You are on page 1of 15

Sri Rudram - Namakam 1ST ANUVAKA (1st Chapter)

OM namo bhagavathe rudraaya

OM namasthe rudra manyava uthotha ishave namah

Namsthe asthu dhanvane baahubyaam mutha the namah

Yaa tha ishu siva thamaa shivam: babhoova the dhanuhu,

Shivaa sharavyaa yaa thava thayaa no rudra mrudaya

Yaa the rudra shivaa thanura ghoraa paapa kaashini,

Thayaa nasthanuvaa shantha mayaa girisham thaabhi chaa


kasheehi

Yaa mishum giri shantha hasthe Bhibarshya sthave

Shivaam girithra thaam kuru maa higumsi purusham jagat

Shivena vachasaa tvaa girisha cchhaa vadaamasi,

Yathaa nah sarva mij jagadha yakshmigum sumanaa asath

Adhyavo chad hadhi vakthaa prathamo daivyo bhishak,

Aheeguscha sarvaa aan jambayan sarvaa aan scha yaathu


dhaanyah
Asau yasthaamro aruna utha bhabru sumangalah,
Ye chemaagum rudra abhitho dikshu, srithah sahasraso vaishaagum
heda eemahe

Asou yo, vasarpathi neela greevo vilou hithah

Uthainam gopaa adrusann adrusann udha haaryah,

Uthainam visvaa bhoothaani sa drushto mrudayaathi na

Namo asthu neela greevaya sahasraakshaaya meedushe yey,

Atho ye asya sath vaanno ham thebhyo karan namah

Pramuncha dhanvana sthava mubhayo raarthni yorj yam,

Yaascha the hastha ishavah paraa thaa bhagavo vapa

Avathathya dhanusthvagum sahasraaksha shathe shudhe,

Niseerya salyaa naam mukha shivo na sumanaa bhava

Vijyam dhanuh kapardhino visalyo bhaana vaagum utha,

Anesan nasye shava aabhurasya nishamgadhih

Yaa the hethir meedush tama hasthe bhabhoova the dhanuh,

Thayaa asmaan visva thas thva mayaksh mayaa parib bujaa

Namasthe asthvaayu dhaayaa naatha thaaya dhrushnave,

Ubha bhyaamutha the namo baahu bhyaam thava dhanvane

Pari the dhanvano hethi rasmaan vrunakthu viswathah,

Adho ya ishu dhistha vaare asmanni dhehi tham

Namaste astu bhagavanh vishveshva raaya mahaa devaaya


tryamba kaaya tripuraanta kaaya trikaa agni kaalaaya kaalaa
agni rudraaya nila kanthaaya mrutyun jayaaya sarvesh
varaaya sadaa shivaaya shriman mahaa devaaya namah

Sri Rudram - Namakam 2nd ANUVAKA

Namo hiranya baahave senaan ye dishaan cha pataye namo

Namo vrikshebhyo hari keshebhyah pashunaam pataye namo

Namah saspinj charaaya tvisheemate pathinaam pataye namo

Namo bab bhlushaaya viv vyaadhine naam pataye namo

Namo hari keshaayo paveetine pushtaanaam pataye namo

Namo bhavasya het yai jagataam pataye namo

Namo rudraa yaata taavine kshetraa naam pataye namo

Namah sootaayaa hant yaaya vanaa naam pataye namo

Namo rohitaaya sthapataye vrikshanaam pataye namo

Namo mantrine vaani jaaya kakshanaam pataye namo

Namo bhuvamtaye vaari vaskritaaya aushadhinaam pataye namo

Nama uchchair ghoshaayaa krandayate pattinaam pataye namo

Namah kritsna veetaaya dhaavate sattvanaam pataye namah

Sri Rudram - Namakam 3rd ANUVAKA

Namah saha maanaaya nivyaadhina aavyaadhini naam pataye namo

namah kakubhaaya nishhanginee eye, sthenaanaam pataye namo

namo nishangina ishudhimate taskaraa naam pataye namo

namo vajnchate parivajnchate staayu naam pataye namo

namo nicherave paricharaaya ranyaa naam pataye namo

namah srikaavi bhyoo jighaagum sadbhyo mush nataam pataye


namo
namo simad bhyo naktam charadh bhyah prakrintaa naam pataye
namo
nama ushnee shine giri charaaya kulujnchaa naam pataye namo
namah

