You are on page 1of 385

[51+11=62,11+73=62,135-73=62,197-135=62,259-197=62,321259=62,9+]

r-rla-vivantha-cakravarti-pda-viracit

r-r-sukha-vartan
r-rmad nanda-vndvana-campu-k

prathama stavaka
r-r-ka-caitanya-candro jayati

vatssvdya muhu svay rasanay prpayya satkvyat,


deya bhakta-janeu bhviu surair duprpyametat
tvay |
ityjpayateva yena nidadhe r-kara-prnane,
blye svghridalmta gatirasau caitanyacandrostu na ||1||
nitntanaisargika-kasra-llhyam uccai
padamtmannam |
r-rupasasmaty anuklam eva, prvai rita
sarayate sumedh ||2||
nandotsavdirsnt holi1doldikdhikm |
r-ka-ll jagrantha kara-ro mahkavi ||3||
ekena stvakenha vndraya tadspadam |
blya-ll tata abhi prdurbhva-mukhya
hare ||4||
tatas tu pacadaabhir ll kaiora-vartinm |
eva dvyadhikay campr viaty stavakai kt ||
5||
atha soya2 kavi-mukua-mairsvdita-caraa-saurasya punar api
manomadhuparjena upabhjyamnyaprva-nava-nava-mdhuryasampatti r-bhagavac caraa-kamalam nandveena vandamna
eva tan nirdea-parama-magala-sudh-dhr-parasparay
nirmyame pratyhatpnudgama-gamakepi pravandhe sadcrasammna-nrtham avaya-kartavya magalcaam apyanuajayati
vande iti | aha ka-padravinda-yugala vande, yasmin ka1 hol-[ga-gha]
2 so'ya karapura,[ka]

padra-vinda-yugale kurag-d prastoyamatvd-vrajasundarm agarga svata svabhva-siddha san vilasati | atra


yasminn iti pada tat-padanirapekam eva | yathokta kvya-prake
[7-188] yacchabdastttaravkyrtha-gatatvenoptta smarthyt1
prva-vkyrtha-gatasya2 tac chabda syopdna npekate, yathsdhu candramasi pukarai kta, mlita yad abhirmatdhike |
udyat jayini kmin mukhe tena shasam anuhita puna iti |
kde ? ts vakoja-praay-ktevakojayo stanayo praaya
prema lea-lakaa sakhya v yasya tath-bht-kte, artht
tbhir evetyartha | yad v, vakojbhym eva praay-kte,
praayosystti praay tathbht-kte | tath-bhvasya
sadtanatvepi yena ukl-kt has uk ca harit-kt iti
vadabhtatadbhva-vivak-mtreaiva cvi-pratyaya | abhtatadbhvotra prkaya-samayamtra-dy v | tena ts
stanleea yady api tadyogavgopi caraadvaye sambhavati,
tathpi traiklika-tat-saga-scanrtha svabhvd evsau tihatti
bhva | yad v, nirantara tadlet tat tad aga-rga-pralepa
paunapunyenaiva svbhvikat gata caraa-kamala-talde
oimdi-gobhdityutprekyata iti bhva | tam eva vivoti
talaoim caraa-yugala-talasyruim kmra
stangramaalavarti kukumam | uparitana uparistha nlim
ymat kastrik standhomaalavarti-mga-madam, tath nakhacandr kntitaraa, r-khaa stana-madhya-maalavarticandanam, nirvyja yath syt tath tat tad evedam, na tu
oimdikam ity evamtanvate vistrayanti jpayanti talaoimdaya iti |kmrasya jtibhedena higula-varatvam api
prasiddham, yath[bh pu 10-29-3] ramnanbha navakukumruam [bh pu 10-46-45] tviyat-kapolrua-kukumnan ity
asya sakepa-r-vaiavatoiy vykhy ca
vhlkakadeodbhava-kukumasyrum abhivyaktam iti | ataevmare
tatparyyyeraktasakoca-piuna dhra-lohita-candanam iti,
abhidhn-sthare cakukuma rudhira raktam asgukta ca
ptanam iti | vara-bhedena nma-bheda iti ||1||
varitam evrtham avitpty punaratyantasarvotkatamatvabha-vastu prrthanay vyjayati-oeti |
ptanre r-kasya caraa-kamala nosmn ptu, svasambhandi-dnena rakatu, sevy niyojanrtha rakatu |
ptanrerit ityetat-pratibandhaka-durita-kadamane tat-kpaiva gatir
iti bhva | kdam ? o snigdh agulaya eva dala-kula yatra
tat, r-rdhy stanveva mukulau, tayo kukuma-cra-rpai
pargair eva tad lealavdhair jta-rgam, anyasya pargair anyasya
1 upapatti-smarthyt[gha]
2 prva-vkynugatasya iti phntaram |

rgavattetycaryam | puna kimbhtam ? bhaktn raddhaiva


madhu yatha tat | satm eva raddhy tan mdhurynubhavt
raddhaiva madhvityupacreocyatestatyena taddhikye
pravarttanrtham | s ca bhaktnm eva sambhavet tathpi
bhaktapadopdndrucyuttaraklabhav viiair sakti-rp jey |
r-bhaktisamta-sindhau[1-3-12] raddh ratir bhaktir
anukramiyati ity atra raddh padasya tath vykhynn na tu
prthamikyeva smnya-bht, tadn
mdhurynubhavayogyatnupapatter iti1 | jaghe eva nle yasya tat ||
2||
tad eva tac cararavinda-mdhur-varanentmanas tatsevaikallasatvam abhivyajya-punas tam eva kali-yuybhir bhvita-gaurasvarpa svalocana-skad anubhtacara-saundarya-mdhurya
bhagavanta r-ka-caitanyadeva varayatimdhuryair iti |
caitanya-nm ka caitanya-ka, ka-prthivdiprem
bhakta-ceto-harat, sva-mdhuryea sva-paryanta-vaikuhanthdisarva-ceto-haradv hari, vijayatmvieea svebhyopi
paramotkaramvisparotu | kda ? bhajanni nava-vidhni
ravaa-krtandnyeva svarmbujni virala-pracratvd-bhaktasarovarvirbhvitvc ca te vana tadrpa | anena ravadisdhana-bhaktimaya-svarpatva gaur-ktitva bhakta-manomadhukarmodakatvacoktam | kda vanam ? mdhuryair
madhubhi sugandhi | ambuja-pakemdhuryair eva madhubhir iti
madh-nmapyatra vailakayam | bhajana-pakesdhana-daym
api te ravadn kevala-rga-pravartyamnatvena
aivaryajna-nirapekatay tat tad adbhta-lldi-nihn yni
mdhuryi rocakatva lakani, tnyeva mdakatvn madhni tai
sugandhi sugarva-yuktam, r-vaikuhanthdi-viayebhyo
bhajanebhyopytma-paramotkarviskrt, ki punar jnayogdibhya itigandho gandhaka mode lee sambandhi-garvayo iti
viva | anena sva-mdhurymodita-nikhila-bhuvanatvam uktam |
puna kda ? sat obhamnn2 prem mah-ri-rpatvt
hemcala kanaka-girir meru | tatra satm iti jty, hemcala iti
pramena ca prem-manyapremata utkara scita | anena
prvokta-tda-ravadi-sdhana-bhakti-janita-sdhya-premabhaktimaya-svarpatva-tda-ravadi-sdhana-bhakti-janitasdhya-prema-bhaktimaya-svarpatvam apyuktam | tath-bhtcala
kda ? bhajana-pravttikrani kruynyevmtni tan mayair
nirjharair upacita | vstav kruya-akti prema-bhakti-nihaiva
taddhredayamn pratyateprema vin tasys
tatrnudaya-darat | tath hyukta bhakti-rasmta-sindhau jta1 Yogyatnutpatter iti [gha]
2 sobhann [kha]

rati-bhakti-nirpae[bha ra si 2-1-276] utpannarataya samyak


itydin sdhaka-bhaktasya jtaratitvam udhtacaikdaaskandhavacanambh pu 11-2-46] prema-maitr-kpopek ya karoti sa
madhyama iti | na sdhaka-bhaktepi tda-kpdi sambhavatti |
anena sva-kpmtadhrsnapita-jagaj jvakatvam uktam |
athotpanna-premaikabhagavat-skt-svarpa-prak camatkrea
svdhram alakarotti dyotayan viinainikampn sthir
ampn vidyutm vali re tad rpa | s kd ? bhakt
evmbhodhar premmta-varaa-latvt te dhora re
tatraiva vijayin paramotkarea sthyin | anena prema-bhaktimajjana-mtra-labhya-skt-svarpa-praka-tvam uktam | tad eva
tadya-uddha-sattva-viea-svarpatvam eva1 prathama bhakteu
ravaa-krtandi-rpea tihati, tad eva dhybhysensakty
anavara-svarpam eva prema-rpatm padyate | tat-premaiva
saparikara-bhagavat-skt-svarpa-praknubhava-camatkrat
prpnotti vaiava-siddhntopi dhvanita iti ||3||
vatsala-hdaarthn mdeu sarveu | yem svarpdyrdmodara-svarpa-r-rmnanda-rya-r-rpa-r-santandy |
kd ? asya prabhor eva samna-prema, yad v parasparam
eva samns tratamyena mdair lakayitum aakya prm ye
te, tn api numa stuma | apikrt advaitdn api numa | tn api
namasyma ity ubhayatrivobhaya yojanyam | prabhor advaitdn
prabho svarpdy iti lea-bhagy tac chaktimay-eva ta iti
vodhitam ||4||
avanidev viprs tad ve vidhu candram, tena viprnvayasya
samudratvam uktam | bhva pthivy bhratnam iva [r-gtagovinde 12-2] kaam upakuru ayaopari mm iva npuram
anugatiram iti [shitya-darpane 4-12] ekvayavasasthyena
bhaeneva kmin itydi-prayoga-darant ivena saha nityasamsa-vacana-vibhaktyalopa ity asya pryikatva-pratipdandvyasta-prayogeya nnupapanna iti | candropi ivamrter
bhratna bhavati | asya vibho r-caitanya-devasya, yad sydyan mukht unmlanty niravakary nirdoy vndvanasya
rahasambandhikathy svda lavdh, tasya vidhutvt tan
mukhodgratvena kathy amtatvam iti bhva | kvpi jagati
bhogya-sthne2 na ramate nsakto bhavati, vndvana eva ghram
gacchatti bhva, iti svasya vndvana-vse hetur api darita |
atra yadyapi r-guru-vandannantaram eva devat-vandana rstdiu darant sadcra-prptm, tathpi r-ukdau
viparyayepi darand aviruddham evedam | kiv, vastuto dk1 svarpameva [gha]
2 sthale [ga]

gurur apyasya r-bhagavn eva r-caitanya, tad jpravasyenaiva gurvantarrayaam | tath hi kath r-caitanyacaritmte[antya 1245-50, 16-66-74] ekad mah-prabhur dvitrapriya-sahacara-sag sva-prad-pravarasyaitat-pitu rivnandasenasya ratha-ytr-daranacchalena sva-carantikam
gatasyvsam gatastena ca sasambhrama vandita-caraakamalas tatra ca vlya-vilsa prapacayanta paca-avara-vayasa
[r-mat-paramnanda-pur-pda-prasdt puruottama-ketrajtatvt purdsanmanameta]1 pitr krita-vandanam lokya
sdhustavya putro jta ity abhinandya kpayaitac chirasi caraa
didhrur vlyveena mukha vydattavantamena kautukena
caraguham svdaymsa, divya-kvya-karttva-aktim
apyalakita sacraymsa, vada vada ka kaetyuvca ca |
tatosau iur utphullamukho brhi brhti pitrdibhi prayujyamnopi
yadi nnujagda, prabhur api vismayam abhnya vivam eva kanma grhayitum aham aakam, na punar enamekam eva ity uvca |
tad r-svarpa-gosvmibhir uktambhagavat svayam eva
svanma-mah-mantram upadiosmi, katha punastam uccair
uccraymi ity evam asya gambhra-hdayam anumyate iti |
paredyavi vatsa ! vada kicit ity ukta eva prabh ghra padyam
eka vavandha[ryatake 1] aravaso kuvalayam akoranam
uraso mahendra-maidma | vndvana-tarun, maanam
akhila harir jayati || tata santuena bhagavat kavi-karapura iti
nma tad dinam rabhya ktavat tad abha-mantrarjam api
hdaiva svayam upadiypi lokartikhypanya samaye r-nthapaita-dvrpi punar asvupadidia iti ||5||
prripsite kvye2 varayitavyasya rasasya prema ca
smastyensvdakna-dv khidyann hanija-pada prapacgocara nija-dhma, praka-vieam ity artha | tadn tatparvr kiyat prkayepi tacchoka-vykulatvena
vaidagdhydyanvikrea tad antika-gamanon mukhatvena ca gata
ity uktam, bhvi kla-dy v | parimala carva-vieavimardotha svda-camatkra-rpa-manohara-gandhavimardothe
parimalo gandhe jana-manohare ity amara | tena kavitay pupamajartvropesvdanya-rasatva dhvanitam | nirlambas
tadsvdaka-tda-rasika-bhakta-madhu-pn virala-practvd iti
bhva ||6||
r-bhagavat prasda-janita-vaicitrk svav sa-vodhayastay
r-bhagavantam eva stotu pratijntetaveti | suhu baddhaiva
1 srmat-paramnandapurdsa-nmnam eta iti dka kha
karalipy nasty |
2 vykye [ga]

sat mnam dara tanoi, anyath na suhu vaddh sat


vartamnam api ta mna kioi nayasi | yena dha vadhyase,
tasyaiva mna vistrayasti vicitr tava ceh ity artha | ata kim
iti stava karavi, suu vandhmyeveti bhva ||7||
nanu praaya-rasanay hdi vaddhopi bhaktair bhagavn styata
evetyata stave ko doa ? tatrhatava karuay lavdha pramodo
yais te vaya ki nu bho ! tvayaiva vyaiva tv v stumahe |
jalenaiva jaladhi jalaya ka pjayatu, stavana-sdhanasynyasybhvn na stumahe ity artha | tvat-katknandadnasya
etad eva praty upakaraa kurmahe | kasyaiva llmtasrotasyeva nimajjaymyevety artha-saundaryd evakrastriveva
yojanya | asmd amta-srotaso bhavaty punarnotthtavyam iti
srotombuvegendriyayo iti viva ||8||
nanu prva-prva-mah-kari-kta-kvyevapyarvcnair mamaabhadibhir dootthpant kvya-nirme koyam graha ? satyam,
ye vidvsa para-kte kvye don vicinvanti, tat-ktepyanye
tathety anavasthitir evety arthntaranysenhatanu-bhjm
tmana ktiu daa-dir na syt, kintu s para-ktiveva syd
ity artha | yath dpo dpntara-timiram asyati, dr-karoti, na tmamla-timira dpa-mlastham andhakram, dpntarea tasypi
na sambhavatti bhva ||9||
sdhun kavn punar anya eva svabhva ity ahapurata
prathamam eva, prathayante khypayanti, parylocayanttyartha |
sva-caritre sva-kriyym, na tu parakte | dhmni svyatejasi
nirmalepi sati ||10||
dhvani-gulakrdyavaghana-samartha eva jane kvyam ida
saphal-bhaviyati, nnyatreti cedata haarthdti | arthdnm
artha-abda-gulakra-rasn parylocana vinpi | mana
punanti, ki punardehendriydn | puya-nadya r-gagdy ||11||
nanu parakariyama dosajana kim iti prathama svayam
evorkurue, nirdoair eva padai kim iti na nivandhsi ? tatrha
tvad iti | militni ktv rasanscy granthane niro-karaam
atidukaram eveti bhva | tena sahdaya-hdaya-vikepak
raspakarak do eva hey, kecidyamaknuprsdyanurodhonopdey api sarvath nirdoasya
kvyasyaikntam asambhavd iti prcnair apy uktam iti ||12||
gulakra-rasotkarepi kevala doam eva ye ghnanti, te
parakrti-lopa-cikrava khal dre parihry ity hanirmalayasti |
he khala-jihve ! svara-maimaya-sthalepi kathacid alakitam
akicitkara skma-ta-arkardi-khaa-rpa malam eva grahtu

atra pavitre sthne nija-sparda-pvitryam api kartu praviatti


bhva ||13||
yasya lavena chedena vyathy lavopi leopi na bhavati, yasya parivddhau saty sarvo jano vidunoti, vieeopatapto bhavati, dunotir
ayamakarmakopyasti[3-3] dehi sundari ! darana mama
manmathena dunomi itydi r-gta-govinddi-datvt1 |
tathbhtn nakha-lomata khalonyo na mata, na jta | nakh yni
lomni ca chedayitum ini, tat-svarpa eva khalonubhtas
tddharmydity artha | tametdam avaddh svatantr kila
nicita ke na satyajeyu ? ye vaddhs tat-pravaya-bandhane
patits ta ev ana tyajeyur iti | nakha-lomny api krgrasth eva na
tyajeyur ity anenpi sdharmyam2tam ity asya pustva-nirdeo
drntika-pakasyaiva prdhnyt | prvatra tanubhk-abdoktn
vidu parakta-kvya-dooddhty tan niharas lakra-gudiprakakatvena ca ghaa-padi-niha-timira-mtra-hraka-tat tad
rpdi-prakaka-dpena sdharmyam | khaln puna satopi
gulakrdncchdya kvya-lopacikray kevala-do-sajanam
eva kurvat mukha-pydi-saundarycchdaka-deha-oaka-nakhaloma-sdharmyam iti viveka | tmana itydi-dvaya smanyata eva
sdhunm uttamatva-tratamyajpakam | tath
nirmalayastydidvaya khalnm adhamatva-tratamyajpakam ity
eva padya-catuaya madhya-padya-dvaynurodhena kvyaprakaraa eva vykhytam iti ||14||
im camp gadya-padyamay y s camprity abhidhyate3
itydyukta-lakam, nandn vndam avati playati tath-bhta
nmadheya yasys tm | leeananda-rpa vndvana
vndvana-sambandhi-ka-caritra ca varanyatvena vartate yatra
tan nmadheya yasys tm | leeakarapra iti rasa-gra
karvnandena prayatti kavi-karapra iti nmno bhagavat
ktatvt sva-kathana-dea-sahanenpi tan nirdea | tatrpyatilajjay
kavi-abdprayoga ||15||
su-saurabhidaama-skandha sambandhi-ka-caritra-rpatvena
ramyitatrpi vndvanyatvena sarva-cittkarakatvt ||16||
varanyn r-ka-vilsa-mah-ratnn khanibhtatvt
prathama saparikara vndvana varayati | atra drgha-drgheu
1 r-gta-govinda-datvt [ga]
2 sdharmt [gha]
3 shitya-darpae aha-paricchede [312] gadya-padyamaya
kvya campur ity avadhyate iti |

gadyeu sukha-vodhrtha vkya-madhyepyak dey | atihsveu


teu bahu-vkyntepi kvpi tk-bhvd aptye evam atra nsti
niyama iti | vndvana nma vanam asti, vartamna-prayogosya
nityatva-vodhaka, sakalebhyo vaikuhebhya sra reham api
na via kuha-sra na vai nicita kuha sro vala yasya tat |
satpi mahat paramaivaryea na kuhbhta mah-mdhuryarpa balam asyety artha | evam diu kedra-rpeu cinmahasu
samyag utpannam iti prattimtratva-jpanya, vastu-tastu andisiddham eva, puna-pusakayor vapra kedra ketram ity amara |
cin mahasm api jti-parim bhym utkaram hanavni nityanavanavodbhsamnonicaanurga-vivartamayatvt, prabhtni1
pracuratamni ca, paripratamatvt, teu | aktakam aktrimam,
ktaka kta ka sukhayena tat, prakty svabhvena svarpaaktyaiva siddham, na ca prakty prina pthivydni v yatra tat,
yukte kmd vte bhta pryatte same triu ity amara |
obhan ras svd ye tath-bhtair arthai phaldi-vastubhi
grdi-rasair v bahulam | sur devn srthai samhair
durlabham, saghasrthau tu jantubhi ity amara | khibhir vkair
kra vyptyam | kdai ? vii pallav ye tai, vipad
lavasya leasypyapadai, na vidyate prasavo janma ye tai, nityasiddhatt, obhan prasav pupa-phaldayo ye tai,
prasavastu phale pupe vkm iti viva | llnmyatanair gharpair aln bhramarm il vcastsm ayatana yatnbhva |
saulabhya yatra tai, go-bhvcas tvi il ity amara | mandrair
devatarubhir bahulam, amandnm uttamnm eva ro gamana
yatra tat, gatau ghaanta | nava-kulair ntana-samhai, nat
namr ml re ye tai | ujjmbamena udgacchat
manmathena kmena hetun y karaja-lekh nakha-lekhs tbh
raktau candanena dhavalau kucau ys t priy eva latlyas tsu
bhga-rpam | pakeujjmbhama prakamna
manmathdn vka-bhedn rpa saundarya yatra tat | tatra
mantha kapittha, karaja-lekh karaja-re, rakta-candana-dhavau
prasiddhau, lakuco ehu iti khyta | atra kvacid apabhraa-bhpryo gauynm eva likhyatetl t-patra iti khyta, bhga
guatvak iti kapitthe syurdadhitthagrhi-manmath, karaja ca
karajake, lukuco nikuco ahu, rjdana pryla syt, tl kharjur
ca ta-drum, tvak-patram utkaa bhgam ity amara |
purukaraa bahu-kp-yukta bahu-karua-vka-yukta ca | ity
evam diu ujjmbhametydi-abda-mtra-smyenaivopam,
sakala-phala purametaj jta saprati situ-vimbam iva itydivadvirodhbhsa iva upambhsoyam iti kacit | ilyeti spaam |
pakeilyo vilva-taru, loma ja-m, vilve ilyaailu, ja-ms jal lom mis ity amara | vnaprasthasttyram, mahu iti khyto madhka ca, madhke tu gua1 prabhtn iti [gha]

pupa-madhudrumau, vna-prastha-madhuhlau ity amara |


gyatrti spaam, pakegyatr khadira, jap ora-pupam,
gyatr bla-tanaya khadiro danta-dhvana, ora-pupa jav ity
amara | samara-sthala yuddha-sthnam, amlna-va-yukta karo
yasya tath-bhtena vrakulena mulita vyptam | pake
amlndn kulena vyaptam, amlnastu mahsah, nl jhidvayor v ity amara | carmibhir yodha-vieai kartbhir bhrjavkai karaai ca nirmit kr yatra tat, bhrje carmi-mdutvacau
ity amara | plur hast vka-bheda ca, druma-prabhedam
tagaka-pupi plava ity amara | ayodhana yuddham,
ggeyasya bhmasya aruskar vraakar yerjunaars tai
paripram, vraostriymrmamaru ity amara | pakeggeya
svaram, tan nm nga-keara, aruskaro bhalltak, arjunaarau
prasiddhau, nga-keara kcanhvaya, vravkoruskarognimukh bhalltak triu ity amara | ikha
drupada-putra, pakemayura, yad v ikhai-padena kathacidguj-ythikayor apy abhidhnam, gujy ythiky ikhain iti
viva | svamiva vndvanam iva nirantara sad aok okarahit, atimukt muktn atikrnt bhakt ye purus tat-pryam,
pryo bhmnyantagamane ity amara | pakenirantar niravak
nivi iti yvat | aok atimukt mdhav-lat puru punngas tatpryam, ati-mukta puraka syd vsant mdhav-lat | punnge
puruas tuga ity amara | nirantarla nivia yath bhavatyeva
virjamna jyoti cakra yatra tath-bhtm api avikartana sryarahitam, aniea candra-rahitam itydtyevam artham udbhvya
virodha, vastvartha canivia virjamna jyoti kntn
cakra samho yasya tat, yad v, nirantara sarvad alavi lava
chedas tad rahita kenpyanyam ity artha | tatratynm
acchedakam iti | rjamna-jyoti pradpta-tejaska cakra
sudarankhya yatra tat [go t upa 30] cakrea rakit madhur iti
rute | yad v, nirantaram eva alavirjamna ravin vinaiva
rjamnam ity artharalayor ekatva-smarat, jyoti cakra prakamaala yatra tat | avikartanetydi srya-candrdi-rahitam
ityeorthotrpi pake sagamanya[ve 6-14] na tatra sryo bhti
na candra-trake [g 15-6] na tad bhsayate srya itydi rute |
kavi ukra, manda anis tamo rhu | arthntara cana vidyate
ieea kartana kldibhir no yatra tat, aniam eva a rko yatrniame iti v, abhauma na bhmi-vikra,
aprktatvt, vii vudh vij yatra tat, ajvamavidyvtapurua-rahitam, akavigamya na kave paitasypi gamyam,
durjeyatvt | amandam uttama viketu utptdi-cihna-rahitam, kedur
dyutau patky grahotptdi-lakma ca iti viva | vitamo
vigatamoguam, nistraka nistrakat | nanvanyadeavattatrpi
srydaya pratyanta evetyaky hasvatejasetydi | svaknty tu
subhsvad iti svyacic chakti-praka-vieam ayatvd aprkt eva
srydaya prkt iva pratyante, r-kasya nara-llatvavat tat

parikar te api tath-tath-llatvam ity artha | tath hyukta


r-sakepa-bhgavatmte[1-799] prktebhyo grahebhyonye
candra srydayo grah | llsthair anubhyante tathpi prkt iva
|| iti | subhnava obhano bhnu-putra anir yatra tat |
subhsvaditydn prvavad arthntara ca | subhsvat
obhanacchavi-yuktam, obhan pyamay kira aavo yatra
tat, obhanbhir bhbhi kntibhir navam, suketu obhana-patkam,
sutama obhana sukhadyi tamondhakro yatra tat, vrajgann
kbhisra-shya-kritvt obhana traka mokadyaka-aktivieo yatra tat | bhva pthivy vieaka tilaka-rpam, tamlapatra-tilaka-citraki vieakam ity amara | na bhvieaka prkto
bhmi-vieo na tad ity artha | svrthik praktito ligavacannyativartane iti kannantasya klvatvam | ayam arthayath
mah-vaikuha-nthdyainopi r-kasya nara-llatvam, tath
tad dhmno vndvanasypi mah-vaikuhdyaitvepi bhvi-eallatvam, ataeva1 bhti-lakyamnatvam, vastuta siddhntepi2 rkasya nar-ktitvepi na prkta-naratva yath tath
vndvasypi bhvi-ektitvepi na prkta-bhmi-vieatvam iti |
etad evsya vaikuthato vailakaya yad-yugapad eva vstavamitho-virodhi-dharma-dvayrayatvenkta-katvepi ktakatvam,
kaa-rhityatvepi kaa-shityatvam, paricchinnatvepi
vypakatvam ity eva prya sarvatraivrthntara vinaiva siddhntaviea-pratipttyai vykhyoyam iti | sakaa sotsavam, kaena
vikra-hetuklena rahitam | yad v, nirvyprasthiti-rahitam,
nirvprasthitau kla-vieotsavayo kaa ity amara | vyprotra
bhagaval ll eva, navyasya stavyasya vastuna prema rkasya v, paka prpakam, u stut vityasya rpam | nikhilagua-vndasya avana plana yatra tat3 ||17||
vara-vaividhydaucityena saundarya-vaicitrm hakvacin
marakata-maimay sthal amtrima-bhmi, tatra kanakamay
gulma-latdrum santty artha | prvoktasysttyasya vacanaviparimenpyanuaga | evam agrepi yath-sambhava jeyam |
kanaka-vthik kanakamay vartma-bhmi, yad v, kvacid vanabhmau kanaka-paki svara-reeyeva, na tu mttik-pujas tatraiva
marakatasya valli-gulma-drum ||18||
na kevala bhmi-drumdyair eva paramaucityena paraspara-vijtyavara-ratnamayadtay saundaryam, kintu paraspara-militayor vkavallyorapty hakvacid iti | vellit vypty vellita kuile prokta
1 tata eva [kha]
2 siddhnte tu [ga]
3 gua-vndni avati playati tath tad iti [ga]

vcyavad-vidhute plute iti viva | evam atra prvokt vakyam


ca vkajtaya eva kcinmarakatdi-maimayya kevala patrktiskandha-vinysdibhir eva paricyante kcana svarpepi sthit
jeybhavato vicitra-llaupayikatvt | ataeva kvacit kvacid iti abdaprayoga | na caivamdnm etdatvasya kavi-varan-mtrapramatva vcyambahutara-purgama-sahit-rutibhir
apeyvam evoktatvdt | kintu tath-bhtatvena kadcit kaicid-dyate
na dyate cetydi stavaknte sapramaka vykhsyata iti ||19||
athaikasminn api vke tath vara-vaicitrm hasa mai-bhruho
nsti, vividharatnamayya kh yasya tath-bhto yo na syt, t ca
kh na santi, scitr bahu-var maimay pallav ysu tathbht y na syu, tepi vicitr mai pallav na santi, ye vividharatnamaya-pup na syu, asau pupa-nikaropi nsti, vividh
mlatydi-gandh eva sajtyatvt bandhavo yasya tath-bhto yo na
bhavati, vividhn gandhnm raya-rpatvd-bandhuriti v ||20||
yeu vkeu lavlnmval asti | kd ? sthaln sthala-ruh
vk ca maibhya itara-maibhir samyak kalit nirmit, vihrasambandhi-maimaya-parvatn prakarato galadbhir maidravair iva
sundara-nirjharai prit ||21||
svayam eva bhavantti svayabhva, taru-pakejat jaa khta, ity
amara, taraaya sry, chy knti, paketapbhva ca,
santi obhanni lavlni ye te, hldina pd kira aghraya
ca ye te, pd ramy agritury ity amara, k vs taruarra-yaaya ca, suu valantya kal catuai-sakhy
yem, kvivanto vala-dhtu, sad accho nirmalo vikha krtikeyo
yatra, pakesadcchavi kntir ysu tath-bht kh ye |
supatr, ka-pake supak, yodha-pake suvhan, vkapake sudal, patra vhana-pakayo patra pala cahadanam
ity amara, sumanaso dev, mlatya pupi ca, sumanasas
tridive divaukasa, suman mlat jti, sthiya sumanasa
pupam ity amara, na vyabhicri phalni, karma-yoga-pake
adni, ara-pake lohamaygri, vka-pake sasyni ye te,
lbhe sasye ardy agre vyuau ca phalake phalam iti vata,
vja vinaiva samutpannkarmamanditvn mlavjasyjeyatvenbhvt, ar vnm api ara-vkodbhavatvt
tenaikyam, tata ca te vja vinaiva svajaotpannatvt, tarm
apy atratyn vastuto nitya-siddhatvt triv api pakeu tulyortha,
na ropita kenpi rei-vandho ye tekarma dhrvhisvarpatvt, ara-vkm api svata eva rei-vaddhatvt,
atratyatarm api bhagavad icchay tath-bhtatvt | apariplit api
vardhit, anabhiikt api snigdh, na samayasya niyamo ye
tath-bhtni pupi phalni ca ye te, karma-pake bhogt prkparima-vie pupi, ara-pake phala nipatti, phala vje

ca nipattau iti trika-ea, citr lekh reaya iva


sukavn vyhr uktaya iva nyntireka-dea-rahit, eka-klam
eva akurit ca pallavit ca mukulit ca kusumit ca phalit ca,
tath pacyamnni pakvni ca phalni ye te pacyamna-pakvaphal ca te tath, tad avasth varitvasth santa eva jarjmbante,
atiayena prakante ||22||
ye1 tar prasphrasya pravddhasya sphaika-sylabln
valaye maale nisalilepi pra-salila-bhrnty pakia sntu
garuta pakn cacubhir vikra dhunvanti kampayanti, garu
pakacchad param ity amara, majjanti snnti ca | valaye kde ?
sphyanto barddhamn maykhn sphaika-niranm akur
yatra tasmin | ye kdnm ? tatra vimbitai prati-vimbitai
pallavair ubhayatodhacopari ca vistra-bhjm iva ||23||
tadrocim indra-nla-kntnm rmibhir eva vtacapalktena
klind-jalenevprite vle prativimbitatvena ta eva taravo
dhynenvasthitam upasthit-kta yat ka-knti-paala
tasylee premligana-karmai pravtt iva lakyante ||24||
kepi tarava la-vla-rp kuru-vinan ratna-vie maykhavndair eva lkrasair niravadhi nirantaram iva ktobhieko ye te
| utprekitam apy artham apahnuty purananyath sambhvayati
knurgarasam eva samyag udvamanti mlenodgiranti, na te
lsphras ity artha | anya-yogavyavaccedaka evakra evpahnutiligam | katham udvamanti ? anta tma-deha-madhye na mntam
avakam aprpnuvantam | kuta ? santatam edhamna sad
bardhamnam ||25||
nanvevambhtatvenakim iti sarvair eva lokai prakaa na dyante ?
tatrhasarva eveti | tata ca te yath prkta-tulykracednm api vstavatva-cinmayatvenopsyatvdika stre
nirtam, na tu myikatvam api tath am ca ||26||
patrkur patra-lekh, patrni akur ca, priyea, kdena ?
tara csvabhirmaceti tath tena | pake tareti ttyntam |
utkalik utkah, utkathotkalike same ity amara, pake utk
kalik, nka-sasada svarga-sabh, vilasanta suparvo dev
yatra, pake vilasanti obhana-parvi ysu t, nirajask mlinyarahit, pupavatya striyo hi rajasval bhavanti, ets tu na tatheti
virodha, vakr anju-arr api na vakr na kurpatra-pupaphaldibhi sarve priycarat, vakra syt kule krre iti viva |
na acirarocia, kintu cirasamayavypikntaya, cacal vidyuto hi
acirarocio bhavanti, vidyuc cacal capalpi ca ity amara, satata1 te [gha]

bhramar nirantara-bhramara-yukt, na bhrama rnti dadatti t,


na marudbhir devai sp, ka-llspadatvt, marutau
pavanmarau ity amara ||27||
yatra ca vndvane knicid upavanni santi | kdni ? nrikeln
potair abhita sarvatobhiramanyani, pot podh iti khyt,
kdai ? vibhgnavntena satya bhmi-lagnena patitena phalanikurambea parita ktni mulasya maanni yais tai, phasasamhena kdena ? lavlopari ktam upadhna yena tasya
bhvas tat t tay hetun sukha supteneva janair utprekamenety
artha, pga-tarubhir guvka-vkai kamanyni, kdai ? phalanikar vndai kndti khytai parita caturdiku ktni
kahasya maanni ye tai, vndai kdai ?
bharedhomukhai, ata-evbhita sarvato vilambamnai,
tanumadhyam uttamgans ts madhyamn madhya-denm
iva karagrhy mui-mtra-grhyatvt, pake vkm aty
anucchitatvt mle sthitvaiva kareaiva grahtu akyn phalanikarm, madhyama cvalagna ca madhyostr ity amara,
nragalat nragti khyt, tasy phala-samhena satata-samudit
amit aparimit magalasya magala-grahasya paraspar kramabhulya tatpara nabhastala vidadhnni kurvni, magalasya
lohita-varatvd ka-gatatvc ca etat phala-sdharmyam, tenaiva
hetun pargata parstonyagraho yatra tath-bhtam iva
utprekyamam ity artha, phala-nikurambea kdena ? parisarvato-bhvena pkepi sati na aramatiayena galat sravat, lavallaty lolti khyty naanena, manda-pavanndolitatvt, kdena
? su obhan pallav yasy tath-bht ll yasys tasy bhva
supallavallat, tasy su-pallava-llaty sthitir anaanam
agamana kintu sthitir eva yasmin tena naanena, dlimlaty
dimlaty vanena, alayor aikya yamaknurodht, kdena ?
nikhiln dig vadhn smantasya sindura-pram anubhvayatsu
sujpayatsutprekayatsviti yvat, pupa-samheu sad al
bhramar mlat mlatva rasa-tptatay tandrmavatti tath
tena, mlakmla nimeae pacdi | puna kdena ? phalanikarai suhu lalitena, kdais tai ? vidryamatay vyakt
vjarjir ye tai, tasminn eva kle patitn ukn
mcaraghtena samadhika yath syt tath avanatai,
karikalabhn hastivakn kumbha-nivahena sahakt upam
ye tai, kumbha-nivahena kdena ? keari sihn nakharaikharair nakhgair vidrd vikasanto mauktika-nikar yasmis tena,
ataeva rudhirea hetun aruena, ataeva rudhirea hetun aruena,
tad udgatatvn mauktiknm apyruya prntagata jeyam, a
rmaya eva jurvydhi-vea, ka kharju ca kay ity
amara, tay rahitni, okamahau jar-mtyu kut-pipse a rmaya
pake kharjrair vka-bhedair hitni, nisritni dr-ktni okas
sthnn malni ta-para-jambldni yatra tena, md vkbhir

drkbhir madhurea, mdvk gostan drk ity amara | ataeva


md vnmagann kmadhur vchitabharo yatra tena,
phalavatbhi priyagubhi priyagulatbhi, priyagu phalin phal
ity amara, saphale saphale svargdi-sdhake karmai raga
kartavyatvena utsho yeu tni, pake phala-sahita karmaragakma-rag iti khyto vko yeu tni, sva svargasya aganni
prgani, lalit rambh tan nmn apsar nyrtham gat yeu
tni, pake rambh kadal-vka, tl ntya-vdya-nih, tlavk ca, suhu pke parime sati kaaka-yuktni phalni
svargdni yeuptaak-mtsarya-sydi-doa-bhulyt, pake
supakva-panasa-phalni, rpakni nakdni, uparpakni
nikdni, saphal srthak, ail na yatr tni, ail
jyjv kvina, bharat ity api na ity amara, pake ail
vilva-vk, vilve ilya-ailau ity amara, meru-mandro nma
sumeru-prvavarti-parvata, tatraiva dvpkhypakasya mahjamb-vkasya sattvt, vadarik-vana vadarikrama adhikaraa
rayo ye tni, pake vadar-vanasydhikaratti ah-tatpurua ||28||
yasya vndvanasya a-vibhg santi | kd ? abhir tubhi
kt vibhg pratisva viiya bhg ye te | tn evha
varhara iti | varbhir hyati harayatti v sa, sukha karotti
[pa 5-4-63] sukha-priydnulomye iti c pratyaynta,
sukhnmkara iti v ||29||
teu vibhgeu madhye var-haro nma vibhga | kda ?
satata ghana nivia rasa r-knurga-lakaa dadtti sa,
pake ghana-raso jala megha-pupa ghana-rasa ity amara, satm
nandada cira roci prako yatra, pake sadnandant acira-rocir
vidyud yatra sa, nla-kaho maheo mayra ca, sad atyuhe
atiaya-tarke vicrt kolhalo yatra sa sa, pake dtyha-kolhalena
saha vartamna, dtyho huka iti khyta pak,garutmn
garua, sad-sra sadvala garuta paka vibhra, pake sad
srag ctakn ruta abda puan, srage ctake bhge iti
medin1, kakubhn dimvali re, pacpi halantnm iti
vacant di-vcetydivat kakubh-abdopi vanto da | tath ca
kayapabhmi-putrdaya sarve yasym astamite ravau | dyante
kakubhy vai tatonia vinirdiet || iti, pake kakubhorjunavka, llaupayikatay sphanyatvenety artha | laghu laghu yath
syt tath nipatatm ambukan nikarea hetu nirantaram
utpadyamn jyamn nav mduls tkurs tn marakata-maiiln kirakur evaite nna bhavanti, na2 punas tkur iti
1 medinkara [ga]
2 an tu [ga]

sambhlanay samyag-dy nirpaena, parita iti vmato


dakiata phata ca parityajya, cmadbhir bhjnai,
yathaivcamanamatptikaram, tathaiva tem avstavatvd
arpakatvd-bhakabhinayamtram iti bhva | camravo mgabhed, mdu mdu yath syt tath sacradbhirindra-gopa-samhai,
indra-gop lohita-vara-skma-ka-vies tai1, sajvai
pravadbhir iva padmarga-khaai kalita jaita navatkuramaya harita harid vara paa-krpsaka paakaculik nidhpayan2 arpayann iva, cola-krpsakau sriy ity
amara | laghutara-kara-nikara-vhineti mndyam, kadambn
parimalo yatra teneti saugandhyam, vimala-jala-dhara-sambandhineti
aityam uktam | tath-bhtennilena tala snigdhoya varharyo vibhga, na tu prktana-nidghavad-rka iti bhva ||30||
samyagunmiitair vikasitair mlatn kusumair eva obhana smita
yasy s medin yath pulakit pulakavat vann tati re,
tath dyurama dyaur eva rama spi ajasra nirantara
gadadasra vibharti | kai ? ghan meghs tat-sambandhipayakan gaai, yad-yatra varhara-vibhge sama tulyam
evnurgam, smita-pulakr harnubhvakatvt, tanvate
vistrayanti | tisro medin-vanatati-dyuramayonurgiya
ivotprekyanta ity artha ||31||
dig vadh dig eva vadh, harer manohar, aprva-obhayety artha
| purandara-dhanurlateva tad kra tilaka tena cru sundara bhlasthala yasy s, taito vidyuta eva kanaka-ketak-dalni tair lasanti
tamsyeva kumbhal ke yasy s, vilolbhir via-kathikbhir
vaka-paktibhir eva vimala-ml-bhravat, [p 6-3-65] iakekmln cita-tlabhriu iti hrasvatvam, balk via-kathik ity
amara, payodhara stano megha ca, str-stanbdau payodharau ity
amara ||32||
srag-kln ctak-samhn kkubhir vaiklavya-vyajakadhvani-vikrair ya karaasya vidhir vidhna gatysmn ghra
jvaya iti yat prrthana-karaa tasmd dhetos tasyvasa-vk
autkahyena m vidata, eoha varmi ity evam krety artha |
mninn mnasya kodan pea, tasy bhrami
crkarartha ghranam, tato hetor balan susnigdho mndro
gambhra ca dhvani, ntyat mattamayr maurajo murajasambandh rava, pret svakntt vieavatn prkaraa
pra-nikako mantra-phasya ninado meghasvana ruyata iti
ryama sannevam evam utprekyata iti bhva ||33||
1 vie papoka iti khyts tai [ka]
2 nidhpayan [ka]

koyaik ihti khyt, gaao gae gae, svye vartamn ity


artha | pracalkino mayr, jhapaj-jhapad iti vi-abdnukaraam
||34||
varakair haritldighaitair madhye gaur pta-var, kuta ?
pariatni pakvni phalni ye tai, ataeva namr l svandhakh ye tai, skandha-khle ity amara, evambhtai raslair
varparim ibhir mrabhedair hetubhi, ante tad vahir maale
ym, prnte prake ante sarvato-bahir maala ity artha |
scibhi sci-tulyai pupa-dalai | atra mr rehatvt
madhyasthatvam, jambun tatovaratvena ymatay bahistatvt
tadya-marakata-prcryamatvam, ketakn
niphalatvenpakn sci-tulya-pupa-dalatay aktyastradhri
tadya-rakaka-gayamatvam iti vivektavyam ||35||
dvitya aradmodo nma vibhga | kamaly karbhy llita,
mdu mdu savhita, pake kamalkarair tagair llito lalit-kta,
niravakara nirdoa jvana jvita jala ca yatra sa, paramanirmal bhakti-viay dia ca yatra sa | puna kda ? parito
jalaya samyag-dadhno dhrayan puanniti v | jalayam eva
viinaicakra sudaranam, cakra cakravka-pak ca, praphull
prasann lakmr yatra, pake pravikasitni padmni kamalni yatra
tage | bhagavata r-kasya pava-dutya bhrataprasiddham | samadair dhta-rra-putrair duryodhandyair
helitamavajtam, pake mattn dhrtarr hasa-vie
helita hel yatra tam, dhrtarr sitetarai, hel ll iti cmara,
sacaran parama-hasa vara, pake sacaraa-lo rj haso yatra
parama-eo v tam, abhito rma-lakmaayor lpo yatra tam,
pake abhirma kamanyo lakmayo lakmay srasy plpo
yatra tam, hasasya yoid vara, srasasya tu lakma ity amara,
ku pthiv tasy valayasya maalasya moda nando yatas tat,
pake kuvalayasya nlotpalasymodo gandho yatra tam, jalano bahi,
prabhinno matta puarkas tan nmgnidig gajo yatra tam,
prabhinno garjito matta ity amara, pake prabhinnni vikasitni
prabheda-yuktni v puarki sitmbhojni yatra tam, kumudo nair
takoastho diggajas tasya madenmodit madhukar yatr tam,
pake kumudeu madmodit madhukar yatra tam, airvata
pdarko vmana kumudojana | pupadanta srbhauma
supratka ca diggaj | ity amar, vikasant virjant rakt sandhy
yatra tam, pake vikasanti sphuanti rakta-sandhyakni yatra tam,
hallaka rakta-sandhyakam ity amara, samaro yuddham, candrahsa khaga candra-praka ca, vo dharma puava ca ||36||
uat ktrima-kopa taptatva ca bahi, anta italat day
tatva ca dadhn sujan iva hrad yatra aradmoda-vibhge t

| yatra ca sitataryativetni jaladaakalni megha-khai rkhaasya candanasya khaa-bht agarg iva utprekyante ity
artha | punas tem ka-madhya-gatatva ccalya ca
vilokynyathotprekate | pavanenvadhtn clitn sitavastrm acala-khah iva ka-obh-bhty striy, punar
api laghunm eva te pratikaa vistram lokya tatopyanyath
utprekate | kartanyni stra-nirma-yogyni tulikni
krpsabhavnty artha | ataeva vitatya vistrya srytape dattni
arpitni tni pavana-kanyaknm iti, ataeva pavanena pitr
oartham tape svayam eva clyamnnty artha ||37||
ye sita-megha-khan prativimbe, kutra ? tarai-duhitur
yamuny ambhasi, tasy eva yamuny eva saikatmbhari
blukmaya-pulinntarva lakyante ity artha, saikata
sikatmayam ity amara | megha-khan ccalyt prativimbnm
api prabhavac ccalyam lokya anyathotprkateathaveti |
sdayitukm prptukm surasarid-gag garbha-vsa yamuny
garbhe vsam ||38||
vikacn kamaldnm modair gandhair medura, sndra-snigdhas
tu medura, ity amara, satpaccadachtina iti gaue, sanapana iti
pctyeu khto vkas tasya saurabhea dna-gandhir madagandhi, hastin mado dnam ity amara | ataeva andhit vykulkt pupandhay bhramar yena sa, [p 3-2-29] nsik-stanayor
dhmdheo [p 3-2-30] nmuyo ca iti yoga-vibhgt kha
pratya, unmlan nija-kntiketaka-samkka pupandhaya1 iti
kavi-kalpalat, paramam moda gandhamnanda ca ||39||
kdamba kala-hasa, dara at, dalan prasphuan, rjva-koa
evnana yasy s, parg eva raji dra rajaka vasana yasy
s ||40||
y arat kardame r-kapila-devapitari pake ca, prasthite pravrajite
sati, pake gate nae satty artha, kapilasya sva-putrasya, pake
samaya-vieo yasys s, kla-vieotsavayo kaa ity amara | sa
tur yatra vibhge rj iva reje, dpti cakra | kausuma patitakusuma-dalamayam, muktvitna muktmaya candrtapa
vikasit pavanena cal k ka-pupi ||41||
var-hart praded-yatra aradmode upagat jan ittham eva
tarkam, ha tanvanti, varhare kasya sarvato meghvtatvddi nikaavartitva hasta-prpyam iva matv aradmode tu tad
abhvd di dravartitva locanbhym apyagamya parmya
evam utprekyanta ity artha | vyoma eva vkas tasya kh
1 samkki [go]

haridibhir diggajair atyk iva, atyantam kya adhaptit ivety


artha | y kh jala-dharair meghais te shya-kribhir iva
pratykrnt upari ruhya krnt iva namrat samyu prpt | iha
aradmode tu haritas t dia, kim iva dra yt, ata1stadyair
hastibhir vyoma-vkasya kh nkante iti bhva | tatra kraam
iva tarkayanto viiyantitair jaladharair vimukt iti2
tacchkhkramartha tad upari meghair atra nruhyante, ata
shyybhvt svyagajnm atidrastha-khkara-akter
nivtt ity anumyate iti bhva ||42||
yatra vibhgeu ttyo hemanta-santoa | mahat saho vala yasya
sa, medena harea medura snigdha iti pada-dvayam, pake
mahsah pupa-viea-vc vanta, amlnas tu mahsah ity
amara, madhusdana r-ka, pake madhusdann
bhramar priya sahacara pta-jhi yatra sa, indindira
cacarko rolambo madhusdana iti trika-ea, pt kuruako
jhi tasmin sahacar dvayo ity amara, avalay bhryay durgay
saha vartamna u ambhus ta dharatti sahvalodhra, pake
hvaullsako bhva-viea, sahvo lodhra-vko yatra sa, madhura
csau ukd-vysa-putrdudita udaya prpta ceti sa tath, pake
madhura uknm udita kjita yatra sa, hrtas tacchstrapravartako muni, pake haritla iti khyta paki-viea,
madamahakra luntti sa, pake satata-mada-yukto lva pakivieo yatra sa, krameottarottara-prpyamdhikeyena bhajanena
tena ca tal-bhavanti jvanni jvitni jalni ca yasya yatra ca
sa, aharaha pratidinam upacyamn vardhamn do rajan
yena sa vanto de-abdonavyayopy astitata kathbhi
samattya do-,mruhya sainai saha pupakantu iti bhaiprayogt, prrambho doy pradoa ity amara-ksupradoaabda-vykhnc ca | padminya kamalastamb, kaad rtri,
padminya sallakaavatya striya ca ||43||
divasa-mukhni prabhtni, abhinavnmaruasya sryasya kiran
nipte dhia nicayavat vuddhir ys ts bhvas tat t tay
hetun upasevyante tatrrtham ity artha | sphaikamaimayn iln vilso ysu tath-bht vthayo bhmiprade paktayo v, upakatho nikaa-dea, kathasya sampam
upakatha tasmnn iti saptamyantay vykhyne bhagavatpi
paradra-kathe sotkathamlambyata iti dvityopi virodho jeya ||
44||

