You are on page 1of 4

POOJA PROCEDURE OF MAHAN SALIGRAMA

Kalasha pooja
kalasham gandha-thulasi rabhyarchya (pour water, thulasi in the kalasham and app
ly gandham on three sides)
tadupari hastam nidhaya (place your right hand on kalasha and chant the followin
g mantra)
kalashasya mukhE viShNuH kaMTE-rudra-samasritaH mule-tatrastito braMha
madhye mAtru-gaNaH-smrutaH kukShowtu-sAgara-sarvE sapta-dvipa-vasuMdhara
Rug-vEdO yajur-vEdaha sAma-vEdO-hyaadharvaNA
aMgaiScha-sahita-sarvE kalashaMtu samaSrita: atra gAyatri sAvitri shAMti: pushTh
i-karItatA||
aayaMtu dEva pujArtham durithakShaya kAraka: sarvE samudarA: Srithaha: tIrthaani
jala dhanadaha atra sannitha saMtu:
gaMgEcha-yamunE chaiva gOdAvari sarasvati narmadA siMdhu-kAvEri jalesmin sanidha
M-kuru:
vikhyata: paMcagaMgA prakirtita: kalashOdakENa pujA dravayAni samprokshya, dEvaM
, atmaMcha samprokshya
Shanka Puja
Take the water from the kalasha and pour it in Shanka
paaMchajanyaya vidmahE pAvamAnAya theemahI, tanau: shaMka: prachOdayAt
Nirmalya Puja
Take out the former day s flowers and gandha from the deity (Saligrama). As you re
move start chanting ambrani suktam, place the deity in an abhisekha plate, and p
our water from the kalasha.
Ambrani Sukta:
hari: OM ||
ahaM rudrEBIrvasubiScharAmYahamAditairuta viSvadEvai:
ahaM mitrA varuNOBAbi BarmyahamiMdrAgnI ahamaSvinOBA||
ahaM sOmamA hanasaM BiBarmyahaM tvaShTAramuta pUShaNaM Bagam|
ahaM dadhami draviNaM haviShma tE suprAvyE ye ye yajamAnAya sunchatE|
ahaM raShTrIsaMgamanI vasunAM cIkituShI prathamA yaj~jIyAnAM|
tAM mA dEvA vyadadhu: purutRABUrisdhAtrAM BUryAvESayaMtim||
maYAsO annamattiyOvipashyati ya: prANitiya IMshRuNOtyuktam|
amaMtavOmAMta upakShIyaMti shRUdhi shruddivaMtE vadAmi||
ahamEva svayamidaM vadAmi juShTaM dEvEBiruta mAnuShEBi:|
yaM kAmayE taMtamugraM kRuNOmi taM brahmANaM tamRuShiM taM sumEdhAm || 1||
ahaM rudrAya dhanurAtanOmi brahmadviShe sharavE haMtavA u|
ahaM janAya samadaM kRuNOmyahaM dyAvA pRuthivI avivEsha|
ahaM syvE pitaramasya mUrdhanmama yOnirapsvamta: samudrE|
tatO vitiShThEBuvanAnu vishvO tAmUMdhyAMvarShmaNOpaspRushAmi||
ahamEva vAta iva pravAmyAraBamAnA BuvanAni vishvA|
parO divA para EnA pRuthivai tAvatI mahinA saMbaBUva|| 2 ||
ityaMBRuNIsUktaM saMpUrNam
Keep this water separately, it is the Nirmalya Theertha.
Abhisheka
Alankara

Do alankara to deities with chanting Keshava Naama (24) and do archana with flow
ers, akshata, and thulasi. If time permits you can chant, Vishnu Sahasra Naama,
Krishnastaka, Venkatesha Sthotra.
Dhoopam Aagrapayami
vanaspatyudbhavoM divyO gaMdhADhyOgaMdha Uttama|
aGrEyassarva dEvanAM dhoopoyaM pratigRuhyatAM||
Deepam Dharsayami
sAjyaM trivarti saMyuktaM vahninA YojitaM mayaa|
deepaM gruhaaNa dEvESa trailOkya timirApaha|
Nivediya
In front of the Lord (Saligrama) prepare a square place (Mandala) & inscribe the
letters SHRII & OM thereon.
Place the vessels, plate containing the food on the mandala:
Assume
Sri Vaasudeva is resident in the cooked rice.
Sri Sankarshana is resident in side dishes
Sri Pradhyumna is resident in Payasa
Sri Aniruddha is resident in Ghee
Sri Narayana resides in everything.
Prokshanam (sprinkle on all items)
OM nArayanaya vidhmahe vasudevaya dheemayi
tanno vishnu prachodhayath||
OM bhurbhuvassuvaha tat savitur varenyam bhargodevasya dheemayi
deeyo yonaha prachodhayath|
Pariseshanam
OM satyaMtvartEnapariShiMchAmi|
OM amRutApista raNamasischAhA|
OM
OM
OM
OM
OM

prANAya svAhA shrI aniruddhAya idaM namama|


apAnAya svAhA shrI pradyumnAya idaM namama|
vyAnAya svAhA shrI sakarShNaya idaM namama|
udAnAya svAhA shrI vasudEvAya idaM namama|
samAnAya svAhA shrI nArAyaNAya idaM namama|