Namo ishumadhbhyo dhan vaavibh yascha vo namo

nama aatan vaanebhyah pratidadhaa nerbhyashcha vo namo

nama aaya cchad bhyo visrijad bhyascha vo namo

namo asyad bhyo vidhyad bhyashcha vo namo

nama aasine bhyah shayaane bhyashcha vo namo

namah svapad bhyo jaagrad bhyashcha vo namo

namas tish thadh bhyo dhaavad bhyashcha vo namo

namah sabhaa bhyah sabhaapati bhyashcha vo namo

namo ashve bhyo ashvapati bhyashcha vo namah

Sri Rudram - Namakam 4th ANUVAKA

Nama aavyaadhinee bhyo vividhyantee bhyascha vo namo

nama uganaa bhyastragum hateebhyascha vo namo

namo gritsebhyo gritsa pati bhyascha vo namo

namo vratee: eybhyo vraatapati bhyascha vo namo

namo ganebhyo ganapati bhyascha vo namo

namo viroope bhyo vishvaroope bhyascha vo namo

namo mahad bhyah kshulla ke bhyascha vo namo

namo rathi bhyo rathe bhyascha vo namo

namo rathee:eye bhyoh rathapati bhyascha vo namo

namah senaa:aabhyah senaani bhyascha vo namo

namah kshattri bhyah sangraheetri bhyashcha vo namo

namas takshabhyo rathakaare bhyascha vo namo

namah kulaale bhyah karmaaree:eye bhyascha vo namo

namah punjishtee:eye bhyo nishaade bhyashcha vo namo

nama ishukrud bhyo dhanvakradh bhyascha vo namo

namo mrugayu bhyah shvani bhyascha vo namo

namah shva bhyah shvapati bhyascha vo namah

Sri Rudram - Namakam 5th ANUVAKA

Namo bhavaaya cha rudraaya cha

namah sharvaaya cha pashupataye cha

namo neelagreevaaya cha shitikanthaaya cha

namah kapardine cha vyupta keshaaya cha

namah sahasraakshaaya cha shatadhanvane cha

namo girishaaya cha shipivishtaya cha

namo meedhushtamaaya cheshumate cha

namoo:Oo hrasvaaya cha vaamanaaya cha

namo brihate cha varsheeyase cha

namo vriddhaaya cha samvridhvane cha

Namo agriyaaya cha prathamaya cha

nama ashave chaajiraaya cha

namah shighriyaaya cha sheebhyaaya cha

nam oormyayaaya chaavasvanyaaya cha

namah strootasyaaya cha dveepyaaya cha

Sri Rudram - Namakam 6th ANUVAKA

Namoo:oo jyesthaaya cha kanishhthaaya cha

namah poorvajaaya chaaparajaaya cha

namo madhyamaaya chaapagalbhaaya cha

namo jaghanyaaya cha budhniyaaya cha

namah sobhyaaya cha pratisaryaaya cha

namo yaamyaaya cha kshemyaaya cha

nama urvaryaaya cha khalyaaya cha

namah shlokyaaya cha vasaanyaaya cha

namo vanyaaya cha kakshyaaya cha

namah shravaaya cha pratishravaaya cha

Namo aashu shenaaya chaashu rathaaya cha

namah shooraaya chaavabhindate cha

namo varmine cha varoothine cha

namo bilmine cha kavachine cha

namah shrutaaya cha shruta senaaya cha

Sri Rudram - Namakam 7th ANUVAKA

Namo dundu bhyaaya chaahanan yaaya cha

namo dhrishnave cha pramrishaaya cha

namo dootaaya cha prahitaaya cha

namo nishangine cheshu dhimate cha

namasteek shneshave chaayudhine cha

namah svaayudhaya cha sudhanvane cha

namah srutyaaya cha pathyaaya cha

namah kaatyaaya cha neepyaaya cha

namah soodyaya cha sarasyaaya cha

Namo naadyaaya cha vaishantaaya cha

Namah koopyaaya chaa vatyaaya cha

namo varshyaaya chaa varshyaaya cha

namo meghyaaya cha vidyutyaaya cha

nama idhriyaaya chaa tapyaaya cha

namo vaatyaaya cha reshmi yaaya cha

namo vaastavya ya cha vaastu paaya cha

Sri Rudram - Namakam 8th ANUVAKA

Om Hara hara hara hara om

Namah somaaya cha rudraaya cha

Namastaam raaya chaarunaaya cha

Namah shangaaya cha pashupataye cha

nama ugraaya cha bhimaaya cha

namo agre vadhaaya cha dure vadhaya cha

namo hantre cha haneeyase cha

namo vrik shebhyo hari keshe bhyo

namastaaraaya

namash shambhave cha mayobhave cha

namah shankaaraya cha mayaskaraaya cha

namah shivaaya cha shivataaraya cha

Namas teerthyaaya cha koolyaaya cha

namah paaryaaya chavaaryaaya cha

namah prataranaaya chottaranaaya cha

nama aataaryaaya chalaadyaaya cha

namah shashpyaaya cha phenyaaya cha

namah sikatyaaya cha pravaahyaaya cha

Sri Rudram - Namakam 9th ANUVAKA

Nama irinyaaya cha prapathyaaya cha

namah kigumshilaaya cha kshaya naaya cha