1 yata [ga]
2 iva [gha]

kandala samha kandalantu samhe syd uparge navkure iti


viva, sacakitam abhitobhita karak atra santi na v santti
nirkam camravo mga-vies te ramaya ||45||
vmyarahaso rmyasuratasya, rahotiguhye surate ca iti viva,
hrasim hrasvatvam, pre hre v iti tikrasya sayoga-prvasypi
laghutvam, priyatameti premaivtra hetur iti vyajyate ||46||
amlnas tu mahsah tatra oe kuruvaka ity amara, na mandreti
te aityt ||47||
klyaka kalambaka iti khytam, uetara to go yatra, na
guya, kintu doyaiva ||48||
caturtha iira-sukhkara, bandhun jva tm, pake
bandhujva dopahariy iti khyta pupa-viea, svaduhitu
sajy kahoratat tejasalea-dukha-drkaraya kunde cakrabhramau ropita prabhkara sryo yena, pake kunda-pupe
ropit samyag-janit prabh knti karotti sa tath, kunda
cakra-bhramau mghye iti viva, sarve dnavn damana
yasmt sa, pake sarvad navni damanakni don iti khytni yatra
sa, sammag ullsito maru-bhmvapi vakn haro yena sa,
pake, maruvakasya pupa-viea-ymoda, bhaven maruvaka
pupabhicchalya-druphaijjhake iti medin, bhrdvjo bharadvjavaa, pake bharadvja-paki-samha ca, vyghra syd
bharadvja, ity amara, laky samaro yuddha mnavo
manuvaodbhavo rghava ca, saro rkasa ca, kravyd osrapa
sara ity amara, kramao vardhamnau tau yatra sa, pake
vardhamna mna paria ye tath-bht vsar divas yatra
sa, dayit padminyeva dayit padmin sallakaavat str tasy
viyogena nirviat kimata para hrhasthyramea iti nirvedas
tay hetuneva ktam uttarpathe vairgyrtham eva praya yena
tena, tata ca sakala-janair upasevit nija-nija-pvitryrtham iva pd
ta-nivartaka-kira evghrayo yasya tena kiraa-mlin sryea ||
49||
sariddni jhaiti ighram, na samyak sevamnbhi, kuta ?
dhmair anumito bahnis tadvat tay alakitajalatvt sariddnyeva
vanni vitarkya etni bahnimanti dhmebhya ity evam anumyety
artha | jhaitty anena prva-prva-sacre tatra jalasya dacaratva-smarat sandehena vieato nibhlanrtha vsara-mukhni
prabhti vkyamni prakakkayety artha | yavasn
tn ikhareu samudrni vimalni mauktika-jlnyeva etni, iti
dhiy niy nisyanditu la ye tni himakaa-vndni
bhagavatpi vibhvasun sryepi, leea dhanavatpi,
vibhetynena prakavattvt samya nibhlayitu akluvatpi kar

kira eva kars tad agrea nijetytilobhnnpyanyadvrety artha |


kuta etad avasyate ? tatrhayatreti, divasa-mukheveva, rtrau tu
samyak sthitnty artha | muhrtd eveti tatrpi caurtya-karmai
dakateti bhva ||50||
ghanatar ati-nivi dala-nikar yatra yath-bhto vistro ye tadbhvena hetun nirasto himn niptas tena caul lghany
viapi-nikar vka-samhs te tala-madhya-madhysya
tatropaviya manthara yath syt tath abhyasyamnena
romnthena madhurair daranyair ity artha, caula sundare cale iti
dharai, nigra-ghsdn puna samyak carvaa romantha,
paritaptamaya-pia-praka reha-lauha-piam, prakam
udgha-talpajau praasta-vcakni ity amara, praas-vacanai ceti
samsa, tat-sadasya tarai-vimbasya srya-maalasya
niptenaiva hetun jaladhijalebhya udbhtair vparumabhir iva
utprekyamair himakaai, sva-sva-nivsn prati unmukharais tad
gamana-kle kujadbhi khaga-nikarair vypta nabhas tala yeu
tni, vieea namatm ati-nivi kisalaya-nikar samsagena
hetun sagata prpta um yatra tath-bhta kulya-kulakalpo
na-samha-sada sthala-vieas tatra kta sukhena ayana
yaiste khaga-mithunnm, sth-pusau mithunam ity amara |
nikja ta-nivartakoma-sukhnubhavena kujanbhva,
nirmakikam itivat samsa, tena hetun tat-sukhajpanotthasvnanda-rasena stimitair avykulatvendrairs tarubhi 1 ||
51||
rajan na k iti hetor nidrym agraho na graha, graho nstty
artha, lepa kukumdi-sambandh dre tyakta ity artha | kuta ?
parirambhaasya vyavahiter vfyavadhnasya kart iti heto | tata ca
priyayo str-puruayor gh-liganena spare ya um sa eva priya
||52||
tadn padminn padmas tanvn sambhavo janmaiva na
bhavati, kva nu punar dinamae svanyakasya sryasya bhsa
kiras ts gocar syurity artha | tad api tathpi yasmin iirasukhkare padminn sallakaa-str re uasi prabhte t
dina-mai-bhsa pha-deena sevata ity caryam ||53||
damanaka-pallava ev avallabho yatra sa ||54||
pacamo vasantaknta2 | abhinavnm utkaliknm utkahn
samhena rasla sarasa, pake abhinavam udgatn kalikn
1 stimitai khagavatsalais tarubhi [ka,kha]
2 vasanta-kla [ka]

kula yatra tath-bhto rasla mra-vko yatra sa ucchvasanta


prmnubhva-rpoccavsavanta, atimukt muktn api mahimn
atikrnt bhakt yatra sa | praphulla ca bhagavaty anurg oka
oka-rahita ceti karmadhraya, pake praphulla ca rakta ca
bhagavaty anurg aoko oka-rahita ceti karmadhraya, pake
praphull raktoko yatra sa, navo navna stava lgh ye
tath-bhtn kovidn ro gamana praveo yatra sa, pake
navastavako ntana-mukula-yukta kovidra kcanra iti khyto
vko yatra sa, prabhinnn mattn punngn purua-hastin
samho yatra sa, prabhinno garjito matta ity amara, pake
vikasitn prabhedavat v punnga-vka nikaro yatra sa,
madhuno rasasymodena mandam iyarti gacchatti sa, pake
madhura smodo mandra-vko yatra sa, vilasanta kapayo
vnar yatra sa, pake vilasat ka sukha ye tath-bht pik
kokil yatra sa, sukha-rajaleu kam iti viva, sasreu sastiu
sukhalava sukhalea gatv prpya modita nanda-yukta, pake
samyak sra sukha yasmt tath-bhta lavaga yatra sa,
sasr-sukha-lavago vasanta svayam eva tasya bhvas tatva
tenmodita sugandha-yuta, sadvala mnava-kula manuvaasamho manuya-samhas tat tat praj-rpo v yatra sa, pake sad
valamnni vakulni yatra sa, vralater aya nac-pratynta,
sphu spa saptabhir niddyair eva lp lp yatra sa, pake
sphu praphull saptalmpnotti sa, saptal nava-mlik ity
amara, prabhinnakaribhyo matta-hastibhya rati gacchati sravatti
yvat, pakse vikasita karra-vka, amanda kusumuga kmo
yasya sa, pake manda kusuma-sambandh vyur yatra sa,
ugau vyu-viikhau ity amara ||55||
asya vieata kmoddpanatva varayati | amtakara candra,
leea amtamaya-hasta san, madhu-rajanr vasanta-rtr,
leea madhur vadh, sam snu jan vadhva ity amara,
parirabhate ligati | kd ? madhur janir utpattir ys t,
mtakevapi ropit pr yeneti sarva-sukhadyty artha | madhor
vasantasya rk pra-candro rtrir madhur sat kate prakate |
atra madhurk madhurketi caturbhirakarairamakam evam
uparid api catupacdibhir jeyam | k kmadhur kmin
madhureu rmeu rmayakavat ramayatvavat na bhavati,
api tu sarv evety artha | rmayakasya sadtanatvepyatrdhikyavivakay kathanam ||56||
atra hetu varayatilita pupodyna yena sa, tath-bhta
pavana, ataeva rm vraja-taruyopi sevitrm pupacayanacchalena prpto-pavan, ataeva taru yuvna samad |
atra varanyasya yna r-kasya ekatvepi bahutva prakabhulypekayeti jeyam | kds taru ? vkea kusumitena
pupitena amitenparimitena hetun ania vihro ye te, ataeva

vihr vigalita-hr viia-hr iti v | kusumn rajobhi pr api


nrajaso nirmal, ataeva tad-gandhena vald kyamatvt
nrajeu sotkathair api madhukarair dig abal dig agan eva
gavalbh, gavala uira-bheda, ymatva-cikvaatvbhy
tadbh, na tu sarve gavalbh ity artha1, gavala mahia
gam ity amara | vyavadhnenpi virodho yakaknurodhd eva |
makaranda-rpa kara dadnn prayacchatopi kusuma-sahhn na
pivati, pratyuta nikaroti tiraskarotty artha, nikra syt paribhave iti
dharai, tena madhukara-nikarasya rjakya-puruatvam, vasantasya
ca rjatvam ropitam | kdn ? samhn, samyagha katham
asmka makaranda na ghnti2, kimaparddham asmbhi ity
evalakaas tarko ye tn | prakma yath syt tath kma-hel
kma-scaka-bhva-vieas tay sajmbhatay3 alasn alasn
slasatm abhinayantn maheln mahiln lasat nanagandhena y mattat tay tatay visttay, mahel mahil ca iti dvirpa-koa ||57||
kiukn kr cucuva, cucu cacus talas tla iti
dvirpakoa, kimmam vannt vana-praded, kd ?
kiukai palai prathit, [p 5-2-25] tena vitta cucup caapau iti
cucup-pratyaya | iti sndehena asapala samyak patra-rahita
pala-vipinam, cacark bhramar ||58||
mkandnmmr kalita kta kaliknmsvdana yena sa,
tadaiva svaprivdi-kokila-nidamkarya yad ayam anadat kujitavn,
cacant cacur yasya sa, kaha-mla kampayan, tata ca kalikay
saha grs-bhto grsatva prpto dvirepho labdhvaka san bahir
yti | kda ? kuhur iti ndo mrta, mrtimattvena utprekita ity
artha, kuhu syt kokillpa-nahendukala-darayo iti medin,
kuhr drghnt hrasvnt ca ity amara-tk | tena bhramarasya
kukula-lagnasya kolil-gamann anusandhna kokilasypi
bhramaroya na kaliketyavadhnepyasmarthya tath grsamukhatvepyuccai kjana ca mattatayaiveti jeyam | yatra vasante ||
59||
kalakath kokil, svatantracra svacchandagm, smara eva
gandha-sindhurendro mah-matta-durdnta-hastivarya ||60||

1 srsi gavalbhnty artha [ga,gha]


2 katham asmn an pivati [ga]
3 sajmbhay [ga]

gucchrdha4 hra-bhedam, hra-bhed yai-bhedd-gucchagucchrdhagostan ity amara, vajulair aokai, pupkaro vasantas
tady ||61||
k vana-latik kati na salasanti ? ||62||
aho nidgha-subhaga, vilasat ka sukha yasmt tath-bhta
ptana kukuma yatra sa, atha kukuma kmra-janmgni-ikha
vara bhlkaptane ity amara, pake vilasan praphulla kaptana
iro yatra sa, iryastu kaptana ity amara, praphullair
mallikkair hasa-bhedair alita obhita, ala-bhae dhtu,
malinair mallikks te ity amara pake, praphullbhir mallikbhi
klita odhita, pala aradbhavadhnya-viea, u-vrhi
pala syt ity amara, pake pal pupa-bheda, akra undra,
kuaja-vka ca, atha kuaja akro vatsaka ity amara, ata-patra
kamala ata-patraka paki-viea ca, atha sycchatapatraka,
drv-gha ity amara, niyatm avyabhicrit dhmy dhmasamham aati gacchati anusandhat te iti yvat, samhrthe yatpratyaya, pake, niyato dhmya phik iti khyta paki-vieo
yatra sa, kaliga-bhga-dhmy ity amara, virocana prahldaputra srya ca, vidhur viu candra ca, pda caraa kiraa ca,
akhaha pra namat jann sukha yasmt sa, pake na
vidyate khaana yasya tath-bhta majjane sukha yatra sa,
kramea hyamna kyamo do vaiguy rtr
cvasara udgama kaa ca yatra sa, sad anukl jagat pr
yatra sa, tath coktam[r-padma-pure] yenrcito haristena
tarpitni jaganty api | rajyanti jantavas tatra sthvar jagam api || iti,
pake, jagat-pra pavana, jagat-pra samraa ity amara,
bhadr r-ravicchinn sampattis tay rasa-vilst grdi-vilst
sukh yasya sa, pake bhadra-r-rasa candana-drava, bhadrar candanosriym ity amara ||63||
kp-prap kpy pnya-likm, yatante tarava iti
prvasyaivnuaga, viramayanti vigatarama kurvanti, vibhaktiviparimena khaga-mga-kulam eva | chy kntir tapbhva ca ||
64||
kharatair atitkair dina-mai-kiraair anuviddhebhyo dina-maipaalebhya samyag udghaito yo dahand iva dhas tasya
nirvapaacaair nirvpanena praastair maimaya-vihra-parvataikhart nisyandamnai iiratarair nijhara-sambandhi-jala-praptai
taleu ||65||

4 kim ca, gucchrdha [ga]

yatra ca nidghe yadi kaad rtri kaadpatin candrea rucir


sat rucirmayaka rocakatvena ramayatvam pa prptavat |
tatra hetum utprekatejann tad divasd iva gharma-dusaht,
dind iva sdhvasdbhayt tad vilokya kpaya nivrayitum ity evaty
artha | tad agena tasy rtrvasakty tacchaity asukhnubhavajanitay nidgham eva dhanyoya nidgha-samaya, yatraivaitd
rtri iti lghante ||66||
ksrpr trasareu-randhubhi skma-kaa-sahitair ap vindubhir
nisyandibhir nitar sravadbhi, muktmayair vitnai ckrae
vypte, tair dvayai, kdai ? cacat cacaln cmar cru
mrutena dhtai kampitai ||67||
bhlasya prnte nivavdho dvidh vibhakta kuntalabhavo yasya sa,
vsa uttarya pavanasya spandena calane nnumeyam anumtu
akya nnyathetyati-skmatvt, kcana-jalam iva hri manoharam,
dvitreeti bahutar dhrasahant, tatrpi priyeti svata aityagua-kenety artha ||68||
uttasana iro-bhaam ||69||
eva vndvanasya avibhgn varayitv aparam api vibhgacatuka tat tad varanenaiva varita-pryamuakayatidvandvao
dvandvaa iti | atra asaiva vpsvagatau dvir vacana nopapadyata
iti na vcyamekaikao dehtydau dvirvacanenaiva tad avagatau
puna as-pratyaya-darant, tath hyukta nysakrepi bhoja
bhoja pravrajati1 itydau dvir vacana-spekeaiva amul ucyate |
ppacyate itydau dvir vacana-nirapekeaiva ya bhkyam
ucyate, yath hyeka eva bhra kadcid ekenaiva kenacid hyate,
kadcid anyaspekeaiva kenacid iti dvandvao dvayena dvayena
ktv tubhi araddibhir vibhedit vibheda prpit, yath
araddhemantayor varita-tat tal lakaavattvena
araddhemantasantoa eka, iira-vasantakntonya, nidghavarharoparaiti trayo vibhg | aggibhveneti a-tukavibhga sarvartu-sukhada-nm khalvag, varhardayas
tadagnty artha ||70||
smanta iti npra-vinddni kramea vrdi-lakaa-scakni |
vajulooka ||71||
yasmin varita-lakae vndvane majula kuja-maapa-kulam asti
| nn-mndr vaidrydayas tanmayair lalayair ghai saha y
sparddh, tasy vardhita saubhaga yasya tat | nikjitam iti
karmai ktntam | tata ca te bhgdaya eva yasya guas
1 vrajati [ga]

tavanrtha vandhijanyante iti bhva | lumai pucchai, pucchostr


lmalgule ity amara | mj mrjan-ktya vidadhate kurvanti ||
72||
indranleti lvayena1, indvareti aitya-saugandhya-saukumrai,
kajjaleti locana-rocakatvenena asita-ti avyabhicrinepathyasdhakatvena ||73||
satarag taraga-sahit, natn namratvd-bhaktnm, ragasya
prema-sukhasya, dhyik arpayitr, sakamal padma-sahitpi, na
yanti na hrsa prpnuvanti kamalni jalni yasy s, o tankarae
atranta, salila kamala jalam ity amara, aa adarane ityasya
rpe prathamopasthpite virodha, srasa pak, visr matsys
te srasya vala yasy s, namat jann sukhad ||74||
cid-rp maimayn aivla-latikn vitaty nimajjya
udgatatvena parivtau vtau yamuny madhya-dea eva
vakasthalam, tatra vilsinau rathgveva payodharau yasy s,
sras pakia eva kjana-sdharmyea srasana kc tenita
pulina-rpo nitambo yasy s, kala-hasa eva hasaka pdakaaka yasy s, jarjmbhyate, atiayena prkate ||75||
kusumn bharea iva bhajyamn prpyama-bhag viap
pallav yasya tath-bhtasya viapi-samhasya prati-vimbena saha
prativimbita bihaga-kula tatrastha-paki-samha jighatsavottum
icchava, vaisrio matsy, avatihante, [p 1-3-22]
samavapravibhya stha itytmanepadam, aphar prohnmno
matsya-bhed ||76||
karpra-pravhamaynvety anena aitya-saugandhya-auklya
dhvanitam | tata ca mga-mada-pravhamayy apti vyajitay
utprekay jvito virodhopi dyotita | nanu karpra
pramayatvenotprekase cet pulinni, tarhi katha te sthairyam ity
akya anyathotprekatetimireti | nanu tarhi kuta paraspara
punar api vdhya-vdhakatv-bhvas tem ity akya punar
anyathotprekaterkhaeti | nanu tarhi nad-madhya-gatnyapi
tni tay katha na bhitnti punar apy akya punas topyanyath
nad-sahitnyeva tnyutprekatevisrasteti | yeu pulineu madhye
kutrpi keucit tevanyni bahani pulinni ta-gulmdi-rahitni
svaccha-vlukmayni santi rsa-nya-llrtham iti ||77||
srasdibhir jalacarai, ukdaya sthalacar, yasy yamuny
dvayo prvayor avatryate ebhir ity avatr, gha iti khyt |
yem avatrm ekaikem, ubhayata ca ubhayorubhayor vmadakia-paa-prvayo ||78||
1 cikvaatvena [ka]

caturu koeu catvras tarava saruca, rugityupa-lakaam,


sthaulya-dairghya-vistrair api tuly jey, tem ekaikaa adha
ubhayata ubhayor ubhayo prvayor dve, ek dakie prve, ek
vme, eva dve dve vivak upari-caturdiku ca aucitynurpea tath
avardhat vyptavatyau, vardha chedana-praayor ityasya
parasmaipadino rpam | yath ts tarnkramya parasparamttni
ghtni jaitni vapi ys ts tath-bht satya sarv
aveva lat pupdibhir agopga-sahita-maimaya-maapnm
iva ruca knti kurvanti ||79||
te prasiddh am prvokt catvras taravo bhmita
jubhyotthitatvena catvra stambh, tadys taru-sambandhinya
skandha-kh niyata suhu vakr-bhya paraspara milit
catasro vaabhya, valln viapa-kulai pallava-samhai chadi
chunti khytni kalpitni | kaicid valn viapa-kulair bhay
sanivea-kaualena yad viracana tena rucir catasro dvropi
kalpit | tath tair evnyai kaicidbhittayas tath pupais tdatda-vinysa-vaiiyena sthitai, prlambdnti tatra prlambni
paalebhyo lambamna-mlyni, viracan vividha-patrvalydn
racan, racan syt parispanda ity amara ||80||
sahasra-sakhyni irsi mastakni gi ca, pd cara
pratyantaail ca, pd pratyantaparvat ity amara, vinodo
vilsa, kaaka valaya, pake kaakostr nitambodre itya
amara, maimayni kuni ltti sa, dhtavo bh-y-v-divaprabhtayo manaildaya ca, bhbht rj parvata ca, bhbht
bhmidhare npe ity amara, uparitana-loko mahar loka1, pake
vaikuha, sunsra indra, nsras tasya sen, guha krtikeya,
pake devakhtavile guh ity amara, sarvato bhadra-rcandanatarur yatra, pake sarvebhyopi bhadr r samddhir yasya sa,
parvata-pake c gam, anugra saumya, vana-ml pdalambi-mlya vana-re ca, mahati utsave magala-karmai, ia
praasta, pake mahadbhir utsai prasravaair veo veana
yasya sa, utsa prasravaam ity amara, loklokas tan nm
parvata, pake loka-kartka-daranam, nandn kanda mla
rnti tath-vidh vaa-vk yatra sa, nanda-rpakandar avao
garto yatra sa, sattvn prinm avanena planena rjitu la
yasya sovana-vanarj, sattvn kdnm ? vanarjsattvn
vanarju sattva vartamnatva ye te mgdnm ity
artha | virodhbhsadyotakopikra ||81||
arpyatvd rpakea varayitum aakyatvt, ado-paramatvd ity
artha, pake rpya rajata rajata tanmayatvbhvt kaila-ailo
1 svar loka [kha]

hi rajatamayo bhavati, aya tu vividha-mai-ilmaya iti bhva


ajta-rpatvn nitya-siddha-rpatvt, merus tu prakti-janya-rpa iti |
pake jta-rpa kanakam, tanmayatvbhvt meruhi kanaka-mayo
bhavatti ||82||
dirasasya varany yo vara-samhas tatra mdhuryopayog avargo na bhavati | tath hyuktammrdhni vargntyag spar
aavarg ralau lagh | avttir madhya-vtti ca mdhurye ghaan
mat || iti | rpakoparpakayor naka-nikayor yo vypras tatra
mdhuryam upayukte, natn nartakn varga | yatra govardhane
na olu iti khyts te vargopi mdhuryopayog, naakavaga-uuk ity amara ||83||
klyaka kalambaka iti khyta | bhvitsu vsitsu, upatyaksu
aila-sampavarti-bhmiu, harinmair mrakatam ||84||
dar-dyate, dir yaanta, cmkara kanakam, anu lak-ktya,
ubhayato bhga-dvaye vakr-bhya, praptni prapatana-lni
nirjhar jalni yatra sa, kamala-yonir brahm, pravalatarataras
ativegin nisyandamnena nipatat nirmala-nirjharea hetun
vividha-man kiraacchabhichuritena, tensya rakta-ptanldi-vividha-varamayatvena indra-dhu-srpyam, avalbhvo
mirbhvas tena bhsurasya vividha-kntimata ity artha | snuna
prastha-deasya prastha snurastriym ity amara, dhmyo
dhmala-vara-paki-viea, obhan sm ys ts sum
taln iln vilso yatra sa, suma iiro jaa ity amara,
vitna cdoy iti khyta, pratnitair vistritai paair eva kuima
ilpa-cturyeocckta-mai-vaddha-bh-bhga-vieas ta-samha
ivcara, allak gaja-bhakyo gandha-vka, niculo hijala iti
khyta, karaja karaja, vanarjibhi kartbhir dhavdibhi karaair
v apahata tapo yatra sa, sahaja nirvaira vairbhvo ye tair
visadair vyghra-mgdibhi sattvai samkula ||85||
nandvaro mahea, ataevsya ubhra-varatvam ytam | crutair
dhava-vkair kra udyna yatra sa, mdhavasya samyak kr
yatra sa, atra na artho m-abdo virodhbhsagamaka | ukavn
ki na ? api tu uka-yukta, asn prn prasth prakarea
tihant obh bhakyapeydi-vastu-saulabhya-laka yatra sa,
yad v, na suhu prasthaa prasthaparimena bh kntir yasya,
api tu mahbhrdi-parim enaiva kathacidity artha, prasthostr
snumnayo ity amara, obhan ras tripda-parimit prthit
vttikar bhmi, tad artha samudgatasya pdasya nakht
nisyandamnena salila-nirjharea gagkhyena ta tal-kta
ivo yena sa, yad v , surasrthe deva-samhe viaye samt sahara
iti pthak padam, tath pda-nakheti prvavad artha | giripake
surasnm arthn vastn samyag utpdanya khanayo yatra sa,

tath syandamnasalila-nirjhareu gagy ghoa itivat lakaay


tat taeu ta-iva ophamahur iti khyt lat yatra sa, vidu
ta-iva amy aileya-ata-pupayo iti viva, sahacarbhi
sakhbhi prasda-racanbhir eva bhedyo bhettu akyo mana eva
ilsro yasya sa, pake sahacar pta-jhi, tasy prasda-racan
praphullat-parip tay abhedya ktya kty bhinno bhavitum
anarho mana-ilsro yatra sa, sadopagh ligit ailaj prvat
yena sa, pake upa sampe gha ailaja iljaturaso yatra sa,
ailajantu iljatu ity amara ||86||
atrdi-abdebhyo yath-kramea vrhi-khala-sukha-lampaamukhalvayeu, tath dhmala-ymala-kamaleu, iku-daabhja-daa-tithi-nakatra-daeu, tath tath kvya-pravandheu,
candana-kastr-karpra-pakeu, tath rjdhikre, tath
stanopap-ligane iti-abda ryate, iti-pada-dvayena
sarvatrnvaya | tena khala-jana-mtsarya-vaiguydn
tatrsambhava iti ||87||
kuntaldvityatrdi-adbebhya kramea kake, vastrcale,
netrnta-tlvadharauha-jihv-nakhe, madhygulau, karpra-lodhradhenu-dhliu, svara-rajatdiu, hasite, kearomanakhe, kisalaye iti |
atra avalagna madhya-dea, madhyama cvalagna ca ity amara,
yugma eva dvandvam, na tu kalahe dvandva kalaha-yugmayo ity
amara, iha vyabhicribhvevity upalakaam | r-kasambandhdnanda-cid eka mtratvena grdi-rasepayukt cet
prvokt khalatva-matsaratvdayopi bhv bhavah eva, na tu
dadhyak | yath rdh-candrval-ythayo
parasparenia-vdhana-sdhanbhy khalatva-mtsaryadoedgrdayo d eva, tath r-ka-pitmahdn ataa
ruti-smtygama-vkya-sdhita-nitya-siddha-bhvnm api
plitydika vtsaldi-rasa-poakatvt, [bra s 2-1-33] lokavalllkaivalyam iti nyyena klikam iva prattamapya-viruddham
acintyatvd eva, na tu tarka-virodham eva pramya nitya-siddh
mukundavat itydi-vacana-jtam avisrabhynyath pratipattavyam
acinty khalu ye bhv na ts tarkea yojayet iti prabhsa-khaavacanena tatra tatra tarka-yojany niiddhatvd iti | di-abdbhy
ga-vanaleu, vuddhyanurga-nakhgreu, durvarat durvaraabda-vcyat, durvara rajata rpm ity amara, sarve bhagavatparvr yathocita nn-gun vddhatva-trua-paugaa-vlyanihn vtsalydi-rasa-poak gun khani-rp api rka-pitmahdayo muktvasthstyakta-klika-bhv kla-ktavikra-rahit ity arha, prvokta-yukter eva viea klikovasth ity
amara, saguatvepi muktvasthatvam iti ravad virodhbhsa |
prcy dio rgea raktimn m obh yata sa, pake prcrair
agamogamya, vitnita vitna-yukta vistrita ca maimaya
toraa vandana-ml siha-dvrkhya-bahir dvra ca yatra sa,

haridam harimai, tad vad ramaya kira ye te, mahrathy


mahnto ratha-bhak av yasya sa, ataeva haridava iti sryanma prasiddham, rathyo voh rathasya ya ity amara, pake
haridamn ramayo ysu t mahatyo rathy pratolyo yatra sa,
rathy pratol viikh ity amara, rathy galti khyt, aa-hso
vikaa-hsyam, alik-praka ca, nijasya mahas tejas
urucrimai sati adhika-cruty saty niy rtreranto no yatra
sa, pake nijamahas urucri maimayni nintni mandiri
yatra sa, ninta-vastya-sadanam ity amara cmkara svara tad
vara paa ltti sa, pake paala chuni iti khytam | upayukt
muktval mukt-re yatra sa, pake upayuktbhir dhikyena
lagnbhir upalakita valka pujj iti khyta yatra sa, bal
kandhre paala-prnte ity amara, yad v upayukt mukt valka
balka-paryanta yatra sa, sro mukhya, vidr valn senn
bhr yasmt sa, yamrit sen parebhyo na vibhyatty artha,
pake vidr valabh pti khytam anta-ghor dhvavarti-drukhaa yatra sa, aadharasya candrasyaiva kntn
kamanyn gav ramn pne sm maryd yasya sa,
gopnas tu vaabh chdane vakra-drui ity amara, vividhai
ratnai praghanotinivia, pake vividha-ratnamaylinda, praghapraghanlind bahir dvra-prakohake ity amara, sad maha utsavo
yasy s, um prvat agan yasya sa, pake sadma dma-yukta
homgana homa-catvara yatra sa, puranikara upananddisvmika ||88||
pradhnatama rman nandasvmika puram, prathro dvram,
nn-ktayo vividha-citri ||89||
kuye bhittau, mai-praveko mai-reha, klve pradhna
pramukha praveknuttamottam ity amara, citritai ukai saha
pratysajya pratysakti ktv sakhya vidhyety artha | ataeva
sdita sthem shairya svkta-taddharmatay nipandatva yais
teu unmlata aayt unmlan udbhavan ya saaya sandehas
tasmd dheto ||90||
bhagavat-pit-bhva pittva tad eva bhvuka tena
subhagambhvuka subhago bhavatti sa, sad ekvasth yasya
sa, r-kasya caramakaiore nitya-sthitivat asypi tila-taulitakeat-pdaka-prathama-vrdhake vayasi nitya-sthitir ity artha |
asminn api tathvidha eva nande, upalakaam etat, anyem api
bhagavat tath-tath-dhyyakn traikliknm upsaknm andiparaspar eva tat tat sktkraravat ruti-smtygamyaparaata-vacanebhyo yauvana-kaiora-paugad anya,
upalakaam etad anyem api bhagavat-parvr sva-sva-rasapoakatvena tath tath bhve eaiva yuktir anusandhey ||91||
yasya ca sadharma-cri yaod nmety anvaya ||92||

goduho gop, ahar caura-rahit, abhav sasra-rahit,


anugr saumy, hardn paupati-vacakatvena virodha |
gavyam eva jvo jvik ye te, gau pthiv tadbhav gavy,
digditvd yat | te jv gavy prthiv na bhavanti, kintu cimay ity
artha ||93||
sanbhaya sapi ||94||
nitya-kaumr iti r-ka-savayastvt pryo nitya-kaioratvepi tatkriykvritvsambhavt nitya-kaumr evocyante | ata r-kasakhiu baladevdika vin sarve cea-vidn gra-rasashyya-cturyepi sanakdibhir eva sdharmyam | vaysi pakias
tai sahit, pake samna vayo ye te, khaga-blydinorvaya ity
amara, gu stri, sauhrdadaya ca | padmkara-pakesad
acch nirmal vikac praphull, padmn praphullataiva
padmkarepy upacaryate | vhaspati vaa-pakesadcchavi
sadknti-yukta kaca ukrcrya-iyatvena prasiddho yeu,
sahacara-pakekac ke | supratko dig-gaja, pake samad
mgamada-carc-yukt obhan pratk agni ye te | idn
mukhdi-caraa-paryanta pratyekam aga abdasdharmyeopamimno viinaipadmnmsy sthitir yeu,
sydsy tvsana sthiti ity amara, pake padma-yulynan
samns tulya-sakhyak rutayo ye te | tath hisaptasvar
dvviati-rutikatve aja-madhyama-pacamn catasra catasra iti
dvdaa rutaya | nida-gndhrayor dve dve, iti catasra, abhadhaivatayos tisras tisra iti a, ity eva dvviatir iti, pake samnakar | cacalau akau pakau ye te, akam indriye n dytge
ity amara, pake spaam, ojasv sugrvo yeu te, pake ojasvin
obhan grv ye tekena saha kautuka-sagarrtha
tathaucityt, kalabh hasti-vak, prakarea sdatti prasat,
sadergaty arthatvt, prasat prasaran nava kobho ye te, pake
prasann vakaso bh dptir ye te, kao gaa kai ca, gaa
kaa iti, kao n roi-phalaka kai iti cmara, mahena utsavena
urava prav, pakse spaam, pd ramaya cara ca, sad
ekaiva da ye te | r-kasya caramakaiorvir bhva-kle ye
yad vayasas te tathvayastvena nityasthitim anta ity abhiprya ||95||
atha bhagavat-preyasr api caradi-kenta tathaivopamimno
viinainirupam jagh-lat ghragmit ys t,
jaglotijava ity amara, pake spaam | obhane avaraje kanihe
bharate anugata sakala saubhgya ys t, pake svayor
varayor jnunor gata prpta sakala saubhgyam, ki puna
sarvgeu ys t, ghano nivia ur vipuln rambhs
tambhnm ropo ysu t, pake ghanbhm rubhy rambhs
tambhau saundaryelumpantti t, ralayor aikyt | kvivaraam,

pake prak ka-ta ys t, bandhn roda roda rodan


rntti t, pake bandhuram avathadalavat unnatnatamudara
ys t, sad vartanena puna-punar uccraena na vidyate
bhrbhaya kuta cid api ybhyas t pke san obhana varto
yasy tath-bht nbh ys t, dneu avalagn sagat,
pake dnam avalagna madhya-deo ys t, suhu valit
pratidina vardhamn, ataeva yat drgh do rtrir ysu t,
pake suvalite ad yate doe bh ys t do rtrau bhujepi
ca iti viva, abhiekasyvasnente irasa obh iva kambu
akhas tadya ka jala dharantti t, pake kambuvatrirekhkitagrv, kara-kh kargulya, mjita kamaly lakmy nana
ybhis t, pake mrjita vimal kta kamalam ivnana ys t,
tila-kusumasya gandha bahastti t, pake tila-kusumam iva
gandhavah nsik ys t, klve ghra gandhavah ity amara,
kaena avalokanenaivnugtta kuvalaya bh-maala ybhis
t, pae kabhy netrbhym anughta spardh-yogyatvsambhavd anukampita kuvalaya nlotpala ybhis t, ravaena
ravabhy ca ramy riya iva sampada iva vilasant alaky
pury abhikhy obh yabhyas t, abhikhy nma-obhayo ity
amara, pake vilasadbhir alakai cra-kuntalai obh ys t,
abhirmasya keasya ka jala tasyevarasya varasya kal ilpni
pntti t, pae ramaya-kea-samhavatya ||96||
vaidarbhti, tath coktam alakra-kaustubhe[9ma-kirae] avttir
alpavttir v samasta-gua-bhit | vaidarbh s tu gre karue ca
praasyate | iti | ketakto vilaka atimadhura-gandh, kanakaketakti tat-prema sarva-premcchdaka-svavaibhavakatvam uktam
| taid iti sarva-mdhurya-guasypi madhurat-dhyakatva
tanmdhuryasya, kanaketi sarva-saundarya-guenpi
sarvotkvatva-parkay uttratva tat-saundaryasya, kaumudti
sarvnanda-guasypi viinandakat-dhyakatva tan
nihnandasya | tathoktama vyomotsaga ainam abhita
knti-lahar iti | bhjadarpeti nija-vijayi-nara-nryadyavatria
r-kasypi tayaiva vijayt | tena ca sarvakntgaakyavakrasya r-kasya mnasarodhakatva tat-kmatntrikaty
| srarr iti sarva-lvayasypi mla-bhta-sampatti-rpatva tal
lvayasya | hseti bhuja-darpetivat, madhur vasanta, tena ca tatkmatntrikaty samaya-gata-vailakayasypi srvadiktva-pratti
| karabhriva khann janma-bhriva, tena sarva-vaidagdhyaguasyvirbhvaka-praka-lavakatva tadya-vaidagdhnm | khanir
iti tathaivrtha | gu prvoktebhyo bhinn daykntydayo jey
||97||
gaur gaura-var, gaur-sahasrt prvat-sahasrd apy adhik,
ym takle bhaved u ua-kle ca tal stanau sukahinau
yasy s ym parikrtit | ity ukta-laka, asurp pra-rp,

pusi bhmnyasava pr ity amara, asau kumr sakala


saubhgyam avati vakaroti kd ? saukumryavat ||98||
nandin hldin, tath hyuktamhldin y mah-akti sarvaaktivaryas | tat-srabht iti | kecid ity atraiva
svrasyamnandinbhi svbhi aktibhir iti rsnte svaya
varayiyamatvt, mah-lkmys tu etadyaivarya
vaibhavamaya-bhttvena tath ll-akte ca pdmakrtikamahtmya prasiddy etadya-vihraknana-plivndtvena ca [bh pu
10-29-37] [sakepa] r-vaiava-toaydiu nirdhritatvc ceti |
lality jyehatvepi vikhy prdhnya rdhay sahaikyady
| tath huktamnma-rpa-gudnm aikyt r-rdhkaiva y iti ||
99||
vtti-abdotra svarpa-vcaka | kusumvali-pake pare moda
haram samyag rtti s ||100||
urvgrv vipr, amo bhagavannitha-vuddhit, dam indriyavakra, titik kam, uparatir virgyama, stvata-stra rbhgavatdi, nrada-pacartrokta-dharmapar, tameka vrajarjam
eva yjayanti, nnyam ||101||
prastutatvt r-ka-sambandhinor jnnandayor madhye ktarye
katarasyaikatarasya bhva ktarya tatropayukt rkasyaivarye kecit pravi, kecin mdhurye cety artha | evam
api na ktarye ktaratve upayukt, anynupaghtya siddhntaj ity
artha | tath vidynm adan vidyoteu vicrdibhi
prakaneu, na cturyamturatva parjayas tadvanta, sadaiva
ram sampattn dhury ye te, prakty svabhvenaiva ye
gu maitrydays tai valya vaicitrya ye te, kintu na prakty
guai sattvdibhi valya mirbhvo ye te, aprkt uddhasattvamay ity artha | kmbavika akhavaik, vyokro
lauhakraka, manuya-dharmdystrayas tath kuverdy ca traya
ekaparyy eveti virodha | na kutsita vera arra ye te, na
eka pigopi yeu te, viito vetanato v na nara-vahanakleabhja, naikakrtir naika-ya itivan nao nalopbhva, naabdena saha sup-supeti v samsa ||102||
jtir mlat-pupam, tannmnaiva vikal api nandveena vihval
api sakala-sumanas sarva-pup ratiprad, pake pulindeti
nmnaiva vikal nindy api sakala-devn rati-prad, suparva
sumanasas tridive divaukasa ity amara ||103||
yatra ca rjadhnym, mah-go-gh, kd ? atidrghatare
mahsphaika-maimaye bhitti-catuaye yni marakata-maimayni
gopnaskhani catvrty artht, teu acaulair acacalair dha-

nivaddhair ity artha | carama-bhgo drghataro ye tai kanakamayair vaai varag iti gaue khytai kha-khaair kr
vypt | puna kd ? caturu koeu avasthitena
marakatamaya yanmahgopnas-catuaya tatrvaavdhena
prva-gopnas uparigato kudr, uyantu paalopntagat mahat
jey | ataeva susthitena nicilena kuruvindamaimayena kauikn
koic iti khytn catuayenvaavdh mahvaabh pi iti
khyta rdhvagata dru-khaha ye te, vimaln nnman paala samho yeu te, pake vimala mnn-maimaya
paala chun iti khyta ye te, nistamh nirahakt sthurahit ca, viad nirmal, prakratar asakucit, puragopuri
puradvri, prathr dvrapl dvri ca ||104||
ghan nivi yat drgh bla-hast kea-samh yasya pa
paka ca hasta ca kalprth kact pare ity amara, pake blahasta puccha-prvabhga, bla-hastas tu bladhi ity amara,
mahas tejas ripu chyati chinatti, cho chedane ka-prapyaynta,
pake mahena utsavena nirantara-r-ka-darana-janitena sri
prasaraa-la puccha yasya tat, atitaras ativegena snna-viaye
mita mnayuktam, yad v snna loka-katka-majjanam, ita
prptam, pake atitar syasn gala-kambalas tay namitam,
mahpnam, ativipulam, pake mahat pnam dho yasya tat, dhas
tu klvam pnam ity amara, avaam anadhnam, pake na vidyate
va vandhy yatra, va vandhy ity amara, sad suniyama-yuktam,
pake sad suvrat yatra tatsuvrat sukha-sadohy ity amara,
sakaln kamn dogdhi prayatti tat, pake sakal api kmadugh
yatra tat, sad utphull vatsak kuaja-pupi vak ca yatra tat,
nn-varn mdhurydi-vyajakkar viio nysa
sandarbho yatra tat, pake veta-nla-ptdi-vara-yuktam,
prvatrakta1 sarva-uktvam ekaika-nikurambam apekya jeyam |
atotra nikurambam iti jtpekay eka-vacanam ||105||
kaumudnm itydi2 ukla-prdhnyena, tatra kaumudnm ity
lhdakatva prdhnyenoktam, kailsasya iti vetimn, hara-hsasya
ity anargala-praphullatvam, hir iti mrdavam, uddha-sattvasya
ity aprktatvam, dhvamn iti tcchlnajntam ||106||
sphiketi svacchatva dahatva ca prdhnyonoktam, mahormaya
iti duvravegatvam, syam eva gh rayitavyatvena vartante ye
te, mahdant vhacchg ca, via syt pau-gebhadantayo
ity amara, mah-kakud iti prdhnye rjalige ca vge
kakudostriym ity amara, sad aham eva vidvn ra ity eva vdo
1 prvokta [gha]
2 mity atra [gha]