OM amRutApidhAna mare svAhA|


uttarApOShanaO sa|
hastaprakShAlanaM sa|
AchamanaM sa|
tAMbUlaM sa|
hiraNyaM sa|
anEna yathashakti yathAmati saMpAdita dravyai: naivEdyArpaNEn sashrikaH saparivA
raH shrI silakShminArayanA prIyatAM suprItO varadO Bavatu|

shrI kRuShNArpaNamastu
Rama Nivediya
Take the food that is already offered to god in a separate plate and say this sl
oka.
ramaa brahmaadayO dEvaH sanakAdya shukAdayaH |
shrI nRusiMhaH prasadOyaM sarvE gruhNaMtuvaiShNavAH ||
Mangalarthi
veMkaTeshO vAsudEvaHpradyumnOmita vikramaH|
saMkarShNOniruddhashca sheShAdri patirEvacha||
janArdhnaH padmanABO veMkaTAchalavAsanaH|
sRuShTikartA jagannAthO mAdhavO BaktavatsalaH||
kalyANadButa gAtrAya kAmitArtha pradAyinE|
shrI madvEMkaTanathAya shrInivAsAyatE namaH||
OM namO nArAyaNAya maMgaLaM nIrAjanaM samarpayAmi||
Bagawate idham namama
Samapanam
yasyasmRutyAca nAmOktyA tapEpUjAkriyAdiShu nyUnaM saMpUrNa
tAMyAti sadyOvaMdE tamacyutaM maMtrahInaM kriyAhinaM BaktihinaM ramApatE|
yatkRutaMtu mayAdEva paripUrNaM tadastume||
kAyEnavAchA manasEMdriyyervA budhyAtmanAvA prakRutEH svaBavAt
karOmi yadyat sakalaM parasmai nArAyaNayEtisamarpayAmi||
anayA pUjayA shrI BaratIramaNa muKyaprANaMtargata shrI lakShmIveMkaTEshAtmaka sh
rI narasiMhAtmaka shrI lakShminArAyaNaH prIya tAM pritOBavatu
shrIkRushNarpaNmastu.||
take thualsi dala, akshate, and water dedicate the puja at the feet of lord
Take teertha, gandha, akshate, angara, and thulasi dala as gods prasada. With th
is the puja ends.
Panchamruta Abhisheka
Ksheera (Milk) Govindam Aavahayami
Dhadhni (Curd) Vamanam Aavahayami
Grutha (Aajye) (Ghee) Vishnum Aavahayami
Madhuni (Honey) Madhusudhanam Aavahayami
Sarkarayam (Sugar) Achyutham Aavahayami
Paleshu (Fruits) Narayanam Aavahayami
Ksheera (Milk) abhisheka:
OM ApyAyasva sametutE viSwataH sOma vRuShNyaM| bhavaavaajasya saMgathE|
?? ????????? ??????? ??????? ??? ????????| ????????? ?????|
Note: During the periods when milk is prohibited, (KSHEERA VRUTHA) milk abhishek
am should be omitted.

DHADHI (CURD) ABHISHEKAM:


OM dhadikrAvNO akAriShaM jiShNOraSvasya vaajinaH|
surabhinO muKA karatpraNa AyUMShitAri Shat ||
Note: During the periods when curd is prohibited (Dhadhi vratha) curd abhisheka
should be omitted.
GRUTHA (GHEE) ABHISHEKAM:
OM GRutaM mImikShE GRutamasya YOniHGrutE shritOGRutamasyadhaama |
anuShvadhamaavaha maadayasvasTaahaakRutaM vRuShaBa vakShi havyam|
MADHU (HONEY) ABHISHEKAM:
OM madhuvAtA RutAyatE madu kSharaMti siMdhavaH mAdhvIrnaaH saMtvOShadhIH |
madhunakta mutOShasO madhumat paarthivaM RajaH|
madhu dyaurastu naH pitA madhumaannO vanaspatirmadhumAM astu sUryaH maadhvIrgaav
O BavaMtu naH||
SARKARA (SUGAR) ABHISHEKAM:
OM swAdhu: pavasva divyAya janmanE swAduriMdrAya suhavItu nAmnE|
swAdurmitrAya varuNAya vAyavE brahaspatayE madhumaM adAByaH ||
FRUITS & COCONUT WATER ABHISHEKAM:
OM yaaH PalinIryA aphalA apuShpAyaaScha puShpiNiH|
bRuhaspati prasUtaastaanO muMcatvaMhasaH ||
Shuodaka Snanam karishye
You can continue with the alankara as explained earlier

You might also like