatamahpure pramahasy sahity ahaskandhe nryaavarmakathana nmamo'dhyya || ---------------------------------Devanagri ----------------------------------------

{..

.. from para 12) . .. .. . .. .. . .. .. . .. .. . .. .. . .. ..

. .. .. . .. .. . .. .. . .. .. . .. .. . .. .. . .. .. . . .. .. . .. ..

. .. .. . .. .. . .. .. . .. .. . .. .. . .. .. . .. .. . .. .. . .. ..

. .. .. . .. .. . .. .. . || || . . .. .. . . .. .. . .. .. .. ..
Posted by Sanjay Prabhakaran at 1:01 PM

You might also like