ye te, pake hamb iti abdamdadatti te, vapra prcrakodigato vuruj iti khyta, surabhiloko goloka ||107||
kh-nagareu nagara-pranteu, gakn catupathnm iti
ah samastrety anennvayt | pacd abhitobhito vartamn ity
anennvayepi na dvityna hi prasakto vacana-atenpi
nivartayitu akyate iti nytt | samay iveti samayabdo
bhujabdavat vanto raavya | mukt spho uktaya,
mauktikn muktn praka lambo yeu, pake mauktikai
prlambamjulambi mlya ysu t, pravlai pragha nivi,
pravlam akurepyastr ity amara, pake pravlamay alind yatra
t, vidruma pusi pravlam ity amara, vipaivitatayo haavartmasamh, aildhityak ailoparigat bhmaya, ghanasra
karpram, layo dhnyni, vaijm iti mlya-gandha-ratna-candanadhnydy upajvinm ||108||
vraja-purasya sambandhi mah-nagara r-man nandarjdhivsam,
paritas tasya caturdiku, abhita parita samay itydin dvity,
vidram pravlkhya-ratnni, viiadrum ca, kujar hastina,
pake vividha-kuja-yuktni, gulm sainya-vie, vrudha ca,
nn-prakreu vrateu tvra ta pravea-statya ye tni, ata
statygamane ity asmt gha, pake vratatyo lat, vaysi yui
pakia ca ||109||
kakud darakaaa kayanrtham ad-gharaam, timitatay
stimitatvena, tima ima rdrbhve dhtu, jarjmbhyate atiayena
prakate, allak gajabhakyo gandha-vka, gaja-bhaky tu
allak iti trikaea, vartula nistala mvttam ity amara, gostan
drk ||110||
anyni varitalakad-vndvanditari kmyavandnty artha |
rasldibhi parivtnti caturtha-lokasthennvaya | kramuko
guvka, parka plaka ||111||
lakuco ahu, kotak ghiytorai iti khyt, jyotsn paoliky ca
kotak ity amara ||112||
atimukto mdhav, vicakili mallik, dyantayos tamla-tulasyor
nirdea sarvem api vk magalamayatva-scaka ||113||
toyayair jalayai parivtni, kdai ? sitetydibhir jalasthapupai, rathgdibhir jalacara-pakibhi ca virjit obhits tarag
ye tai, vpsarasyor mahad alpatvbhy bheda ||114||
ukta-prakra r-nandvaram anatikramya ||115||

uktam [17-anu] asti sakala-vaikuhasram ity upakramya varitam


alaukika prakti-janyaloka-bhinna kevala-saccidnandarasamayam
apty artha | bhagavad icchayeti andi-siddhayaivety artha |
bhagavad icchayeti andi-siddhayaivety artha | tata ca tathbhtatvenaivsya nityatvepi1 dviparrdhvasne prapacbhvepi
yogamy-kalpitasya prapacasyntarvartitva jeyam | tath-bhtasavarpatvenaivsya r-kasya narktitvena2 laukiklaukikasarvato-vilakaa-lldibhir mahvaikuhanthdibhyopi
camatkrakritvam iva mahvaikuhdibhyopi utkaro nismamdhuryvikrea bhagavatmtdiu siddhntito ghaata iti | ki
ca, prapacntarvartitvepi sarva-prapaca-vypakatvam asya
bhagavad vigrahasyevtarkyatayaivsti | etat-pradeaika-deepi
brahma-kon skd datvd iti laulika dentarasdhra nayanayor dea pittaprakopas tadvat, dentarasdhrayam asya sarvato-vailakayena nirupadhicittkarakatvalakaa-mahgunubhavd api jeyam | parnando yasmin nayanapadav-bji bhavit vijtavyo madhuvaravaoya madhuripu iti
yatra prakty ratir uttamn tatnumeya paramonubhva ityder
bhagavatas tadyn bhakta-dhmdn ca cittkarakatvalakaa-guenpi paricitotvokte | atas tathbhta-cittkarakatvatratamyenpi tem utkara-tratamya lakyate bhakta-sudhbhi |
tathaivka-cetas tratamyenaiva tat tad-draur apy attamatvatratamya jyate | na tu varita-lakaa-maimaya-vkabhmydimayatvasydarand eva uttamatvahnikara
msacakuva vcyambhagavad icchay vin di-yogya-janair
api tasya draum aakyatvt | yathokta [sakepa-] rbhgavatmte [1-793] llhyopi pradeosya kadcit kila kaicana |
nya evekyate di-yogyair apy aparair api || iti | tath
smnykrea dnm api vka-gulmdimaya-bhmnm api
cinmayatvam eva pratipditam, na tu tad anyathtvam | ala vicravistrea | [bh pu 10-43-17] mallnm aani itydau virtvena
dasya r-kasyaiva msa-cakur bhirankamanaskair
surabhvkrntair api dn tat tat-praden ncinmayatvam,
kintu [u n sthyi-bhva-pra 36] ka-niha svarpa syd
adaityai sugama janai iti-rty tadn tat tad
arthakriykritvbhva iti | bhagavad iccheti tda-ll-sthites
taddhetukatvepi tac chabdenbhidhnam upacreaiva | sa ca tsy
vilakaa-mdhurypdaka-tad icch-mtraika-rasatva-vodhaka iti |
praka-praka ceti ll seya seya dvidhotit itydin [sakepa-]
bhgavatamtokty [1-714] dvidhbhty eva lly nitya-sthitiparipmhasre iti | yatra gokule yau adhipau adhvarau ste,
nitya virjamnau varttete ity artha | kdau ? kasy pit-mt1 nityatve [ga]
2 narktitvenaiva [gha]

bhva eva bhavika magala yayos tau | kau tvity apekym ha


eko nanda iti any yaodeti prth khytim upa vasudevadevakydibhyopi dhikyena yayau, tbhym ea r-ko nityakiora iur iva prdurbhavan, iuvad iti kaiorcchdana-mtravivikay, vastu-tastu aiavdnm api nityatvam agrima-granthe
spaame va sthpayiyate grantha-kt | modata iti vartamnanirdet nirantaram eva tatrpakaa-lly paraspar-sampktasvarpair bahubhi prakai | prakaa-lly tu kadcit kvacana
brahma-vnde ekenaiva prakena tatra pratyekam antarntar
prakaitvntara-prakeneti bheda | nanu nitya-kioratva
aiavdimatva ca ekatra yugapad virodhi syt ? tatrhally kim
aakyam asti, acintya-akty sarvam api suakyam evety artha | kim
aakyam ity anena scitena durghaatvena aiavdnm api
nityatvam atrpi scitam abhd eveti | bhagavadbhyo
vaikuhanthdibhyopi varyasya rehasya, kena varyatvam ? ity
apeky hetur gabhita viinaill-nidher iti | tad uktam [bha ra
si 2-1-43] ll prm priydhikyam itydti ||116||
nanu tasya loka-vall;ilvattve ki prayojanam ity apeky bhaktavinodana vin nnyan mukhya prayojanam iti smnyena vaktu
viiya tad evaikam hatayor nanda-yaodayo iur bhavan san
plana-llanbhy tat prasiddha aiavdi-ceottha
vtsalyammodayitu, prakayitu taddi-sarvabhakta-sukhrtham,
yad v, anumodayitum, aprakaa-ll taddi-tda-siddhn,
prakaa-llyntu sdhakn samastn apty artha | alaukikai
kutrpy adruta-carea mdhuryea tadcchditairvaryea ca
lokam atikrntai samasta-bhvair vlya-paugadibhir loke
aprakae prakaepi laukikatva nara-llatvam eti prpnoti | svaya
laukikatvam ettyanena laukikatvasyaiva svaya-rpatva-lakaatvam
iti bhva ||117||
nanu katha kevala vtsalynumodanrtham iti ucyate, madhurarasasya tatra prdhnye satyapti ? tatrhatasmin prasiddhe
alokepi prapacd bahirbhte mah-vaikuhya-golokepi vilsa
gra-rasa-niho bhavitu kameta yujyeta | bhavatty anuktv
bhavitu kametety anena yath laukike mdhurya-poea syt tath
na sambhavatti dyotayati, [5-56] riya knt knt paramapurua iti [5-29] lakm-sahasra-ata-sambhrama-sevyamnam
itydi brahma-sahitnusrea saparikarasya r-kasya
devallatvena aivaryasyaiva poadhikyt | tathpy asau tatra
obhata eva, kintu vlydi ll tath asurana-ll ceti dve loka vin
obh nrhata eva | r-kasya deva-llatvn mahaivaryasktkrea tatratya-vtsalyasykicitkaratvt, tath [pacama-paale
15] mahnla-nlbham1 ity upakramya [pacama-paale 19]
1 mah-lla-llbha [kha]

anaptandn nihantu prattam itydi-kramadpikoktnusrea


dht vaidha-bhaktn prpyatvena tatra vartamny api
asurana-lly ca tathaiva deva-llatay mahaivarya-dy
sakocdya-bhvnnyavad akicitkaratvam eveti | atas tat tad
anumodanopalakaa-bhtasya vtsalynumodanasyaiva hetutvaprdhnyt prdhnyena vyapade bhavanti iti nyyena
vtsalyammodayitum ity uktam, na punar madhurarasnumodandn hetutvbhva eva | kevalam iti golokasya1
aivaryamayatva [sakepa-] r-bhgavatmte vyaktam, yath [1777,781, 782] yat tu goloka-nma syt tac ca gokula-baibhavam |
tadtma-vaibhavatva ca tanmahimonnate || yath ptla-khae
aho madhupur dhany itydti | ata sdhktamatrpi granthakt
varanrambha eva [17a-anu] asti sakala-vaikuhasra
vndvana nma vanam iti | tath brahma-loka-drana-prastve ca
r-man nanddnm anubhavenpi vyajayiyate [16 a-stavake
25a-27a-anu] csyaiva gokulasya paramotkara iti ||18||
nanda-vndvana-supravee, kstu dy skhavartanyam |
saodhyatm arhatu tair mahadbhir, ye sava-sarvasvamiya hi
ll ||

dvitya stavaka
dvitye stvake ka-janma-llsthala-dvaye |
pure vhadvane vary samsa-vysata kramt ||
tayor nanda-yaodayo, edhayitu vardhayitum ityeko hetu, tmna
ca grdi-rasai rasayitum iti dvitya | nanvetaddhetu-dvayam
aprakaa-lly yogamy-kalpita-prapacntarvartiu r-gokulaprakeu vartata evetyata haavanitalepti | myikaprapacntarvati-bhrlokepi | atra tvasdhraantu hetutrayam [9malo] tmrmnmudhauracaritai itydin vakyate |
kdamtmnam ? dharaidevy bhla kaam lokya paridnena
paramehin brahma tatrrtha nivedito ya kroday
plana-kart vinus tena vijpitam avatrrtham ity artha | bhla
kdam ? param bhiya lti dadtti tat, syt kaa
kchmbhlam ity amara, ukta-prakra pit-mt-bandhu-kulam
||1||
vieata iti ukta-prakrd aprakaa-llgatdayantu viea ity artha |
nitya-siddhn r-rdh-candrvalydn ts kme abhile
kmita kman ys t, samam eva sahaiva, rutayo
vhadvmandiu prasiddh, tath tenaiva prakrea sveadevar-madana-gople jto manoratho ye te ||2||
1 gokulasya [ga]

tatra gokule yaodym ity artha | vasudevena tato devakys tata


kasdibhi clakya-vigrahatva tasy aabhty eva tat tal llsiddhyartham, pratam tu gokuld anyatra kvpi na gacchati
pratama r-ka eveti siddhnta ||3||
vhad vana eveti tadn keibhayena nandvare tat-pitr
parjanyena sthtum aakyatvt | any sdhana-siddh dvividh
rutircaryo municaryopi | avatr iti prvenvaya ||4||
tatra sarve tattvavastnm upalakaatvena prathama pacnm
api bhtn harea ttklika-vailakayam hacirasamayebhyo
bahuklnantara samupasdan samyak sampam gacchan dayita
knto yasy s, dayit iva harabharea pthv vipul visakaa
ptu vhat ity amara, modita-bhuvanni [===mistekc======]
puam ity artha,yamakravodhena ralayor aikyam,
pukaramkam, hari bhajante iti hari-bhajan jans te jananni
janmani, vivudha-ruhm asurm yua palitni jarviktni
palitnva gatnveti sambhvan, tem sanna-maraa-lakaadarant, pala-gatau dhtu, palita jaras auklya kedau ity
amara, kurambi kau pthivy lambamnni,
ravilavtydigatyarth, harito dio lavdha-prasd prpta-prak,
harito hari prpya, kilvii ppihsura-samha-bhara-rpi
vii | tad eva viiya vivotiprinm iti | amitni a kalyam
itni prptni, agalaty magalasya yattruya tena pravartitam
iveti karma-vienukteraga-niha rpa-gua-cedika
karmasmnyam eva jeyam | tac ca vttam api prakarea vartitam
ity artha | sakalair guai sabhjana stutir yasya tathbhtena sat,
suktena suhu ktena, suktena puyena, caku tni sukhni
atni adurvalni, o-tanukarae ityasya rpam, ta ita ca
durvale iti medin ||5||
daasya dvpara sandehas tasypi anto no yatra tath-bhte
dvpara-yugasynte, nirantarlasya niviasya, bhdrasya bhadrasamhasya pade raye, samhrthe bhikditvda, msite asite
pae, gua-gaam rohu la yasys t sarati prpnuvati sati
sudhkare yumati yege, kaady rtre, kady
utsavadyinya, vilasant y karu tayiava hetubhtayety artha,
aruay arua-varay sarvajva prati anurgavatyety artha |
kdy ? tathvidhn ll-nml re tasy lsikay prakikay,
yad v, tathvidh karvyajanamay llaiva l sakh tasy
lsikay nartaky kaycana anirvanyay bhvayan, kurvan, karoty
arthasya ya kart bhavate saprayojaka iti smte | tath-kathana
prdurbhvdayo ll cinmay svatantr eva vartante, loke ts
prakaanena svasya prayojakatmtram iti jpanrtham, agre
prathamam,[===mistekc===] tadya sutap nma itydi tda-

bhakti-pracrrtha tad tad avatarata sdhaka-rpn tat tad


an eva tattvena nirdiato bhagavato vacand eva, vastu-tastu
nitya-siddhayor eva tayos tat tad aa-pravea eva sdhanasiddhatva-khypaka | tadn bhagavat tathoktitu tayor bhaktivddhyartham aivarya-bhva-pod eva | droa-dharinor nandayaodayor api tath-bhtatvepi nitya-siddha-pit-mt-bhvayor ity
uktis tadn tathtvena kenpi tayor ajpitatvdvdaryainaiva
[bh pu 10-8-48] droo vasn pravara itydin parkite
proktatvd iti svarpea svenaiva pratamena rpea llpuruottamkhyenety artha | [sakepa-] rbhgavatmtepyevam evoktam [1-733-735] byha
prdurbhaveddyo ghavnakadundubhe itydin, etacctir
ahasyatvnnokta tatra kathntare ity antena1 ||6||
tatra govinde sthitnti tad akai sahaikyagatntyartha | akhacakrdnti gady karatala eva sthitir jey ||7||
spi rohidevy api, tatraiva vrajarjasya bhavana eva ta
sakaraam ajjanat janaymsa ||8||
pradurbhve yath-prva raihyena kraa-trayam ha
tmrmn iti | [bh pu 1-8-20] tath parama-hasn munnm
amaltmanm | bhakti-yoga-vidhnrtham itydibhya | vtabhr
gatabhrm, jtavat prkto vlo yath jtas tadvat ||9||
sat sundara stiksadana-manandayat, kad ? virbhter
virbhvasya y bhtir utpatti, yad v virbhti-rp y bhti
sampattis tasy samaklam eva, yogamy rsa-mahi-vihrdiu
mla-granthoktnuvdarty yugapad ekasaiva kyasya pthak
pthag-bahuvidha-praka-prakik svarpa-bht-cintydbhutaaktimysrhityenaiva sampdayan t aktimanlambyaiva tatkryam iva prakaayan nity utprekaiveyam, na tu tadaiveti tatra tatkryeu vimba-prativimbatvyogt mai-bhittn bhido bhed,
sampadditvt kvip, tsu timit snigddh ys tanucchy ekasyaiva
dehasya prativimbs ts chy obh tanmiea, prativimbs te na
bhavanti, kintu deh evety apahnut ity artha | saccidnandagun nikyo yeu evambhtn kyn byha samham iva,
tata ca stiksadana katham-bhtam iva ? kusumn
obhbharea parjita parkrnta yad aparjit-lat-maapa tad
iva, ataeva ramanyaty stir utpattir yasmin tat ||10||
ukta-lako mrtnanda eva ojas tej-svarpa tat yaody kroe
kuvalayam ivbhdity anvaya | atra taddi-abdhn kvacid
uddeya-ligatva kvacid vidheya-ligatva ca bhavet | yath arra1 Kathkrame ity api pha |

sdhanpeka nitya yat karma tadyama, niyamas tu sa yat


karmnityam gantukasdhanam iti | ataevtra tacchabdo
vidheyasyojaso liga dhatte iti | bhgair anghrta prva-prvabhaktair nryadi-rpam evsvditam ity artha | anilair iti prva
prvamah-kavvarair nrydi-yaa eva varanair vistritam ity
artha | nrevitiprapaca-gata-gua-taragair aspam, kvacana
vaikuhdvapi kenpi janma-mtreaiva, leea brahmapty
adam, kiv, tanmdhuryde pratikaam eva nava-navasvabhvavattvt tasypyanurgi-bhaktdyair api anghrtatvdikam
iva bhavati sadaiva, kimuta skt tadavatrrambhe eveti tathoktam
| yad v, tadn lokair anubhavena tathaiva prattatvt tath
varitam iti ||11||
sadyojta-in svabhvena sarasa yath syt tath cakranda |
okrasyaiva nssvara-vieea puna-punar uccritasya tatkrandana-sjatyt tathotprekate | okra kahasyopakaha
sampa gata san prk prathamrambhe magaladyotan kim
atanot ? yad uktamokra ctha-abda ca dvvatau brahmaa
pur | kath bhittv vinirytau tena mgalikvubhau ||iti ||12||
aikiyata davatya, tatklocitam abhyagodvartandika tasya
svata eva siddham ity utprkate | surabhitamena nirupdhin snehena
vtsalya-ratiparim avieea vastu-prabhvato hahj janitenety
artha | anyobhyagas tu snehrayataildinaiva bhavatti tatosya
vailakayam api dvanitam | evam agrepi jeyam | saurabhyea
svata-siddha-svga-sambandhin, udvartanantu kastrydigandhavad-vastu-ghaitam eva bhavati | mdhuryasypda-mastakavypitvttena sntam iva, snnantu mdhuryavataiva jaldin bhavati
| ki ca, tat snna hi ttklik km api sarvgasya obh janayati,
etanmdhuryantu srvaklikam iti sarvgasya obh janayati,
etanmdhuryantu srvaklikam iti dhvanitam1 | yad uktam ujjvalanla-maau [uddpana-vibhva-pra 36] rpa kim apy anirvcya
tanor mdhuryam ucyate || lvayeneti, tal lakaa tatraiva
[uddpana-vibhva-pra 28] mukhphaleu chyys taralatvam
ivntar | pratibhti yad ageu lvaya tad ihocyate || iti | anyatra
mrjand eva darpayamnatvakri-lakaaka lvaya kasypi
svacchgasyaiva jyate | atra tusvaya lvayenaiva mrjanam ity
ativaiiyam, anulepastu ucitga-vinyas tai saundarya-janakair eva
kukumdibhir bhavati | bhitamiti trailokyasypi lakmy samuditaobhayaiva bhaantu yat-kicit lakmvadbhir eva kualdibhir
bhavati | bhavanadevy ghdhihtry devatay, gandha-phalbhi
campakai, kuvalaya nlotpalam, tat-kalik-sadni,
etenbhirpyamuktam | tath ca tal lakaam, tat-kalik-sadni,
etenbhirpyam uktam | tath ca tal lakaam[u n uddpana1 tvadhikam [kha]

vibhva-pra 33] yadtmya-guotkarair vastvanyannikaasthitam |


srpya nayati prjair bhirpya tad ucyate ||iti | r-mrti-nihn
gun abhivyajya skt r-mrti-svarpa varayatiakuram iti,
svacchatvena stokatvena ca pallavam iti, mdulatvena kandalam iti |
atisnigdhatvena kastr-tilakam iti, saurabhavattvena
sarvotkatvena ca siddhjanam iti, caikvayena sarvkaraaaktimattvena copam | ariam api stik-gham api
sakalnyarini amayatti tath tam, aria stikgre cakre cihne
ubheubhe iti viva, nav alak cra-kuntal yasya tam ||13||
kitu nyacant tanur yasys tath-bht sat nijatanm eva tat
tanau balakatanau prativimbitm lokya any iti akay kul
matprasavakle myay madkradhri blaka-hrik yogin kcid
atra pravi iti trsen vihvalety artha | tata ca rd-dre gaccha iti
tannirsanapar nsihanmasmty tannisraa-pravttety artha |
tadaiva bhayavsottha-sva-nivsa-yogavat prativimbdarane sati
amya nana payant mukthram iveti nismaharveena ta
trsam api vismtavatti bhva ||14||
kastrtyditraym e saukumryeottarottara vaiya
jeyam | tad api kastrti saurabhya-ymatvbhyam api kardamaabdordhrcdi | ymmteti snehamaya-svarpatvenpi
abhtopameyam | tatra ymeti tadya-varasjtyrtham, amteti
tadya-snehasyti-madhuratvrtha mgamadasya rasena mecakita
ymalkta dugdha-phena-khaam iveti pvitryepi,
klasymalamecak ity amara | eva sukumra-arrpi s janan
sva-blakasyga-saukumryam lokya tad apekay
sambhvyamna yan nijatano pruya kathoratva tasmd
bhayena mat-krobhimarena vyath prpsyati blakoyam iti
akay kicit kuvjbhyvanata-tanu payodhargra stangra
svavma-hastenaiva dhtv kasydharapue vinyasya ||15||
sadyojta-blaka evam ake dhriyate iti hasta-nidhpandn abhita
sarvatobhvena ikyam janan nirvdha nirvyavadhna yath
syt tath ryama karantam, r sravae daivdika, ta
stanarasa cnataretiskecalena ||16||
ikharamain mikyabhedena, pakvadima-vjbha mikya
ikhara vidu ity abhidhnt | puna ca tad agnm atimrdava
parmya maimayatve khinya prasajjetety anyath sabhvayati
indvareetydin | mallkorakasya jtibhedt prnta-raktatvena
nakhasdharmyam, mla-tantn kodasya crasya sodara
sada ca tat subhagacetydi lakma lakayitv dv prgbhava
kapolplvina stara-rasa smarant nicinotistana-raseti |
tanutaretiskmea pta-varena bihagikpotena kudrapaki-

blakena parasparitaleea tu bihagik vhuk1 iti prasiddh tasy


potena, atiskmay tayety arthalakm-cihnasypi tathkratvt |
atra pallava-vihagikayorautpattiko na sayoga ity anyathotprkate
sahajtayeti | tatra kalikayeti skmatva-vivakay, tad api vidyuta
svbhvikamasthairyam akya, kanakarekhayeti atrpi nityasayogitvrtha sahajtayety anuvartyam | punar iti smnyata
prathama sarvgam ity artha | catvro v paca v arua-kamalako yatra tam, tatra paca veti nbher api rakta-kamalakoasmyamabhipretyetyavasyate | tato mukhravinda payant
tad avayavan krameotprekatesadya itydin | pratinava navn
navn andhatamaskurn iva | pratyagron miitam abhinavaprakitam, pratyagrobhinavo navya ity amara, timirasytiniviatventikahinena drumea rpakam | tata ca tasykuratulyam
iti ymatva-cikkaatvayor api lbha | ikharam agradea, tatprva-dvayagata tdavudvuda-dvaya bhavati cet tad nsiky
sdyam ity artha | pariatam iva paripk prptam iva, iya ryaod ||17||
purandhrjann mukhata kam api abdam karya | km iva ?
ciratarasya bahukla-vypakasya nidghasya drghim drghatvena
hetun sarvata uyamasya palvalasylpasarasomtsram
amtamaya dhr-samptam iva | nirvtirnanda, susnta iti pdamastaka sarvgam eva harapulakkulita jtam iti bhva |
varsviti vivam api hara-pra manyamna iti bhva | pravia
iti svakartka-praveopi tdnande ligita itynanda-kartkapraveopi svasminnity ubhaynvayennanda-mah-sammardajanit
mrcch prptvn iti bhva | mandkiny iti tasynandasya
uddha-sattvtmakatv dhvanitam2 | tmevnanda-mrcch
sarvendriyalaya-sdharmyeotprekatebrahmnandeti | vapumat
mrtimat, tad stik-gha-praveosambhavann api tay nandamrcchayaiva svakraatadvrtravananda-saskra-vieavat
krita ity artha | nanu skhalanam api tad kuto nbht ? tatr
cirasamayeti | suktacayasya cturyamanyato vailakayena svaprakakritvam, tena kartr svayadatto hastvalambo yasya sa, ity
agrata karaa phato nunna itisva-hastbhy pha dhtv
valena clita iva ity artha, utkathotkalike same ity amara,
utkathsamutpatter agrata eva mcchy jtatvepi tasy pacd
utkathy prkaya prvokta-hetor avety artha | utkathayaiva
vddhi gacchanty mrcchy bhage kte sati abhyara nikaam
abhyetya tanayam lokya alaukik damsdya sthita | kdam ?
vrajevarvapur eva aparjit lat tasy kusumam iva tath
ghannandasya vjam iveti | etasmd eva sarvopyanando jyata iti
1 vhuk arak [gha]
2 daritam [gha]

bhva | yad v, tasya tadnm eva nismnandadyitvepi agre


bhvivlya-paugadi-vilsamaya ghannandam apekya vjam iva,
tat-scakatvd ity artha | jagat magalasya magalena
svastimattvena, na tvalpakla-mtra-navaratvena ya udayas
tasykuram iveti vjam iva prva garbhasthasyaiva tasya
tadvjyitva-siddher iti bhva | siddhjaneti ajanasya netrasukhadatvt siddhatve jagad vakritvt kasypi sva-saundaryea
tath-bhtatvt tal lataystu dyavastutvd akuravja-daayor
vstava-nija-varnupalavdhe kasypi garbhasthiti-citta-sthitidaayor nayannanubhta-tda-rpatvt tat-pallavyitvam eva
yuktam ity artha | ciratareti ciratart samayt samyag utpannn
pariaty prkayam iva gatn puya-kalpa-vkm rmasya
kusumam iveti puy vchita-mahdurlabhrthaprasavitvt kalpavkatva bahutaratvd matva r-kasya tda-puyacayaparaphala-bhtatvt, vk ca phala-prayojanatvt, phalasypy
utpattiday kusumatvt kasya tad dinotpannasya
kusumenopam yuktaiva, upaniat-kalpa-latreyas tu kasya
prkayam anapekypi nity-virjamnatva pratipdayantys tad
ekamtra-prayojany phalenaiva sadaiva kasyopam yuktaiva |
evam ca kramea vjatvkuratva-pallavatva-kusumatva-phalatvnm
ekasyaiva yaugapadhena varand virodhlakra | sampanna iveti
vaiayikasya, siddha ivetyaivarasypi sarva-sukhasya prptir vyajit |
utkra iveti nanda-skt-krabhvena prathama vikipta iva,
pratipattavyamha ivety artha | tatas tenaiva jakto likhita citrita
iva, tatas ta vohum aaktatvd iva, prpta-mrchatvena dau supta
iva, tata utthita iveti | ka-darana-sukha punar anubhvayitum iva
cetan-devyaiva prativodhitatveneti bhva | balamna vipult kt
sukhd heto pulaka yatra tad-yath syt tath damsdya sthita
| balamnam iti najanto balati, sukha-ra-jaleu kam iti viva |
nistimit nieerdrbhtm, kaladhautena suvarena, kaladhautena rpyea ca, yath-sakhya yuktni nini gi khur
ca ye tai, kala-dhauta rpyahemno ity amara, yad v,
kaladhautayo svara-rpyayo karai kiraai, ralayor aikyt,
kramea dhautnva gi khur ca ye tai, avani-nirjar
bhdevn, te madhye ekaikaa ekasyaikasya viprasya
pratyaganamagane agane tildi-parvata-traya nirmitavn, tena
tadn dattni vastni parvatdi-krameaiva kathacid-gaayitu
akyni, na tu akdi-krameeti bhva ||18||
tad lokya tadnntana-jann sambhvanm hacintmatydi |
anye svapurasthakanakdn k kath ? yoya nandasya
dnveo lakyate, tata cintmaydn gaa ca aktihno
vabhva, ratnni prasavitum ity artht | bhaviyatti vaktavye bhtapryatvasambhvanay vabhvety uktam | yadomtreti tadyaratnni tvanya datta-pryyeviti bhva ||19||

tad agrato vetyevam iva sambhvyata ity uktaprekaiveyam |


vihagik bhuk iti khyt, bihagik bhra-yai ity amara, takra
hyudavanmathita pdmbu nirjalam, mik s toe y kre
syd dadhiyogata ity amara, goduha, kd ? magalair
anargala-magala-scakair hridrair haridrrasktair vasanais tath
te tvatitucchatvt tad anukribhis tat-sadair mgalikajanmotsave hridravastr prdhnyt kaa-prabh
vidyutkntn tiraskribhi crucmkararasktai ca vasanai kta
kalpo veo yais te samunmaydasya marydta samyag
utkrntasya paramnanda-sindhor vynaire vyptavanta ||20||
tat-sanaklam eva vrajarja-sadana vraja-nagara-ngarm
valiriyyetyanvaya | kd ? yvaj janurjanma-paryantam, na
anubhta prabhta pracura modastena, mudita prpta-hara
medura sndra-snigdha mano yasy s, tad udanta janmavrt
ktyaparihrea ghaktyamanapekyety artha | kim ca, gamangabhta sva prasdhandi-ktyam apek cakraivetyha
hreetydi | sat vartamnena sdhun v lasat kntimat hrea
lalita ktho yasy s, utkathbhiruttaral, tarale hra-madhyagamaau ayamna ghaamna mikya-akala mikya-khaha
yasy s, aakalokhaa pra eva majim majutva ye tni
kakani yasy s, taralo hra-madhyaga ity amara | kam iti
mntamavyaya jala-vcakam, tasya kayamnai kaa-sadair
hrakanikarai ubhaga-magada yasy s, agn dkiyakri
anuklni sakalnybharani yasy s, bhararhay
majuikntara eva rakaa-dhrarhay | kim ca, mahrhay
utsava-yogyay utsava-samaya-mtra-dhryayety artha | kcikay
anukampitakcy acita pjita jaghana yasy s, ghane nivie
rohe nitambe roha rohaa yasy s csau mukhar ca kiki
yasy s, rohastvavarohepi varroh kavapi iti medin | sasaka
pda-kaaka, hasasyeva knt gatir yasy s, keava r-ka
dhmn svaknty nikma yathespsitam eva kamanyam ||21||
sambidonubhavamayy vuddher janmano viphalbhvo vaiphalya
tasybhve nimitte mahauadhi-pallavam iva, nusaneti bahisukhasya, sambidityntara-sukhasya, nijeti sukhamayashajikabhvasya ca praka | antare madhye gujatm alipujn bhramarasamhn klo madhursphua-dhvanir eva madhu tadrti dadti
varatti yvat, tath-bhto jhakra-kolhalas tena lulitni kulitni
kamalni agrasthitatvn mukhkri pupi ys t, lula
vimardane sautrova dhtu, kamalinya kamalalat iva | atra magalasagtn bhramara-jhakra upamnam, mukhn kamalni, ts
nrgan kamala-vallya iti | praayasya bhareeva sarasena karakamala-kumalena daana-kiran dantakntn bharea bhrea
alasa lasata kntimata, amala-bandhukd api bandhura
sundaramadhara-kisalaya yatra tad-yath syt tath hasantya,

adharcakrur nyncakru | aganabhvti alinde tu srbhir


vtatvena tatrnavakd-vrajapurasya purandaram indra rnanda samay, r-nandasya nikae ity artha, abhita parita
samay itydin dvity, samayntikam adhyayo ity amara, goduho
gop, karak varopala, miky eva niviatvt nistalatvc ca
geuka-tulyatva golo go iti khyto vartula-pia, candriky
palala-khaair msa-piair iva, iti sukha-sparatvam uktam |
carcarikdayo gtacchandobhed, evam-bhta-nnvidhagna
karma, tam aprva kumra prayojya karma-bhta sktkrayanta
iva, anubhvayanta iva | kiv, gnam eva prayojya-karma-bhta
sktkrayanta iva darayanta iva, ta kumram ity artha | gna
kdam ? ankalitam api prvam anabhyastam ananubhtam api
tadn bhagavad icchayaiva sahas sphuritam ity artha ||22||
cra nat, st paurik prokt mgadh vaaasak |
vandinastvamala-praj prastvasadoktaya ||iti ||23||
yarayitu jra kartumasamarth iva s vrajapura-bhr
muhurvamantvbhdity anvaya | purasya praliknikar eva
mukhni tebhyo nisto yo dadhi-dugdhdidhr-praptas tanmiea
vamantvbhditi sambandha | nkino dev ||24||
kvirbhva eva bhvuka magala tena subhagambhvuk
subhag bhavantya ity artha ||25||
rabhasasya harasya rabhas vegas tad vat, rabhas tvantopy
asti, rabhas haravegayo iti trikda-eapht ||26||

ttya stavaka

ttye ptanghta r-yaodtirodanam |


varyate mathurtotha nandasygamana ghe ||
sa ca prasiddho brahma-bhtar-bhgavatdau sarvem api
bhagavaddhmn brahma-svarpatvena nicitatvt, [go t u 29]
ts madhye skd-brahma-gopla-pur hi iti r-gopla-tpanrute | riy obhay ||1||
vraja-rje gorasdikara kasasyopapdayitu gatavati sattynvaya |
ki ktvety apeky puraparirakaetydi | niyojyai kikarai,
niyojya-kikara-preya-bhujiya-paricrak ity amara,
yadurjadhn madhurm, tasya nija-atroranusandhne
dhurandharatay pravatay jtasya nija-atrorapacikray
apakrecchay ||2||
he urvai ! uru adhikam aivam amagala yasya tath-bhta
saubhaga tavbht, anay svya-saundaryea tava tiraskrditi

bhva | vueeva tdikodeneva, kaagaro vua klve ity


amara | he rambhe ! ara druta bhekvat tvam | he ghtci ! te tava
yasyeva navantni, temvali, s adhun ght jalnin sikt
cit pretadhik agni-reva, g gh sevane iti | he menake ! me
mama sambandhina ke na tvm upahasanti, api tu sarva eva,
pramlocena, prabhena, citra-lekh rekh iva stavdhety artha |
tilottam tild apy uttam atiym apakrtir abhdit artha |
tilottam tild apy uttam atiym apakrtir abhd ity artha | iti
nka-vea-vilsin svargpsarasa, upahasya tirasktya,
vrajapuradevateti dupradharatvena, trailokya-lakmr iti
parama-obhay, tain majarti gauraknty, kaumudti
sutalacchavitay ||3||
punastair eva janair idam eva niraaki nirtam | tda-saundarya
sphorayitv tn mohaymseti jeyamtasy varkys tm asy tay
myay uddha-sattvvaraa-smarthynyathnupapatter iti ||4||
mahshaseti sahasntapura-pravea-smarthyam uktam | nirlajjeti
svakrya-sdhana eva ttparyam | asamkyakriti tdasubhaga-r-mrti-daranepi ghtukatva-vyavasytyga | s tam
akam ropayitu ktamatir janany na pratyaedhi | kda tam ?
sakalnm aubha-samhn kha-sthnyn
bhasmkaraacaa bhasmkaraena spara-mtreaiva khyta
mahgnikaraam, etendhikri-vieniyamenaiva spara-mtreaiva
niea-ppa-hritvam uktam | nikhil ripunikar eva vahalni tamsi
te samyagudghanasya pave dakatym eka caula
cacala parama-samartham ity artha | etena ripu-pravartyamnadurvyprrambha-mtreaiva akobhea tan nakri-svabhvatvam
uktam | sasra eva viamasya viasya mah-ppra samudras
tasya nieea nioakriam, etena tda-atrum api sasrabandhacchedakatvena paramadaylutvam | ity eva taasthalakaena mah-gunuakya tadn svarpa-lakaenpi
parama-mdhurya varayatimathyamneti | mathyamnn
candrikcayn phenam iva dhavalam ity upalakaam | tala
komala ca yat ayana-tala tatra ayitam | tatrotprekyate1 karpuradhltydi | bahi-praka-rpea saras, antasvagata-rpea
tvatikrur v, ptanpi bahir vtsalya-prakin, antastu mraavyavasyavatty artha | durmadagajn bandhanena vakrrtha
vr yath tdibhir vahir vt, antastu vivaramay, tath spty
artha | klyasakara-plik tkakhagalatik, vasudeva-bhryay
rohiy ca na pratyaedhi | gaurtnupamasaundarya-dy,
bhtadhtrti parama-kpodaya-dy, indrti svdhikraprakana-dy, varunti snigdhacchavidy,
agnytyatidurdharatvady vitarka ||5||
1 atrotprekyate [gha]

ake kroe ||6||


urktogktogktojabhvojatva yena tasya, sarvad madhurall-viatvepi utptgama-kle sahasaivaivaryasphuraasvabhvatvt ||7||
am ptan sakaln karanm indriy glnibhir viva
cakre | pradhaman pra-n, tasy samky samyag
karaena | katha tad karaam ity apeky tad-viinai
snigdham udara yasy s ca dalit dalavat y bandhuka-kalik
tasy dalam eva dro pna-ptr tadrpa yat tmra-varam
adharapua tena y camutkrasya kal vaidagdh tay dugdha
pivan, veena caa-bdnukaraa camutkra ||8||
mucetibla na mucaty api mntrikea, y muca mucety
apasritpi | t ptan mucati naia bla, sva muca mucety
apasrayantm || sahajkti vibhraty ptany viapaya ptveti
tadn lavdhvasaray sahrikay aktyaiva tat pnam, tasya tu
vyapadea-mtra akti-aktimator abhedt iti nyyt | etac ca
varayiyama dvnala-pna-prasagavad eva jeyam | tasys ta
vika tanu svabhva-siddhm vsannagard vahir nirassarat
nisraymsa | nagara-madhye tat-sammardanena bahutaralokana parmya bahi cikepety artha | svaya ca tatkroavartty aho caryam iti ||9||
tad deha ka iva ? cakravart rj sarva-maalevara sa iva
sakaln prajn karamlti ghntti sa vkyrtha-kathanamtrya, kintu ltti r l dne ta copasarge ka, tata ahsamsa, pake, sakala-prajn sambandhe karlo bhaa,
vibhaasya mhtmya mahim yatra, pake, viia bhaa,
bhaya-prada mhtmya mah-kyatva yasya sa, tln
prakaea vetana yatra sa, bhuja-bh praveo de ity amara,
mah-mahdhro mah-parvato mervdi, sa iva gaaaileu
payodhar megh yasya sa, pake, gaa-ailviva payodharau
stanau yatra sa, ptle sy sthitir yasya sa, pake, ptlavadsya
mukha yasya sa, kandarsu gabhro gandhavaho vyur yatra sa,
pake, kandare iva gabhre gandhavahe nsike yasya sa, gandhavaho gho ns ca nsik ity amara, sayuge yuddhe ev pravalan
anto maraa yasya sa, pke, samyag yug iva praval dant yasya
sa, rathasrgayor yuga iti viva, dhvajin-sagha sen-samha,
dhvajin bhin sen ity amara, mah-dhvajina sennya hvayate
itisa, pake, mahn adhv mrga iva jihv yasya sa,
mahhradeveva utkarea iyarti gacchatti pacdyac, pake, mahn
hrada iva udara yasya sa, mahnto va ak ca vka-bhed
yatra sa, akho bahe iti khyta, pake mahntau vaau

gartvivki yasya sa, gartvaau bhuvi vabhre ity amara,


lbhi khbhi la-vkair v uruvhan, pake, la-vkviva
ur yasya sa | avaniruhn kasopabhogyaphaln tad rmasthn
tmasa-praktnmrdniti jeyam ||10||
tadnntana vrajevar-ceita varayatikuhakam iti | yadaya
tasy divya-vea, vyjamaya yac ca vtsalyam akanidhpana
stanadna ca tad etat sarvam anu kuhakam iti jnat, saj
cetanm, duniyatir duradam, saiva dev tasy ||11||
anay mrcchay tyajyamn, laval loyli iti khyt, puratoraa
puravahir dvram, giri-gam ity uccatvena, mta-garbha iti iti
lldyvtatvena, msa-pia iti ativitatvd alakyamamukhdyavayava-vieatvena asthi-saghta iti dar-nakhdipradea-dy, pthivy nabhaso dim iti kramea adhastauparitobhito v gatoya tisbhya etbhyo vin kutastyoya
bhaviyati, caturtha-padrthasysambhavditi bhva | tadvyapadeena ptanpprkaraacchalena vitarkayadbhir bhrair
dyamn iti tobhyopyatitvaray ts prathama tatra gamant ta
vrajevar-tanaya kart karntaram iti sarvsm eva ts tadgrahaautkukyt | tatra mahati jana-saghate avakbhvd ekay
tamdya ghram gantum aakyatvc cety artha | ayam ayam ity
atiharea dvirukti ||12||
lavdh-jgareveti tad api ghrlasydnva kryamlinydni
prathama tasy na nanti bhva | sditeti tata ca jvatman
tasy dehe puna praviam iveti bhva | utpanneti tato vuddhypi,
parivartiteti tata evendriyair apti, tanaya-mukham iti tata eva
darana samabhavad iti bhva | srea rehena ||13||
ake kti khytai, aka padraa ity amara |
aparicitm aviay dre ity artha | indhanai khe, ikhvat
vahninikhavn uuphai ity amara | kdena ? purutaraikhvat bahutarajvl-yuktena, ataeva indhanena dpty eva
mukhyam abhra dragata-megham api ledhi vypnotti tena
dpaycakrurjjvlitavanta ||14||
uparitann sapta-bhuvann bhuva-svar mahar janastapa-satyavaikuthn ye jans te ghra-tptikr ||15||
dhm-yonayo megh vemurvavur iti yvat | atra vamer
dantauyavakrditvepi vematur vavamaturityubhayasypi
bhgavttau dtvt | tathaiva kavi-kalpadrumepi phadi-madhyapaitatvt na aadadardigunm itydi-pratiedha pryik ||16||

dyaur eva dev tasy nla pracchadapaa, prapada vypnotti


kha-pratyaya | pthivtas tad udgama sambhvya puna saayn
hu | murv ta-vieas tat tulyadptaya | vivam eva sarvam eva
pidadhati cchdayanti punar atitasto vhat tarn dhmakhanlokyhudikkaria iti | punar iti naiviyenaikbhyodgacchato mla-dhmn avalokyhujaladhar megh,
punas tatratya bhtala dhmencchannam lokyhukiv
dharaireveti | tata ca itastata sarvam eva vyptam upakrmanta
dhma-sahham lokhhuakleti | vivaksantamasa tama ity
amara ||17||
nicikyurniitavanta, vynute vypnoti | vtto nirvyhonto no
yasya tath-bhte bla-grahe katite sati sakala eva vttnte kathite ity
nenaiva ptangamana-na paryantakathanasypi siddhatvt,
vttnte ca ptankhye iti puna kathana ptan-stana-pndikathravae vrajarjasya mrcchrambham lokhya
kathmantarntar s tu ptan mtaiva mtaiva, tava putras tu
mtur ake samprati khelann eva vartate, kim iti klmyasi iti
sntvanrtham | kumrasya anmaya-rasamaya-vivaraam rogyanimittakara-samaya-gomtra-snapandisvastyayana-vivtis tatra
samvee pealatay caturatay tvarita nikaam gatya kto nayo
yena tath-bhte r-vrajarje tanayasya kaena kaa
utsavastatparavae, ravm nanda-kolhaln easya viratau
saty sut kroam ropayati rohayati sati paramnandn vjni
hdaye ketra-rpe manasi ropayati sati | atra sutasya yad
akropaa tat paramnanda-vjn htketre ropaam
ivetyutprek | hdaye nanda-vjn ropaena saha sutasykropaam iti sahoktir v vyagy | evambhte vrajarje pramodabharo
manasi amniva ativddhyvakam aprpnuvanniva
harrubharacchalena harrubhars te na bhavanti, kintu
pramodabhara eva netrbhym utsasarpeva ucchalitavn ivety
aphnuti | atnanda-vjn htketre tadnm eva ropaam,
tadnm eva pramoda-bhara-vka-rpeti-vddhy
tatrvakbhvena bahiprasaraam iti samuccaylakrasya vyajike
sahoktyapahnut iti ||18||

caturtha stavaka
caturthenastvartau sthairyaccalya-alinau |
khayete iun mtu oka ca sva-viyogaja ||
kiyat vilambeneti ttye msty artha[bh pu 2-7-27]
traimsikasya ca pad akaopavtta iti dvityaskandht | utthn
ior agaparivartana tad arhe karmai ghoevar r-yaod
yoit rem dya tanayam abhiicya anakai yayitv
ghoayoyitm arcana vidadhat mdagdi-ninaddibhis tasya io
rodana-kala nkalaym sety anvaya vraja-yoitm, ksm iva ?