namah kapardine cha pulastaye cha

namo gosthyaaya cha grihyaaya cha

namastalpyaaya cha gehyaaya cha

namah kaatyaaya cha gah varesh thaaya cha

namo hraday yaaya cha nivesh pyaaya cha

namah pagum sav yaaya cha rajas yaaya cha

namah shushk yaaya cha harit yaaya cha

namo lop yaaya cholap yaaya cha

Nama oorvyaaya cha soormyaaya cha

namah parn yaaya cha parna shad yaaya cha

namo apaguramaanaaya chaa bhighnate cha

nama aakh khidate cha prakh khidate cha

namo vah kiri kebhyo

devaanaagum hridaye bhyo

namo vik sheena kebhyo

namo vichin vat kebhyo

nama aanir hatebhyo

nama aameevat kebhyah

Sri Rudram - Namakam 10th ANUVAKA

Draape andhas aspate daridran neelaloohita


eshaam purushaanaam eshaam pashunaam ma bhermaaro mo eshaam
kinchanaa mamat

Yaa te rudra shivaa tanuh shivaa vishvaaha bhesajee

Shiva rudrasya bheshaji tayaa no mrida jeevasee:eye

Imagum rudraaya tavase kapardinee:eye kshayad viraaya prabharaa


mahe matim
Yathaa nah shamasadh dvipade chatush pade vishvam pushtam graame
asmin nanaaturam
Mridaa no rudrota no mayas kridhi kshayad veeraaya namasaa vidhema
te
Yachchham cha yoshcha manuraayaje pitaa tadashyaama tava rudra
praneetau
Maa no mahaanta muta ma no arbhakam maa na ukshanta muta maa na
ukshitam
Maa no vadhih pitaram mota maataram priya maa nastanuvo rudra ree
rishah
Maa nastoke tanaye maa na aayushi maa no goshu maa no ashveshu
ree risah
Viraanmaa no rudra bhaamito vadheer havishmanto namasa vidhema te
aaraatte goghna utta poorush aghne kshayad veeraaya sum namasme
te astu
Rakshaa cha no adhi cha deva broohyadhaa cha nah sharma yaccha dvi
barhaa:aah
Stuhi shrutam garta sadam yuvaanam mriganna bheema mupa hatnu
mugram
Mrudaa jaritre rudra stavaano anyante asmanni vapantu senaa:aah

Parino rudrasya hetir vrinaktu pari tveshasya dur mati ra ghaayoh


Ava sthiraa maghavad bhyas tanushhva meedh vas tokaaya tana yaaya
mrudaya
Midhushhtama shivatama shivo nah sumana bhava
Parame vruksha aayudham nidhaaya krittim vasaana aachara pinaakam
bibhradaagahi

Vikirida vilohita namaste astu bhagavah

Yaaste sahasragum heta yoanya mas manni vapantu taah

Sahasraani sahasradhaa baahuvostava hetayah

Taasaameeshaano bhagavah paraacheenaa mukhaa kridhi

Sri Rudram - Namakam 11th ANUVAKA

Sahasraani sahasrasho ye rudraa adhi bhoomyaa:aam

Teshaagum sahasra yojane avadhan vaani tanmasi

Asminh mahat yarnavee:ee antarikshe bhava adhi

Neelagreevaah shitikanthaa:aaHa sharvaa adhah kshamaacharaaH

Neelagreevaah shitikanthaa divaagum rudraa upashritaah

Ye vriksheshu saspinjaraa neelagreevaa vilohitaah

Ye bhootaanaam adhipatayo vishikhasah kapardinah

Ye anneshu vividhyanti paatreshu pibato janaanh

Ye pathaam pathirakshaya ailabridaa yavyudhah

Ye theerthaani pracharanthi srukaavantho nishanginah

Ya etaavantashcha bhooyaa gum sashcha disho rudraa vitasthire

Teshaagum sahasra yojane avadhanvaani tanmasi

Namo rudrebhyo ye prithivyaam yee:eye antarikshe ye divi


yeshaamannam vaato varsha mishavas tebhyo dasha praachirdasha
dakshina dasha
Pratii chiir dasho diichiir dashordh vaaste bhyo namaste no mridayantu
te yam dvishmo yascha no dveshti tam vo jambhe dadhaami

Tryambakam yajaamahe sugandhim pushhtivardhanam

Urvaarukamiva bandhanaan mrityrmuksheekya maamritaath

Yo rudro agnau yo apsu ya oshadheeshu

Yo rudro vishvaa bhuvanaa vivesha tasmai rudraaya namo astu

ye te sahasramayuta paahaa mr t yo martyaaya hantave,

taan yajasya maayayaa sarvaanava yajaamahe

mrtyave svaahaa mrtyave svaahaa:aa

Praanaanaam granthirasi rudro maa vishaantakah.

Tenaan nenaa:aapyaayasva.
Namo rudraaya vishnave mrityurmaya paahi
Tamu shtuhi yah svishuh sudhanvaa yo vishvasya kshayati
bheshhajasya
Yakshvaa:aamahe saau:manasaya rudram namo bhir deva masuram
duvasya

Ayam me hasto bhagaavanayam me bhagavattarah

Ayam mee:ee vishva bhee:eshajoyaagum shivaa bhimar shanah

Om shanti shanti shanti

You might also like