vatsalaty vtsalyasya latnm iva | mut nandas tasy sarvabhtn yaja-rpm, yaja savodhvaro yga ityamara,
utsavasya bhuvi sthne utpattau v utnm iva grathitnm iva
suktn mahn udayo ysu tsm, aho carye, dayymanrata
nirantaram eva rata tsm, aho carye, dayym anrata
nirantaram eva rata hdaya ys tsm, akro vius tatraiva
hdo manasa aya ubhvaho vidhirysm, kau tu pthivyntu kla
samayam ati-kautukena alamalakta kurvatnm | re kdm ?
tvrajayoit tvrasya jayasya mahotkarasya uit nivsabhmim,
adhikarae nih, yad v, tvrea jayena mahat sarvotkarea
uit ktavsm | tanaya kdam ? ktanaya kto nayo ntis tad
dinocitcro1 yatra tam, magalair api abhivdyn namaskartu
yogyn vdyn mdag[-==aspata====] nanditai purajanair
vt | anvte varaa-nye nanda-vraje saukha-samhe rjata iti
ta vraja-rja purasktya daydn sakala-gunm adhirohiy
nirerpay, nireistvadhirohi ity amara | karpra-prd api
valake ukla-vare, laki mlya yasya tasmin ayy-tale |
anakair iti nidr-bhaga-akayeti bhva | sagtcry gnastrdhypakn varyai reha samyag-gtni sagtni te
kala-kalataragai, ll-io r-kasya | kdasya ?
riobhasya rer lakm-samhasypi obh yatas tasya, rephadvayasya latva yamakrtham ||1||
akalkarya khakartum, ayam caryarpa uttnay blako
ntana-dalavat alasa vilasac ca aghritala samudaki snandanayana yath syt tath samyag udakipat utkiptavn | mtaram
avadhpayitu rodanarvairaprayan kas akaa vighaanaabdai krudheva tmkul-cakre ||2||
caryottnaytyuktam caryatva vivoti | tac ca tasya
kasya caraa-yuga akaa-bhagakryrtha
nsihahvatrasyeva hiraya-kaipu-vidrartham, na jtayaiva
khinyam ity hamdulasya kamala-dalasypi malad tiraskrakri y lalitat llitya tay alulitam akhaitam | na ca
vmanvatrasyeva kaha-bhedrtha ttklik vddhi prptam
ity hana vadhitam iti | kdam ? nav navn ddhir yatra tathbhta mtasanam alakro yatra yat | pijalatay aty kulatay,
samutpija-pijalau bham kule ity amara | tath paryavartata yath
anantara sarva eva tad upakatham utsaspurity anvaya | kaakaa iti tad-bhaga-abdnukaraam, tadvat kaur aana purasara
yatra bhavatyevam itastato vyastatay bhagnvayavatvena
paryavartata patitv vaipartyentihat | kda ? vighait
kupydn gha yatra tat, kupyni svara-rajattiriktaksydimayaptrapi ghaa-ghayor vhat tvlpatvbhy bheda |
1 statkulocitcro [ka]

rt ior nikaa ea vidalitai khaitair akdibhi sagata bhtala


[==aspaa==] yatra karnm arajakam | tasya ior vedan p
tasy vedanjpana akaghta-abdenaivety artha, tay y
vedan svap tay tur iva dhvamn dhavamnni paiunydidoarhityena uddhni, ataevkulni mnasni ye te, dhvu
gatiuddhyo tasya ior upakatha nikaam, ut ucckta katho
yatra yad-yath syd evam | yad yasmd ida akaa prabhtakla
bahutarakla vypya varvtyate, atiayena vartate | pkasya
blakasya, pota pkorbhako imbha ity amara | ayana-tala
parita ayytalasya caturdiku parita paritasthum abhita
sthitavat ghadn madhye katam adapi mada-picchile
mgamadena picchile iva avayave age na lagnam | he vraja-purevara
! ubhavato magala-yuktasya nikhilsu sabhsu ryasya rehasya
bhavato bhgadheya bhgya stavanrham, kda tadbhgadheya tannirvaktu vaya na akluma iti bhva | stavakin
stavaka-yukt rlakm sampattir iti yvat, t payatti,
gupadhatvt ka | stava-kda sampattilayy stavaka
vyajayati, tava bhgyam ity artha, agre tu pupa-phale api
vyajayiyatti bhva | yath valocita yath-da balocita rka-parkramocita kalasvara yath syt tathoktavanta | anena
kumrea anenas enopardhastadrahitena skroa rudat krandat
kudhturoya stanya ptu na prpnotti kosypardha,
ataevya noplabhya iti bhva | caraau samudasyat rodanavaikalya-mudray utkipat asya akaasya tdvasthya tad
avasthatva vighaitam | caraau kdau ? marut vyun atavitayor anatitayo kamalakorakyor iva caraa svadharmo yayos tau
||4||
sauvastika svasti-rpa yad-vtta caritram, vinaydibhyahak tena
hetun vrt nirmay y vart vttnta, vrtto nirmaya kalya ity
amara, tay samvsitsitpg r-yaod saj cetanm ||5||
mt iti nmaiva mama, na tu mtkryakritvam ity artha ||6||
ravai abdai, tasmin akae sampe nipatite sati yad ea iur
bhribhaya lavdhv itosmd eva sthnat tat akaa-patana
smtvpi aho carya jvati, tat tasmd anumitasya maddurdaivasya phala mahad da ptangamana-akaapatandyutpta-bhulyam, tathpi tat tac chntir daranaligennumitair vrajapater vrajarjasya bhgyair bahubhi kiyat
nivryatm | na jne, punar apy agre mad-durdaiva kda
phaliyatti bhva ||7||
sdhu suhu, atividhur ati-vykul, vidho candrasypi
rmayakhri ramayatva-haraala vadana yasya tam, m
obh tay ropyama prakyamna saubhgya yasya tam |

yaod kd ? samlokyokagatena kena hetun samyag


lokayitu yogy madhurim mdhurya yasy s | tata ca mna
citta-samunnatis tena santoato hetordhuri cinty mnasa mano
na cakra ||8||
svastyayandin, kdena ? din kraena prathamata ktena,
nrjita nirmachitam, kdam ? svamahas sva-kntyaiva
nieea rjita nara-saka narkraaiva samyak ka prako
yasya tam, nav navn alak yasya tam, amrtam akahinam,
mrta khinya-krayo ity amara, nidram iveti nidr-prvabhvo vyajita | ayaneyatay ayau p tbhy neyatay
grhyatay, paca-kha aya pi ity amara, vasudeva-bhry
rohi, kd ? obhanasya devasya devarter iva bh kntis tay
ry pjy, mahotsavgatbhir vrajavanitbhi saha tsm eva v
nitar tnyamny vistryamy pjy avaeam ||9||
kasminn apti eka-vara-vaya-prkaye [bh pu 10-26-6] ekahyana
sno hriyamo vihyas iti daamaskandhokte | tad
antarlavartinm akaradi-llollaghanena prathamata evaitad
varanantu daamaskandhokta-kramnurodhenaiva, ityevamanyatrpi
jeyam | sa bla-ka sagasyamna praval-nila-rpa dnava
pramya garima tatnety anvaya | praghae alinde, kde ?
man kiraai prakarea ghane nivie, mudmnandn sago
yatra tad-yath syt tath, utsaga kroam ropya janany jann
nyya putropallandycra vettti, ugupadht ka, tay, r
samddhi ca yaa ca day ca tbhi r obh yasys tath-bhtay
yaoday llyamna sa bla-ka sagasyamna sagatbhabhiyanta pravalnila-rpa tvarta-rpa dnavam | svaya
katham-bhta ? ambarnta ka-madhye atiayena rasyamn
matir yasya sa, ka-sacra-rpa-krrtham ity artha | ta
kdam ? upaamya nya uyama sakalpyamna pramya
nirdhrya tad-vadhrtham apty artha | iti prayojana-dvayam
uddiam | tad tasmin samaye navama-bhta-prva garima
gaurava tatn vistvartgamajnena nija-bhra-kalpanam ityata
hamnena pramenolnnat dhr yasya sa | tadnm utptgame
nija-sevvasaram jaya sahasaivopasthitym aivarya-akty
vuddhi-vttvadhndity artha | nanu anyad tasya
nijaivarysphrtau myvta tattva1 kenacit kim iti nakyeta,
ityata haadhn vaavartin my yasya sa | nanu kadcid
aivarya-sphrti kadcinnetyevam aniyata-llatva katha tasyeti ?
tatrhamyogarucira iti | m obh saundarya tasy yogena rici
rti dadti ghntti v sa | nikhila-akti-kadambasevyamnasya
tasya yath yath lly saundaryea rocakatva bhavati, tath
tathaivvasare sva-akty anumodanam ity artha | tena na kevalam
1 myvtatva [kha]

asurdygame tad vadhrtha svajana-planrtha ca aivaryasukhnubhavi-bhaktgame ca tat-prasdrtha nijamahaivaryasphraam, kintu mdhurysvdo yath na vyhanyeta, pratyuta
praaya ghatay nija-sambandhamananasytidrhyena sanarmavismaya-kautuksakty paripuyetaiva, tath nija-knikhila-kntcakravartinn mah-mdhur-vivartavartinn r-rdhikdnm
api sasadi davatra-ea-yydi-ll-vikrrtham apty ala
vistrea | nanu yadi tadnm aivarya spuritam, tad
vmandyavatreu trivikramdirpavat tadvadhnurpa kim iti
nvicakre ? tatrharuciropiteti | rucy ropit nara-drakasyeva ll
yena sa, blaka-vapuaiva tda-duavadhe vismaya-vailakaya
syt, vraja-vsin mdhurysvda-vighta ca na bhaved iti bhva |
nanu dn eka-prayojanaka-krya-ctur sahasaiva tasya katham
abhd iti ? tatrhajna-ghana iti | prayojannantaram apyhaajn
tvartdn bhrmayan blakkrajpanena bhrntn kartum,
tathpi tevapi muktidyitvena daylutvam haaghanodaka, agha
sasra-dukha nudati dr-karotti sa | na ca blatvepi sihablakasyeva asurn prati bhaynakatva-pradaranam ityhaktaprkta-caritra iti | ataeva na carita sacarita uhastarko yatra sa ||
10||
bhra-prakaane mukhya prayojanam hamatkta iti ||11||
bhuvanastha-janai sarvair api it stut, kathacit kaa-sy
upaveaymsa | ekarasam eka-rpa-svarpa1 cid ekarasa tadn
jnaika-vryam, grdau vie vrye gue rge drave rasa ity
amara ||12||
atha s yad kryntara-niyuk tasthu sthitavat tasminn evvasare
tvatykya kopi vty-vivarta vir sd ity anvaya | acchay
nirmalay bhagavad icchay hetun mnasya putrtibharapramasya sratay niviatay avivekenaiva churita mnasa
yasy s | ataeva ta putra vihya bahi sthpayitvpi naiva
cintayitv, h khede, ypida gamita ta ghora samayam avidat
ajnat | kim ca, agand yad praviavat, tadaiva putram api saha
svenaivnta vidat bhramd eva jnat | nanu katha tdnm
eva bhrama ? tatrhamiti prama tay hna prabhvo yasya
tam, tad icch-prabhveaiva vibhramopi janita iti bhva | nanu
vikaavtyay bahisthitasya tasyti-sukumratvena paribhava
sambhavet, tatha nahi na htyhaprabhvantam, aivaryveena
dedpyamnam | yugapad ekaklam eva viprayuktn virahin
nga-ngar samhasya nivsa ity atikautvena bh-bhastry iti
ativitatatvena syanda karaa vidrya uparitodhapatanam iti
yvad ity atibhaynakatvena | vta-dhro sttvikatvenyurveda1 eka-rpa-svarasa [ka,ga]

stre uktatvd-virodha | pitta-kaphayostu rjasatvatmasatvbhym, pake, rajo dhli tamondhakra, arkar sit
karpar ca | prasaradbhi karen hastinn saghtai
ktondhakro yatha, pake, prasaranti kni sukhni yebhyas tathbhtai reu-saghtair iti | eka-bhttmaka pavanamayam ||13||
kda ? urdhordham uparyupari varto bhramis tatra ntya-tm iva
ta-raja-arkar-pr drato bhraairglapit jann tanavo
yena sa | kalpnte prakarea jvaliyan ya phai-pater anantasya
vadana-byhato bahnis tasya dhmair iva kau nirbhidya
uparigata-bhuvanastha-jannandhayan andh-kurvan ||14||
na tatheti | prva yath mtur ake tath na, kintu tadvalnurpa tu
tatnaivety artha | anyathtilghavena sadya evtyuccadennayane
svasya rama sambhaved iti ||15||
andhatamasena ghadhvntena hetunndhatamair atiayndhai
srpya tulya-rpat gateu parita sarvata hatikrake ghtake
sati ta kaja-nayana kamala-netra svasya antakaraya mraya
mah-suro htavn, nayena ntv tda-dnava-vadha-nivandhanatda-cturyamayy nandit bhvana-jan devdayo yena tam |
bhuvana jala tatra jta kamala tadvat nandi aitya-saurabhyasaukumrydi-samddhi-yukta kara-caraa-tala yasya tam apty
atidurtmatvena tasya nirdayatvam uktam | kim ca, suradruhm
asurm antakam | kdnm ? raatala gatnm | chi yme
acha yma, na chencha, gatoncho ye
aurydyymavatm ity artha ||16||
vitodo gatavyatha, prakao brahma-rudrdi-loka-paryanta vtyay
sacryama modoa-saurabhya yasya sa, modena
tadvadhotshamaya-hareoddhura | tena tvartena pae
nivadhyeti tenkaraa kasya | katheti kenkaraa
blydbhtyeva tat-kathasya svayam iti | tata ca tasya mtyur
evetyuktam | analasya jaldin pratkrostti kla-ka iti tasypi
mantrdineti cet mtyur iti, surapurasya purandhrbhi kt y
darane rtir utkath tasy prtaye vtykray nireikay si
iti khytay mgamadena mecakity ymal-kty viavally
mla-laty iva ll yasya tena, anai anair iti ekadaivtipane
sahasaiva tat-pra-tyge sati drato vegata eva tad-vapua patane
svarama padyeteti bhva | crapeam iti [p 3-4-35] ukacrarukeu pia iti amul, cravat pivety artha | vilambya
vilambya nirjagmur iti tena anai anais tadvapuo nipatane sati
nireikayevvataraam api bhagavata sukhenaivbhd iti bhva
||17||

vigat asavo yasya tasmin, tathpi gatamasaubhaga yasya tasmin,


kuta ? bhagavatogasya samucite pavamne vyau svakula
pavamne pavitrkurvati tasminn asure nipatati sati alavdha-bhtalaspara iti vyathbhvo vyajita ||18||
abhirabhyam ligankrea dhriyam, vsasymndyena,
dhikyenety artha | dhayantbhir anubhavantbhir iti yvat | kl
jvl, klnena jalena, sicantbhi sarvata klayantbhi
apasmrbharmrcchay mukhasya llklinnatvt ||19||
he puyavati ! he ktini paite ! yena bhgadheyena bhgyena |
kdena ? parama parabhga utkaro dheyo dhryo yasya
tentirasadoti-sukhada, rasasynurgasya dohena praena vitato
vistto nayo yena sa | tenaiva bhgadheyena hetun svastimn
kual asau tanaya svasti sukhena asti | kda ? v yuvayor vrajapurasya svminor mna-saubhgyayor udaya-rpa rasya iti
tathtvenaiva sarvair anubhavanya ity artha | m hena
apyatarkea mnasa kleaya, mnasajvaro hi m na santp, api
tu santpaka eva, m iti niedhe ||20||
tat okodgraa yath durniyatir dura-da sambhavedity artha ||
21||[22]
vyathate vyath prpnoti ||23||
sa suto yena prvam avito rakita ||24||
paramevaresmadiadevena ||25||
kva nto vtyayety artha ||26||
vsena prva-mrcch-bhagnantara nivsena pita prpitam api
jvita jahat tyajant, ha sphuam, dhury reh, drua ravim
iva dahantam | tad iva1 puratoraasya puravahirdvrasya puratograto
riporursi sa bla-ko rocate smety anvaya kda ? raasya
yudhasya prathamrambha iva, ara ghra bhe nakatre
atisamcne svabhvena svarigaana-gaty ca ghra-vijaya-prada
iva nirjito vipako yena sa | ripo, kdasya ? apakodabhtasya
crbhtasya, atiayena naasyety artha | bhtasya bhuvi
pthivym utasya sytasovety artha | vikaca vikasitam | tatrastha
tamutprekatemah-kaaketi, svka-vikaa-tas
tambaarkar-pujabharitatvena, tastambndheti bahis
tdycchannatvena tadkrasya durlakyatay, ghanatimireti
tatshajika-varatvena dpkura ivety anena prvoktparjit
kusumatva-nlotpalatvbhy tasya prpta tat-saga-janita-kicitkatva vritam | jnmtam ivetyatena tat-shitopi tena
spraum aakyatva dhvanitam, tanmokadyakatva ca |
marubhuvti atikahoratvena, surataviti ativismayspadatvena tad
1 tadaiva [ga,gha]

utprek, parama-dukheti-sndrnandetybhy tatra gatajannm


asura-arra r-ka ca yugapat payat nimadukha
nismasukha ca yugapad eva jta-mati vyajitam ||27||
kramea samupacyamna iti prathama daa, tato viatis tatras
triad iti kramea sakhy-vddhyety artha | ata kaamtreaiva
mnena parimena hne sati jana-samhe amar devnm
udayadve bhuva pthivys toda vyathm iva kurvan, laynta
gha-sampam ||28||
kepti mah-durjayasysurasya patane svayaivetydy ukta
yuktybhsam akicitkara manyamn svavuddhipratibhtennumnenaiva vstavrtha-sphrtimanta ity artha |
aya blaka, it vara, asuravadhrtham amogha tkstram
ivavaratvena nicaybht | avatatra iveti sadaiv nava
santanopi nitya-ntana-prattika, na tu vastuta idnntana evety
artha | anasa akaasya bhajaka, manasa cetaso na bhajaka,
na daka, sarva-sukhadyitvt ||29||
kecid apti, tad ukta1matishasa matv dhena yuktyantareaiva
samdadhn ity artha | sarva evaite tatprema-mdhur-vivartavartina eva2 yathottara-reh jey | tapasu madhye pujita yat
sukta puya kta tenaiva jitam utkarea vartitam | tadte
tadvinsya sakalpad ptandi-prayuktn damasya damanasya
nasyeti yvat, padntara lkantaram ||30||
agada nirmaya toka blakam | kdam ? nijajannm anta
antakaraa piparti prayatti kvip, tam ||31||
manasi atva pvarea puena nijagade, yaodety artht, adhikam
adhika pu-bhavat, varea rehena | he bhavati !
asannonavasanna, taras vegena, prajaladvaln jalena
dvalh vana-bhmir iva, jvitenkurea tdi-sambandhin,
pake, jvitasya jvanasykurea rucir, utkaliky utkahy y
utkalik udgata korakas tasy udayena hetun vay
mrchotthpandin vakartu aky, avayyena nhrea liptayo
kamalayor ivktir yayos tathbhte nayane yasy s | atra tanayaprptiharotthatvd ar aitynnhreopam | iti
mudgatamnandaniha yaddhikya tena ||31||
tata-sturiparbhir visttastava-kartrbhi | sa r-ka ||33||
1 yad ukta [gha]
2 iva [gha]

s yaod karanm indriy karaeu sva-sva-vypreu


anndhyo cakumattve jte sati prva mrcchay tem
ndhyamsdity artha | karan kdnm ? nandnubhavn
bahanasya dhraasykamm asamarthnm | he jta ! he putra !
jta-mtra eva mtre jananyai mahyam evam atikhedam upanayasi
dadsi, iya bhavato nti-siddhir na bhavati, mtnmn mttvasya
nma-mtratvena hetunpi na mnta nbhyas ta pruya
kahoratva yena sa, yato ruyodreka krodhodraka na gata,
bhve ktyapratyaya | yat punarg gatosi, ato nirg
nirapardha ||34||
svayam kramya sasthpya manmana cakram rutam |
gokula mgokulnanda tenndhktam uddhara ||

pacama stavaka
jmbhaa rigaa nmakaraa gavyamoaam |
md-bhakaa viva-rpa-darana pacame kramt ||
vrajapura-paramen r-yaod tanaya llayant jmbhamasya
tasya vadana-kamala nirkam dharaydika vilokya paramavismitaivst | tatra jmbhaa-kalasyty alpa-pramatvt tan
madhya eva dharaydi-samasta-padrtha-pratyekvalokanam
asambhavad api dustarkya-bhagavadaivarya-akty eva tadn
tannayana-vttim vianty nirvhitam ity avaseyam | n
manorathnm, vadana-kamala mukha-padmam, ka sukham, alam
atiayena, kurvad iva nirmimam iva, ka sukham api bhyayadiveti
v | tatraiva sajmba-mukha-kamala eva dharaydi-prabhtivastujtam ity artha | tatra kde ? bhuvana-koa prakarea
vibhartti kvip, tasmin | bhuvana-koa-gha ivety atra bhuvana-koapadasya [shitya-darpae 7-8] udeti savit tmrastmra evstmeti
itydivadud deya-prati-nirdeyatvena paunar uktyamadoa | loke
bhava lokya carita tad atikrntvena | atra krikptandivadhaivarya na prema samacukucat | pratyutvardhayat tasminn
aria-pariakay || nanda-bhgydi-hetn tatrbhd yadi
kalpanam | tato nirhetur eveyamaivar aktir gat || vibhutvadarik ka-dehe prakaam eva hi | tathpi
vismitaivsnmatputrasyedam adya kim || na tvaiyajna-sabhrnty
vtsalye ithil1bhavat | na ctra sambhavet kicit prvavat hetukalpanam || tac cpi vastuto gha-premormimayam eva hi | iti
nikampat prma khypit synmuhur muhu || eva ca
premadevy parkrtham gacchaty antarntar | aktir e hare
kintu tay dskt bhavet ||iti ||1||

1 tal [gha]

aparedyuaparasmin divase ||2||


vydatte prakite sati, etn dantkurn ||3||
su diku kar kira yasya sa, pake, -samplaka | puir
eva dev, tay aharaha pratidina sevyamna ivety anvaya | ivena
saha nitya-samsa-vacanam ity asya [raghu-vae 1-3] udvhur iva
vmana itydi-dy pryikatvt pitbhym avyamnopi nijkavaka-kathdau rakyamopi jnubhy karbhym ca
cakramaasya cturm alinddau agcakra | na klena kto vieo
parimo yasyetya-prktatvt tathpi tat-klakteti narallatvdityubhayasyaiva vstavatva tasycintya-akti-siddham iti
srvatrika eva siddhnta ||4||
tanmdhurya varayatimandam itydibhi ||5||
ratnaghaite ratnena sphaikdin ghaite praghe alinde vn
kapotdi-paki praticchy prativimbam agulidalair dakia-karasambandhibhi, vmakarasya bhmyavaavdhatvdity artha |
vn kdnm ? tasya praghasya prntvarae uparitane ye
pai-da bhitti-paalayos tiryagavaambhs teu vasatm ||6||
apihit cid iva vta caitanyam ivajva-dharmnukarat | amrti,
ati-sukumra ity artha, mti khinyakyayo ity amara,
purandhrbhi kasya jnam avadhrayitum udita | tni
vaktrdnyagni pratyeka-prannantaram agulikisalayena spv
adhigamayan jpayan, mama te dant notpann iti vyaktam avadat ||
7||
kaycid ityupananda-patnyeti jeyam | anatismitena peala sundaram
sya yasya sa | t pras yaod ta jayayitra nanda ca,
pratyeka-prannantaram iti sarvatra jeyam ||8||
nave navne ati-kautuke, mt iti vaktavye m iti, tta iti vaktavye t
iti-mtra jagda | tatrpi atimtra yath syt tath mtr
sasktdi-niyama, tamatikramyety artha | tena tta ity atrdivare
t iti vaktavypabhraabhsay v iti jagdety artha
pranasypyapabhraa-rpatvt ||9||
t svacchy tdmaluptkr t prati, ataeva bhiy bhty
sakucitkra san calanjjnucakramannivtya ||10||
dhvayan klayan ||11||
tatas tadanantaram, itas tata caraa-vihra, kda ? tato vistta,
janany yaody dhtr r-mukharnmn | viramya

madhyavartmani kaa bhmau sthpitv punar utthpynayata ity


artha ||12||
lokn bhaktajann r-nraddn namanena yat saubhgya
tena prathitau caraau yasya tam, [p 5-2-26] tena vitta cucupa
caapau iti caap | varasya rja putrosi ||13||[14]
pclik putar iti khyt, pclik putrik syt ity amara | rke uttare na datte sati punas tayoktate tava kim iya vadhr
bhry ?gaura-varatvt, priyatamatvena vakasi ktatvc ca |
yukta caitat sambhavedeva, yallajjayaiva nma noccrayasti bhva
| dhunvan ira iti irodhunana sasmatidyotakam ||15||
s dha ||16||
rahasi purudyagocare vivikte maanena blapydin pritimay
bh kurvati sati tat-sarva blapydikam kya asy
svamtari r-yaodym aniyatapadam ayathsthna yath syt
tath bh prpaymsa, sva-hastenaivety artha ||17||
atha r-baladeva-sahityena tan mdhurya varayitum upakramate
atheti | loknm inai paribhir brahmdibhir vandy, ina srye
prabhau ity amara | devaka-kany devak y tatopi dhany,
bhagavatogre janir virbhvo yasya tasya bhvas tat t tay, satatam
eva vartamna ta satya eva mna-mahim dara-gaurava yasya
tasya bhvas tat t tay, janitay prakaitay suhu prasiddha | tad
eti sphaika-mai-marakatbhy svacchatvam uktam, tatra
prptasphaika-mae svavara tirodhna dvayo khinya ca
vrayitum anyathopamimtecandreti | dvayo snigdhatvam, mitha
saundarya-poa ca | purketi saurabhya-saukumrye, haseti
sukhamaya-cevattvam, jyotsneti chavi-mtramayatvam,
kaambokura, viambit tiraskt nara-bla-ll yena sa | eva
ceitu te puna ke vark iti bhva ||18||
kheln rasena, anuprsrtha ralayor ekatva-smaraam |
anyonyadyutibhir iti dvayor bhirpyanmno guasyodgama
kdcitkoya jeyasrvadikatventisrasybhvt ||19||
gi vdnm, dhvattydika saptamyantaatranta bhrtdvaye nirbhaye evam eva-bhte satty artha | anutpetydi-svaabda-vcyatva rasa-doa iti nakanyam | tad ukta kvyaprake[7-83] na doa sva-padenoktvapi sacria kvacit | yath
autsukyena ktatvar itydti ||20||
uddha-sattvam eva vasu dhana tanmayena devena dyotamnena,
tena dvyatti v, anena vasudeva-abdrtha eva vyajita[bh pu

4-3-23] sattva viuddha vasudeva-abditam iti caturthasndhoktanirukte | prahita preita, kuta ? praka hita yasmt sa,
dna kam, ahas ppn raho vego yatra yasmd v sa,
itybhy kkki-golaka-nyyena yadnm ityetasyobhbhyam
evnvayt | asya yadukula-purohitatva-scaka tem aihikapratrika-hitcaraam uktam | nma prkye, karanm indriym,
traiklika-srvatrika-viaya-vastni yata drgha pava tad ucitakarmahat yasya sa | etenopaniajjyoigamakarmatantrdyabhijatvena nma-karae smarthyam uktam ||
scitam artha spaayativitno vistra, mantr eva tm yasya,
tn vin tasya vyarthatvt | pake, mantre mantraymtm vuddhir
yatno v yasya sa, tm yatno dhtir vuddhi ity amara | adhneti
spaam, pake, adhigata inasya sryasya prdhnyt sarvagrahopalakakasya tattva-grma sacrticrdi1-yathrthya yena
sa, rutayo dvviati, pake, ved catvra | nadnm ina
prabh, ina srye prabhau ity amara, pake, na dno na daridra |
virocana srya tamondhakrojna ca | paramo mahn tapa
kiraa-samho yasya sa, tath prakane bahula ca, garga-pake
parama-mahat tas prake bahula kuladhara, svanmn vaapravartaka iti kevala gargasyaiva vieaam kuladhara-padasya
yamaknurodhd upam-maala-madhyaptitvama-doa | kuladharadharo mervdiparvata, sa iva mahsro mahsthira,
ambhodhara-pakemahnsro dh-sampto yatra sa | gargapakemaham utsava prati saratti sa tath, karmaya | pare
m lakm sampattir yasmd evam-bhta tm yatno gamandivypro yasya sa, prk prathamam, ha-gha-bhvo dhtaghhbhipraya | r-vrajarjenpi may prrthita matputrasya
nma-karaa-saskra na kariyati ity evam eva prathama jtatvt2
| tad anantara tu tat-sammaty tena jtbhiprya evbhd ity artha
||21||
ta garga samsdya sampam gatya, sa vrajdhintha, mbhi
obhbhi sdyamna prpyamna mna sammnana yatra tadyath syd evam abhivdya praamya nibhte vivikte dee ce | hdi
kde ? hara-sampad nitar bhte pue sati | bhvd
munayo d dy eva jagat kimu na punanti, api tu punantyeva,
gado janma-maradi-lakao vydhis taddoa-bahlam, aho
caryam, me bhgya-sampattir iyam agdh | nanhas vividhappn rahaso vegt | ubhavat magala-yuktn yumka
ubhgamanam eva bhga sarva-prpyatvena dyastam |
snn vchat s nn vividh aihika-sukha-bhagavat-prtitad-bhandyabhila-laka kem api na virmyati, mama tu
1 sacrbhicrdi [ga]
2 jpitatvt [gha]

tad-vchita sampanna jtam | nst phalit phalavattva yasya sa,


adyaiva phalita | bhavatodakasya sasranakasya bhavata,
atrgamanasya prayojana-vrtt ki pcchma, vrtgasya
nirmaya-vigrahasya, vrto nirmaya kalyah ity amara | kintu
idn sdhvasa vivakiterthe mama bhaya sdhu suu
asantoakaram iti, ataeva hetor bhavn may prrthyate | kda ?
mitirahitoprameya ity artha | nanu samayntare tat prrthyatm,
idnm eva koyam graha ? tathannotkahy
gauravetibhrea hetun mang api vilamba na sahamnena
sohum aaknuvavatety artha | nanveva cet, tvat prrthitasampdanena mampy abhipretastvatto dhandilbho
bhaviyattyata prrthane k cint nm ? tatrhabhavn na
lobhavn na lobh, tatra hetumnena sarvaloka-ktena
sammnena saha samujjvalan tava sammnopi mah-pradpta ity
artha | lobh tu atitiraskta eveti bhva | tarhi prrthane kim iti
niakosi ? tatrhasamunnaman samyag rdracitta, tama
kplu-svabhvam lakya tatra sakoco mama na jyata iti bhva |
prasiddho ghoo vdana-sambandh ca abdo yasya tasya mama ca
prasiddha-ghoasypatya1 rma ka cety artha | tad
anughtastvay anukampita, gh ghastha ||22||
avdt uvca, avd anukla | yad ida bhavn nthati ycate, tena
bhvn dambhavn na bhavati, kintu sad vinta eva, anenaiva mune,
kimu na munaya itydi vacana-paripdyotyena vinayena sarvaeva
vaat nto bhavati, ki puna-raham ity artha | mama punar
drasthatvepi sad tvayi prtis tvad-vinaydi-nirapek shajikyevety
hana tuhineti | kasa-nm masa krra, na
nurmanuyasya a kalyam, sa prasiddha, ati atva, na sahate,
kim ca, tena saha kopi na parispardh | khalaty khalatvasya
phala dukham eva, tad-rpopi nirantara-sva-mtyu-bhvan-vipadgrastopty artha | leea ka-latphala-bhtopi adya vo v
mariyamatvd avidyamna-pryatvena jtopty artha, na
pihita ncchdita kutrpi indrapurdvapi, ki punar atra tadyadea eveti bhva | nagapannagavat parvata-varti-sarpavat ||23||
ced-yadi ida krya tvat-putranmakaradi, rya reham,
cakrasya vetti-padasynte anvaya | yad v, cryam caraya
kartu yogyam itiyvat he cee, kromty artha | tad am rjapuru, he vrajarja ! nanu nivedayant nma, tathpi
tanmadaldhyaka-mukhye mayi sad snukampa
evsvanubhta ? satyam, tathpyasau bhetavya evety ha
dayiyante iti bahu-vacana pryas tatsanma-savsann2 tad1 gopasypatya [gha]
2 sanma-vsann [gha]

bhrtrdnm anyem api grahartham | kasanmnakas te


hinastti kasa ity eva sva-sva-nma-yogrtha naiva tyakantti
bhva | anokaho vka, tdnala-dntotyant-nivryatvena ||
24||
amyapi parama-dhtimn api, dhoka dhiyaiva okam,
atigmbhryea bahis tal lakanabhivyakter ity artha | jvan
mukta bhavanta tena bhavad adveea mayypi dveo na
bhaviyati phalatas tasyeti bhva | tathpi akspadam iti cet he
akamit ! aka-sneha ! imid snehane kvivanta | tvay mayi
sneha ki tyaktu akya iti bhva | iha madantapure paramavivikte ida karma aparo na vetsyati | katham-bhtam ? aaaka
na vidyante a aki yatra tat | svantaraga-parivra-sahita, aham
eka eva jeyas tva ca ity eva dvbhy ktam ity artha, [p 5-4-7]
aaakitagvalakarmlam purudhy uttarapadt kha iti khapratyaya | todydin vdydin, ato heto, adydin, adya amuke
msi amuke pake itydi-sakalpa-vkyena, yad v, ady atra dine,
din karma-prathama-gatena svasti-vcanena ||25||
garga-rtir gargasya ceita-parip, kcasya gargarva kcena
nirmitety artha | rasa taildi, prema-rasa ca ||26||
hanteti vismaye, ratneti anyadp hi taildyupacaybhvena vtdivighena ca nirviea-jna-yoga iva klena nayatyapti bhva |
tatrpi saditi avatrntara-vailakayrtham uktam | atra
prmypek cet, ata haasya savieasya aavairyavato
bhagavata ity artha | prmyam eva kart vapu arra prpta
prpa, pratyakbhtam abhd ity artha | na tu nirviea-brahmapratipdaknm upaniad prmyam iva kevalam apratyakam iti
bhva | nanvetaddbhta-bhgya katha samabhavat ? atra syayam
eva vitarkayannhanosmkam etenaivnumita yat saubhaga tad
eva kalpa-bhruhavana tasydyo mla-bhta | tasya prrthitavividhnya-phaladyitvepi svajtyaiva janiyamya kasmaicid
atimukhyya phalaya ya prasnodaya sa eva | asmka sarem
adbhuta-prema-phalakraam eva mrtidhrty artha | yad v,
prasnodaya phalodaya evaprasna pupa-phalayo ity amara |
atha tadaiva tda-prema-phalopalavdhi-hetuka rassvda-bharam
anubhyhasndreti | s prasiddh prva stra-mahjanaprasiddhy rutaiva, na tvanubhteti bhva | kpi anirvacany,
idnntu anubhyamna-mtratvena vaktum aakyety artha |
janmasthalti tena mah-vaikuhanthdvapi taratama-bhvena
sthitnm nandnm etad nanda eva mla-kraam iti bhva ||27||
brahmeti jnbhysina | jagatkarteti aimdyakhilaivaryapars
trkik, tmeti yogbhysavanta, bhagavn iti bhaktyekanih |

uttam iti eyam eva rihyam, kepti vairalya ca, tena svrasyam
apy atraiva dhvanitam ||28||
pravia iti dhinotty anayo sarvatrnvaya ||29||
mama nma prasiddhi, gargo nma ir
mahdhrotigambhrocapalo nivikra paramam atimnitydik
sarvalo-ghoit khytir ity artha | tatra dhaiya
dhunottyautsukukya-cpalye, pampayata iti pritir atykhya sthy,
romcayatti tad agabhto vismaya, mati vilopayatti unmda ||
30||
tad api pdau dadhmtydiparmaragarbh dhtir api rasaparip-bhagbhvya ll-aktyaiva tasmin samarpiteti jeyam ||
31||
hantety anukampym, tathpi prpta-tda-dhtvapi garge tasmin
prem svakrya tyaktum aaknuvannivodagd evety hasnta iveti
| daihika-sukhasya bahiprakdhikyam, ptavn iti mnasasukhasyntareveti | tata ca jgrad itydika prva-prva dhtilakaam, nidra itydikam uttarottara prema-lakaam iti ||32||
ayena ubhvaha-vidhinonnta svasti-vcana yena sa, dyato
khaayato ubhavo kalyavato, [p 5-2-140] ahaubhamoryus
anayasyopaamanya, nnrtha-niruktyeti t vinevar nma
kasmn manuya-suterpyate ity anayorloka-dy syt | tathaiva
vakyamena ka-adibhir itydin paramitva-rpattparyrtha-vivti vin tatva-dypi anaya syd iti ||33||
deva-sutasyeva uttama vala parkramo yasya sa, asyeti etatsambandhi devana malla-yuddhdi-krana valenaiva pratibhaapratiyoginiena1 bhavati, nnyathety artha | valena dvyati ity
anuktir agre vkhysyamnena valena ramata ityanenaikrthyt
baladeveti hsyocita ceti, etat priya-narma-sakhai kadcidima
krmaya-kautuka-yuddhe parjitya viruddha-lakaay he deva !
tva vala, vala prakayeti loanta valati-prayogea kariyamo yo
hsas tad ucita baladeviti nma ity artha-dvayam | mahpuruatvena siddha-puruatveneti prakaortha | mahat-srardipuruebhyopi mahattveneti vstava2 | ppn samyak-karae
nimitte ||34||

1 pratibhaa-nihena [ga,gha]
2 vstavrtha [ka]

ctur-vaye caturu vaeu brhmadiu upayukta kartu yogya,


svrthe ya pratyaya, pake, catvro var ukldayo yasya tasya
bhva cturvarya tatropayukta | tad eva vivotisvabhvata
itydin | vigraha mdeham, kdam ? karuy kpy chavi
knti ghntti tam, pra-kpys tu tat tad aini r-ka1 eva
samyak sambhavditi bhva | dharm tapa-aucdnm
avikta vikrbhvo yatra tasmin, paripra-dharmamaye satykhye
yuge ity artha | trety agnitrayasya tulya-varo rakta ity artha,
dakignir grhapatyhavanyau tatrognaya, agnitrayam ida tret
ity amara | advparea asandehena, asmin dvpara-yuge tasya
ymasysmin ka eva kaikyam ptatvdayam eva sa, ity evam
abhinnatlakaena, sandeha-dvparau ca ity amara | kalau kalahe
mrti-yukta iva pta iti etad avyavahite gmini kalveveti jyam, na tu
sarvatra | pratisatydi-ukldnm iva prati-kaliyugam [1-215]
kathyate vara-nmabhy ukla satya-yuge hari | rakta yma
kramt kas treyy dvpare kalau || ity anena [sakepa-] rbhgavatmte ka-varasyaiva yugvatratvena nirpitatvt,
tathaivtrpi pacadae stvavake kalau ka iti vakyamatvt |
atra pta ity ukti [bh pu 10-8-13] uklo-raktas tath pta idn
kat gata iti mlnusrnurodhenaiva | mle caikdaaskandhe
[bh pu 11-5-31,32] nn-tantra-vidhnena kalvapi tath u,
ka-vara tvikam itydin kaliyugvatratvena kavarasyaiva nirpayiyamatvepi daama-sakandhe tath pta
idn kat gata ity uktir idnntane kalau pta-vara iti
vijijpayiayaiva | kim ca, san iti bhtaklnurodhenptata
sughae vykhyntare2 kriyame dvpara-yugvatrasya ptatve
[bh pu 11-5-27] dvpare bhgavn yma ptavs nijyudha ity
anena virodha syt | na ca tatrastha-yma-padasyrthntara
kalpyam iti vcyam, ptavs ity anena ymatvasyaiva suhu
nirdhritatvt, ymasyaiva ptavasanaucityt | tata cyam artha |
yat yador nitya-sambandhd-yathedn dvparnte kat gata
svayam ayam avatr, tath tenaiva prakrea svayam avatritvenety
artha | idn kaliyugdibhge pta iti kicit sthla-klam avalambya
idnm iti-padrtha ubhaytrpy anvetti | nanu tarhi adhun skt
kriyamosya ka-vara idnntana eva, kiv prvam apy sd
eva ? tasyaiva prkayam adhuneti tatra na kevala ka-vara eva
prvam st, kintu anyepi vara sanneva ity hasanniti |
anuyuga tanur ghnatosya anuktopyanya uklo raktas tath ukta
pta, eva trayopi var yath-sambava tat tad-yuge tadn
dyamn apysanneva, tat tad-yuge prvam api sthitnm eva
tadn tadn prkayam, na tu te tadnlm evprv abhavannity
artha | dvpara-kaliyugvatrayo yma-kayo ka1 ka-vigraha [ka]
2 sphua-vykhyntare [ka]

varatvbhedt pthag anukti | eva ca vaivasvsta-manvantaragatvia-catur-yugya-dvpara-kali-yugayo svayam evvatr


ka pta ca prdur bhavati | tad yugadvayvatrau tad
tatraivntar-bhtau tihata | tatra ptasya vaiadyena kpyanuktir
iti, rahasyatvt1 [bh pu 7-9-38] channa kalau yad abhavastriyugotha
sa tvam iti saptama-skandhe r-prahldenpi channatvenaivoktatvt |
tacchannatva ca sva-vara-svarpayor anyasvya-vara-bhvbhym
vtatvena tadnntana-janai pryo durlakyatvam eveti |
durlakyatvam ca tat tasya rahasyavastujtavyajakathetukam eveti
bhakta-sudhbhir avayam avagamyam | tata ev tat-prampakasya
[bh pu 11-5-31,32] nn-tantra-vidhnena kalvapi tath u, ka
vara tvikam itydi-vacanasya yugvatra-prakaraa-madhyapahitasya tathaiva channa evrthoti-ghatvd
avasyaterthntarea | sa yath nn-kalau prati-kali-yuge, api-krt
vaivasvatvia-caturyugyakalvapi tantra-vidhnena
tantrkhyanyya-vidhin veto dhvati itydivat eka-prayatnoccryea
ekadaivrthadyaya-vodhakena abdenety artha | nviti vantam
api rjna prati puna-preraa rahasyatvena tantreocyamnam
artha viiyvadhpayitu parkita prati tu prvoktasya uklo
raktas tath pta iti padyasya tath pta-abda-smrakea atratyatath-abdena saketita spaam eva tam artha keti pratikaliyuga-pake ka-vara ka-vara-vigraham | rukatva
vyvartayatitvis knty aka undra-nlamaivad ujjvalam ity
artha | eka-kaliyuga-pake ka-vara kintu tvi kntyka
ptam, antaka bahir gauram ity artha | yad v, ka
prasiddha kvatra varayati, tad rpa-lldi-mdhurya
sarvatropadiatti tam | sgopgetydikam ubhaya-pakepy
apracchannatva pracchannatvbhy tulya evrtha iti | jnmi v na
jnmi sva pumy eva kevalam | uddha likhmyauddha v
kmant sdhavokhilam || vaair vakariar eva kakra-kra-akraakrair varn kramea ukla-rakta-yma-ptn dadhti dhrayati,
vara-abdasya ubhayrthavcitvt | tata ca ka--a- var yatra
sa csau aceti vigrahobhipreta | aka-prthivditvd-vara-padalopa | eva ca vidvan mnasa-hasetivat abda-leea kdaya
catvro var eva var ukldaya iti, tata ca nmanminor abhedt
ka-nmni te varn samavya | nmini kepi te
ukldnm idnm antarbhva iti bhva | akrea pacamena
dibhteneti akrasya sarva-vardi-bhtatvam eva kasya
ulkdyavatrdi-bhtatva jpayatti | ki ca, akrasya kevalasypi
viu-vcakatvenrthavattvam iva na te ka--a-n tathbhtatvam ato na te svayantvam | asya tu tat tannairapekyepi
svata-siddhe svayantvam iti | sarvopyaya vastvartha eva vivta,
r-nanda vodhayitum ias tu ko2pyevavidha-mah-purua
ukldyavatropsanay tad tad prpta-tat tat-srpya samprati
1 anuktir atirahasyatvt [kha]

kobhd ityetat-prakra prakaa evrtha | kati dr-karoti,


ka vilekhane itysmt | mukhyam iti nmn mukhyatara nma
kkhya me parantapa iti prabhsa-purt, sattnandayor
lakaam anvaya ca akti-rpatva ca dharma-rpatvepi
dharmitvam itydika vistara-bhayd atrnupayogc ca rbhgavata-sandarbhdau vyaktatvc ca na vivtam iti | kadcid iti
prvasmin janmanti r-nandena vudhyate, tata ca rvasudevasypi prva-janmani vasudeva ityeva nmsd iti ca, ajto
myta | nryaasya sama iti r-nanda vodhayitum iortha |
tena ca agnirmavaka itivad upacrea ima nryaam api
vadiyanti jan ity avasyate smeti nryaa samosyeti tu vstava
svbhipreta, tam eva vstavam eva tmagatam ananta-vodha1
guair eva [bh pu 1-16-27] satya auca day kntis tyga
santoa itydibhi prathama-skandoktair eva na tvasdhraair veumdhurya-rsa-vilsdibhir mah-guair apti | na tvaitvenpy
abhedopacrato nryaam apy ena vadiyantti, tena guair
evbhedopacrato nryaam apyena vadiyantty artha yti | atra
ca nryaam ity anuvdapadam, enam iti vidheya-padam,
nryaam iti vivasthitydi-karttvena prasiddham api, kiv
ka-bhgarpam api ena r-ka vadiyantti, tata ca
satya-day-kamdn mokadayitvd ca gun mla-bhtatvena
ka-nihn parylocya nryae ca tdatvenaiva sthitn
vimya mavakegnipadam iva nryaepi ka-pada
prayokyantty artha | tenbhedopacropy atra gaua eveti bhva,
na tvaitvenpy abhedopacrata iti kasya tad aitvasambhavepi
ka-rpatvt tasya mukhya katva nst tyaisambandhena mukhya upacro na sambhaved iti sarasvaty
abhiprya | ke nryadi-abda-prayogas tu nryadnm
avatr kentar bhvd iti ||35||
tata sa evhetivakyama-vkyasya sarasvat-kartkatvanirsrtham, na jsyantti etvattva-niciyenety aryha | sarvaj apti
na hi kha-pupjna srvajya nihanti iti nyyt | ake ktv ity atra
hetu samutkahay ya kkus tasya mrau nirsakau heti
prveaivnvaya | yad yasmd atndriya yad etat teja, eke
mukhya-vdino brahmeti niganti, etat tejaso brahma na bhinnam ity
artha | tatra dntamati, maisthnya ka,
maidyutisthnya brahmeti | atra prmam [g 14-27] brahmao
hi pratihham itydi-gtdi-vkyni ||36||
sdara ca tat adarbhilamanalpbhila ceti tad yath syd evam
ligya, ad arthe darvyayam iti viva, vditopti ubhrvda
2 vodhayitum utsuko [ko]
1 mananya-vodhya [kha,gha]

krita ity artha | jyotir vido vacas tasya gargasya mukha-nistam |


citta-bhittau likha cint hitv nando nananda sa ||37||
kau tu pthivyntu, tenaiva svaprati-vimbenaiva ||38||
mtariti, tvam api lobhena corayitu gha pravia iti cet tatrhana
hi me itydi, aha tvetad-vrartham eva pravia iti bhva ||40||
samhuhuve iti bhva-sdhanam evakarmaovivakitatvt ||41||
pitariti vtsalyena sambodhanam, padmargamahaseti, tasya
bahniteja srpya-dy tdatva jpayati, tena vayasamucita sva-maugdhya ca mtaram anubhvayati, aya pi ||
42||
satyam eva taptoya pir iti tanmaugdhynumodana punar api
tathvidhablya-cpalevaka vardhayitum ||43||
kubhy marditbhy kara-kumaleneti jtvekatvam,
kumalbhta-paibhy ity artha | vigalad-vpmbu yath syt
tath | rodane hetumtretydi | asya ksykhila taveti tena svavastu-grahae corya na bhavati, may tu vthaiva bhartsitamato m
rodr iti bhva ||44||
hta ira-pradedadhaptitovaguhanapao yena tasmin,
lulit skhalit janany pha tudati, upari pibhy ve
dhtv tm lambya bhmita svapdvutthpya tbhy tasy
pam avaabhya payati satty artha | sarvam etac cpala
vistryama-kathve sakhbhi saha mtara svaprrthanevadhpayitum eveti | prvasthljaneviti yyam eva
pcchata kim asau ycata iti bhva ||45||
krcik kravikti ity amara | ghotpanne tatra haiyagavne na
rucir iti kottaram | tarhi kutratye rucir iti, tata ca udagulidala
unnamita-tarjanka, samyag adarayat | kotpanne amsmin
haiyagavna-khae mama rucir ity artha ||46||
aham api itydi kottaram, dehi dehti ekaik prati kathand ekavacanam | evam uttaratrpi ||47||[48]
garala vilagnam iti kalaka-cihna darayati | atra prakarae
sambodhana-padair eva r-ka-yaodayor ukti-pratyukt jeye | tad
v garalam eva v kimetasya uttaram, agre kla-ka nmeti ||49||
tat dugdham ||50||

agana gacchattyaga, sarvataiva yas tihatty artha | tathpi


gantu tannikae ytu na akyate, yatas tam, adya tv daraymty
artha | sarasvat tu ago gakrahno bhagavn, bhavn evety artha |
iti leea tamevoktavat ||51||
paryuitay vastanay ||52||
janan iti kartpadam ||54||
nijagavm iti ajabhva | drasvmika-go-vadha-prya cittam
itydi prc vmena [p 5-4-92] gorataddhitaluki iti
aconityatvajpant | r-vrajarjena kautukavat kasvmikatvena kcana gva sthpit iti jeyam | tarake vatse, nagno
digambara ||55||
payat sarvem eva ||56||
kadcid apti yatrotsavdau, tamla-patra tilakam, tamla-patratilaka-citrakni vieaka ity amara ||57||
iha r-ka-arre ||58||
ruror vyghrasya ||59||
jayena uita udayo yasya tasya, yasya udaye vijaya sad tihatty
artha | ataeva san sad vartamna obhano v aya ubhvaho
vidhir yasya tasya, yad v, sad ayasya day-yuktasya da-madhurallviskre lokeu tasya dayiava kraam iti bhva | kau tu pthivy
tu ka nara ka manuya-mtram api ki punast parama-vtsalyapremavatrity artha | kutra v na jayati, api tu sarvatraiva jayati,
utkaram eva prpnoti, na tu sakocam ity artha | itiata eva hoto,
pratidina gavya-bha-sphoandibhir pai t siddha-vedanjtap manasi na bhavanti, kintu kaukukrtha mukha-mtra evety
artha | tathpi manasi pit iva vedanya taddhryavijpanya
r-vraja-rjadr r-yaody, abhysa sampam ||60||
sahsam iti, bhvinitntetydi, sa-praayam iti, lumpati ta smiteneti,
sa-kautukam iti dre sthito garjattydi, viea-vicre tu sarvatraiva
sarvam iti | bhv nitnta duranto bhva ce yasya sa, katham
anumyate iti cet tatra hetum hu | yad ayam iti dvipatra eveti
vkopamay | na jnmo janiyamn kh-pallava-pupaphaldn kdam udvejakatva bhaviyatti bhva | na balamn
sampat samddhir yasys tath-bht ll yasya sopi palllopi pall
nagar lumpatti tac carita sthitv v ita rdhvam ity artha ||61||
sambhya militv ||62||
nihnuty sagopya ||63||
khmgn vnarn ||64||
tad rdhva tasya rdhvam upari, anyac ca tatha viracayati ||65||
kaycit ghiy ||66||

kenacit ghapatin, asya gehasya, gehasthitam ity artha ||67||


gardhano lolupa ||68||
nitnta-mtyanta-mithy-bhtay ru roea paru giro nihuravkyni, m arubhi kalile vypte nayane yasya sa | nayasya
nter nodena drkaraena hetunparddho rddha, apardhavn
jta, tad api apidhpayitum cchdayitu tat-sakala dadhi-caurydi |
sa ka, kala madhuram ||69||
nav tat satyat iha vacasi adugdha-dugdevitydi-vkye ant
atyantmtabhitvena anta-rp evait, satyam ity artha | sm
ant na nt manuyat nsti, amnuya evait ity artha |
vastarthopi sa sahas patita iti | avla tarua ka sukha yebhyas
teu, svabhvena nisargea bhvavatt premavatt tena hetun,
tem kaya kayat tatay utsavdhnatvena, ninte ghe,
ninte prtakle | balena ucyamna he mta ! he parame pjye,
itytmana sucaritatva vyajyate | atapara m eva gantavyam |
bandhu-sapary tilakdi-kriym ||70||
jann ntiu kovid | lobhavn lobha-yukta | asa caurydyaneka
mkarma, he suobha ! te tava ||71||
vcmaty adhika-mdhuryea tmaja sambodhya kim api nijagdety
anvaya | apihita cchdita prabhvo yasya tam, kim ca, hit
prabh kntim avati rakatti tam, jugupsate uplabhate, kalam
atimadhuram asphuam ca, blatvd iti ||72||
pcchati sati, dhevadhi dhnidhi, he mta ! ajas ghra r
karitm, r sravae ity asmt ||73||
satatam eva nayo vinayo ntir v yasya, tath-bhte mama tanaye
viaye m dosajana doropas tasya sajanane utpdane
kutukinn darane samatsarm iti r-ka-protshanena t
prati asy ca svasyntaragatdyotana yaodys tu mttvepi taddvaybhvt bahiragatvajpanam, avahitthay anuyoga ceti
svkamlasya rocakatve hetutrayam iti | tarhi tata svke sthtu na
prpsyamtyata idnm eva balditopastya tatra ymtyea blyasvabhva-jpaka kasya manasi vicra eva javena mtur
akrohae hetur jeya | nayeneti blakasya ntir eveyam iti jtvety
artha ||74||
kt prakt prastut pravttir vrt yena tasya bhvas tatt tay
prstaut, prastvam akarot | balopi balabhadropi, urv bh kntir
yayos tayo, kalpany may kalpayitum arh, dhsaciv mantria,
mantr dhsaciva ity amara ||75||

upalakayanti ity upalakas tatvena, rathy pratol ||76||


khe sukhe nimitte alam atiayena khelantam kham indriya-sukhe
svarge iti viva, pake, khe ke, alanta obhamna tam ||78||
he lla ! lala psym gha he llanya ity artha | ana bhukva ||
79||
prasabhena hahena, kdena ? sabhena bh obh tat-sahitena,
parama-vtsalya-prema-scakatvt ke prasabhasypi saobhatvam
itvety artha | dhtau dhairye anavasthitatay tatay visttay
premabharea dhairya kartum asamarthbhistbhir ity artha | m
obh tayaiva nyamna saubhgya yatra sosau | pari
sarvatobhvenpi ayta prpta eva sneho yasy tay, saro
dugdhadhydnm agro ghana-bhga ||80||
pkair blakai, pota pkorbhako imbha ity amar, carai sahaiva,
capalam eva satvaram eva, satvara capala tram ity amara | he
mta ! smprata sdyamna damyamna mnasa yasya tathbhta ea na bhavati, yad-yasmn mdam da bhakitavn |
asmkam api vacanam, m iti nety arthe, na ghntty artha |
nandayati bahulkaroti ||81||
rtyo karayor asamajasa paray r paru rak | mat matta,
sitdika arkardikam | agrajo yogravart ||82||
anaya-nodya antidrkaraya, ait bhakit, parvr
samudr vrea samhena parivrit sapta antarp dvp
yasy tm, tar nauk prvre tre diabdt tatrasth
manuydayas tairyutn yuktn nada-nadn nadanena
garjanena drghm, mgarja siha, acal pthv bhrlokam ity
artha | nikhilas trakdibhi kto dinasya bhogo jyoti-strokto yatra
tath-bhta nabha ka bhuvar lokam ity arrtha | vidydhardayo
vidyn dhar dhrak, dimuni-ga marcydaya etair gaany
obh yatra tam, yaa tatratya-sambandhin bh dptir yatra ta
nka svargam, akhilam eva samastam eva brahmam, kdam ?
nyacat ka-patagdnm, udacat brahmendrdn
jvanikyn ky yatra tam ||83||
indrajle bhavamaindrajlikam, mohasya tvra raya vegam pa
prptavat | asya vaibhavam iti vijyeti nha bhrnt, npi ayn,
npi kvacid api deve spardh, npy atra kacid aindrajlikosti | ki
ca, matputrasysya nmakaraa-samaye prva-siddha yogaivaryam
api gargeoktam iti vitarknte nicayd iti bhva | tad-vivadaranam, anantarahasopraivaryavegasya vij pait natatay
namratay tad avalokanena viva-daranena vai nicita bhava

mahea ca | icchant ca putrabhvam iti tath-bhtaivaryadaranepty ata putra-bhvasya prabhvasya prvalya daritam |
tena devaky khalu aivaryabhvenaiva aivarya-bhvo vilpyate,
valavata eva vdhakatva-sambhavditi bhva | yugapad eva ubhayor
varabhva-putrabhvayor ye bhe obhe tayo, evam anena
prakretibharea bhugn rug dvayor eva knticchaghtena
pitety artha | prvabhva vihyeti tasygantukatvena daurvalyt |
carame ity asya svbhvikatvena prvalyd atra samhita [bh pu
10-8-36] r-vaiava-toiy yath tda-tadaivarya-aktir eva tu
svaya v tamligya v tad abha-ll-rasa-sampdanya mtari
kopcchdaka-bhvntarpdanena tath sarvam evsyntar
vidhyate, na kim api bhakayatti tad vacasatypanena ca nijaprabhushyyya vismaydi-dvr mtus tatprema-poya ca viva
daritavat iti ||84||

aha stavaka
bhasphoo dma-vandhorjunamoka phala-kraya |
vndvane praya ca he vistrya varyate ||
sa bla-bhagavn mtara svayam eva kara-pallavena dadhimathanamdadhn vkya manthna-daam dhadhrety
anvaya1 | vidyamneu dadhi-manthanrtham eva tatrgatya
vartamneu mayaivdya mathanya yumbhi kryntara
kriyatm iti niyojiteu mathana-karma-tyjana eva ttparyam |
kryntarenys bahvn dsn tatra tatra sad tat-par sadbhvd evety artha | tatra tat tyjane hetuvidi tdamathanena
tda-navantotkramaajne viaye na vidyate mna sasmno
ye teu | sva-sutalobhyatda-navantotkramaa-yogyatmahcatursu tsu dsu vartamnpi na sambhvit
premacpalyd eveti bhva | nanu janiyama tasys tatra maharama jtvpi ds gaena tata kimity apastam ? tatrha
nijjay jiteu parbhteu macchramam lakya baldet dsya eva
mathiyanti ity akya tatr tay sthtum api na na dyate, yta yteti
muhur muhur visjyanta eva ki kartavya tbhir iti bhva | karapallavena, katham-bhtena ? dmn samyag utkarea yat karaam
karaam avakaraam ca tasya janita paryya punapunarvttis tena hetun pari sarvatobhvena yas tena parirntena
madakraena mattat-rpa-nimittena raanto gujantolayo bhramar
yatra tath-bhta dalita praphulladala yat kamala tasypi
malakri mlinyakri agalaty galat sravat nirbharea
atiayena nieea bharita prita yastt tad-yath syt tath |
alakn kulair kulyamnasya bhlasya bh kntir lalit yatas tat,
pvare kucatae vihro yasys tath-bhty hralaty nolena
1 dadhrety artha [gha]

dolant kaculik yatas tat | amalatart ruti-yugaldgalant


nisarant ca alva viccheda-rahita lvalya myasys tath-bht ca
sudhy amtasya suu dhryam ca y karabhsthaman kiraa-majar tasys tay v jarjmbhyamam
atiayena prakamna mdhurya tasya dhuryatar atiayena
dhrak bhuja-ira-dayo yatas tat, tatra bhja-iras skandhau
bhujau bh irodhi kandhar | roi-bhrasya bh kntis tay
ramay ca maibhir yamit jait ca jhaa-jhayamn1 ca y
kcik tay acita pjitam | kalpakal bhaa-ilpa-vinysa |
trm avatrovataraa patana yatra tath-bhty avane
pthivy kta obhbharo yatas tat | ativarapthulatvt2 ativare
vivare vivriyamo ghana sndro ghoro ghoodadhi abda-samudro
yasy tath-bhty dadhi-gargary mukht samyag
ucchalantocchaladak na kasyacid vyje catur ye dadhikaranikarstair nitnta santatamkra svara-iky anta knta
kamanyo yatas tat | tde navante nta prpita mnasa yay
tasy bhvas tatvena hetun mnasya mathana-vaiyena vilakaanavantotthpane aham eva catursmty eva-lakaa-garvasya
sattena vidyamnatvena mdasya harasya dhna dhraa yasys
tm | kmat kudh kat mathanato hetor m kuru vilambam,
ataeva m mantha, mathana m kuru, mantha viloane iti
bhauvdika | na todaya, na dukha dpaya, anyath
bhdisphoanenpi tvm udvejayiymti bhaya-pradaranam |
sarvam ida tasy prema-poakam eva | manomanth iti karthari
asunnantam ||1||
tad apahya dadhi-mathana tyaktv mtarivani pavanena
layntike vsa-gha-nikae antik cull, adhiraya cullr antik ity
amara, tasy vadane adhirit ropit payasthal dugdha-pkaptram | atrasthasya lnasya payasa samyag ucchvasana samasamatkrea pthul-bhavana tasya vegam avalokya tasya payasa
utpatanakay3, tad-bhakyavastny api kpy apekyat yay4
puna sopi samety upekyatm, prmo vicitr paripyudrit
vodhy, tath premavatbhir eva y atra dugdhvartanakriyo
dsyopi tatr-vicakaat-doropea prvavat aham eva svatanayabhakaya dugdham vartayitu jnmi ity abhimnena tay
visarjit eveti jeyam | ru krodhena hetun, kdya ?
ktamanovraay, vraostriymrmamaru ity amara,
1 rua-ruyamn [ga]
2 ati-pthulatvt [kha]
3 utpalanakay [ga,gha]
4 may [ga,gha]

roabhaybhy vieea bhidyamna mano yasya sa, tata ca


praghaatale tath-bhte sati, avacinvnas tat tatptrebhyogramagrabhgam utthpayan tan navantam dya
ghtv, kda ? anu tadanantaram samyak-prakrea nodito drbhta kopo yasya saskopasyasvakryanya-svarpatvt | yad
uktam kmasyntantu kut tbhy krodhasyaitat phalodayt iti
dadhi-gargarbhedane saty api prva-kopaea sd iti dyotitam |
palyanasya sapaka sahya-yukta pakadvra khiikdvra iti
khyta tena, paka sahyepi ity amara, rage nydi-sthale
neyam abhinetu yogya carita bhasphoana-palyandika
yasya sa | avahanana-samayd anyasmin samaye anyath-bht
adhomukhatay avasthitir yasya tasya pham advalambya, cakitacakita iti mtur gamana-vartmani dattanetratay svadhna ity
artha | ayan bhojayan ||2||
yaa ca bh knti ca tbhy rmayakavat, nodarahas
nikepavegena akalitn khaitn karpar paraata ca
vkya paraatdys te ye par sakhy atdikt ity amara,
aaknuvn iti [p 3-2-129] tcchlya-vayovacana-aktiu cna iti
cna | ilakalasya il-khaasya kalanena daranena ligena |
mugdhasya ior api katham d pragadbhatbhd iti smayo
vismaya, mayi sarvatra mah-svadhny satym apy eva
kartum aakad iti mano ahakras tbhy hetubhy sadbhyam api
samyag avadta uddha hdaya yasy s, kt ktak ktrim
pratigh krodhorgavo v yay s, pratigh rukrudhau striym ity
amara, nsti pratighto yasya tanmaho yasya tasya mahe llcaurydy utsave sosyamnotiayena jyamno mno jna garvo
v yasya tasya | jananyyavid janany nyya nti vettti tay ||3||
mnena vmyena unnata mano yasya sa, yti na v yti mt iti
nave ntane atibhaye sati m rs tay dhvamnni nirmalnyagni
yasys t mtaram lokya, dhvitu yvan na ala na samartha,
tvat tad ktara san ta alasa, ta-kolasaonua ity amara,
ktaka krodho yatra tat mana ||4||
ka pratycematar evam itydi ||5||
satya apatham, satya apathatathyayo ity amara ||6||
parama-vismayena smayajua, mandahsya-yukt | parrdhayor
yugasya yugalasyvasne ante ||7||
amaraa krodhana | gamyamnditarogamyamno durvighyo
mahin yasya tasya kasya bandhya bandhanrtha vihito
yonuvandha upyas tasmai, ta sampdayitum ity artha, [p 2-3-18]
kriyrthopapadasya itydin caturth, lulit mrjit lalit komalm,
paadmnam, na tu karkaam ity artha ||8||

tbhy kuragavat-lavagavatbhy tay tda-paadmn


jagatm eka mukhya bandhum iti bandhannarhatvena virodha |
mudi nande dmna komalatva-daranena janite ity artha | yty
raty pall nagara lnti vsrtha svkurvantti tsu
puravsinvity artha | navlakeu navnlakayukteu ||9||
dvyagula-nynam iti [p 5-4-86] tat-puruasygule itydin ac
samsnta, te sarvem eva dmn s dvyagula-nynat
brahma-tuly ajani abhthrsa-vddhi-rhitya-sdharmyt | atra1 nijprabhor hahavattrakaya vibhtaktyaiva s dariteti bhva ||
10||
upa dhikyena, yantbhir drkurvatti, o tanukarae ity asya
rpam | kenpi rahasyeneti asya lala-patre vidhtr bandhana na
likhitam ity anumyata iti bhva | virameti tad anyathkaraa tay
aakyam iti bhva | santi sdhuni komala-paamaynty artha, tatpurus tasy yaody agre ||11||
atha punar api ta vadhnat s sarvnyeva dmni dvygulanynnyavalokya punarvandhanopya cintym sety anvaya |
aiavanyasya paripy aniakt nirantaram eva kt y nayanakamalayor jalakan niptasya parimj parimrjana tay
dusthite karasarasije yasya tam, atra aiavasya nityatvepi
mukhyatvena yat prathyana tad eva kapaam, mukhyatvantu
vastuta kaiorasyaiva | yad uktam[bha ra si 2-1-63] vayaso
vividhatvepi sarva-bhaktirasraya | dharm kaiora evtra nityann-vilsavn || iti, atrpy agre vivicya samdhsyate2 | tni tbhir
ntni dmni | antakutukeneti kasydagata bandhana
nstty asmad-vacanam amnitavaty vrajevary prauhi kiyad
avadhir bhaviyatitty adya payma iti | cravo dant ye teu
rodanrtha mukhavydne dantn prakt | blakeu suvaldiu
kavayasyeu, vasana-samraa itydin rama-bhulyam,
avayava-kialayetydin ramasya bahu-klavypitvam, kulavigaladitydin bandhanrtha-prayatnaikgramanastva vyajitam |
rama-mtram eva eovaia kopasya phala yasy s ||12||
kautukena kupyatti kautuka-kup tasy bhvas tatt tay hetun,
adbhutaior itina ca deho vardhate, atiparimita-parimena kanakamekhalstrea veitam asya kai-taam iti prvokte, na ca
dmny api hrasantiyvataiva dmn, sarvam eva dmanikurambam itydy ukte, pratyakam eva yath-rpatvena te
dyamnatvt | ata iu-niham evdbhutatvam iti ||13||
1 atha [gha]
2 atra aiavasyasamdhsyate ity aa, ka-khakaralipyos tath
ga-granthepi nasty |

atra samdadhtina kvacid iti | cit caitanya jnam, nandaniham anubhavam | uktam artham eva viadayan
prastutopayogitvena aktyantara-prdurbhvam haantariti |
bandhana hi bahi partena dmnntarvttasya sambhavati | yasya
antarna vidyate, bahi ca na vidyate, tatra kva v dmn sthtavyam,
ki v tena veanyam | atra antarabhve bahir abhva eva hetur
bahir abhve ca antarbhva iti dvayo paraspara-spekatvena
siddhatvt, kintu sarvem eva vastnm antar bahi ca sada stulya
ubhayatrpi vidyamnatvt, ki ca, prvpara-vibhgavad-vastu
prvato dma dhtv parato vadhyate, yasya na prva na para ca
ta katha vadhnyd iti | atra prva mtar na mattandika
kryam itydi-kkubhi krita-satyy api mtu sva-bandhanavyavasyam lokya kasya kupita-iuthavattsvbhvyena
bandhansammatau jty mat-prabhu k badhnyt iti tatra
vibhutakty svayam eva prdurbhtam, tata ca tathpi bandhananirvandh-nirvtim atiramam ca mtur lokya kasyaiva svapauhitygecchy vibhutakty tatraivntar-bhtamka-tadbhaktayor madhe bhaktasaiva proher valavattva-darant, [bh pu 19-37] svanigamam apahya mat-pratijm ityder iti | tata ca mtu
rama-darana-janita-sneha-paravaatay adhun mama bandhanam
eva mama sukhadam itykry manovttau kpakty
aktyantara-vtti-parbhviny prdurbhtam ity hatat-kpaiveti |
ktin pit, ativiruddham api samdhtum ity artha ||14||
nynaty dvyagula-mtratve rahasya-pradaraka nidnam ha
bhajaj jana-parirama iti | siddha-sdhaka-tratamyena
ramasylpatve tratamya jeyam, tathnusrea kpy api
tratamya jeyam | ramatva ca, loka-prattyaiva jtaratiu
bhakteu ka-sambandhena tasya sukhamayatvenaivnubhavt |
dvbhym iti prathamo bhakta-niha, dvtya ka-niho guas
tbhy hetu-hetumadbhym ity artha1 | tay yaoyad ||15||
nradasya n vikepe ity asmt, nra tayor madirkta-vikepa
dyati pa-vyjena khaayatti tasya, yad v n naye ity asya rpam,
nti-pradasyety artha | tam eva, satyam eva, abhysa nikaam |
praaya-rasanay tanmnasodkhalnta, apacam api nivaddho,
munim api nayakrgra-madhye kipmi || iti bata mama
vaddhasyaiva yanmcakatva-vratam iha na janany srthakatva
prayti | tad upapurabhuvo drgarjunau mocaym,tymad iva
mukundas tat-sampa jihna ||16||
sadasato sthla-skma-tattvayor eka-mlayor eva prakti-puruabhavatvt tulyakraakayor vistro vistti, pake, viapa vistro
1 hetu-hetumad-bhvbhym ity artha [ga]

viapostriym ity amara, mahsrayor iti girivare sra sthairyam,


ghanavare sro dhr-sampta, mahruhayo sro majj iti,
bahutarvdayor iti varsu avd megh, aradi ap d uddhi daip
odhane ity asmad ai avd, mahruhayor avds tad-dvayo
paricchedakatvatsar avagat vyastatay lambit alak crakuntal yasya sa, amala-arra, saghaanata saclant ||17||
pralaya-klnbhir megha-ghabhir nirmuktn visn mahvajra-prakar yo bhairavo bhayaprada rvo dhvanis tam
anukartu la yasya sa ||18||
rae yuddha-viaye ye sarvadaiva nav ativalihatvn navn iva
sarve dnavs te parbhava-nimitte, bhavat utpadyamnam,
paimni cturye, caula tvar-yukta bhuja-vala yasya he tathbhta ! janavat loknukr salalito vilsa-samho yasya, kraa-hn
nirhetuk kpaiva kpalatik khaaga-latik tay lnay chinnay
andi-pay vidyay hetun nandit matimanto jan yena, mater
vuddher majjanam plvo yatra sa ca nirviayo viaytta ca llsamudro yasya, samudroddhirakpra ity amara, nirmalair yaobhir
avadt vetktety artha | abhimatnm abhimna-viaym,
abhimatnm abhpsitnm, dta he dyaka ! namaste namaste iti
harea dvirukti | samaste jagati te tava samopara ka, tvam eva
tvatsama ity artha | tatra hetutava kuhaka my kuha kutra ka
na na mohayati, kutrety arthe kuhety avyayam, turkaroti
vykulkaroti, upalokayitu lokair upastotum, murtmurtetydi
yath-sakhyenrtho jeya, vindeva labhevahi ||20,21||
ll-lavena hamtmani dhta jagadan para-sahasra yena
sa, tath-bhtopi adbhut bla-khel yasya sa ||22||
yasya saubhgyasya [32,24]
nau v manoratha vchita nthaya ycaya, prrthan kraya ||
25||
ding dig-gaj, trsito ghoo gokula yena tena ghoea hetun
gato raso yasy s ||26||
hastviti uyattay dvayor anyntiriktatvam, antar madhye
antaryair vighnai rahitam, kuta iti ku pthiv tasyai, srvavibhaktikas tasi, abhaya vitaranta dadatam iva kukunda
tannmnam, tath ca krama-dpikymindra-nla-mukundvjn
makarnaga-kacchapn | akha-padmdikcaiva nidhnahau
kramdyajvet | iti | atyaysdanena na-prpty, dinta
prayalotya ity amara, kasya bhayakarau tmana ca todakaru
ity ubhyatodakarau, antarlekhyam anta citram, samujjihte
samudgacchati, hti vismaye ||27||

upanatay prptay, same dvayor api tulye kh-samhe,


mmsamneu vicrayatsu | sukha-dukhbhy iti kasya
svasti-dy bhaya-sambhvanay ca | peala sundaram, pealo
rucire dake iti viva | samullasantam iti pitaram ity asya vieaam,
mud lasantam iti bla-kam ityasya, sa nando bhry r-yaod
sabhsu rym, anrya nindya jugupsamno nindan gargagira [bh
pu 10-8-19] nryaa-samo guai itydik smty avirodhena
dharma-astrokta yat kasyaivarya tad-yathrthatay
prakrntarea jtam api nanda-vtsalyasya virodha nkarodity
artha | yad v, smtir icch tad avirodhena putra-prabhva pitro
sukhyaiva syd iti smtir icch tayor dharma-sahitym api smti
iti viva ||28||
anenas anaghena anena kena samekhala mekhal-sahita
sameta-bharea saprptabharea tasykaraena akata
katbhva ||29||
dhli-khely raso yasya tam, llastti llasyata itiv pacdyac
llasam, dhln dhorabhi rebhi kalila sakram, abhravibhramam iti punarabhropam itas tato bhramaa-sdharmyea
llmta-vy ca, tato vistta khelane eva ya kutukveas tena,
prahyam prasthpyamn, vartamna-smpye
vartamnavattvt prahitety artha, ahyamnni tyaktum ayogyni
anantni parama-suktni adhirohum adhirohayitu v lam asy
s, na sanne viire padakamale yasy s | rma-kayor daranasukhved iti bhva | lalantapa iti [p 3,2-36] asrya-lalayor
ditapo iti kha ||30||
mtarivavegata pavana-vegena tvaritam gatya sva-yantraay
sva-khedena svabhvata eva sad dna-priya ka tad utsham
utpdya khelto nivartayativieata ceti ||31||
naya tvram iti mtur dyeva nti praasyate, yat putrasya
khelsukham apya na sahate bhojanpekayeti bhva | rayea
vegena upanyit ds-vndadvraiva nikaamnyit
magalbhyagod vartandi-smagr yas s | vikasita nlmbujasadd agt prathama svapibhy svcalena v dhlm apanya
punar atiskmadhl-nirasanya atimitam atiparimita
mahskmatantumayatvt timitam drktam, tima sima
rdrbhve iti dhtu ||32||
tayor vadana smita-prva mang avekyeti hara-sagopakamatigmbhrya dyotitam ||33,34||

karapue eva puakin-praune kamale tbhy, nlkin puakin


visin nalinti ca iti hrval | jalamugbhyo meghebhyopi dhmn
knty mugdha manohara ca tam amala ca tam,
yamaknurodhena vidheyya-vimara sohavya | mugdh
mh ||35||
sthnm th iti pcttyeu khyt sabh samsthya samyag
lamba sthy apekay, nta kariyama-mantray
bhadrbhadra-vivekrtham ekgrkta na kvpi clita mnasa yais
te bhs tat t tay, sth clamban sthna-yatnpeksu
kathyate iti viva | bhavat-sada vahiha-saubhgya mnava
vaya kutrpi na payma | maheccha he mahaya
! mahecchas tu mahaya ity amara | kkumra okdi-ktadukha-hant | janma-samaklam eva vypya, arinta stik-ghamadhyata evrabhya aria stik-gham ity amara ||36||
carkarti sma , atiayena ktavat, anonipta akaa-nipta,
tavarttkhy v kim atyhita na cakra ? atyhita mahbhti ity
amara | anayor anaya prastutatvt arjuna-vkayor niptena
ucchair anayo mahn anyya ||37||
grah srydy nava, da phala-daranena skt-kta ca,
yendena akasmd evaitat kkhyam apatya sampditam asiti,
jagatpater nryaasyena kalita ktam, garga-vkya-pramyd
iti bhva | ataeva akalit khait mahat pad-vipattir yena tat ||
38||
tad dina eva yiysutvepi hyana-madhya ity uktis tralya-prakasakocena | sarvem tn vasantdn gua-vndam avati
svasmin rakatti tat1 | ymo yasyma, vartamna-sampye la |
yad-vndvanam ati-bahni tni yatra tat, gav sukhadatvd ity
artha | na kevalam etvad eva, kintu yat sditavat prptavat
jann trailokya-lakm tailokyasya sampattir bahu-ta ta-tuly
bhavati, ad asamptyarthe [p 5-3-68] vibh supo bahuc itydin
purastd-bahc pratyaya | laghur bahu-ta nara itivat praktivat
ligatvam | govardhano gav vddhikara | tad tad sdanena tatra
gamanensmka toa-prado bhava ||39||
dhodhita, dhodha sajto yasya sa, uddha-vuddhir ity artha |
mama tvat bhavd kte nimitte iha vhad-vane mamat
mamatvam | anas akan drhya bahuvidhavastvdiclanrtham, manascyatym anuocan-bhvrtham ||40||

1 yvat [gha]

anaudbhir atiramayeu akaeu sva-sva-parikarnropya g


purog kartu vicrayanto yad avatasthire, tad prcuryato hotor
dhenvvali akavali ca kramata praytu na ghaate ityatas te
dhenvvali-akaval yugapad eva pakti-dvayena calite, tato
gamya gantava-dea prptepi heya tyaktavya pada vhad
vankhya na jahito na tyajatu ity anvaya | anaudbhi kdai ?
navadadbhi, mauni-pake na kathayadbhi, anaut-pake spaam |
tatra dantn catusakhyatva-nava-sakhyatve vayonyndhikatvavjake | suvtt sucaritr hanm addayo yatra tai, pake,
suvttni suvalitni1 hanuyuktni mukhni ye tai, prakhar
pragalbh khural ntybhysa lnti dadatti tai, abhysa
khural yogy iti trika-ea | dicchandobhi r-nr-mgsamnikendra-vajrdi-nmabhi, valaikai dhavalai, valako
dhavalorjuna ity amara, navalaka-sakhykai, pracal yat
bladhilat ye tai, bla-hasta ca bladhi ity amara, na bl
ja dhr yatra tat, mahvuddhi-yukta vapur ity artha, igita-mtravijatvt | anasi akae otair yojitair nasi nsikym etair grathitai |
upari pradee paritnit vinysa-viea-vistrea nirmit pratyeka
sitdicramaya-maap yeu, paritas te maapn caturdiku
vtktni prcrktni nnvidhni vetaraktdi-varni
parrdhyni bahumlyni paavasanni yeu teu | lelihneviti liha
svdane yaanta, vimneu viiamneu | prsaga prak
sakti, akavayava ca, prsago n yugd-yuga2 ity amara |
akamindriya ca, cakra cakravka ca, sad san vartamno nalakvara kuvera-putro yatra teu, pake sannam sakti,
bhvaktntam, tat ltti sannala kuvaro yeu teu, kuvaras tu
yugandhara ity amara | raka pittala iti prasiddha | pura
prathama g eva purog agragmin kartu parmanta, tatas
t clayanta ca, ralayor aikyt ||41,42||
anuyamuna yamunvaddrgh, [p 2-1-15,16] anuryat samay,
yasya cyma iti samsa | ktavitarketi kicid-drasthair janair ity
artha ||43||
athav, yamun-dairdhya-sada-dairghyopalakit dhenu-pakti3,
suradhun gag, tatra tadnm eva rahakathkraam alakayan,
tad dea-mtravartinr udgata-dhldhora ca payan,
mattamahokapaktn dhenu-paktn ca uccancatvam
antarntar parmannanyathotprekatekim iyam iti |
kranradher gavaddhmatvepi vndvanasya tata utkaro vyajita
1 sucaritni [gha]
2 yugntaram ity api pha
3 athav, yamundhenu-pakti ity aa ga-granthe nasti |

| punas tasy api vhad vana1mlata eva nisaraam, na tu tata


parata iti ptlotthitatvenotprekatekim iya krodayina iti,
bhogndrasya ea-ngasya tatrpi tasya taddhratvepi prvavad
utkara | punactivetim ackacakya bhuva obh clakyha
mukteti | dhenupakti varayitv akaa-paktim api varayati
evam iti | vilasat ckacikyavat kanaka-kalasnm agre jgradbhi
citratarai patknikarai karambitn lalitapuradvr
ghabhir ghaita kalpita parama parabhga obh yatra tat |
tarhi kuto jagamatvam ityata hayamun-taeti | kanaka-giri
sumeru, gaurgurur himlaya, kumra rei kd ? yamuntae
ghaamna khelraso yasy s, ataeva paktbhya nirvivdena
calant | nanu pakacchedaka-parama-atru2vradharasya
vidyamnatvepi katam eva prgalbhyam ? tatrhaiava iti | iti
hetor visrambhea khelatsu iuu vraja-nikepea vairasdhanam
atijugupsitam iti svayam eva parmyety artha | mrtika mttikvikram ||44||
tasy rdhvordhva pracalana na sambhavattyata haathaveti |
agt dhturdhma brahma-lokam ity anvaya | gorpeeti atikhedena
svarpa samddha vihya dainyavodhanrtham ity artha | adhun
puna sva dhma nijarpa dhtvety atihara-vodhanrtham ity
artha | tathpi dhvati, tatra hetur dhairya-rahiteti | dhoraibhi
rebhi | prva mah-dukhamaya-ppijanabhr-sahiutay
khedena anai anair gamanam, adhun r-ka-pdvja-sagamayahara-mahbhr-sahiutay drutam evsy gamanam iti
bhva ||45||
sambhya tatraivopagatn bahn tda-vacobhi saha militv,
bhyas tva bahutaratvam, hasta-sajay hasta-saketena, saj syc
cetan nma hastdyai crthascan ity amara ||46||
guatm iti abda-guam kam ity adhytma-strt ||47||
maimaya-krgirir iva sthnya akaa-gham adhiktya
virocamne viiaknti-yukte ekaikam eva jagat magalasypi
magala-rpa yat phala tatsthnyam apaty advayam ity artha |
tena saphala-kroe vyatibhte, paraspara-obh tanvte sma ||48||
javena vejena lelihyamnam iva gagana yay s ||49||
anuyyina pacd agacchata karmabhtn ||50||

1 vndvana [go]
2 akta [gha]

vitna candrtapkhyam, rdhvagata mah-prcryam


paabhittaya ca dik-catuayagat parita sarvato madhyasths tu
paa-gh iti | gakni catupathni pur-madhya-gatni, tatkrameaiva prgvat samnena strea straptena reir yssm,
vipaayo haavatmni ||51||
pyaso dugdhamaya ||52||
r-ndeti, atropanandatopi sannandasybhyarhitatva r-nandena
sahvyavahita-sannidhikatvt | tathokta gaoddea-dpikym[33]
upanandobhinanda ca pitvyau prjau pitu | pitvyau tu
kanysau syt sannanda-nandanau iti ||53||
mociteviti bhtakla-prayogovatarat prvam eva te mocant,
atroktis tu tadhrety asynurodhena ||54||
kulyakulya vsa-samhya, kulyo nam astriym ity amara |
rathga-mithuneu cakravka-dampatu chysveveti
kathacinnakathdi-prakasambhvitsvity artha | vijtyatveneti
sthaulytiayavad-gavd icchyta | evakrachynm eva
sthaulya-dairghyayor bahutaratvena hetun parasparavijtyatvenopalavddhi, vyaktnntu tayor alpatvena vieato
lakyitum aakyatvt tathtvennupalavdhir iti jpanrtha |
ymikeu prahariy iti khyteu vartmarakakeu ||55||
dohan-garbhe bhrnta, ataeva gabhro mugdho manoharo
madhuramdhuryea manoharat ||56||
nma-gaha hih avali ! hih dhavali ity eva nma ghtv goduh
godohaka-gopena, pratiravakarti tcchlya-a-pratyayntam, kcit ity
anena tad dine atirnta-vatsagavn dohanbhva scita ||57||
kto vstuvalir vstu-pjopahro ybhis tbhi, gargar kuhare
vivare eva viharama, ataeva masataro gabhra ca yo ninadas
tena amargann tatkaam eva jgratn ravanando janyate
sma, utpdyate smety anvaya ||58||
sphyant vddhi ynt gho ns yasya tat, prvayor dvayor api
sroto yasya tat, srotas clyamnam ity artha ||59||
varmao dehasya stokatvt alpatvt sva-sva-prasprvata iti tena
ts cintbhva, rghrataraot sha cbhd iti jeyam ||60||
ktv sthpayitv, tac caran svavmadakia-skandhato dve dve
ktv urasi vakasi ntn, ekena vmena bhun ruddh, anyena
dakiena bhun santaranta ||61||

pra bhoga pariprat yatha tasmin taragn ativalamadena


jutarapra-prayne kakudi dakia-bhge srotovandhenocchalitn ity
artha | tadghtam anubhya ete kim asmbhi saha yuddhrtha
sagat iti prakupita-manaso viai sva-sva-dakia-gai
pugavn vabh madhye pugav reh, atidrgheti
tvaray santrea ju-prayena prakopena ca hetunety artha ||62||
ghanasra karpram, saikate blukmaye dee ||63||
apra gaayitum aaka, tvam ity artha, yad v, apagat aragat
ragbhvatva ys tsu, rampanodannantaram ity artha |
ptla-talditi kutrpy anupalabhyamnatvenaivlakittivegavat tena
nikaopasthitatvt kim adhasta ihaivotthit iti sabhvit ity artha |
gaganam eva gag tasya pravha iti kim ihaiva kt patit iti |
yamunmilitnm iti nija-naptrtvena tatraiva sagam itn
vijnn ilpa-kaualn mrtaya ivety anena mai-svardikhacitatva nirma-vaicitrbharvadhitva1 coktam, kenipt naukda cahai iti khyt2 ||64||
adhitarai madhya-yamuny calanty naukym, at namant
kandhar yatra tad-yath syt tath lokya nauko-paritana-ghamadhye sthitvaiveti jeyam | tata ca nidhna nidhis tad
viayakeaiva toea hetun ghd bahirbhya tarae prntam
gatyeti madhya-naukym eva tad eka-prvam gatyety artha |
tatra gaty anavasthatayeti tatra gater anavasthatvena hetun vmahastena tarai-prntabhittim avalambya dakia bhujdaa tat tale
prasryeti jeyam | eva dunivra-blyacpala kam lokya
mtarau r-yaod-rohiyau tarau naukym, evam anena prakrea
ta prasiddha kacanprvam, taka ak prptavatyau ||65||
pratram uttreu satsu, pratra ca taa triu ity amara | tbhir
eva naukbhi akaa-samha ca pra prpaymsu | ki ktv ?
drav drumay nistaragm acapala-dan
nirenm adhirohin re nikarea pakti-samhena,
prayojaka-kartr, akaa-vrajam rohita ktv tsu taraivity artha
| pritoikea vasthlakrdin ||66||

saptama stavaka

1 bhvvadhitva [go]
2 khyt ity asmt para nauk-daa kepa syt ity amara, ity
adhika-pha ga-grantata upalabhyate |

vatssura-vakghn1 vadhah pulinajenanam2 |


vatsa-bla-htir brahma-mohastotre ca saptame ||
govardhanam itydau -marydym, s ca dra-smavcin3 jey |
vrajasyakroparimitatvt rjadhn nandvaravartin nijair
gua-gaai prathama-stavake varitai ||1||
pury lakm sampatti, im govardhana-kliya-hradayor
antarlavartin akavartkhy rjadhnm ||2||
ubhayor vhad-vana-vndvanayo, ekbhve milane satty artha |
tad antara tan madhya rayatti tad antara-rs tay riy obhay
||3||
hri manohri ||4||
atha iti katipayavarnantaram, prvokty nandvaravartinym |
sva-sva-pureu semari4-shrdi-nmabhi khyteu viviu ||5||
ll-blaka iti svapitbhy tat-sajtyai ca llmaya-blakatvenaiva
sadaiva pratyamna ity artha ||6||
agretanm eva nandvara-vsartimatraiva prasagena varayitv
idn vatsa-plandi-ll varayitum upakramate | athetyrambhe,
atreti akavartkhya-rjadhnym | bhagavateti pada
tadyo5ntarymy api bhagavacchabdenokta, skt tasya tu
pritro sannidhau sarvad llveamayatvt tatkryyogyatvt |
tathvidha-ll-kautuka-grahilatayetitadyasya antarymias
tath prerae hetur ukta | vicrayati suhdbhi kacit saha tay
bhryayaiva v saheti mantra kurvati satty atrpi kasya tathvidha-ll-kautuka-grahilatayety ea hetur jeya, tatraiva sva-putraptim lakya tad anukla-tathvidha-pramodayt | vtsalyapradvarti | tad asahane hetuvarti | tan nivraa-yogyaty
tat-karma rasya svarasocitamanavagacchant na anubhavant,
ataeva tat drkartum icchant | ake anavasare | stanandhayoyam
itydypasya stana-pne vairasya na jtam ity akatvam | llay
ava samantt itastata calit alak cra-kuntal yasya sa, amala
sundara, he mta ! atapara m eva vaktavyam, ato hetor
1 vakdyn [gha]
2 bhojanam [gha]
3 drasayoga-vcin [ga]
4 seari [ga]
5 tad ao [kha]

asohavya sohum ayogyam ida vacanam | nanu tavaiva kleam


akya snehena vravmi ? tatrhate tava ima mida sneha na
urkaromi, na ag-karomi, midam iti imid snehane bhve kvivanta
padam | jana-nikarea jana-samhena kau pthivy tu ke jan
kautukena na rajyanti, api tu sarva eva | sudinha obhanasya
dinasyhortrasya sambandhi yadahastat ||7||
abhiyukt abhij ||8||
kramea prvadinatopyaparasmin dine tasmd apy anyasmin dine
samyag edhamno vardhamna samedhasya medh-sahitasya
mnasasya cetasa ullso yasya tasya bhvas tat t tay | tay loke
prasiddhay khe ke layamnandamrchm rha mano ye
tnamarn, anavarata nirantara varatanu-sahitn str-sahitn | sa
r-ka, hi nicitam, pramoda-modayo kdcitkatvasrvadikatvbhy bheda, tanv arrea muhur nanda tanvno
vistrayan ||9||
pvana-janany pvitryotpdikay, ayitv bhojayit, anugata
ktnugamana, sudmn tan nma-sakhy, sudmn obhanamlay | advalo nava-ta-harita-vara-dea | niyata
cturuvidhya dharmrtha-kma-mok carvya-coya-lehyapeyn ca yatra ta tac ca | atala-manalasamadhikria
prakarea ayate prpnotti tat | pake spaam | prabhau brahmai
utam, pake, pracuram | vatsnm anupadam anvicchantti
vatsnupadina suvaldayas tem ina reha, komale tale yayos
tbhy caraa-kamalbhym ||10||
divase ymrdha-ee sati yad gacchati, tad adhvani kte nayane
yay sdhvanau vatsa-bldn kte ravae yay s, vrajasya
tilaka-tulya r-nanda, tasya vallabh r-yaod ||11||
yte tanaye sati s yaod pradoa prakta-bhuja r-ka
sye aana bhojana yasya tath-bhtam anndyayitv bhojayitv
pradoa samurtya pradoa-samaynantaram, pradoe
ayannaucityt prema ca aucityagrhi-svabhvatvt ||12||
vatsn crayat tena kena vatskra kopi kasnucaro yamasadana gamaym babhve ity anvaya | vihita-stvata-vea iti mahcatura-sabhy tu tathtvasykicitkaratvam, pratyuta tasyaiva
lajjvajdadi-prptir iti bhva | vistrita sikkro vedapryagrhitva lakao yena, svasya nstikatva pracchdya sa
crvko vauddha, tathpi vidy-cturyavato mah-paitasya
nstikena durjeyam atatvam ajeyatva ca, pratyuta acird eva nijasvarpvikro daa ca tena labhyata iti bhva | mitra-bhva
caura iti, tathpi mah-dhrmika sadaiva dharmo rakati, caurasya tu

na eveti bhva | vr-garta iti mattatmaye hastinyeva tatphalodaya, na tu manuyamtre kasmicid apti, tena yady apy asau
cird api tathvartiyat, tad api ka-sakhn kicid-bhaya
nbhaviyat, pratyuta tasyaiva sad kabhayd acetana-prayatvam
evsthsyad iti bhva | tena r-kena tai sakhibhir
aniryamnam eva nipiat vegakepea sacrayat, yamasadanam iti tadnntana-ll-parikara-loka-prattyabhipryeoktam,
vastutastu yamopalakitasyga-yogasya sadana-rpa brahmasvarpam ity artha ||13||
idm eva krihananam, ac chakrahananam, surasabhy devasamhasya rasena bhvakri prti-karaala babhva, agha-vakdimah-sura-hananam, agretana tu ki vaktavyam iti bhva | ad
arthe ceti ko kdea | karmaho nipua ||14||
hellasa khelrasa, llasotiayaknti-yukta | samaya vkya |
kdam ? gaganam evgana tasya carama-bhga pacd-bhga
bhajate prpnoti, atakara ua-kiraa sryas tasya kar
kiran mlinyena hetun malinni tm arasni padmni
tanmayam, vatsnm anucaratti tath-bhto bhavan san ||15||
gamyamnditaram agamya carita yasya tasya kasya, llvilasitam, kdam ? lalitam nandnubhavena obhita vapu vaktdra-rot karotti tat, ralayor aikyt, pukala reha vatsatulya-sarvgasya, nija-nija-janan-janair vrajevary saha grmntapatha1 paryantam gatair nija-nija-ghavartma prati nyamn api
valt tato nivartyety artha | mahvalasya daityasya govatsatva kuto
bhayt | tad-vadhe v io akti kveti mene maiva s ||16||
janaka-jananbhy saha rjito dpto janai sarvair eva nirmachita,
premety artha ||17||
paredyavi paradine, sadya parut parryaiama paredyavyadya
prvedyu itydin siddham | chavi ke, yamun-janake srye,
sakala-vatsn sarva-sahacara-vatsnm, kalanay samelanena ||
18||
pliyit sakala-loka-plnm ity anena tda-khelveamayasypi
tasya manasi dugama-samayalavdha-sva-sevvasar aivar aktir
dua-sahrya sahasaiva paryasphurad iti dyotitam |
adaramanalpam, nuta stuto nayo nayo ntir yasya sa | gaayantti
gan gaa-ks tem ina, daivaja-reha iva gaayitv avagatyety
artha | dharai-tale nihito vedha-prakrerpita uttara-cacur
adhacacuryena sa | kim artham iva ? dharatalam utpya
1 grmnupatha [gha]

unnanayanniva, rdhva netum iva | eva diva svargam adho netum


iva, puna ca mah-ghtukasvabhvam lakya anyathotprektate
yugapad eveti | sadaa ss iti khytam ||19||
sakhe he ra ! kaila-ikharia ikhard api drghyotidrgha
yat arra tasmd api drgha-drghatart tasya cacu-put katha
palyanam api akyam ity artha | mmsamneu vicrayatsu satsu
vayasyeu ta r-ka gilati smety anvaya | dara at, hasitasudhay peala sundara sallitya ca yath syt tath | amar
devnm upahatim upaghta karotti sa ||20||
tad anu tad anantara tat vaksurea kasya gilanam, tmanm
anupyam upya-nyam apya vipada manyamn, gada
vydhim, roga-vydhigadmay ity amara | kda todam ?
vyathkaram, mnpahrea cetanpahrea, man jne ghaanta |
tadaiva ta r-ka kkuda okabhtydimaya-vikrapradam,
kuta ? jvalantam analam iva, kkuda tlu dahanta tat kaenaiva
vavmety anvaya, tlu tu kkudam ity amara | kramelaka ura,
sahakra mra, pravalatara yath syt tath, galadaasykucana
rodhapnubhavena sakucitkaraa prasraam udvamanrtha
vistt-karaa tbhy vykula, pakat pakau tayor vidhnanam
iti vaiyagrya-lakaa niryadbhir nirgacchadbhi ||21||
candra iveti vayasyn prati vyathoka-vismrartha svamdhuryajpanay kiraam lveti, asurn prati trsanrtha dusahogra-svapratpa-vyajanay, girivareti-karavetybhy devn prati aknirsrtha sva-vyath-bhva-scanay, pratyuta krsukhspadatva-vodhanay ca | sva-bhakta-jana iveti vaikuhagatasdhana-siddha-pradn prati tat tat-prvnubhavasmrartha
tathkra-mtra-dypi kautuka-bharea sdya-sambhvanay
utprek iti kledalavairklinnni vasana-bhani yasya, tathbhtayeti grasta mukte candre pala-vara-leo rhu-cihna-viea
obhaiva, megha-mukte kiraamlini megha-khaa-lea-samparko
dusahatejastva-prati-pdaka eva durdinotthite srye loke
tathnubhavt | giri-guh-kuhara-nikrnte kahravepi
tadyagairikdi-cihna-lea khel-kautukadyotaka eva, sasranirmukte bhakta-janepi siddha-da-prathamakae1
vdhitnuvttinyyena, svapna-bhage sati svapnnarthnusandhnaea iva viaya-sukhnubhavaeo vismayvaha eveti
caturvapi sdharmya-kalpana dyotitam iti | vighaanay clanena,
nikoayitu hotkrea ardayitum, patata gacchata patata
pakia, patat-patra-rathaj ity amara, nirargala nirnivra
galanty asgdhray dhauta dharaitala yatra tath-bhta yath
syt tath, aviral medas sruti srvo yatra tad yath syt |
1 lakae [kha]

akaladvyaya khaadvaya giriikharadvaya-pramam,


prmrthe dvayasac pratyaya ||22||
tayo patato sato, patati sma, apatat | nayana-sakajjaleti divo
nyiktvam ropitam, bata vismaye, yojita-hara yath syt tath,
abhayam asurdibhyo niakatvam, tena udrit | manun
vaivasvatena, nyit svajana-dvr tatra prpit ity artha ||23||
gatyavasdena atyautsukyd atighragamana-ramea hetun
sdita mntharyam, ativsa-bhmn eka-prayatnena
uccrasmarthya tena yanmdhurya tasya dhurya yath syt
tath kathaycakru, dhrvahe dhurya-dhaureyadhur ity amara,
vakasya vaksurasya hanana hananavttntam | kdam ?
utkahay kahgrkriyamam iveti samso yamaknurodhena
kta ||24||
he mta ! ata para kautuka m na sambhaved ity artha | tat
kautukam, kau pthivy tu kam ? api tu sarvam eva janam | sakhy
r-kena, sodysmad-dyatvena prsiddha, parasya atror
krama, sakhi-kartkas tasya parbhava ity artha | kda ?
khypito bhujasya parkramo yasmt sa ||25||
nijamadena yat parva utsavas tena tyamna vistryama gilitum
udyata ktodyama mudyata mudbhya nandebhyo yatam
uparatama, sannamtyutvt | cacuryama kuilagminam, [p 74-88] utparasyta [p pu 7-4-87] caraphalo ca ity unnuggamau |
karasarojbhym bhym iti ka-hastau svatarjany spv
darayanti, hita-hela yath syt, iti ysbhva-scanam | he alam
atiaya suktini ! tavaiva suktavad eva tdavalavadduavadhe asya bhujayor valam udayate, anyad tu kr-bhuyuddhe asmbhir api kativra parjitasysya kutas tath svato valasambhvaneti bhva | suktintyasya sambodhanapadasyaitanmtbhir eva vividha1vipattau vrajevary bahudh
prayuktasya bla-svabhvd-yathruta-dhraay anukathanarty
ebhir api prayoga kta iti jeyam ||26||
kualina putrasydbhuta-caritram iti rutyer ati-kautuka-pradam,
gilitukmasya mahvakasya vadha putra-katka iti bhayadam,
yugapad eva ubhaya-day kautuka-day bhayaday ca
vismayena smayo mandak-hsya tasya janakam | tath-vidhacaritratvepi putrasya kualitva-daranam iti kautuka-day
vismaya, vismayodbhutam caryam ity amara | tda-vakasya
komalga-iunpi vidraam iti bhayaday ca vismaya iti ||27||
1 eva-vidha [kha]

ajah tyaktavaty asmi, aya mat-putra ||28||


praaye vyavasyo yasy s, syana sya kle aana bhojana
yasya tat, pnaka-akul-laukdi | janantikara iti vacanavieaam, atiparrdhe parrdhamlyampy atikrnte ayytale |
asupat svpaymsa ||29||
eva ea-kaumram upasedua r-kasykasmd virbhta
veugnbhysa-vanamldi-prasdhanair mdhuryasytivailakaya varayiyan prasagnnitya-kaiorepi tasmin blyapaugaa-llayor virbhva-tirobhvavatyer api nitya-sthitipariptprakram upaikayati-evam iti | eva ll lti ghnti tasya, ity
anenvaritnyapi llntari scitni | nitya-sallat nitya-llvattva
saiva kalpalat kalpa-vall tat tad anurakta-vividhabhaktavcitaprat, tatkalpabhta aiavdi tattannitya-llmaya
vety artha | di-abdt paugaa ca, yad api yady api, virudhyata iti
blya-kaiarayo paraspara-viruddha-svabhvatvt | nanu
jnucakramadi nikuja-vihrdyor blya-kaiora-llayor yugapad
eva r-ke dharmii virodha, kla-bheda-vyavasthay tu kutus
tayor virodha ? tatrhanitya-kauoratayeti | nanu yadyeva tarhi
janmrabhya prkta-blakasyevsya katha tath tath vikritvapratti ? tatrhaapihitam cchdita paramaivarya svayabhagavattvena mahaaivarya yasya, tad
icchvalllaktyaivety artha | tasya r-kasya tena nityabhta aaivaryam iva nitya-kioratva-svarpam api tadn
tayaiva blya-llrasa-puyartham cchdita tihatty artha |
nanu katham evam ucyate, ptan diva1dhaviva-rpa-daranabandhanadma-dvyagula-nynatvpdaka-vicitraivaryasambalitatvenaiva tat tad-blya-lly api datvd ityata hahita
vismaynia-akdibhir vtsalya-rasasya poakam, na tu tadvightaka yat paramaivarya tasya syadena vegena lalita prptaobha tat prasiddha tasya tath-llyita yena nitya-kaiore eva
vapui tath tath blydi-praka | kde ? sakaln vtsalyasakhya-madhurdn sarvn eva bhvn putti tasmin, tena
bldivapuas2 tdatvbhvt tat-prakatvam eva | tathokta rbhakti-rasmta-sindhau [2-1-63] vayaso vividhatvepi sarvabhaktirasraya | dharm kiora evtra nity-nn-vilsavn iti |
prake ko hetu ? tatrhasva-sva-vsansu vtsalydi-bhvamtramayu vso naicalya yem, tath-bht ye nnvidhabhakts tem anugrahdhnatay tenndi-siddha-vedgamdiprasiddha-tat tad upsan-parampar-prabhd eva tat tadl lly
nityatva scitam | ataeva nitya-sthitasyaiva blyde praka eva, na
1 putan-vadha [ga]
2 blydi-ll-vapua [kha]

tu s klik klakt | nanu sva-svocita-kla eva tasys tasy


avasthy janyatvenaiva pratte katha klikatva-khaanam ?
prattir avstavti cet, prattimaynyeva sarvi tni tni llyitnti
tem api avstavatva-prasaktir ity ayhakintviti | na cintya
cintayitu akya vaibhava yasya tasya bhvas tattve sati,
tasycintyaaktimattvasvkre satty artha | vai nicitam, nistarketi
acinty khalu ye bhv na ts tarkea yojayet | praktibhya para
yat tu tad acintyasya lakaam iti tatra tarka-yojanasya niiddhatvd
iti | nirvyalka priyam, vyalkam apriykrya-vailakyevapi dyate
iti viva | kalagnaga madhursphua-gna-prpakam,
anavadyatva prasasrhatvam, tena vaiavikatvena veu-vdanalatvena ||30,31||
he lalana ! he llanyety artha | ta veu saras-karoti ||32||
ta r-kam, la-vara haritla-vara vasna paridadhatam,
tlamla ca haritlake ity amara | puna kdam ? v-manasayo
cintana-varanbhym avasna sm yasmis tam, vanamlinam,
[r-rdh-ka-gaoddea-dpiky pariie 132] patrapupamay ml vana-ml padvadhi iti vivakita-lakaam
lyuktam | vana-kujara-vakam ivetiivety asya prgbhvo
yamaknurodhena, ivena saha nitya-samsa-vacanam, ity asya
pryikatvt | aharaha pratidinam eva, bhasita bhasma, taddhri
ambhun, kamala-yonin brahma, gamane anayor aprdhnya
purtana-puruatvena gmbhryd-daranautsukyasylpvikrt |
sura-nagarasya ngar indrdaya ||33||
janevarti anyaloka-ktastuti-sambodhana-padnuvdena
svbhpsite tatra sammati-prrthan dyotyate | atra ghe na
aanya na bhoktavyam, pratykhysyamn mtaram akyha
ida vacana mama bhavaty na nanya na hyevam iti
pratyuttara na dtavyam ity artha | ubhavatyetiatra ubhakrye
vdh tavnuciteti bhva | tanayasya udita vkyam, anayasya
uditam udayo yatra tath-bhtam, javena vegena dhyamna
vadana yath bhavatyevam | bhbhir aga-kntibhir lokena dy
ca vighaita drkta tamo dhvntam ajna ca anyadya yena
tath-bhtopi nijakutkmatakoditavaiyagryy mtur agre tathbhtatvaenaivarya-prakasypyakicit-karatvam iti bhva |
lokyvagamya, apathena kdena ? tadghaanasya svbhaprpte sada panth yatas tena | mtar mamaiva apatho yadyetat
tva nnumanyase, tath tavaiva apatho yady aha ghe prtar
bhuje ity eva lakaena muhur anunthya puna puna prrthya
tasy anumodana kraymsa | vatsa haila ! yathbhirocate
tubhyam iti vcaymsety artha | etac ca tadvaiyagryaamanrtha
tadn tad-datta-pakvnndika bhuktviveti jeyam ||34||

ta r-kam, anu lakktya dvyati kratti tena balena uccai


ktv prita ge dhanir yena tena, adhvani gocrartha-vanaprayavartmani na hito vilambo yatra tath-bhta yath syt tath
| mank sakd eva rt sampam gateu nija-nijdgrt ght,
vidydagram gram iti dvirpa-koa, sakd arthe mank ity
amaraky bharatena | nosmabhya jann nikma madanya
haro yatra tat, mad hae bhve anya | adanya bhakaayogya vastu nthati ycamne sati | jynirjar, tay vihnni
navodbhavnty artha | pyua-kiraasya candrasya palalni
msni aitysdhutva ubhratbhi, msal pu, parpaak
ppaa iti khyt, akul gjh iti khyt, stynni pujitni himakhanva, mik s toe y kre syd-dadhiyogata ity
amara | candra-maal iveti sitghaitatvena ubhrataypi, karak
varopal, sitopal mir iti khyt | medhyni pavitri, modanni
haraki, vepathu kampa, ghanasra karpra, vartitn
pkena ghan-ktnm, kaumudnm iva srea sampannni
sandhna-phalpi taildi-sahitmra1 jamvrdni | upa
dhikyendeyni grahtu yogyni, anyni tarkayitum apy aakyni,
aprvasvdnubhavd ity artha | vividhni tat tad-bhedena | na
mtbhi parima-kartbhi paricitni | paricaya eva nsti, kutas
tadgaaneti bhva | na bhyni, na heynity artha | na hi naivety
arthe | vilokayat payat, yata nando yasya tena i-kena
samdadhva yya ghnta, mdadhvasena ahakratygena |
kmrvudasypi arvudo vraa-bhedas tasya dhnakri saurpya
yasya tena, arvudo msakle syd-daa-koiu crvudam iti viva |
adhytmavidm api tdny api mansi etal ll-mdhurya-bld
kya ghnteti sarasvaty bhag ca jey ||35||
bihagik bhuuk2 iti khyt, pratijanam, ekaikasya janasyety artha |
vatsn parastt pacd agre, prathama kenpi hetuneti gam
prya gantam udyatepi tasmin tadaiva milita-daivaja-janaproktataddivasya-nakatra-grahdi-ntika-magalbhiekrtha
jananyaiva tato nivrite satti jeyam | kuthalinti tasya ca
bahugovardidna-priyatvt ||36||
kuvala-yugam itikualasya ptimn asya ca nlimn obhdhikyt ||
37||
r kanaka-rekhkr ||38||
ase vmaskandhe, crv vihagik, kd ? agre vilasator
virjamnayo ikyayos tihatsu bheu odanni yasym | odaneti
sarva-bhakya-vastnm upalakaam ||39||
1 sandhitmra [ka,ga]
2 vuk [kha]

keyre agade ||4o||


teu kdiu ||41||
sakaln lokn pitmahasya brahmaopi t prasiddh mahasya
utsavasya api nicita katam vttayo babhvu | nla-kahasya
rudrasya samyag utkahbhava samapadyata | kda ?
mudirasya meghasya vilokanamudi darannane sat nla-kahasya
mayurasya syada iva ntydivega iva | ravtitena vin tasya
svarpasypy anupalamba iti vivakay ||42||
hasita-sudhay snapite snna krite daana-vasane auhdharau
yath tath nijagda | valakayan, dhavalkurvan lakayan payan,
pade sthne ||43||
danuja-damane calati sati khelparimalas tem ajani | kde ?
damena indriya-nigrahea neyni vayni mansi ye te mahmunnm ity artha | vayas tu neya ity amara | manas durlabhe
cacala-timirkure iva ||44||
kasya kasyacid ity artha | tato muadbhya sakya
samyagcchidyety artha | tena bhakya-svmin de sati ||45||
iti eva prakrea gauryotsave sati de iti yaikdyanyatame
parakya-vuddhy prathama hte tatkaata eva de sati yasya
yat yaikdi nija svya syt, tat sa eva tatsvm eva labhate ||
46,47||
vp drghik ||48||
mukhasyti-vaiktyam ativiktkratvam, tat-prvaka yath syt
tath, dht clits te pucch yais te ||49||
asane sti-viaye ajm ||50||
pidadhate cchdayanti ||51||
pratyagrea abhinavenodagramunnata yath syt tath | jgrat
matta-karivakena, rabhasaras hara-rasamay ||52||
tarasv vegavattara ||53||
kasya kdasya ? ajy prakter ajasya brahmao v agratogre
jgarkasygre dhvamn aghanmnam asura vkya
varaymsu | vak ptan, vaka ca tayo sagarbhayo sodarayo
samavarti-sadana-vartit yamaghavsa, samavart paretar ity
amara, tay janitayo krodha-okayor atiaya vegas tena
hetunvegena ghra vairauddhi pratkras t kmayata iti tam |

krramati ghtukadhiyam, aram eva kipram eva ta


prasiddhamadhvna panthnam, adhvna niabdha yath
bhavaty evam kramya, kena prakrea ? adhidhara dhar pthv
tasymnatam samyak natamadharamdhya arpayitv tath
adhigaganordhva gagand api rdhva-pradea rdhvatay
rdhvamastakatvena ohamdhya trasa carcaram, trasamiga
carcaram ity amara | grasitum iva vartamnamvirica viriciparyantam amaracaya trasanta trsa-yukta racayanta kurvantam
||54||
viia bhrama yata yata drkuruta, o tan-karae divdi |
asy giridary vibhrama obhm, y iya mahbylasya mahsarpasya viienlasyena hetun vivta yat tua tasya obhm ||
55||
bhayatoakarivaikaydbhayam, adbhutatvttoa ca kurvanti,
bhayn rji re hvayate iti s | yojana-vall-vall majilat,
yojana-vallyapi majiha ity amara ||56||
mah-kkudam atibhaya-oka-vikra-prada yat kkuda tlu tadvat,
tlu tu kkudam ity amara | adhamadhamanivat kutsita-nvat
kuhara vivaram, pratiharaonmukh karaonmukh ||57||
tasya sarpasya locane rocane ruci-yukte locane netre iva | kdasya ?
lobhayato lobha yata prapnuvata, tasya vs iva antepi asy
pavan dedpyante, atiayena prakante, vieea dhtni
khaitni upavanni yair iti kharataratvam | ka dartura
bhaytura karotu ? api tu na kam apty artha, darostriy bhaye
vabhre ity amara ||58||
atra smpratam idn pravea smpratam eva yogyam evety
artha1, smprata cdhunrthe syd yuktrthepi ca smpratam iti
viva | na pidhpanya, ncchdayitu akya | sarvair eva avad
eva prakaam evopalabhyamnatvd iti bhva | iti heto kalita kare
sarppasarpartham iva tlo yais te bhvas tat t tay lalita
yath syt tath, vivastat vivsastay vastat vsas tadvalena
| anena r-kena ||59||
sva svargasya antaracr madhagm madhuro ghoo yasya sa ||
60||
reryama iti r ravae yaanta | atikaruonnaty atikpodgamena
hetun karua okavn, advaya ekk, matayo sammatayor
ubhayayo sakhi-jvana-dua-maraayor yoge viaye yogevara
1 yogya evety artha [ga]

parama-samartha, yad v, sakhn rakena duasya ca


mokadnena yad abhaya tasya yoge mata sammata ||61||
tad-dvayasya hhkra-hhkrayor vyatysena viparysena yoge
viaye mnasa cittam upadadhe, adhun asur hhkro
bhavatu, diviad tu hhkra ity evyevam | yato mnasandho
mna sammna vijaya-rpa-praasm eva samyag dhatte, na tu
parjaya-rpam avamnam iti sa, yad v, mne sammne sandh
maryd yasya sa, sandh pratij maryd ity amara ||62||
na savavra, nasavtavn ||63||
mnoddhatadhr garvoddhata-vuddhi, mbar my ||64||
abhvopayog navn na bhavatti dntbhta utprekita iti
bhva | na nodayitu na drkartum ||65||
antargala gala-madhye klyamne kla-tulye bhagavati hatisarasa
yath syt tath vardhamne sati klyamnena bahnijvl-sadena,
bahner dvayorjvlaklau ity amara | sakaruasya arupagasya
anurginetrntasya taragt riganty prasaranty sudhy
sundaradhray | yatn sannysin hdayepi ghyamne
gh kurvati jugupsayeva tatra praveu sakucatty artha |
tasyghsurasyntarepi samyag vardhamne durvitarkya-caritvd iti
bhva | ata soghsura stavya iti bhva ||66||
druhio brahm, tuhina-kiraa-ekharo mahea, ata-makha indra |
tasyghsurasya maho jva-rpa teja, tasydyatvepi tanmoke
sandihnn kutarka-bht vijamnin mukha-moanrtha
bhagavad icchayaiva dyatvam | gaganam eva sarovara tat tarad
iva tatpra gacchad iva ||67||
tad avasth maraa-da, tasy avasthnena hetun caulasya
cacalasya drgha bhoga pariprat yasya tasya, bhogasya
phaasya, hti vismaye ||68||
nuta-carae stutapade ||69||
turaga-mukha-preyasya kinnarya | abdntareu anya-abdaviayekaa vypya vadhir iva ||70,71||
atipracae ntyvee jte sati bhrmyata cgravartina candrt
skhalat amta-rasenplutair ataeva muamlstha-muai arra
lavdv | naanapua yath syt tath atiayena ntyadbhi parta
yukta ||72||
viasya agade auadhe dakosmi, yena agadena ngadena nga
sarpa dyati khaayatti tena, gatsavo gata-pr api jan,

avagatonubhta savotsavo madhupotsavo yais tath-bht iva ||


73||
tad udita tasmin ke udita ktodayam, udita vkyam, na pihita
na cchanna sauhda ye te | jagad uttara lokottara carita
yasya tena bhagavat di japt, dia bhgya tad
atiayavanta | smarn mga-bhedn iva vismarn viiakrdandigatiln, tem apy aghodara-praveamahvipanmekd
eva harodrekd iti bhva | vihagik pakistriya ||74||
anantarahassakhyarahasyena, yad v anantasya
sakaraasypyatiguhyena, atrgre baladevenpy
ajsyamnatattvakatvt, rahotiguhye surate vasante iti viva |
cmkara kanakam, bhojanasya bho obha tad ucitam, sarasas
tagasya pulina-parisara | kda ? sarasa ||75||
vayasopi pakiopi, tasmd im pradeamabhysanna
sarvatobhvena nikaa carantu | kdam abhysam ? abhrnirbhaya
eva sa upaveo gatir v yatra tam ||76||
aanyay bubhkay, aany vubhk kut ity amara | nyaym
aha iti klosmnnayati, ta vaya nyaym ahe iti ic-pratyaya |
samayntara samay samayntarasya nikae ity artha | samayabda-yoge abhita parita itydin dvity | mitirahita-mahimn
aparimita-mahimn, tena r-kena, atra bhojana-sthala
racayeyam ityvaktv tatra puline madhyamadhiruhya avasthitau
kty saty tepi sahacar paritovatasthire ity anva | kde
puline ? ghanatar tarutarun bhojanpekayavitnakryakri chybhiraccho nirmala ymo yasya tasmin,
itytaparhityena sukhadattam | daakraya-ikhaiuvn
itydivat tarua-abdasya paranipta | ghanasreti sukha-sparena
saugandhyena ca | avalepa-rahita iti pvitryea, hite
ityaakspadatvena, vikacni praphullni kamalni padmni yatra
tath-bhtasya kamalasya jalasya kara-nikar nirbharo yatra
tena paramnena pavanena bhojanpekaya-iira-vyajanakryakri mnanye, salila kamala jalam ity amara,
saugandhikasyeva gandhosyeti saugandhika-gandhi, tac ca
tatkamanyaceti tasminniti bhojan-pekdhpdi-saurabhyavattena
| atra yamaknurodht vidheyvimara sehavya ||77||
sahasra-patrasya kamalasya, sahasr patr samhra
sahasra-patr seva, rjatena rajata-vikrea jalena dhaute praklite
iva | vja-koa karik-vilakaa iti yma-varatvt ||78||
sadbhvena laya salia sanniveo ys t, tisro v catasro v
tricatur paktaya | kdya ? tricatur bh kntayo ys t,

pratham pakti pt, dvity rakt, tty ymity eva tisra


bhs tath caturth yen hrit veti | vyavahitn vyavadhnena
sthitnm api tsm, cakropy arthe | praayasya bhuvi satty
prptau v, avahitn ktvadhnn pratijanam, ekaikasya janasya
[g 13-13] sarvata pi-pda tat sarvatoki-iromukham | sarvata
rutimalloke sarvamvtya tiati || iti vcm iva anvayam |
abhinayana abhinayena darayan, ivrthe vkra | bho bho ity
atiharea dvitvam | bh obhm ubhanti prayantti bhobh ataeva
ujjval nik padakni ye te | agrym uttamm, chadeu
patreu kusumeu kau pthivy obhan m obh ye teu,
vimalatay nairmalyenkhaeu preu, suramiu sukntiu
rajjuu upaleu prastareu | atistavakevatistutimatsu stavakeu
kumaleu sulakao rekh-nikaro yeu teu, uruu
vhatspanidhya, bhakyasmagrm iti prvennaaga |
agryamagrabhava bhgam ||89||
sa ca bhavn bubhuje | kda ? madhura-madhuro vacanapea
pia avayave vkyvayave ity artha | sa eva peala-madhurim
obhana-myury sudh-sudhr amtasya dhr tay dhaute
praklite daana-vasane auhdharau yasya tasya bhvas tat t
tay hetun iha bhojanvasare aticrutym atisaundarye san
vartamno hasan sakhn narmokty hsayan svakta-narmabhi
sakhnity artha | sa r-ko yana gacchan prpnuvannity artha |
darodara kodaram, upanvi nvi-nikaa ca tayor nihit murl yena
sa, tath kaka-tale vinyaste vetra-vie yena sa | kde ?
alkojvita satyam eva lolipyamnotiayena liptbhavan madhurim
yatra tasmin | tath karatale avtto ghto dadhyodana-kavalo yena
sa | vme iti kaka-tala-karatalayor vieaam | avetyasykralope
na avaloleu acaleu acacalevity artha | sandhna-phala tailasandhita-karajakarrdi, vndrakai rehai, na lokya laukika
mna prama yasya sa | nija-nija-bhakyasya vastano
mdhuryadhuryaty mdhurydhikyasya prakhypane yat paana
paas tatra caturai, calat bhjeneti kathbhinaya-pradaranrtham
ity artha ||80||
yadyavasarojani jtas tad sarojani kamala tatra janir yasya sa
brahm, hitam eva yad-dkiya saralatay sdhutva tatparopi
smayamnapara smayena madena brahmha nijam aivarya
vividha-syveepi jnmyevety abhimnapara smayamna |
aya tu prkta-blaka-cevennija-mahaivarya vismtavn
ivetyabhipretya addhasan tathpy aghsurdi-vadhajpitam
aivaryam aho hanta vartata eveti jta-vismaya | tata ca parasahasr-bhtn sahasr para-sakhyvatm, paraatdys te
ye par sakhy athdhikyt ity amara | paramevarasya rkasya aivaryasya parkaam eva kaa utsavas tannimittam |

eva clakitam eva bhagavan myay prathamam eva brahmao


mahmoho jta iti bhva ||81||
tasya brahmaas tac ca udyama-prakaana hasyamnam abhd ity
anvaya | kasyeva ? payodhe samudrasya payo jalam adhi
adhilakya, tasya samudrasyvadhi tala1smnam adhijigamior
jijso yai sptavitastika lakua tasy nikepa iva, iti bhagavad
aivaryasya mahduravaghatvam uktam, ganaypi apariccedam ha
kiyad iti ||82||
ki tad udyama-prakaanam ity apekym hayad idam iti | tac ca
tad api na vidcakra, na parmamara | tad eva kimitypekym ha
tmano bhagavata ca yan myvitva tatra smnya-vieabhvam iti | kayor iva ? kpopi jalaya, akpra samudropi
jalaya iti jalasthnyamyy parimasylpatvam-vhattvbhym
upam | khadyoto jyotika, khe ke dyotakari dptikri
mahsi yasya sa khadyotakaramaha srya, tvubhveva
mahasvinviti jtiparimayo, tamisry kuh-rajanys
tamasondhakrasya tamaso rho a mahas tejas tasya vrakatva
itimyy varaa-rpa-dharmasya jpanrtham | aya bhva
kpa-khadyota-rh samudra-srya-kuhrtribhyonyatraiva sthiti
svaprabhva2jpik | tatra tatraiva spardhay praveas tu sva-svasatty api vinakara iti | atra tamasa iti krama-bhago
yamaknurodhd agkta ||83||
loknm in prabhavo mahedayas tem api ntham, ina srye
prabhau ity amara ||84||
tkura-llasay hetun alasbhvt anlasyt | tat tasmt te
vatsnm anusandhnrtham | sandh smna prati anyakair
nayana-kartbhir bhavitavyam, sandh pratij maryd ity amara |
vadane kde ? smita-lea lti ghnttitasmin aina candrasypi
tiraskra-krii vadane kavalamdadhna eva arpayanneva
mdadhno mda har dadhtti dhno nandydi ||85||
adhika bala yasya sa, jaarapae paan gacchan veur yasya sa,
aapaa gatau ||86||
khar kur khural sacra pauna-punyam, abhysa khural
yogy iti trika-ea, tasy lakma-lakm cihna-obhmavanau
bhtale pratyagrmabhinav jgratm | udagratm unnatgratm,
amn aparimit unnat dhr yasya sopy adhraman vatsdi1 jala [ga]
2 svabhva [ga]

viayakasya prema sahas sarvcchdakatva-akter iti bhva |


anantara tenaiva brahmaaiva vatsapagae cpahte sati | nanu
bhagavatsakhn te mah-vaikuhavsi-pradair api
paramavandyatamn kudrasya brahmaa eva myay katha
mohitatva-sambhava ? tatrhaanantasya r-kasyaiva
ramay my yatra tena brahma brahma-myaypi bhagavan
my-akty anumoditatv bhagavan mytvam ity artha |
yathoktam[bh pu 10-14-43] ka-my-hat rjan kardha
menirerbhak iti, tath [bh pu 10-13-44] svayaiva myayjopi
svayam eva vimohita iti | brahma-myayaiva brahmao
mohitatvokter myy ca
svrayavymohakasvabhvatvsambhavt tasy bhagavan
mytvam eva | sarva sa eva r-ka eva | atra tem eva yad
annayana tad-brahmam eva svya-vaibhavvarte niptya
vykul-kartu tath sva putryants tat tanmt prbhils
kartu tath mah-vaikuhanthdiu kaimutypdanya rbaladevam api vismpayitum ittham ca bahny eva prayojanni jeyni
||87||
nandeti myika-sy tat tat-pratinidhitvsambhavena svakr na
sidhyatti bhva | sarga si ||88||
gopa-kumrktibhir tmabhi saha vatsktn tmao vanarpa
yad ayanamspada tasmt sakt bhavanya bhavana prpayitu
samavahrayan samyag karayan veum avvadad-vdaymsa ||
89||
gdiravairbhva pthivy api tralya hara-hetuka kurvantti te,
dalaghaita gkra dala-gam ||90||
tat tan mt prvata svabhva-viea tadnm alakitam
utpanna darayati | mtbhi subaldi-jananbhi prva tanayn
andtya yath ka-sandarana ktam, [bh pu 10-14-49]
brahman parodbhave ke [bh pu 10-14-55] kamenam avehi
tvam itydi-uka-parkit-savda-gata-siddhntnusrt tath
sampraty api ka-darana kurvatbhir eva nirvavre
nirvtiralabhyata | aya tu vieaprva tanaynandtya,
samprati tu praticamatkta-mnasatayaiveti | tatra hetusva-svatanayev itydi, ka-sdhraa katulyam, na tu ka-niha
te ka-svarpatvepi tat tat-sthitacara-rpa-gua-mtrvikrt
kasya tu sarva-guvikrt svyarpe sthitatvt mla-bhtatvc
cprva-vaiiyam astyeveti bhva ||91||
tepi ktmak bl, ta iva prva-bhta-subaldaya iva | amva
viraha-vaiklavyam ||92||

prvato gavm api svabhva-viea ukta ||93||


sdyamna prpyamo jpyamno v blya-vilso yena tam |
saakam ity atra hetukamalatopi mduni sukumre vaktre vaktra
svamukham, uttamga iva, ntuyat ntpyat, mahi r-yaod,
tasya sva-ptra-mukha-cumbanotkahmlakyeti bhva ||94||
kaycid iva anirvacanyam eva, ananyay advityay atulavtsalyasya patkay | andiko nitya-bhto janan-vtsalya-sras
tanumnivety anvaya | amal abhyagdibhir go-dhlydi-rahit tanur
yasya sa | paya-phenavat valake dhavale ||95||
suvihitena prasdhanena praka-yatnenhitam arpita prasdhana
bhaa ye te ||96||
adaramanalpam upallita ||97||
kasmicin divasa iti ll-viepekay, vastutastu nityam eva
rmea saha vana-gamana tasyeti sve rpeu vara-mdhurye
viaye suhu laliteu | girivara r-govardhana | dhenava sakal
eva gva, tasyaiva girivarasya gavarti-tacriyokasmd drata
eva tna vatsatarn lokyety arthato gamyate | sadyastann,
sadyobhavn, ataeva stana-mtra-pyinastarakn, vatsn vihya
tyaktv, ki punar dvitradinabhavn msikn dvaimsikn v, rayena
tigma tka yadgamana tena, vihyaseva ka-patheneva
uyamn ivety utprekam ity artha | tata ca bhrair gopai,
bhrai, ralayraikyt bhlai khe, syt kaa kchram
bhlam ity amara, niviadaair api ktv daanena nivrayitum
aaky, tn eva dvi-vrika-tri-vrikn apty artha ||98||
sannvayav atidhvanena jnru-gulpheu jtavyath | bh kntis
tasy joea sevanena sva-sva-tanayarpa-vilokanenety artha |
dhvana-janita-tat tad-vyathm api vismtavanta iti bhva | m
obh tay sdyamna prpyama saubhaga ye tn vatsapn
vats ca lokya, cakrt teu tat tat-pit ca parama-vatsalnm
am gav di-patham eva katham ete vatsnntavanta iti
krodhena tn tayitum gatnm api te tdam aprva
vtsalyam lokya ca dehe upacito yo haras tena mampy aprvo
nirhetuka katham eteu utyeva lakao vismayo yasya sa ||
nanvstm am tanmymohitatvt eu tath bhva, kintu
mama uddha-jna-ghana-svarpasypi katha tathtvam ? tatra
svayam evhaasmat-prabho, madaa-sacaraa-kraravaayydyavatr sarvem apy asmka prabhor mlabhtasyina prabhutvd evecchay asmn api mohayitu
samarthasyeti bhva | atrsya sakhyepi tadrahasynupalambht

svayogyatm ananenaiva madvayasyoyam etat-karmai mayi na


vivastavn iti dainyodayena dsyarassvda prema-vykulatayaiva |
evam eva madhura-ras-vtsalyarasdvapi dyate | yath [bh pu
10-30-40] dsyas te kpay me sakhe daraya sannidhim [bh pu
10-47-66] manaso vttayo na syu ka-pdmbujray iti |
nanku etvanta kla pratyaham eva tat tat pitrdn teu teu
tath tath bhva tathaiva gavm api tdpetye vilakaavtsalyena valt stanapyana go-dohandi-samaye payatopi mama
katham adyaiva vismayenaitvn parmara, na tu tadn
prathameveti ? tatrhakaypkti | tad icch vin satyapi virodhadarane parmaravatopi na virodhasphurtir yath adhunpi
mahatm apy am gopn taj-jpaneccyy saty tu
sarvasypi myayeyam iti jna syt, yathdya mameti, tay
anirvacanyayety artha ||99||
aparath anyath yadi tanmy na syd ity artha | rathgape
sarvamy-sahrakatejaska-cakra-hastasya, ajasya svaya
bhagavata r-kasypi, agrajasya jyeha-bhrtur mamgrato
daiv sur iv my prabhavitum yti, atra anyamyay
anabhibhava shajikopi svasya dainyenaiva tat-sambandhena
nokta, ataeva atimy-vicakra-cmai ta pcch kartum
icchmi, aho caryam, he mahonnata-vuddhe iti sambodhanena
mayyapi tava no vivsa, sdhu sdhu taveda vuddhicturyam iti
kevala-sakhyodayena praayakopavyajaka uplambha | nanu kim ity
uplabhase, ta evm vatssta evm blak iti satya yad-yasmt
am balavat amva ppa tal laghanal deva-pravar eva
sahacar blak am ca munaya eva gav vats, tatra tat tad aapravet tat tac chabdenokti | samprati adhun bhavn eva sarvam,
te tu katamopi na dyata iti bhva | nanu balavat nibhlanena
niakya kathyatm ? tatrhasamyak-prakrea pratijne,
pratijyaiveda vravmti | rr jy yasya sa rjni | he r-jne
lakmknta ! am sarve bhavad a lakmknt caturbhuj
dyanta iti bhva | iti kayhayeti tad vkyenetihsa-kathm iva
kumraym seti, kumra krane curdi | tatra tadnm eva ta
prati svarahasyajpanecchy bhagavatoyam abhipryo jeya
yadi prathamam eva vravmi, tad daylu-sarala-svabhvasya
madagrajasya te tdvasthsahanakty kopena brahmaopi
kope pravtti-sambhavd etal ll-nirvho me na syt | yadi tan
nirvhnantaram eva bravmi, tad tadnm eva hanta ! kim iti
nvrav, ktra katir abhaviyat, tath-bhtatva tava nbhlita
mayeti tacchocanay vairasyam eva, yadi punar na vravmy eva, tad
tat-kathana-yogye tde sakhyau tasmin virambhyogena sakhyarasasyaiva hni, vare sampta-prye tu kathanena kicid anavadyam
iti | vastuta siddhnta-gaty tu tdasya mah-purudyaina
r-baladevasypi mohakatvena mah-svaya-bhagavattva-jpakena

tasycintyaakty brahma-rudrdi-mohane kaumutyam evntam iti ||


100||
eva vatsara vypya vatsa-rakaasya kaa-kautuke utsavakautuke vtta sampta has tarko yasya sa, vtta ce lleti
yvat, tasya miti parima tadrahitasya, vtta vrtm, asdhvas
nirbhayatm, vismitena vismayena vigata smita yasya sa csau
viman ca, avastut avstavam, alk mithy-bht myik ity
artha | nlksanasya kamalsanasya, iti heto, garvo galita | ahita
mmte ity ahitamya, yad v, ahit apakri abhadr m kntis
t ytti sa, anutpena bhraa-rr ity artha | joayitu
prayitum, tmna na prababhva, na samarthobht ||101||
alk mithy-bht ||102||
llyaiva ullsitn lomn kpa-kuharevatiayena unmajjanta
udgacchantas tath atiayena nimajjantas tatraiva laya gacchanta
svedmbhas kaik-samhai sad brahma-bha-samh
ye te | atra skma kaa ka, tatolyalprthe ka-pratyayena
paramnubht alakit evety artha ||103,104||
rotratvagdnm adhihtbhir digvtdibhir darabhir indriyi
daa manacaika mah-bhtni paceti oaabhi | manntarea
tat-prakakena pramntarea ndhigamyamn, kintu svaprakakena prakataktyaiva svaya dyamn iti bhva |
pratijana pratyeka nryaa te brahma dadire ity anvaya |
kd ? di dau, alpatva-vodhakam eka-vacanam, apgevity
artha | recit sapkt kptarag ye te bhvas tatt tay
gatay brahmaonugrahrtham iti bhva | yad v, svbhvikyaiva
taygatay sthiray ktspad ktavs iti ||105||
ittham ca vatsavatsa-pn pratyekam eva saparikara-vaikuhantha-nihavaryalitm abhijpya brahma nirmadktya ta
dainya-vykulatotthaprem saodhya puna parama-kpay
svatejas sarvcchdaka mla-bhta svarpam api daraymsa
bhagavn ity hadadhyodaneti | eva ca vatsara yvat tenaiva
rpea tasyvasthitir gamyate, pratidina vraje gamanam ca svasvarpa-prakadvaitenaiva | janaka-rutadeva-gha-gamanavat tatprake kla-gamanam ca sakhnm iva tasypi sakepeaiva jtam,
kavaldn tathaiva sthiter iti jeyam | nirvdhena
dhenpardhena samyak parjita parbhta iva ||106||
vividh aktaya eva narttakyas ts nye stradhra iti paupavaa-iutva-nyam ity asya padasya mlagatasya vykhynarpam idam | tata ca paupa-vaa-iutvam ca tathkratvenaiva

naasya bhvo nyam ca tayor dvandvaikyam, tad udvahadity artha


iti ||107||
alkamasana dptir yasya sa, tath na bhavan, bhagavac caraanakha-kntibhi spatvt ||108||
atha brahmaa caturbhir mukhai caturbhir vedair iva s stutir iti
vedastuticchandas nardaakenaiva tm upanivadhnti | jaya-jayeti
hara-magalbhym | te tava vapurnyate styate | tava kdasya ?
candrakdibhta, tath kavaldi-bhta, vapu kdam ? cal
cacal vanamlik yasya tat | evam ca [bh pu 10-14-1] naumya
tebhravapue ity asyrtho vivta ||109||
vatsapa-vatsn vapur-vsudevkram, ekam api, tath ca [bh pu
10-14-2] asypi deva vapua iti ||110||
atra skt tavaiva kimutmta iti skt-padasya ttparya vivoti
api ceti | kambu akha, ari cakram, akhiln kitydn
prpaciknm aprpaciknm ca saparikara-vsudevdi-svarpm
ca he kraa-bhta ! tathpi te tava praktir mla-bhta svarpa
vikti prktam aprkta v vikra na prpnoti | praktim eva
nirdiatilalita-gopa-tanur dvibhuja iti ||111||
vidh prakra, avavodho jnam, to dhnydivalkala khaitam,
vokhaitam iti | tath ca [bh pu 10-14-4] reya-stim itydi ||
112||
svavn api svdhnopi | tat ca [ bh pu 10-14-5] jne praysam
udapsya itydi ||113||
vatasovatasa, tath ca [bh pu pureha bhman itydi ||114||
nanu kevala bhajangraha eva kim iti sthpyate ? bahu-stravicrbhyutthajnacchinna-saaydi-mlinya-kenntartmanaiva
tanmahimajna-siddhe, tath [ve 3-8] tam eva viditvtimtyum eti
itydi-ruter jngrahopyupdeya eveti ? tatrhatad api ca tathpi,
tde jne jtepty artha | nirguasya prkta-guttatasya tava
mahim avaitu jtu na suaka | katha tarhi suaka ? tatrha
anubhava-mtrato bhajana-mtrottht kevald anubhavd eva yadi
mahim avaitu suako bhavet tarhi bhavatu, itarath srotthajndibhyas tu na bhavatyavety artha | yadi-abda krtsnyena
mahimn jnbhva-jpaka | kdt ? aviktita prkta-vikrarahitt | tath ca [bh pu 10-14-6] tathpi bhuman itydi ||115||
tava mahima-jna dre vartatm, tvadyasyaikasypi guasya
mahimno vrta dre, tasya gaanam api dukaram, ekasypi bhedaprabhednm nantydityhatava gueti, kasya ca kasypi
gaanyat dadhati, kenpi klavadgaanrhi bhavanty api tava

tvekam api gua ke gaayitum ate, na kepty artha | tath ca


[bh pu 10-14-7] gutmanas tepi itydi ||116||
ke tarhi ktrth ? tatrhataveti | niyatir adam, tath ca [bh pu
10-14-8] tat tenukampm itydi ||117||
aha tu te madhye katamopi na bhavmi, kintu parama-mandavuddhir evetyhaatheti | tath ca [bh pu 10-14-9] paea
menryam itydi ||118||
manturapardha | balavnajoham ity avalepohakra | katha
taryhatdpardhavati tvayi kpsambhvanpti tatra kpodgamaprakra smrayatimayi ntheti | yady apy asvanyatra svayam eva
prabhusmanyas tathpi mayi viaye nthavnevyam, etasya ntha
evham, ayantu madbhtya eveti prakrakeaiva parmarena
svanihena kp vidhehi | kintu manniha tad udgavaka kicid
api lakaa nstyeveti bhva | tath ca [bh pu 10-14-10] ata
kamasvcyuta itydi ||119||
nanvaham eva sarva-jagat-prabhur iti satyam eva, tvam api ced
anyatra sva-prabhut khypayasi, tarhi tvayi spardhaiva me yogy,
na tu kpeti tatra na hi na htyha-kva mahad iti | spardh
hatsmyepi bhavati, tava mama tu vahvevntaram iti bhva |
mahad dibhi samvta jagadaam eva bha tad-gat tad
antarbht svamnena sapta-vitastimay tanur yasya soha kva, he
a ! tavevarat v kva ? atyantsambhava-jpaka kva-dvayam |
tatrpi sapta-vitastim itatva svasya nika-puruatva-scakam |
mah-puru hi svamnena nava-vitastayo bhavantti | dn
jagadaa-bhn parrdha-sakhyn paramu-tulyn
gatgatasya pravea-nirgamasya panthno roma-kupa-nikar yasya he
tath-bhta iti tad aa-bhta-prathama-purua-kraravaayitvenoktyskas tasyina parama-kaimutyamntam | tath
ca[bh pu 10-14-11] kvha tamo mahat iti ||120||
atha svpardhakam pae yukti-mukhpayan [g 9-17]
pitmahasya jagato mt dht pitmaha iti r-bhagavad-gtprmya-skt-krea pit-vyavadhna vinaiva mttvam, tath
mt-vyavadhna vinaiva ca pittva tasya garbhodayipuruatvenha loka-dvayenaaptydin | atra yath mttve
garbhe dhraam eva ligam, tathaiva pittvepi matto brahm jyat
iti dhnasthny bhagavad icchaiva ligam avagantavyam | tath ca
[bh pu 10-14-12] utkepaa garbha-gatasya itydi ||121||
apardhakriopi tanubhuva putrn na hi pariharate, na tyajati |
tatra hetunisargeti | tath ca [bh pu 10-14-13] jagatrayntodadhi
itydi ||122||

nanu jalay nryaa eva tava mt pit ceti satyam eva | tena
gopendra-snor mama kimytam ? tatra na kevala tad aitvena
bhavn eva sa iti nyya, kintu tan nma-niruktir api mukhy tvayyeva
dyate ityhanara-nikaryaam itydi | samhrtha-kantasya
nra-abdasya vykhy nara-nikara iti | tasyyanam raya | kena
prakrea ? sakala-deha-bht sarva-jvnm tmatay
paramtmatvena, iti svabhvd eva tadvyabhidhy tan nmnpi sa
nryao bhavn skt praktiparo yoyam tm gopla katha
tvavatro bhmy ha vai iti [uttara-vibhge 24] r-gopla-tpanrete | [bh pu 10-14-55] kamenav avehi tvam tmnam
akhiltmanm iti smte ceti | anantadte iti
paramadhairyalitvenkobhyatay tava kam yutkaiveti bhva |
tath ca [bh pu 10-14-14] nryaas tva na hi itydi ||123||
nanu tarhi [vi pu 1-4-6] po nr iti prokt po vai nara-snava |
ayana tasya t prva tena nryaa smta | iti tat-prasiddhanirukty prktatattvamaya-jalntapyatitvena tad vapua
prktatvam ytam ? tatra na hi na htyhatad api jalasthitam api
tava vapu sat satyam eva, kintu tasya jalagatataiva jalritataiva na
niyat, samastatattvnm raya-bhtasypi jalparicchinnasya tad
vapuo jalriyatvepi jala-paricchinnatva-prattir eva na vstavty
artha | yad v, jala-paricchinnataiva na niyat, api tu
jalparicchinnatpi | atarkaivarye tasmin paricchedparicchedau na
virudhyete ity artha | nanu tad vapu satya ced-vre, tarhi
ekavra vilokypi kim iti ttya-skandha-kathnusrea bhavat
punarna vilokitam ? tatrhaatheti | darandarana hi tava kramea
kpkpayor eva mahim, na tu satysatyatva-jpaka tad eveti
bhva | tath ca [bh pu 10-14-15] tac cejjalastham itydi ||124||
tad vapu prkta-jala-paricchinnatve prattir avstavti1 bhavataiva
svaya dnti-bhavat pradaritam ity haatheti | anyath yadi
vapua prapacritatvam eva syd ity artha, tad jaharamadhyam api adhiktya prasrmt samasta jagat katha
samakalayat samyag apayat ? sarva-jagatm raya-bhtam eva mad
vapur na tu jagadritam iti jpanrtham eva mtara lakktya
jaharastha jagattvay prakaitam iti bhva | kintu vastuta
siddhnta-vicre tu bahisthitam ida jagat asat asarvaklasthyi
navara-svarpam eva, tavodaragata tu na tath satyam, anavarasvarpam eva kraatvd ity artha | tatra hetukevala ghanaciti
tvad vigrahe jaajtasya vimira-vidhir viliptatva-prakra kva | na hi
ghana-caitanye jaa-pralepa sambhaved ity artha | vrajevary tvaj
jaharasya tatrastha-jagata ca vaidharmyenanubhtatvd iti
1 paricchinnatvniyama iti [kha,gha]

bhva | tath ca [bh pu 10-14-16] atraiva mydhamanvatre


itydi ||125||
nanu kim eva manyase ?bahi-sthitasyaiva jagato majjahare
prativimbostu, maj jahara-sthitasyaiva jagato v chyrpa bahisthita jagadastu ? tatrhahe purukpeti | tvatkpayaiva tava
tattva spurati, na mamtra aktir iti bhva | tad tasmin samaye
tvay jaharavarti yaj jagat kita daritam, tad amuya bahir
bhtasya jagata pratim tvayi darpaarpe prativimbo na bhavet |
tatra hetusva-sahita tvat-sahitam, na hi darpae darpaopi
dyata iti bhva | yadi amuya bahir bhtasya jagatas tat pratimukhatva bhavet, tasya jahara-vartino jagata praticchytvam iti
ah-tat-purua | atha tad ado bahir-bhta jagat myika na ca
syt, satyavastuna chypi satyaiva bhavatisarva-kla-sthyitvaprasakter iti bhva | tarhi ko nicaya ? tatrhas tava
vinodakalaiva anirvcyam evedam asmbhir iti bhva | tath ca [bh
pu 10-14-17] yasya kukau iti ||126||
am vatsa vatsa-pdy | nanu dyantayor adatvt tat sarva
myikam astu ? tatrhatad api ceti | tad tvadya-jaatvasya miti
pramiti syt astu, ko doa iti cet tatrhayadi jaat syt, tad
anubhavasya satya-jnnantnanda-mtraika-rasa-mrtaya ity uktaprakrasya skt-krasya y siddir yuty nipannat tasy virodhakraam iti | na hyanubhavasiddhe vastunyaprmyaak
sambhavatti bhva | tath ca [bh pu 10-14-18] adyaiva tvadte
itydi | tasyyam arthatvadte tv vin anyasya mytva na
daritam ? kintu daritam eva | vatsa-vatsapdys tata
caturbhujdy ca tvam eva bhavasti, tvad rpa eva te iti na te
myikatvam | tadte ity anena tvadbhinnnm eva myikatvokter
ityhaekosi itydi | advaya brahma iyata iti bahnm api te
tvat-svarpatvt tvam evaiko bhavasty artha iti ||127||
vyupamitir nirupam, at aivaryam, na ntay n-abdasya
manuyrthatvt te ca prakti-janyatvn na prktatayety artha |
tat tasmd itare yogin tava ca iyn etvn bhedo mahn iti
te myika-rpatvenaiva bahu-rpat-smarthyam, tava tu ghanarasa-cid-rpatveneti | tath ca adyaiva tvadte ity asyaiva ttparyato
yukti-nirdhra iti ||128||
may brahma-rpea, upanut stut, kalaiva kautukam eva, yad v,
tava eva, na kuhaka myeti | tath ca tasyaiva padyasya ekosi
prathamam itydi ||129||
ekaka eva bhavn pthak pthag iva | tvatto hara pthak, brahmpi
pthag eva, tatrpi yuktir drhybhva-scaka iva-abda | iti etadbhna te kuhaka my | atra ca hare svarpeaiva, brahma-

rdrayos tu guvatratvenaikyam iti mantavyam | yad v,


svyambhuva-manvantare yajvatreaivendratvam iti kvacit kalpe
viu-svarpeaiva brahma-rudratvam iti tad apekayaivoktam | tath
hyukta r-sakepa-bhgavatmte [10-48] bhavet kvacim mahkalpe brahm jvopyupsanai | kacid atra mah-viur brahmat
pratipadyate | itydti | tath ca [bh pu 10-14-19] ajnat
tvatpadavm itydi ||130||
guvatrn prastya llvatrn api tadaikyena prastautisurdiu
vmandi-rpevirvirbhva | tad akhilamaata eva yady api,
tathpi tad-viravan na kuhakam | tatra hetuavayavina iti | na hi
mnuyvayavino hasta-pddy vijty pavdi-sambandhino
bhavanti | tath hi [bh pu 10-14-20] sureu itydi ||131||
yady apyevamaikyam, tathpi pratvenvatritvt te mla-bhtas
tva pthag evotyhatvam asti | te parama-svarp, tvantu
partpara, te yathopayogijnecchktydi-akti-prakavanta,
tvantu sakala-akti-kadambamaya, te bhagavat tay akhilnm
var, tvantnu parama-bhagavat tay tem api mrdhamairpa |
tath ca [bh pu 10-14-21] ko vetti bhman ity asya bhsa-ttparyam
||132||
tevatr bhmnas tvantu bhmatamottama iti | eva
partmatmetydi | tath ca ko vetti bhman itydi ||33||
asatopi satt-pradatvt tvam eva skd vara ity haidam akhila
jagat yady api navara, myikatvt tvat-svarpd bhinnam, tathpi
tvayi prakaa vilasat bhavati, tvat-sevanonmukha cet syt bhavati,
tad bhavata pada sthna dhma tat-pratimam eva tat-sadam
eva vatika nitya-bhta bhavati | tath ca [bh pu 10-14-22]
tasmd idam itydi | tasyyam arthamyta udyad api jagat
myvttijtam api nity sukha-vodhatanau tvayi viaye syt, tvatsevnukula cet syd ity artha, tad sad iva satya vaikuham
ivbhtti ||134||
anitara, na vidyate itaro yasyt sa, eka ity artha | bhaga
aivarydi, tava kakapada tiraskrya kostu ? na kopty artha
| tatra hetupurukarumaya itydi | yad v, te tava purukarumayatvd ukta-lakaasya kaka-pada kpvalokspada
ko bhavet ? kasya etda mah-bhgyam astty artha | bhgy tu
ko brahm karumayasya tava kaka-padam astu ityste ca |
tath ca [bh pu 10-14-23] ekastvam tm itydi ||135||

anupadher updhi-nyasya cid rasasya prasara1 prako yasmt tac


ca, ataeva knty lasac ca vapur yasya tam, tath ca [bh pu 10-1424] evavidha tvm itydi | tatra
tmtmatayetyasyrthonupadhtydin vivta | kiraa-rpasya
nirajana-cid rasamayasytmanopytm paramraya-bhta tvadvapuri iti | ato vicakata iti ta eva vicaka jey iti bhva | iti tena
skd-bhavad upsaka katama eva virala sudh, anye punastvadvapu-kiraa-rpa-brahmopsak, skt tvaccid rpa2bhajanatygino manda-dhiya eva bahava iti dyotitam | ataeva tair
avicakaair atra bhakti-rasamaye grahanthe kim ity etad abhipretya
tan nih-prakra-pradarakam | [bh pu 10-14-25] tmnam
evtmatayvijnatm itydi loka-catuayam ullaghitam eveti ||136||
nanu tarhi kevala-brahmatattva-mtra-jna-par mm abhajanto
vigt santu, kintu skn m bhajatm api mattattva-jnrtha3
te jninm iva veddi-stra-vicraam apekita syd eva ? tatra
nety hataveti | tath ca [bh pu 10-14-29] athpi te deva itydi ||
137||
tatrpi4 bhajtyekamaye r-vndbana-dhmni ye yat-kicij janmamtravantas te bhgyam sna eva stauti-ata iti | kim api tagulmdi-sambandhy api, yato janua | nanvatra skn may api
tihati madya-jangrirajasi koyam atygraha ? tatra te iva
prema nigham5 snas tn eva sagad-gada stautisvajaneti |
jttiaho tvayi mamat-paripti bhva | ataeva vedair api
atiayena vimgyam eva, na tu prptam | tath ca tad-bhri-bhgyam
itydi ||138||
tad evtyautsukyena spaam evhatad iti | atra bhave iti | sva-janagaasyety asya prakrntatvt atra bhave manuya-mtra-yonau,
punar atidainyodayena tatra svasya yogyatbhvam akyha
paratra gulmetydi | anu lakktya, tat6 sagt tda bhajanam
anuikyety artha | tatra vndvanasthnn taru-gulmdn
pupa-pallavdi-prasdhana-pradnai ukdi-pakim api priyabhaair garvdi-panm api bhrdi-vahanai prasiddha
1 prasava [kha]
2 ttvacchddha [kha]
3 jpanrtha [ga]
4 tathpi [gha]
5 nirha [ga]
6 sat [gha]

bhajanam astti | tath ca [bh pu 10-14-30] tad astu me ntha itydi


||139||
nanv atratynm em eva ki tad-bhgya tannirvaktu na akyate,
kintu phalena phalakraam anumyate1 iti nyyena kathacid ucyata
ity hasuktam iti | aho iti punar uktir atycarye | vateti tatrpy
aticamatkre | mahat unnatir yasya tat | mahad
amormahattattvhakrayor bhagy tu tad adhihttvd brahmarudrayo para | kiyad etat prathama-kakgata mhtmyam iti
tayor api parayo prakti-puruayor api para | nanu vhattvdvhaatvc ca tad-brahma parama vidu iti brahmaiva vahutra
sarva-paramabhtatvena ruyate ? tatrhavhat brahma para
paramabhta sat tvam asi, [g 14-27] brahmaopi pratihham
itydi-ruti-vkyais tasya tasypyraya-bhta cid-rasa-pra-tanus
tvam eva bhavasty artha | eva-bhtas tva yad-yasmt ghoaju
vrajavsin parama-suhttama, na ca suhd eva, npi paramasuht, npi parama-suht taraceti bhva | tatrpy ativismaye vateti,
iyn etvn atulo nirupamopi tva yadya sva-svmi-sambandhena
ye svmty artha | tatra tda premaiva kraam iti bhva |
tena tair ev sevitais tvat-prasdena tva labhyase, nnyathetyata
sdhkta maytava janghrirajasnapanam iti | tath ca [bh pu
10-14-32] aho bhgyam aho bhgyam itydi ||140||
tev api madhye mukhya-mukhyatar mhtmya punar atva
dupram iti dig-daranarty haaham eheti | iha vraje, punar iheti
atra samaye, vatsa-vatsapeti bahu-vidha-rpadhraena tat pna
tava mah-tallobhapravaya-vyajakam iti bhva | tath ca [bh pu
10-14-31] ahotidhany itydi ||141||
karaa-kulray indriya-kulnyritya tad adhiht-daivatatvena
vayam ity artha | atra yady apy abhimantur tmana eva viayabhoga, na tu tat tat-kartm indriydhi-devnm ity adhytmasiddhntas tathpi vuddhau brahm tihati, cakui sryas tihati,
tatam adhihtra vin tu tat tad indriya r-ka-nihnm
api rpa-rasdn ghrhaka na syd iti smnya-dy adhytmavid pravdopi r-ke premautkahyavat brahmdnm
nanda-hetu, karttva-mtreaiva bhokttvbhimna-svkrt
premm eva vilakaeya prakriy dyate cnyatra padyvalydau
[179] mithypavda-vacaspy abhimna-siddhi itydti | anyath
cidnandamaya-vapu r-bhagavat-parivr tem indriyde
prktatvam eva na akyate vaktum, kutas tatra tatra tatprapacagatn brahmdn pravea iti | tath ca [bh pu 10-14-33]
e tu bhgyamahitcyuta itydi ||142||
1 anumyate [ga]

kto mtur yaody iva veo yay tasy bhvas tatt tay, sudhmni
obhana-dhmni vaikuhe, samajani samabht | ki vivarit ? ka
vara bhavn dsyatti tad anusreaim ucitasya
varasysambhavt itvena tavaitat pratantrya yuktam eveti
bhva | tath ca [bh pu 10-14-35] e ghoa-nivsinm itydi ||
143||
e tdasya premas tvad st mahim dra eva, smnyato
bhakter eva mahim paramdbhuta ity haatheti | malimlucat
mlinyam, tath ca [bh pu 10-14-36] tvad-rgdaya sten itydi ||
144||
bhagavad-bhaktirasyodghana-cpalyena svasya bhagavattattvavijmmanyat-mtram akya saprarayam haahaheti |
atividagdhadhiya iti viruddha-lakaay leea tu kaparimtm iva vieato dagdhaiva dhs tem iti | tathaiva1
suktina ity atrpyakra-pralea iti na vivadmaha iti tair vivdopi
parama-mrkhateti bhva | gh na tanuma iti bhavat tattvanicaya-cpalya-mtra ktavato mampi tdatva jtam iti bhva
| kintu bhavat-kpay smpratam eva s mama murkhat
apagatetyhamama itydi | apadamanspadam agamya evety
artha | tath ca [bh pu 10-14-38] jnanta eva jnantu itydi ||145||
atha tda-svaycy tenaiva kpayatpi bhagavat kta-maunena
yvad adhikram dhikrikm iti nyayena svasya satya-lokaprasthpanam eva smpratam abhipretam ity anumya sa-llasgarbha-vinaya samayocitam haanumanyatm, anumati kuru,
padav satya-lola ymi | kda ? bhavataiva kta svjay
prayukta yat paramehitspada pada sydi-vyavasyas
tenaivnupadyate anugacchatti tath-bhta |
tentrvasthnnarhatay tda-tvadjsthyitvam eva mama
nika-dsasya yuktam iti bhva | akhilnm eva jagaj jannm
antara vetsi, atastan madhyapatitasya mampi hdaya ki may
svbhilaita muhur vijpyam iti bhva | tenaiva tad adhikrnte
mad abha sampdayitu r-bhagavac cara eva pramam iti
dyotyate | na ca prktasyeva tavtra vismti sambhvyeti
dyotayann haeko mukhya cid eka-raso jna-ghana-rasamaya ity
artha | tath ca [bh pu 10-14-39] anujnhi m ka itydi | atra
[bh pu 10-14-30] tad astu me ntha itydi, [bh pu 10-14-1]
paupgajya iti stvavopakramnurodhenty upayuktatvbhvd iva
[bh pu 10-14-37] prapaca niprapacepi iti, r-ka vi-kulapukara iti padya-dvayrtho na vivta, kintu ekacid eka-raso
nammti padbhym uakita eva |
r-mad-bhgavata-loka-vykhy-cturya-vaddhiym |
1 tath [ga]

tadaikrthya-rassvde dimtram iva daritam ||


nava-tkurm cmena svdenodro modo yasy s |
rabhasena harea ||147||
hkra parvartanrtha tda-saketa-dhvanis tena kalita kta
calanegita tasypi agitay agitvena anuviddha laghu-laghuyaik-ghrana tena hetun yat sa-sambhrama bhramaa tena ||
148||
mnntarea pramntaren adhigamyamno na jyamno
mahim yasya tam | ahir aghsuras tasya mnahri jna-naka
garvahrti v hri mugdha carita yasya tam | ekopi kavalo na
abhoji | bho iti sambodhane | samka sainyam ||149||
manasopidhyin prm cchdana-krim | ayi sambodhane |
mayi viaye yat hdya hdaya-priya sauhdya tasya saurabha tad
vad indriyhldakatvam | dita khaitokhilatpo ye te |
aanyy kudhyaany vubhuk kut ity amara ||150||
divasamae sryasya, kdasya ? paratejas lalantapasya, [p 32-26] asrya-lalayor ditapo iti kha | tat-sambandhina
tapasypanodya nivrartha virmea hetun kaa
vinodynandrtha bhojana-hetukay alasatay lasyena lasat
obhamnnm agn kheljanita kheda pracchya drktya,
cho chedane prak chy yatra tath-bhta tarumla suvpa |
kdam ? ramayat-devy obhana svpateya dhanam iva, [p
4-4-104] pathyatithivasatisvapaterha iti ha | ramayatvasya
sarva-svabhta tat, ayanam ity artha ||151||
bhagavato nilaye layana salea prptis tad artham iva
gabhastimlini srye gaganacatvart tvarame sati r-kasagin te sukhamaya-samayasylpa-pramatva-bht sarve
sahacar r-ka puro nidhya pura pury purogradeasya
sampam upasdanti smety artha | gabhastimlini kde ? caramadig eva vanit tasy nitntaparabhgam atiayaobh bhajate tathbhto yotiaya-praayas tasya mahim iva tad-bhavanam lambitum
upakrnte ktrambhe | tata ca sakala-loka-karmakt tpatopakrnte
nivtte tad vanit-viraha-santapteneva tena sakala-loka-tpant | tata
ca apatoatay svakartka-tygena gata-santoatay kamaliny
malin-bhvasya bhvayitari utpdake | kim ca, svamaal nijavimbam, aaln brahmakahalagnm iva cikrati |
svamaal kdm ? gaganam eva prvra samudras tasya
parvrayo prvrataayor gamanrtha tarim iva naukm iva,
leea svamaal svagoh tath-bht cikrati | tad
vanitsthnam ekkitvenaiva jigamiayeti bhva | raya vegam,

toasya santue, sdya prpya, braja goham, nabhasa


rvaasya, divas iveti tad avinbhvitva dhvanitam | bhogina
sarpasya tasyaiva aghsurasya bhoga arram, bhoga arram iti
bhgavtti, prbhoga pra vistram, agadam auadham,
todahara vyathharam ||152||
tatra ca samupasdana-kriyy sarve vats ubhayatogratamtstaneti, atvary hetupacd vartini bhagavatti | kide ?
rajire yuddhgane uditvaram udayala mahas tejo yasya tasmin,
svajvana-rakake prema samucitam eveti bhva | mahasiddhikti
utsava-sampdake, iti tatra prem tda-vuddhi-prvaka-ktatvaakpi nirast | sahajatopi mantharagataya iti tvartopyatvary
dhikya vodhayati | tena ca svtmadehditopi te r-ke
premdhikya dyotyata iti ||153||
ruti-secanakam iti svrthe ka | asecanaka paramnandakr
madhurim yasya tasmintad asecanaka tpter nstyanto yasya
darant ity amara | tatra darandity upalakaam anubhavasypi,
tath drghditvam ca kvacid iti ta kkta1 | pratol rathy
rathy pratol viikh ity amara ||154||
vatsarntare kta tat karma aghsura-vadha-lakaam | smpaka ca
manda-hsya-janaka ca | atishasena pukara pukalam,
ralayoraikyt | rso vinoda, vatsara, kaavad-ye te vatsaraka, vatsn rakae hita-laka nipuguai pratte tu
kta-lakahita-lakaau ity amara | atra eu mtbhi vastandivyavasyasya prana, tsvebhir api pratyuttarea tad anumodanam,
r-bhagavat-prabhvea prva-svarpevapi nija-tayai sprtir iti
jeyam ||155||
kraikena dakia-karea | etad etad evam eva kriyatm iti svayam
abhimnena diyamnair jpyamnai, dandahyamnasya atiayena
dhakasya khara-kiraasya sryasya kiraasyando ramidhrpta |
ena ppam, anenas agha-rahitena | vastutastu
pacamnyapadrtha-bahuvrhi agha-hantry janany kartry
karatalenmyamnni sakalnyagni yasya tam | kd ? na
vidyate anyasymatiayo yasy, tath-bht csau vatsal ceti tay
||156||
kde ? avallayaiva hita kta yogndra-vndair api dukara
karaa karma brahma-mohandi-lakaa yena tasmin, adarea
analpena ushena shasikya sahas pravartana tad vaa ||157||

1 takkt [ga]

s yaod ha | kd ? sahas hasant, pranasytyantyogyatvam


ananena ktahs | asya kasya jtasya sata kati divas santi te
svaya gayantm ity apekitasya easynuktir aparylocitacikrite tvayi ki pratyuttarayitavyam iti vyajyamnrtha-poik |
anena r-kena, adhun idnm eva, dhunnena drkurvat,
nyotsagy unyakroay ||158||
sampann dhandimanta, tkay maunavaty | ktnumodana
iti mauna sammati-lakaam ity ukte | modena nonudyamnam
atiayena preryama mnasa yasya sa ||159||

aam stavaka
atha paugaa-kaiora-lle yugapad udgate |
kasya gurubhi kntvargair svdite kramt ||
prvargo vraja-str ka-janma-tithau mahn |
utsava kanduka-kr dhenukasya vadhoame ||
kramnurodhena p prpyo ya krama paripkrama aktau
paripym iti viva, tennuttamy aty uttamy vayovasthy
avasthiti-svkrevirbhvita paugaa yena sa | gaayo
kapolayor uamarat unnatis tasymratama-manda-hasitam eva
savo madhu yatra sa | sa r-ka, aln bhramar khelay
uamarair unnatai kusumair eva kanduka tat-khelpara | rasy
pthivy utsavakara, avakaro mlinyam, hyantto hyann
savatsara-parivatsaredvatsarnuvatsara-vatsarn paca atta avatsaravay | aivarya-pakepi kltta | llnm l re tasy
lvayam ||1||
bla-cpalya blai saha cpalya dhvana-krdandy upayoti |
paddtydi-abdt padaika-dea, udita vkyam | tad tasya tad api
vapur aprvam ivsd ityanvaya | kdam ? adhi-madhudina
vasanta-divaseu, anuparva parvai parvai, prati-granthi ity artha |
karvuritai kirmiryitair navkura-kandalair dalat prasphua
rmayaka ramayatva yasya tath-bhtasya nava-tamlakaambasya viambaka svaromvalydy udgama-obhay
tiraskrakam | pratyagam agasygasya, rag raga-scako yas
taragita-vieas tena y mdhur tasy dhura bahana-samartham
| taragiteti kya artha-kvivantd bhve nih, paugaa-bhktvepi
antargata-kaiora-dharma-scakatve dnta
antarutpadyamnbhy madhupargbhy makaranda-dhlibhy
madhupasya bhramarasya rga bhajate tath-bhta ca,
abhinavasya kumalbhvasya bh kntis tatrvahita svadhnam |
drntika-pake madhu ramabhila, pargas tad ucita-dhrallityopayogin ce, madhupotrga | utpadyamneti vartamnaklatva kaa-ka-vddhi-scaka | nanu tathpi prakaa-

paugaa-mtrakatve tasya katha gritvena saurasyam ? tatrha


apkam aprptapkam, ki ca, nikya kaya-dam
atikrntam, mdu komalam, madhura susvdu, lulita lobhyam, kim
apy anirvcya phalam iti | tena prathama-paugaepy
asytitejasvitvt paugaa-ea prptam iva prathaka-kauora
spavad iva vapur abhd ity artha |
tad eva spaayatiratnntarea blya-sambandhi-lvayena
parivartita viia-ratnntara kaioravarti-lvaya tad vad
caradbhi | dnavpy scito yo nava kobhas tena saha vartamna
vp tu drghik ity amara | pakesad nav navn pnasya
vakaso bh yatra tat | vakasi bhagimasag lampaat-sajako yo
madhurim, asasayo skandhayor msalat ca tbhybhago
dhmyaigayo iti viva | bhagasya bhvo bhagim igatvam ||
2||
bhagavad upamn nla-mai-megha-nlotpaldn sapak
kanaka-vidyuc campakdayo rpakdy artha vartante ysu t
dharai-dharendra-duhitu prvaty api sundaraty saundaryasya
daratkriyolpat-kriya, priyatam r-rdhikdys tasyaiva
bhavato nitya-sagitve yatamn kriyamayatn prathama-rasasya
gra-rasasygitve mukhyatve nimitte ca yatamns ts td
ce vin tasya maukhyatvam eva mahtmabhir andta syd iti |
yathoktamharir eas na ced avtariya-,nmathury madhurk
rdhik ca | abhaviyad iya vth visir makarkas tu vieatas
tadtra | iti ||3||
kvyagueti, tath coktampadrthe vkya-racana vkyrthe ca
padbhidh iti | pada-mtreti, na tu blyavadidnm api vacanaprcuryam ity artha | yath sundari ! kamavalokase iti sakhy p
susnigdha-nrada saspham kam kcitt pratyha
secanakam ititad secanaka tpter nstyanto yasya darant ity
amara | eva eva vkyartheu abhisrik kkuda itydi-pada-mtraprayogo jeya | valka chadi prnta-dea, tasypi prntt,
nisyand karaala | nirvo vi ktv virato jaladharo
megho yasya tath-bhto jala-vindu-samha iva | jana-lokanasakocenaivcchannam, na tu vastrcchannam pai kartu akyata iti
bhva | tathtve tmano yuvatitva-khypane lajjptt, uttamga
ira, uttamga ira ram ity amara, antarvartin ratnaalk
yasya tath-bhta mla-khaam iva, mnasam iti manaso blyascaka sralya prakaa lakyamam api yauvanasparensralyagarbha jtam ity artha | kaumrasypagame virme
viayea nikam api nikram aprptam api, sandigdham apti
yvat | kaypi kmonmdkura-rpay kaumre paricitn rathydhlikritdn viayn aparicitn iva kurva jnam | anubhvaobhsampatti varayitv ttklikm aga-obh-samddhim api varayati |

ruya raktim, pake, arua sryas tasya bhva ruyam |


pyam amta tad iva suras ramayo yatra tat t, pake, pyarami candra, agni iyarti prpnotti gatau ity asmt vuli
agraka, pake, magala-graha | saumyateti saumyo vudhe manoje
syd anugre somadaivate iti viva | anai anai calata iti
anaicarau caraau, pake, anaicaro manda | tamondhakro
rhu ca, ketu patk, tan nm graha ca | atrga-pake tamas t
ketutvam ity etad-dvayam crrthakakvivantottarakart-vcaka-kvivbhva-pratyayena siddham | ataeva ketutvam ity atra dvitakrakasayogostu v, anaci ca iti dvitvena ca yad bhavati hi tddharmyt
tcchabadam iti lakaayaiva syetsyasi, alam etvat kaeneti ||4||
tnava kat ||5||
aorbhva aim kryam, mahato bhvo mahim sthaulyam,
laghim alpat, kmvasyit kandarpa-vyavasya, it aivaryam,
vait vakaraam, prkmya pariprat ||6||
yenetydi ts sa kopi hd-vikra samajanty anennvaya |
utkalik utkah, kd ? udgat kalikaiva yasys tath-bht,
avahi-prakitaguety artha | manobh kandarpa | kda ?
manor bhmanasyeva bhavati na bahi-prakitavypra ity artha |
manoratha yma-sundarea saha rasymahe ity eva lakaa |
mana eva rathodhikaraa yasya sa | atra trap lajj, sdhvasa
jana-ak sdhu yath syt tath na vidyate sakocolpat yasya tat,
paripram evety artha | aratir anivtti, ara druta tigm tk,
anutsha katham-bhta ? nuda khaana na sahata iti ducikitsya
ity artha | asryampay itivat | yad v, na utshonutsha iti na
pact sambandha | vaimanasya durmanaskat, vai nicita manasi
andukapryamanduko nigaostriym ity amara ||7||
yaikali hti khyta dhnyam, anuyojyamna
pcchyamna, pranonuyoga pcch ca ity artha | aabda-vcya
abdenbhidhtum aakya, rasasynubhavaika-gocaratvt, tathtve
crasataiva syd daa ca | yathoktamvyabhicrirasasthyibhvn abdavcyat iti | pake, tad vcakaabdas
tbhir na prayujyate, mukhyrtha saketita | yath gagdi-abdn
prabhdi-lakaortha kadpi na lkya, laka-vttigamyo na
bhavati | pake, anyair dustarkya | avyagya, na vidyate vyagya
yatra sa | kualo maapa itydau, pake, tbhir vyajanaypi na
prakya | na vidyate nut khaana yasya tath-bhto vego yasya
sa, anudvegaakhayavega ity artha | t pips
sambhogecch ca ||8||
yastu iti tukra prvato bhinna-kramrtha | tdam antara prati
tasya ghusdharmya tu svarpa-lakaam iti jpanya ||9||

avayyo nhra, drgha ca tat ua ceti drghoam | uddeyaunya gantavya-dea-nicaybhvt saskra-vaenety artha |
evam atra [u n gra-bheda-pra 21] llasodvega-jgarys tnava
jaimtra tu | vaiyagya vydhirunmdo moho mtyur da daa | iti
prvargokt da apy ukteu yath-yoga scit vivicya jey |
yathnta-vighrety atra llas udvega-janaka iti udvega, sannipteti
vydhi, lavalphaleti punarvydhi, ajajaneti jim,
tmretyudvega, graha-grastetyunmda, nirviajaneti tnavam,
avipakveti mter udarkatjpanam | yadi ts bhagavati bhvo
bhagavanniho bhvo vakyamo nbht, mano-madhya evyam
asmbhir nihnavanya, katham api sakhbhyopi na vaktavya iti
nicitobhd ity artha | katham-bhto bhva ? ghdiu javartyo
javena vegena ty gh yasmt | na cyam gantuka, kintu
sahajavart svbhvika, tathpi bh kntis tay vodhyatay
jeyatvena navo navna iva lakyama | tad sahacaryo navendramaimay-lakrdni purata samnya adurity anvaya | kad ?
dusahy asahyycaryy prvargajanyy sthiter ya upacras
tasya sacra-samaye jatay vidagdhatay ta ka-niha bhva
tbhir aprakitam api avagamypi smnykrea jtvpi tasya
vieasyvagataye gatay prptayeva dhiy | tni sarvi kdni ?
kasyga-knter dya manorama sdya bahanti, alam
atiayena karan netra-tvagdndriym anyathbhvakri
aru-romcdimattvakri modita-kuvalayni suvsitabhmaalni, kuvalayni nlotpalni | asrasya tpa yata
drkuruta, o tan-karae ity asya rpam, rasya rasrham,
nepathya bhaam, nma prkye, ruti-pathe ka-nma-carita
calita praviam ity artha | anubhya svdya km api da
rayamsu prpnuvatu jalni vahantr do dr bahirnisaranti asitni iva bahir gacchata prn iva vasitni vsn
dhrayamsu tsu madhye km api mukhym, carkartti yalug
anta-padam ||10||
kitam eva sat ajana kart, jalena laghlatay ativegena stimitam
rdritamjaghlotijava ity amara | apidhvam aparihitam eva sat |
gandhavah nsm, gandhavah drd evead-gandha vahant
sat spht phull csau saras ceti tath-bht sampdaymsa |
atra ns-phullatva-nsravau kga-gandha-sjtynubhavena
jtau | aya sakhjana, m ntiparo na ntija | he sakhi ! sa
prasiddho mal lakaa ity artha | khidyati kheda prpnoti | he
khidyati ! khit sampaddi kvip khida, t yt gacchant
prpnuvat, tasy sambodhane he khidyati ! tat tasmd iva tat
prasiddha tattva tva kathaya | hn gaupair vyhn rrdh-candrvalydnm, anhn dhanydi-kanyn sarv eva
sahacaryas ts bhva-parkae kaava kautuka-va
babhvur ity anvaya | nindita kamaly lakmy api caraa

svga-prasdhandi karmayair tni, etat caraasthasvbhvikasaundaryam api lakmy bhadi-prasdhita-samastgev api


nstti bhva | na ctra vyatireklakrea caraai padmaobhkepa iti akyate vykhytumagre mukhair eva padma-obhkhaanasya varayiyamatvena paunar uktypatte | na ca
caradi-mukhntnm agn pratyekam upam-khaanaprakramasya bhagalakm-sarvga-tiraskri-obhatvena
caranm api smnykrea tathtvasya bhagyoditatvt |
tathendir-mgya-saundarya-sphurad aghri-nakhcaleti
mahnubhva-sarvaja-kavi-c-mai-r-mad-rpa-gosvmi-varitardh-srpyadhri-vikhdn tathotkarasya siddhntaviruddhatvbhvena prastutopayogitvc ca etad eva sdhu
vykhynam iti vieaa hata-obh rambhm rambho yebhyas te,
kmasya yat sihsana tasya hsanakriti etat tulya kmasya
rja-paa-bhta-sihsanamanyannstty atraiva kma
smrjyrthamsta iti bhva | dimlatn phalni saundaryeu
viphalni ktnty anvaya | bandhujvni bandhujva-kusumni
ysm, daana-vasanair apahta-oima-saurabhydi-bandhujvni
jtnty anvaya | apahta-oimna oatvasya saurabhyasya, diabdt prakasya ca bandhu-rpo jva tmpi ye tni | avadhrit
tiraskt adhomukh kmasya iudhista | lajjay adhomukhasya
kmasya iuu areu y dhia sandhnavat vuddhi, s ca
kakair avadhrit | vieea lasat ka sukha ye tath-bht
alayo bhramar ye te klnd-sambandhirehandvarm
hitni vikndolandni nayanais tirasktni | upamndcre kya
vidhyamnair vidhutulyair vadanair vidhyamnavat vieea
kampyamnnva khayamnnva v kamalni padmni jtnty
artha | ivrthakena vacchabdena sa samsa | ataeva analaktam
abhita kamala jala yebhyas tnisalila kamala jalam ity
amara | ys sakhya eva da-saundaryst ythap kena kavin
varayitu aky iti na t varit iti dyotitam | sva-sva-yuthapn
yuthe pravaya vaat gat prpt ||11||
s nitya-siddhn s rasartir api nitya-siddh, kadcid api
asmmukhya r-knunmukhat nrhati, nma prkye | itty
ukta-hetor eva s rasarti prktnm iva na ca vayakt, na ca
kaioravayoljanit, tath tasy rasarter itikartavyat tat tad-vypra
ca na ca vayakt, na ca kaiorasygame prpte ts rasya
medurat, anurgasya niviat na vismaya-janik | nitya-siddha-ratikrvatnm apys kaiora eva laukikarty kim iti prvarga iti
vidvaj jana-vismaya notpdayatty artha | tatra samdhatte
janikleti | rahasye iti atigopye siddhntatattve sthite satty artha |
rahasi vivikta-dee, ek sakhu mukhy ||12||
pka viparima yta prpta ||13||

katham asvasita iti cet tatrhakva te iti | parivdin v ||14||


mut nandas tadvat | nanu tala-svabhve kumuda-bndhave
kumudvat modat nma, kasya tu tathtvam anicitya katha
prtis tatra kartum ucit ? bahu-vallabhatvena tatra kahinacaritatvasypi sambhavt ? tatrhatapaneti, kntasya taikya
praayiny sukhyaiva bhavatti bhva | nanu katha tatraiva
prter aikntikatva-vrata-nicaya ? tatrhanpti | svasya mudi
hare srag ctak mudira megha vin anyasya gta sra na
manyate | meghe ctakm iva ke gokula-blnmautpattika eva
tath bhva iti bhva | nanu tathpi megha-ctakyo parasparaspekatva-obhsd-guybhva spaa eva, vinpi ctakr
megha-obhy apracyutatva-darandityata hanpi kusumeti |
nanu tasy api tatrsthairyam eva spao doa ity atata hana ca
madhviti | madhumsa caitrai, kala-kah kokilgan,
samutkahti cvi-pratyayntam | atrobhayo parasparaspekatvenaiva obhsd-gum, kala-kahys tatrsthair
ybhvas tad-vin-bhvastu upam-prayojaka-bhtataddharmbhvd eveti na prvokt do |
nanu kala-kath kaha-svara praasyat nma, na tu gtrasaundaryam ityata hanpi kamaleti | ki ca, prter yogya-pratiyogisagasya-bhvbhvbhym eva samddhinvapty atra dnta
na ca balaketi | balaka-paka ukla-pakam, yata iti gatau
daivdika | anyac ca, svaniha-premdi-mah-gua-parkaa ca
tda-pratiyoginyeva, nnyatreti dantana ca nikaeti | ki ca,
gua-nma-prasiddhydika sarvam eva tda-pratiyogi-shityenaiva
prakate, nnyathety atra dntana ca vasanteti | parimalam iti
gua, vasantopi surabhi, vsantti nma, sa cpi tuu reha
itydi, tath paraspara-obh-spekatvvinbhsthairyasaundarydy prva-prva-dnta-nih gu apy atra varttanta
eva, ity ayam eva mukhyo dhnta ity atraiva paryavasnam iti |
drntika-pakepi vaidagdhydin guena tulyveva rdhmdhavau, mdhaveti rdheti tulya-paryyatvt nmnpi prasiddhy
ca lokottaray prem ca paraspara-spekatvadibhi ceti |
atha tatrpy atyantaikya-vivikay dharma-dharmi-rpea paurikasiddhntopayogitvcchaktimattrpea v sambandhena
dntatrayam tatryam | atra candra-candrikayo sukha-sparatya
tvag indriyagamy | ratna-ratna-prabhayor daranyat
netrenriyagamy jydi1-rhityena prvatopy adhik | kusumamdhvkadhrayostu saurasya saurabhya sukha-sparatva
sudaratvam iti sarvendriya-gamyatvam ity artaiva rihye virntir
1 jtydi [gha]

iti | apalpa sagopanam, apalpastu nihnava ity amara | maivaijm iti tvat-sdharmyavatyo vaya svnubhavenaiva sarva
jnma ity artha | bhva svarpam | ida hd vikra-cihnam, ajas
sknnpalapanyam | any stavy mit sneho yasy, he
panyamit-sakhi ! snehena mayi sarvam eva kathayeti bhva, pana
stutau, imid snehane iti dhtu ||15||
vibhvar rtry vibh knti | ta vin k cakor
kamaparamurkaroti svkarotti tava kntidyitva jvanadyitva ca
kevalam ekasya kasyaiva, nnyasyetyekatriva dnta-dvayattparyam ||16||
iti lalitayokt s rdh havikh-bhva vikh-nakatrasvabhvam, mdhavamso vaikha, vaikhe mdhavo rdha ity
amara | ta jihte gachati prpnotti grahydibhyo ini-vaikhaprimy vikh-nakatra-yogt | bhagy tu vikh tva tasmin
mdhave sagataiva tihasti m sva-sad m jnhti narma
scyate | pake, mdhavasya m obh, tasy sahyin sahyavat
tad anukla-vppra-yukt | atrdruta-carepi r-ke
prathamam asy rga r-mad-ujjvala-nla-maidaritlpalanniha-svarpd eva, tato vakyama-prakrd
balabhtale darandaya sa iti nicaya st | tatas tad anusandhnadhta-cittataynyajana-parilita-tat-prasagaparmarn
nmdijnam iti vivecanyam ||17||
atntena praphullenety artha | tasy sva-svabhva-prakanakarmaha-narmaravat | he bhvini ! sundari ! bhvi bhavitavyam |
rdhbhikhye rdhnmni, tatra vaikha-mse tatsanmn rdhaiva |
nanu k tatra radh ? tatrhardh-vikhayor kaiky ekaparyyatvt | tatra vikh-nakatram eva rdh ucyate ity artha |
leea, rdhay abhikhy obh yasya tasmin r-keabhikhy
nma-obhayo ity amara ||18||
hasmta-madhura yath syt tath s rdh haketi |
kalaty kda kusumam iti prane kalaty kusuma-tulya
tad ity uttaram iva bhavatnm alkam lake prane mampi ki
tdam uttaram ucitam ity artha | mukhena vijita nlka kamala
yay he tath-bhte ! alkena mithy-bhtena vitarkea na
sambhvanya, aya mal lakao jana ||19||
svabhvena ym ka-kle bhaved u itydyukta-laka |
rdhy rdhanya, suht-pakatvd upasarpayety artha |
tathpi tatraivjagma | kd ? tasy rdhym pita prpita
samarpita hdaya svamano yay s | tatra hetuhdaylutay
sauhrdenety artha | etasy mukhyy r-rdhy ||20||

sakalsu kalbhir vaidagdhbhi sahitsu mukhy radh ha | me


vacasi mana harasva praveaya | bhavat mama dy sat dor
netrayo karpra-vartir iva bhavati ||21||
pariat sabh, lalm abhty bhaa-rpylalma pucchapurva-bh;u-prdhnyaketuu ity amara | sageya
praasanyam | svabhvo hi bhva ityati-nirupadhitva-vivakay
laka svbhviko bhva ity artha ||22||
mukhy rdh ha | hasita-mukh satti narmrtham sitamayukhamukhi ! sarvakalay sarvena | prvarga-pkvasthy
dainyasyaiva sacria prvalyt tad anurpam ha | tatra prathama
kasyti-durlabhatsphurty hak punar iti | ahimakara sryam,
himakara candram | uddha-prem durlabhopi vakartu akya iti
cet tatra sva-premopi tathtvbhva dainyenaivhak ceti | k ca
nr kca-main sva-niha-prem mah-maindra-nla-mai rka-niha-prema parivartaryayitu svakartka-prema ke
arpayitv ka-kartka-premam tmanyarpayitum | atha rkasykay mah-gunm nantyam avakalayytmana ca
tad udharaocita-ptratvbhvam akya savicram hak v
ratnkareti | na hi ratnkarastha-samasta-ratnni karatala-mtre
mntti bhjva | atyyogyatvepytmana kadcid api prpnum
akypi vastuni shasviskrea kaam evodarka syn na tu
sukham iti sabhaya-pradaranam hak v agamagyeti |
agamageti snigdhaujvalyavci bhsnukaraam | pryo vrarat
sriya iti nyyena kntasya aurya sukham evvahatty
antarabhile satyapi tmano maugdhyamtram viktya kasya
cgha-vakdyasuramraod daaprabhvat vyajayant satrsa
sntarautsukya chak ca veti | kahrava-kiorasya kearairy
kea-racan tad artham udyatatm udyama karoti | atra samsd
vidheyvimaro yamaknurodht ohavya iti pratrit l sakh
yena tena vttntena ||23||
ymena r-kienhatam utkahotpdanay bhvan-gatena
titam ity artha | vacas dainyavodhakena tad utkara-kathanam
eva tava sph-vyajakam iti bhva | tasmt pratraena ktam, alam
ity artha ||24||
turti cvi | svabh nija-kntim avati rakati rakatti tath-bhto
yo bhvo vaddha-mla ity artha | tasya bhvukena kualena
subhagambhvuk mnovttir yasys tattay hetun yo romcas tasya
m obh tasy ajanena prpty caulau obhanau kapolau tayo
plbhy krobhy plita rakita yat kajjala-sambandhi-jala
tanmiea tac chalena, caula sundare cale iti dharai, pli
stryastryakapaktiu ity amara | nayana-kamalbhy taddvrbhy vamant udigarant | tata kim ? tatrhatvratara

paripakvo ya knurgas tena parabhga saundarya tasya parabhjana-bhva reha-ptratva vyajayant, tmana ity artha |
tata kim ? tatrhavaijayant patk jayantva sarvotkarea
vartamneva | atilok lokam atikrnt lokottar mandrs tair api
vandanya vandanrha tat-sthnyam ity artha | ta-mais
tkarako mai-viea, paripaitu kretu paat mlyatm ||25||
asmad vacasi prmya pradhna-karma-bhtam, netavyat
grhyatm, naya prpaya | tatra prmye tavopdeyat tihatu, na
tu heyatety artha | vigatam lkyam alkatva mithytva yasya
tasmin, mamln sakhn vkye | tvad anurgaratva tatraiva
lagna sat tamanorpa mikya paricinotyevety artha | atra
dntasahajaiva avarohasya kh-jay hnis tygo yasys
tath-bhty api vrudha | adhinidhi nidhi-pracee avaroha
prasaratikh iphvaroha syt ity amara | tata ca sa nidhir api
tenvarohea durvido durjeyo na syt | kuta ? aho carye,
yovaroho lambita san ta kalayati ghnti, ata sa eva ta nidhi
vetti | atra nidhisthnya r-ka-mana karma-bhtam, avarohasthnyas tvad anurga eva ghnti, jnti ca nnya ity anena
tvayykam eva tasypi mana smprata vartata eveti vyajitam |
tavpyayam anurgo ndhunika eva, kintu adruta-carepi tasmin
prg evrabhysd ity api vyajitam ||26||
muditam nanda, uditam udaya-prptam | madhun pihita
madhumiritam iva vigatlkye madli-vkye iti tath nidhir api na sa
tena durvida syd ity anena ca surasam ity artha ||27||
lpa kathaya, lapanendor mukha-candrasya, nana lapana
mukham ity amara ||28||
hasanttivarayiyama-rdhikautsukya-cpalya-smarat | vrajapura-purandara-nandana kmapykasmik rujamsdya kam api
priya-narma-sahacara yad uvca, tanmady sahacaryast
anviyambhya ukbhya vanti smety anvaya | kathambhta sannity apeky prathamata eva kramea samastodanta
vivvat viinaivana-gamanrambhetydin | purasya toraato
bahir dvrt purogre vartamna | puna katham-bhta ? raata
kvaato maimaylakrn dadhna, raa dhvana abde atranta |
ayam iti vuddhy praka-kta tamaguly daraymveti bhva |
puna kda ? bhavatyo sakh varyamnalaka-manapekamena kakasya prvrdhena chinnaarrdheneva hdi
viddha | kdm ? adhivalabhtala valabhtale | adhivalena
adhika-balena bhtena bhayena laghite vykipte1 nayane yatra
tath-bhta yath syt tath sa-cakitam ity artha, itas
1 vypte [kha]

tatovalokayantmcandral ca valabh syt prsda-mrdhani


iti rdhara | kasmikenkasmj jtenlokaneneattarmalpatar
yath syt tath ta r-kam lokya tat-samakla janita
yanmandka lajj tena mande vegahne aki netre yatra tadyath syt tath, apavartamn tirobhavantmmandka hrs
trap vr ity amara | tata ca vartamno jyamna ndolita1
ndola prpita nando yena tath-bhtd ullsdautsukydaya
parbhava svadhraty dhvasas tena punar api kim aya m
payannasti, hanta hanta gato v mriyat nma me lajj yad bhvi
tad-bhavatu, kintu eka-vram kitavya evsau iti cpalyena vivalitagrva grv-mukhpylokamnm, tata ckasmikenaiva tad lokena
klokenrdha-vartmani nikttasya chinnasyeti dvayo paraspara
prati tulya-klam eva kaka-ara-sandhnt kakasya svaktasya
caramrdham upasaharantm iti sampurasyaivopajihryy
satym api pa-derdham eva prvrdhasya2 tka-phalikyuktasya ka-kakea chinnatvt | atas td tm
anapekamena daivapreraay | nikttabhujagti tad viasya
duaka-pratikratvt | atryam arthammaya m payatu,
ahantu enam ekavra paymti vchyvalokanrambhe tadaiva
r-kvalokana daivj jtam lakya hanta hanta mm aya
davn eva, tadautsukya-scik me dir iyam etasya digat
m bhavatviti tirodadhaty etasy sampra-der
evopasahrecch, kintu de prathama-bhgasya prathamam eva
ka-dau yogobhd iti na tasyopasahra akya iti pacdbhga evopasahta | tath ekasy sampry de
prvrdhaparrdhayo prakprakau ttkliky ka-dyaiva
sampditviti tayor madhye cheda utprekita | tena
cbhilaayatvepi tatpacdbhgasya ke nprptir eva saurasyt
tad utkahvardhin jteti ||29||
nirmudir megha-vinbht | vidyud iveti netra-camatkri-rpackcikyavattvena | bla-kalpalateti mano-lobhanya-vastuditsutay |
kuhaketyadruta-caratvensambhvya-saundaryasykasmd
udgamena | tatrpi svasya kma-sukham anusmtya madanaindreti |
tatrpy atiayam lakya sammoheti | naindrajlika-vidyay
svasyakyavakratva sambhvyhagokula-pureti | tdamukha-netrdyaga-sauavasya vidhtsvasambhvitatva
nicityhacitra-lekheti | tatrpyatilokottaratm anubhya
paramakalvateti | kenpti viva-karmatopi vailakaya dyotitam |
nirbhittti tasytarkyaaktit scit, alakra-kvaitasya
karlhdakatm anubhyhahema-hasti | aga-saurabhyasya 3
mano-vrama-vykulkritvadig-daranenhakanaka-ketakti | tad
1 prndolita [gha]
2 pha-derdhasya [kha]

anusmty kma-pm anubhyhakusuma-dhanua iti | tatrpi


citthldakatay dospatay dvitytithi-candralekheveti |
advity na vidyate smyena dvty yasy s | tatra hetum nandamrcch-janakatva tasy prhasammoheti |
ath lvaya-mdhurya-sdguya-saundarym
avadhibhtatvenotprekate kramea catasbhi | maidarpayamnatvam agn lvayenaiva bhavati | iya tu skl
lvayasyaiva darpaiketi | tath hi tal lakaam[u n 10-28] muktphaleu chyys taralatvam ivntar | pratibhti yad ageu tal
lvaya vidur vudh | iti | patkik utkarapar avadhiscik |
saurpya saundaryam, tadrpo bihaga pak asy
pajarikbhtym eva nivaddhas tiatti tennyatra na dyata iti
bhva | yad v, saurpya obhana-rpatva varita-dharm
samastnm eva tat, tenaitan nih sarva eva varita-g kvpi
na nist iti bhva | tihata calata ca me gocraya sa katha
sambhavediti bhramas ttklika, sa cpi nirhetuka1 katha syd iti
daiv my ||30||
ambayor iti r-yaod-rohiyo kadcit tath savda prvam sd
iti jpitam | sageya-caritr praashacaritm | avahitthay kragopanena2, prasagntaram iti viramatu tvad anuciteya vrt,
prastutnusaraam eva cru, haho sakhyodya kutra vane cikri
bhavatm, k v tatra khel ? ity eva-lakaam | anugavno gav
pacd alagm, [p 5-2-15] anugvalagm iti kha, medura
sndra snigdha duravagha nla dhma kntir yasya sa |
ekasyaiva manoratha-khina ekenaiva mahkurea, ubhayor manasi
nirvyham ity anena dvayor manasorapyekatvam eveti dyotitam |
ataeva manasty eka-cacanam | tath hyukta rmad ujjvala-nlamaau [sthyi bhva-pra 155] rdhy bhavata ca cittajatun itydi ||
31||
prvra samudra ||32||
aths ghsakti-vyajaka tanmayatvnusandhna darayati
dhvajetydin | caraa-cihnamayti sarvem eva pthvsthnm
aka-rekhdn sva-vuddhyaiva dhvajdi-sdhraya-kalpanay tac
cihnatvena3 prattir ity artha | tat-knty saknta tulya yat
3 saugandhyasya [ka,kha]
1 cpy anirhetuka [gha]
2 sagopanena [kha]
3 tac cihnatvenaiva [kha]

taraitanayy yamuny salila tena samn ll rpa-vilso ye


tni ||33||
eva vaieika-daranoktn pthivydi-dravy tanmayatvenaiva
grahaam uktv | tad daranoktnm anye rpa-rasdicaturviati-gunm api kecit tadynm api1 kecit tad
anuklatayaivopdeyat tsm hadhynaikatnaty
dhynaikgramanasty satym ity artha, ekatnonanyavtti ity
amara | rasansu jihvsu | tad adhara-sara iti bhvanayaiva skd
upanata ity artha | tat-spara iti saprayoga2-lldikam api tathaiva
nirvyham eveti dhvanitam3 | tad darannantara v ye kas
te gaane sakhy | ekakaa-mtra r-ko may da,
ka-drannantara me paca ka paca kalpyamn vyatt
ity eva tad adhikarae ka-rpraylambane prem parima
tolana lakitam | pthaktva tasmd-bhinnatay tman
sthitibhvan | di-abdt tat-sambandhi-jana-vargd api vibhgo
vilea | di-abdt va-rvdi-ghd api, kanynntu pit-ght |
paratva bahiraga-vuddhi atrutva v | aparatva svyatvam,
gurutva bhra-vuddhi, dravatvam iti dharma-dharmor
abhedopacrt | tad dhikya-vivakay cetasa eva dravatvam ity
artha | snehatva sneha-vcakatvam | kiv, r-mad ujjvala-nlamayuktnusrea [sthyibhva pra 59] prema eva kacid utkara
prptasyaiva snehatvam iti | satti smpyam ||34,35||
yadi na labhyata eva, tarhi tad aprpti-vedantury mariyanty
mama gurubhaya ki nmety artha ||36||
hanyat hyat hasyatm iti traya bhva-sdhanam ||37||
lucati apanayati ||38||
eva sa kal-nidhi r-ko dina-mukhe dindau tadaiva samayadvaye gokula-kul-bl balabhtalamrohantty anvaya | vidhurktas tiraskta pya-mayukha candro yena tena mukhena
mural vdayamna | puna katham-bhta ? sakal ukta-laka
svnurgi4rdayamna kpayan | kena prakrea ? nodite prerite
t prati prasthpite ye nayana-kamalayor acale tayo cacalacaulatay, karmadhrayottara-bhva-pratyayntatvd ekatvam,
1 meva [kha]
2 sayoga [kha]
3 dhvanyate [kha]
4 svnurgavat [ka]

ccalya-saundarybhym ity artha, caula sundare cale iti dharai


| kaena utsavena vthiu mahvartma-prntagatsu pratipurapravertha-padavu nija-nija-purasya sva-svvsasya gopuragocarn siha-dvre di-viay-bhtn | ken prasdhanasya
bhaasya yat sdhana bla-pypaacamar-mlydi tasmt,
tat parityajya, lyav lope pacam plavata snnt, plavam
aparisampyety artha | lijanena sakhjanena kartr, ajanena
kajjalena kae netre ajayat, he madirekae ! ka-npuradhvani-mtreaiva adhairyd aticapala-netre iti bhva | atraikavacanam ekaik prati ekaikasy sakhy ukte | alaktena yvakena,
alam aty artham, rajyamna eka eva carao ysm | eka-caraa eva
kto npuro ys tat tay | kdy ? vikhala-ijite dvityanpurbhvd agrathita-abde ratay, punar api bhiy guru-janabhayena sthagitatva satvara-calana ca tbhy chinn y ardhakhalpi tay hetun prvatopi ati-vikhal rv ysu t, ardhanpura-abdasybhvt1 tad dhvane prvatopyagrathitatvam ity
artha | ardha-grathit y mekhal kc tasy acalena calane
gamana-karmai kta caragramrjana ys t | sandnit
vaddh | bltapa prbhtika-srya-kiraa ||39||
ahno madhya ititad viraha-vaivayena tad-dhyna-nihatay
kan mudritatvam, jla-randhri pajara-sthnyni ||40||
anhnm kanynm, nma prkye, sva-sva-vsanay
autpattikyaiva santha saphalo bhvipati-bhva, asmka ka
eva bhv patir iti tasya bhvena bhvipatitvena tasmin r-ka eva
hdaye nihito yo bhvas tad ucita prem tena sarasataypi bahir
vyajita tasthm, gopanrtha tatraudsnya ybhis tsm | tatra
dntanibhtam anyajanlakita yath syt tath, nikhtena
khanitv pthiv-madhye sthpitena | ukta-poanyyenhaayam eva
na iti ||41||
kam api paritoam iti ka-nmna sva-vcya-sdharmyavattvasvarpatvt | tad antar tanmadhya eva, aya mal lakao jana ||42||
ta ukam, kdam ? svayam eva tad abhysa kasampambhimukhyengacchanta vastu-aktyaivkarad iti
bhva ||43||
medh dhravat vuddhi | vacas ceti cakrttava svbhvikakjitenpi | vrajarja-nandaneti prva kadcid-valabhtale vanya
gacchanta kam lokya tena ukena koyam iti pay vikhay
vrajarja-nandanoyam iti paricyitvt tasyeti jeyam ||44||
1 abdasypy abhvt [ka]

urvgrvo vipra | hsa-priya-sakho vidakkhya ||45||


dhtrey dhtry putrm | vasantamturjam iva ta kam
lokaymsa | madhuneva caitreeva | tam eva uka llayantam |
ka-vieaa laya-vieaa v | tena ukena paripahita yat
padya-dvaya prathama vabhnu-sutokta durpeti, dvitya
ukokta ghnurgeti | prathame svnurgo vyagya, dvitye
vcya, tasya padya-dvayasyrthnubhavena hetun bhavant atiay
y hdaya-gha-vedan tasy vedanya jpanya ||46||
he ptuka ! ptmbara ! dyat ghyatm ||47||
nigamana jpakam ||48||
svdam anubhavant acetanpi vaty anena svadevys
tatrnurgopi bhagy abhivyajita | tat tasmt kumra ! he yuvarja
ka ! yuvarjastu kumra ity amara | ukdn gta ca prati
param llas yasy s | di-abdt rik has ca, pake,
ukhdibhi, leea vysa-putrdibhir gtni gu caritni ca yasya
ta r-kam | tad-vin tadyagua-carita vin | yad v, ukdibhir
gta yad-gua-carita tad-vin tasya ka-sambandhitva
pratysatti-bhag-lavdham | atrdi-abdt sakhbhi suhdbhi ca ||
49||
hi nicita bhavati, bhavitu yujyata evaitad ity artha | navakra
navna uka dhana dhana-rpa k na kmayante, api tu sarv
eveti, prptistu durghaeti bhva | pake, vakrandhana
ptanghtina ka k na kmayante, kintu sarv kmayanta
evety artha | tatra1 evavidha-guam iti svavasyapakaptitm
lambya t prati anirvacanydbhta-gue madvayasye bhavaddevy anurga ucita eveti tasy abhinandanam | puna ca
vakrandhanam iti tasy pakaptitm lambya t sthita
savasya prati etdnurgavatyam api tasy
svargamanabhivyajayatas tava strvadhepi bhaya nsti,
yatastvay prathamam eva s ptan ghtitaivety uplambhana
dyotitam | aya uka, pake, ka | ta tasy pitara vrajarjatulyam ity artha | asya dha-rpasya bhavata ity artha | tena
sadnvayajtatvenpi tasy r-kena saha pratiyogit
samucitaiveti ca scitam ||49||
acora cora sampadyate tasya ktyam iti cvi, tat urktya
agktya, anena madvayasyena, aya uko na nyi, nnta |
nnyitsu nnvadvarantu kalsu narma-ilpeu lobhavatya |
doamsajayitum iti uknayana-vyjena mad vayasyena saha
savaditu kacit kaa vilambya bhagy dtyam evgktya
1 toam iti [gha]

kaycid api saha pravdntaram apyutthpayitu bhavatya


uknuvantti bhva | iyam vsa-bhagyeva, na tu vastuta kroa |
bhojitapyit iti prathama bhojit, tata pyit, [p 2-1-49]
prvaklaika itydin samsa ||51||
bho ka ! jann sakhnantaragndya goha gav sthnam
sd prpnuhi | khalmaya-rasanrpakea uka varayatiuka
iva vaiysakir iva, vudha iva caturtha-graha iva, kal-nidhi candraputra, pakekal vaidagdh saiva nidhista prpta, bh prptau
kvivanta | nidhi-bhr nidhi-ketram, sarve hdaya mana
samyak ghntti sa, pakesarvem eva hdayasya manasa
graho yatra sa | day-rpo graho day-graha | vibhaktaya
svdayo gua-vailakaya-rp vibhg ca | bhakti-yuk bhagavadbhakta, vada siddhntavakt, dhv dhvanapara, samutkatha
samyag udgata ucckta kaho yasya sa, pakesamcn
utkah adhyayandi-viay asmt-sannidhisthiti-viay v yasya
sa | svarraya iva svargavsva suman kovida, suman
pupam;alatyostridae kovidepi ca iti viva | suman iva sdhur iva
nty nti-guena kamana kamanya | durdharo dhartum
aakya, upameyasyaiva prdhnyt pustvam, dhara parvata |
sdhu yath syt tath utkahay saha vartamna, yad v, sdhv
y utkah tay vividh kal ptti tath-bhtenlpena, vayasi
pakii, otena grathitena praayena hetun vilalambe, prem tal
llandyartha vilambitavn ity artha | ataeva anay anna
talatm itydin vyajitay vedanay alam | tad antar tanmadhya
eva, anayt antim lambya, anay gopa-kumry uttaram iti
kartpadam ||52||
s ca madhurik sa-sdhvaseti kadcid-vrajevar mayi1 khidyed iti
bhvanay sdhvasam, bhakti-raddhe tu shajikyveva | rdhy ity
atra nma-gopanasyyuktatvt ||53||
janntikam iti ttyajanjpyam | rvayitveti tat-kaha-sthktena
puna ca svabhvd eva rdhgre pahiyamnena tena padyenaiva
svnurga-vyajanay tmvsayitum iti bhva |
ghannurgabharelasam, lasati prakata iti tath tam, asytigurutvd-vohum asamartham iveti bhva ||54,55||
ukena kdena ? ukena u ghra ka sukha yasmt tena |
kumra ka kumrayati sma, kritavn | cira rucira ruta ca
samyak rutv rutyo karayor aparimeyatoa prpta, ditavn
khaitav ca | tad tath-bhtotphulla-mukhobhd yath tadn
sa payat trividha-tpa khaitavn ity artha | anay rvrajevary tvati tu dayvaty, ayi sambodhane, he kuale, kualeo
1 vrajevarm api [gha]

darbha-sambandh ati-skma-vieas tad atikrame sryasya


yvn klo bhavati tanmtram api ||56||
ymheti tay sva-hdayasya rdhik-hdayena sahaikya niciyt |
ratna-bhta ratna-rpa bhuvas tasarpa bhaa-rpa bhtam
abht | nandanasya svargodynasya | bhagavn iti sakh prati
praaya-parihsa-vyajan, yad v, rmn, bhaga r-kmamhtmya-vrya-ratnrkakrtiu ity amara | asmpratam anucitam ||
57||
sumukh ym sulalitam evha | tat tasmt tvay gamyatm, varcaran me mama nativitatn praati-samh gamyat
prpaya | nativitatnm iti ktyn kartari v iti ah | varcarn me natibhir gamy iti jpayety artha | atra yadi r-maty
vrajevary sva-putra-saukhyam anapekypy asmsu
snigdhataysmt-sukham anurundhaty preitoyamsmkna
uka, tarhyasmbhir api tat-putra-saukhynumodanenaiva
prasdany s parama-vatsal garyasti svbhiprya japit tay
dhtrey | vastuto mlbhipryas tvasy ka-sagatena
svyaukenaiva sva-sagam asukham abhimanyamny mama
parama-vidagdhena ukenaiva tat-prti-ptr-bhavat sarvbha
sdhayiyate ity eopi na mukhya, kintu premo rtir eveya yat
priyatamasya prty artham evtma-deha-priyavastvdi bhavatti ||58||
navna-knurgasya para-bhga obhm utka-bhga v
bhajata iti s | saubhgya-dhanena hetun tva dhan dhanavn asi |
sukhkara iti sukha-priydnulomye iti c | yad v, sukhasykaro ya
karas tasya spara | bhiy alam iti hantsamkyakri may
llayanty api bhavaty pito jtisvabhvd uya gatv
aparddham eva1 katha punas tatraiva pvupavimti bhaya na
kartavyam ity artha | abhiyhi, bhimukhyenaiva matpvgaccha |
bhavat nparddham, pratyuta mad abham eva sdhitam ity ha
bhavantam iti | bhavanta spant sat, tvra nirbhara a
sukham anubhavti tvat-sparena paramparay mampi
tatpisparbhimno bhavatviti bhva | ravaavartmety atra
tasyety anukti premavaivayenaiveti nyna-padatdoo nsajanya
| kai ca kair api manasi dusthita, na samyak lakita, at tu
catura-janair lakita evety artha | tasytigmbhryepi tda-tvad
viayakabhvasya durgopatvd iti, katha punas tatraiva
pvupavimti bhaya na kartavyam iti | bhavanta spant sat,
tvra nirbhara a sukham anubhavnti tvatsparena paramparay
mampi tat-pi-sparbhimno bhavatviti bhva | ravaavartmety
atra tasyety anukti prema-vaivayenaiveti nyna-padat-doo
nsajanya | kai ca kair api manasi dusthita, na samyak
1 apardha eva kta [ka]

lakita, at tu catura-janair lakita evety artha |


tasytigmbhryepi tda-tvad viayaka-bhvasya durgopatvd iti
bhva ||59,60||
m hasanysmi, ataparam aha tvy hasitu na kysmi, me
vacana nandayitu dayitu ca kpayitu ca arhasi, na tu prvavan
ninditu npyupa1krama-mtra eva chettum iti bhva ||61||
ymasya2 rita vkya ndhyavodhi, bhavaty na jtam |
vodhidrumasya avatthasya dalavadudara yasy he tath-bhte ! iti
saundaryeaiva mattas tvam adhik jv, na tu vimaranaipuyeneti
bhva | parihsa-rpa karma m dhraya, m kurvity artha | yato
dayitlpam ity aya samsa karmadhraya eva, na ah-tatpurua | tata ca dayita csvlpa ceti tam | medhvinodhtastrasya ukasylpo nisargd eva sakala-lokasya priyo bhavaty eva,
ki puna sad krparasya tasy | anurga-bharlasam iti aavam
iti kriy-ieaa spaam eveti tan na vykhytam | may nigadita
vaca itydi tu ukakta padyam apramam eva | tat tasmddheto
sa khalu puruo durlabha eva iti prktana-madvkyam eva prmam,
tvad-vacana tu yukti-cchinnam iti bhva | nanu ah-tat-puruas
tvay katha khaita ity ata habhavatviti | tuyatu nyyena
svkre bhavatu ahtat puruas tathpi paramdbhtasya tasy
atd bhavaty vykhyt da di alpabhgye mal lakae jane
viaye kathamyate jyate nirdhryate bhavaty ety artha |
anumnd iti cet, nu prane, katha vnumyate, tatra tdo hetur
ucyatm, sa tu nstyeva, tasmd aparasym eva kasycit tath
sambhaved iti bhva | tmasam matsampi bhavat | sampita
samptkta uparodho yay s | h khede | parihse viaye kautuka
sedhayati, siddha karoti | yidhu sarddhau yanta | na tu mad
vyathoparodhena vyathit bhavat, pratyuta kautukavat
parihasatyeva mm, tasmn maynurodhas tava nstty artha ||62||
he asamkya-bhii ! aparylocyaiva sarva vre ity artha |
tmanya-yogyatm adhyropya dainyadeveti bhva ||63||
atha [pacama-kirae 62,63] svapnd v ravadvpi citrder
vvalokant | skd kasmikdvpi darand-durlabhe jane ||
prktan ratir udbht ity dyalakra-kaustubhokta-hetu-vaividhyena
jta-prvarg vividhnm eva ts [u n gra-bheda pra 21]
llasod vegajgarys tnava jaimtre tu | vaiyagrya vydhir
unmdo moho mtyu da daa || iti prva-darita daa-daprpitatda-vipad sandhukartham iva ubhadaiva-yogd ekasmin
1 ntyupa [gha]
2 ymena [ka]

dine sarvsm eva yugapad eva skad darana-sampagamanopyana-pradndikam api ghaitam ity haathaikadeti | tad
mah-mhrambhe ajite r-ke divysanam rhe gopagopga ca pratyeka ta pjaymsur ity anvaya | mah-maho
mahotsavas tastyrambhe | kde ? ara drutam eva bher
bhkrai lampaai pruha-ninadauddhatyavadbhi paahai
pauhai paubhir dakai sva-abdana-cturyavadbhir mardalair
daladbhi prasphuatsvanitair murajairdundubhn ca dasmad
asmakrai camatkrakrio ye nndhvanayas tair eva dhvanite
nndig-dea-gatajann prati vyajite | tata cdhvani pathi
ghoaju vrajavsi-str-purua-smnyn ghoaju svyanpurdi-mdagdi-abda-yuktn samedhamne samyag
vardhamne medhamne paraspara sagamavati paramnande sati |
medh sagame najanta | tata cjite r-ke, prathama kde
? dvija-vabh dvija-rehn sabhbhirudr itena mantrea
ptai salilai pariprit ye sphaika-ghaa-sahasradhr gha
sphaikn ghaa ghaane ilpa-viea-vinysa sahasradh
sahasra-prakra rnti ghnnta dhrayantti somapabdadkrmbha | tath-bhtair ghaair y sahrasra-dhrs
tbhirghaamnenbhiekea magal magala-bhtm agn
lvaya-obh dadhne dhrayati sati | tata crdra-uka-skmaubhra-vastrair gtra-jalpasaraa jeyam, tato vastrdiparidhnam |
pratyudgamanye dhautottarye, tat syd udgamanya yaddhautayor vastrayor yugam ity amara | pratyudgamanyena
pratyutkarajeyena mai-maann mahas knty mahasya
utsavasya srpyea tulyatvena1 mahat aujjvalya yasya tasmin |
tata ca magalnyeva maayas te vandho yatra tath-bhtasya
mai-vandhasya valayopari paricitena haridrkta-strea naddhau
vaddhau drvkurau yatra tasmin | tato gorocanay rocanyat
knty vistta yad vieaka tilaka tena vieata kamanye |
utsavarayasya utsavavegasya utsava utka sava prasava utpattis
ta dadtti tath-bhta moda nando yasys tay ktanrjane
kta-nirmachane | tata ca sarvajane ktni kautukena yautukni
utsave deyni vastni tair yaugapadya tulya-klatva yatra tasmin |
tadn prvapa cdbhvamasahamn sarva eva yugapad eva
yautuknyupjahrarity artha | anantarasnyupakarani ye
tairmodakdibhir hitam arpita sauhitya tptir yatra tasmin | hotye
hitahite, tasmai hitam iti yat, yad v, hitrhe, daditvt ya |
sakaln janyn smnyata snigdha-vandhn tath janyn
vieato vrajevary sakhn premspade, jany snigdh varasya
ye ity amara , jany mtvayasy syt iti dharai | punar api
tmbula-prannantara nrjite tbhir eva ktrtrike ajite rke iti vieyapadam | ra prdurbhtam, iddha dpta maho
yasya tasmin | mahasya utsavasya siddhi-nimitte mittaralatay
1 tulya-rpatay [ka]

snehatralyena siddho vandhu-varg nimantraa-vyavahras tena |


miditi imid snehane ityasya bhve kvip rpam | tstn
purandhrjandn dvija-vabhd ca preiteu str-pusaparikareviti vrajevary strparikareu vrajarjena tu puparikareviti yath-krama prvavajjeyam | kathamnya
kumrasyaiva kaha prpayya kahe samarpyety artha ||64||
varsmanyn gaod dea-dpikokta-jail bhruadn,
anupadn anupada praviantya, [p 5-2-9] anupadasarvnnynaya vaddh-bhakayati-neyeu ity atra vaddhety asya
pratantryamaya-praveavad-vcitvt kha-pratyaya |
adnamativahu-mlyam, prapadna pdgra-paryantavypi
antarya-vastra1 ys t | prapada vypnotti kha | prapanna
mlinya prvarga-lakaa-viraha-janita yasys tath-bht
pratanutarasya praka-skmatarasya prvrasyottaryavastrasya
vivarebhya skma-skmarandhrebhyopi vivevryam atiayena
vivtimat sva-prakakr tanor dehasya kiraa-kandal kntre yas t, dau prvrottarsagau ity amara | t kcana
navnurgiyo dyadya dyasya dnam, adadata dattavatya |
yautukdiu yad deya sa dya ity amara | dyam adadateti dna
dadyd-gavm, vacanam uvca, satyavd satya satya vadati
itydivat paunaruktyam aviruddham | kena prakrea ? mdutn
avetydi vieaa-viiair locana-kuvalayai parama-mah-nidhivallabhamna-vallabh y mnan sammnan tay, parama-mahnidhi-rpo yo vallabha kas tasya mnavat dara-yukt labho
lbho yasy yay v, tath-bht csau mnan ceti tay, labheti
ulabha prptau ity asya ittvda | ky ? janatay tatratya-janasamhena atarkyamay alkamayety artha | locana-kvalayai
kdai ? mdutay komalatay navena tnavena nirmavairalyakalpitay lakatay ca cala sva-bhvd eva cacala yac
cnasya skma-strasya avaguhana-paasycala tasmc
cacalais tato nistya caladbhir ivety artha | anta anta-karae,
uditvara udayala, tvaramantvaryukta sva-bhvo yasya tathbhto yo bhva cpalkhya-sacr tasya scakair api tat-klnay
tat-kla-janitay avahitthay lajj-hetuka-tda-bhva-gopanena
hetun nirvikram eva kuil tiranam avalocanam avaloko yeu
tai | amukharair nibdai, balaynmmaukharya sakocapraraybhy saulya-vyajakam | hantbhy ghtv dyapradna-samaye te tat-prasakti syd iti niedha | kharais
tkair atighair ity artha | kay yogyatay tda-sammnanety
apekym hadaivena ubhdenaiva upapanno ya sampannasastava sampara-paricayas tena stavakita tda-pupaphalrtha-korakita yat saubhgya tasya bhjanatay ptratay ||
65||
1 vastra [ka,kha]

ta r-ka dina dina vypya pratidina prekam ity artha |


[bh pu 10-21-1] hemante prathame msi nanda-vraja-kumrik ity
artha kany-gaasya tanmla-nagarotpannatvt mlata eva kena
saha paricayostti r-vaiava-toay vykhynt | saundaryadar
saundarya-kandar tasy avaghanena locana-dvr manasaiveti
bhva | dya dgbhy hita dyamna pratyakkriyamam,
patibhvena karpra-prea bhvitair vsitair mnsyeva sumansi
pupi, tnyeva obhan sambhrs tai ||66||
athtra smayik r-kkkita-sukha-sdhakat-vaidagdh
ukasyhaeva eva satti | sakalsveva gokula-kula-vadhu
madhye vrabhnavy rdhy madhumathano navy pakajasrajam iva di nodaycakre ity anva | sakalsu tsu kdu ?
sama tulyam eva yat samyag avadhna yath drau r-kasya
tad-daranrtham avadhnam, tathaiva dyn ts taddivrartha yad avadhnam ity artha, tena samyag-gopita
sakala kro vikra-viea ca romcdir ybhis ts bhvas tat t
tay hetun vieelakyamsu paricetum aakysvity artha |
tatra hetuuttamena mandkea lajjay ukyamsu
rdrkriyamsu, uka secane dhtu, mandka hrs trap ity
amara | vrabhnavy kdym ? tasminn eva prasiddha eva
patati uke pakii, patat-patra-rathj ity amara, apatoda gatavyatha yath syt tath, utpatya uya caraa-kamalopari patati
sati tadyatvena ka-sambandhit-prptatvena hetun
dhyamnt tatrrpapyamt bahumt pracura-sammt hetor
bahula yath syt tath sa-sambhramam apasarpatym | tasya
ukasya tasy eva caraa-kamalapatane ko hetur ity apekym ha
ciropasatti cirakla tan nikaa-vsastata eva heto sat obhana
timita premrdra ca hdaya yasya tat tay | yatay visttay, na
tu s tasylpety artha | tena mahdhrasypi tasya dhtilopo nsam
ajasa iti bhva | tata ca saiva valabhtale dacar ukasvmin
prasiddh rdheyam iti vibhvya di netra preraymsa |
kdm ? ady daranena madhurm |
smmukhybhvdaranam eva tat varjandn prati vyajya
nibhta ncair netrea svakartka-darana-mdhurya tu t
jpaymsaivety artha | daycakru iti tad agn prvarga-janitakrydyanusandhnena ||67||
saubhgya-obhay ry mukhy | dara at syandamna hasitam
eva mdhvka yasy s | tbhir veitasya putrasya
vidyunmaala-madhyavartino meghasyeva obhm lakya matputra-vadhva eva et bhavitum anurp iti nirupdhinaivkasmd
udgatena tsu vadhbhvena s manda jahseti bhva | ksraja
kamalam ||68||

maibhi praghae praka-nivie, praghae alinde |


sarvatobhadry gambhry sarvato magala yad sana tatra,
gambhr sarvatobhadr ity amara | bh kntistay rybhy |
ayitv bhojayitv, daamino vddhn, ataeva amina ntimata,
varyn daam jyn ity amara | samut sananda
reryamotiayena ravan smita-sudhy kao yatra tath-bhta
yath syt tath, ayi putrya ! atra trap lajj na plany,
svacchanda bhujyatm ity artha | yathjoa prty anusrea,
ayitv bhojayitv, bhagavat rmat ||69||
atimodanam atisukhadyinam, odanam annam, cra nakdy
abhinayakria, mgadha vaa-asak, daydur iti sakala-janasampra-tptykkay | dhanyosi bhadrapadamsa-samasta-klo
bhadra pade tava yad adya maynubhtam | tva yo na yojayati h
pratimsameva dhik ta vidhtaram iti prajagda rdh ||70||
paredyavi paradivase, paredyavyadyaprvedyur itydi niptant
siddham | kumrayan krayan | indupalala-piai candrasya msapiair iva kunda-kusuma-kandukai | itaretara paraspara
taralatpanne tralya-prpte, sampanne obh-sampatti-yukte
sahanane arre, yat samyak hanana kepaghtas tena
kautukena, sahanana arra varma vigraha ity amara |
dyuraman svarggann ramayta-bhvasya bhvanm |
asmbhi saha vijihrurevsmn prati kanduka kipatty evalakam | tiryagasanena tiryak-kepaena | asu kepae lyuanta |
mna kr-cturyam, manu jne ity asya gha antatvt gha, kr
garvo v tenennata mano yasya sa ||71||
rdham utkarea dhnita clita kanduka tasya grahaavad
udvaktra yath syt tath, ardhaskhalati crui ue niveita
uttarakaro vma-pir yatra tad- yath syt tath | prakreonntam
uccatay sthpitam utkepaavt pyantara dakia-pir yatra
tad- yath syt tath | gharmadyute sryasya kiraa-nipta-akay
kuitau sakucit-ktau koau yayos tath-bhte oe nayane yatra
tad- yath syt tath, hel-khelana-kautuk dhvan san vijayate ||71||
tasmin r-ke ||73||
akhilnm tman premspadatvd tma-bhtena, madayitra,
mad hare ity asmt yantt, ka harayanta ity artha | sakalarasavanta iti valabhadra-maal-bhadrdn sakhya-vtsalyadsyni ras, suvalojjvaldn sakhya-grocita-dsya-rasau, rdmdn kevala sakhya-rasa, raktakdnntu kevala dsyam iti
||74||

dyavi ke vndraka-nikareu deva-samheu yatsu drkurvatsu,


o tankarae atranta | agrea saha vartamna sgra samagra
sampra pramodo yasya tena | vndvana-tarulateti [bh pu 10-155] aho am devavarm arrcitam itydyuktam | prvaja baladevam,
sahodarau bhrtarau r-rma-kau | adaram analpam avaruddha
yad lasya tena lasyamnau liyamau lasa krym ity asya
lerthakatvam api vopadeve dam | praayamvarya
premodrekam ||75||
saha-sdhvasa-praaya sa-sambhrama-prema-gauravasya sdhvasagandhitvn apagamt | savhana-kriyy vieaam idam | dita
khaitas tadya khedo yena sa | kaa vypya kaam utsavam
||76||
sa r-ka, reryamam atiayasrvi madhviva madhura yath
bhavatyeva sakhbhir abhyve, ucyate sma | tatra hetusakale
kal-kalpe kr-ilpa-samhe yat kauala naipuya tenaiva alan
prpnuvan madhurim yam, ala hula gatau | ida durlabha-tla-phalabhakaam apy eka kr-kautukam iti bhva | mna-bht
sammna-dhri dhuri gaany mrdhanya iti tde prrthanpi
na lghavyeti bhva | udra-carita iti vakghdyasurn iva1
dhenukam api hanta samartha iti bhva ||78||
rmnujena kena te tla-viapinas tla-vk dadire d |
kdena ? di dau recita sapkto vilso yasya, sollsanetreety artha | tla-viapina kd ? paripkena pigalaty
pigala-varaty satym api agalat anapagacchat phaln
tdvasthyena tad avasthatvena hetun sthavih atisthul skandhade ye te | ataeva tatra devacchede yachedo viralatvena
chinnatva2-lakaovaks tadrahit, skanda-deetisthaulyt
paraspara-milanenti-nivi ekbht ivety artha | hita sukhadatvd
lokopi ye te ghanebhyo meghebhyopi medur snigdh,
dursad dukhensdy anta iti tathbht | tath varita-guatva
te utprekaypi vyajayaticarcar jagama-sthvar
pratayendriya-akty upadeakatvena gurupi pavamnena vyun,
leea, gurutvd anyam api pavitrkurvatpyaguru bhavat
caurya-sakocnmandbhtena sat corita phala-gandho ye tathbht | kdena ? saa-sayamnn daln patr daladbhi
praspuradbh rvai phutkra-abdair iva drva palyana kartu
la yasya tath-bhtena | ye gandham api carcara-gurur api
lobht tath bhava corayati, te phaln lobhyatva ki
varanyam iti bhva | tena rmnujena nigaditais tai sakhibhi
1 dyasurdivat [ka]
2 chidratva [ka]

khur eva khurapr khurap iti khyt astra-vies tai kuy


daraer dhli-dhoraibhir dhli-rebhir nirjarn devn | sravn
balavn ||89||
samyag udgatastra ucca-dhvanir yatra sa csau tla-taru ceti
tasmin, ralayor aikyt | yad v, samuttle samyag utkae, uttlo
hema-kue syd-garve1 cottla utkae iti viva ||80||
iha asmin dhenuke nihate sati sametn sahodarveva bhrtarau
dvveva | kdau ? sahas balena adarau analpau nirbhayau iti v |
evam anena prakrea ||81||
pakvni at-pakvni, ataeva aryamni skanda-vntd agalanti |
na tu bubhujire ity atra hetutasya vanasya ajire prgaevaka iti
yvat | tni phalni sarvi rudhirea gardabharaktena rurudhire
ruddhnti apvitryd iti nti-vido darma-stra-nitij rmakadaya | ataevdhunik api tadya-bhakts t nti tlamtrbhakad anusarantti jeyam | ataeva mlepi | atha tlaphalnydan, manuy gata-sdhvas ity artha manuys taty
parvata-vsina pulinddy hnajtaya eva, na tu te rma-kdy iti
vykhyeyam ||82||
tla-phalnm ansvdena hetun na jta sauhitya tptir ye tai
| te gandhasyaiva vndhavyena grhakatvt bndhavatay
bandhura sundara nspua ye tai bandhura sudarepi ca iti
viva | anhrya, na kutacid haraya, kintu svbhvika
evnghyotalasparo madhurim mdhurya-samudro yasya sa |
mnabht sammna-dhri dhuri gaanym dyo mla-bhta |
m obh tay dyotita bhuvana-tala yena sa | anokahn vkn,
abhinandann iti patra-pupa-phala-cchydibhi prtidyitvt tln
eva tad vaipartyena durgamatvnnindanniti bhva |
alkonntamnuabhva iti mnua-abdoya rhivty prktajva-viea-vc | mahenotsavena na vidyate uttamo yasmt sa |
anukla kle kle | purograta, pura iti dvty-bahuvacanam, pur
pratty artha | khuralik abhysa | anuyaktd anuagt hetor
anuaktonuruddha kro yasya tat tay hetun lagnena
cocumbyamn atiayena cumbyamn calantolak cra-kuntal
cra ca yatra tat | muralkalena kdena ? kalena ka sukha
lti dadtti tena | nayanam eva puakin-kusuma kamala-pupa
tad eva dala-puaka patra-puakam, yad v, tasyaiva dala patra
netraikadeas tad eva puaka tena ||83,84||

navama stavaka
1 garbhe [gha]

vraja-vykulat nga-phae nya tad nuti |


bandhubhir milana dva-mocana navame kramt ||
vin rmeetitasminn ahani msika-tadya-janma-nakatra-prptau
tanmtr tasya magala-snapanrtha gha eva rakitatvt | tad eva
klya-phaga-nasga-naana-lakaam carya varayiyan
prathama durdamatbhivyajanya saparikara tam eva klyam
utprekateaho itydin | aho ity carye, ahonthasya sryasypi
duhitur itirogya bhskardicchet iti smte, sarva-roga-nihantur
api kanyy yamuny hd-roga | ki ca, roga svrayam eva
hinasti, ayantu sarvam evetyata punar utprekatetrilokasya
tribhuvanasya lokn jann sahre y aktis tasy nikepasthnam iva, s aktir asmin klye eva klgnirudrea nikipt
vartata ity artha, lokastu bhuvane jane ity amara | kim ca, s
sahrik aktir api sarve na sarvad bhaya-prad, kintu svasamaye saharatimtram, yatas tatopy adhika-tkatvenotprekate
utpattti | na kevalam atibhaya-prada eva, kintu aniyojita sann api
shyyakr mtyor eva pratidinam eva prino hinasty aya
sarvatopi vilakaa ity artha | pannaga-vairio garuasya bhiy
bhayenbhigatas tasy ahontha-duhitur hdayamadhyamadhysta
itydi vartamna-prayogotra kaver
antaranubhavasktkrveenaiveti jeyam ||1||
tapyamna dahyamna vihya ka vihya vmato dakiato v
tyatkv viyad-viu-pada v tu pusykavihyas ity amara |
gandhavha pavano na vahatti rdham utthito yo vioma-vegas
tena prptghtatvd1 vahanaktir eva tathotprekit | yamasypi
svas bhagin svaya yamun | ya navahatikara nity-navnapkaram, asvasdhraa na vidyate svasya sdhraa samno
yasya tath-bhta klya jaharam eva ptrabhedas tasya
pidhyaka tad avakcchdaka pitta-gulmam iva vahant sat
yadyni nivasanni nivs eva vasanh pavans tea mahat
vegena vegavat tareu taragreu jgra prakaadyuti-yuktam,
samyak pka paripko yasya tath-bhtasya sampka-kusumasya
olu iti khyta-pupasya saka sada yad via tasya
viamea jvljlenrci samhena lavaamahormimlino lavaasamudrasya rmiml taraga-re alitu prptu la myasya
tath-bhtasya niklnasya lavaa-knti-vieasya yac ckacikya
tena aky upam yasya tath bhta pittam iva santata sad vamati
| ragdvadhe rja-vka-sampkacaturagul ity amara, alahula-pat
gatau ||2||
apidhya cchdya, samyag udbhtbhir rdhva calitbhir
dhmadhoraibhir dhma-rebhir hetubhi | asad ankumnam iti
1 prataptatvt [kha]

vahnyumnatayetijala-hradasya vipakat v katha ghaatm


ubhayor eva sdhyavatvt1 | tata ca sarvatra vahnyunumna-vkye
gag-pravhasyaiva vipakatva kalpyam iti bhva | yasya
klyasya viajvlay jar atena hetun layya nivsya neate,
na aknuvanti | jvr kdn ? anju kuiloro vego ye
te, ydsi jala-jantava ity amara ||3||
tan nivsa-bhta2 bhtadrosatra-rpa anmahnala-kua tatkalpas tat tulyo ya kalpakla-puruasya pralaya-kla-sambandhipuruasya nbhihradas tad deyas tat-sado yo hradas tad deyasmni tad dea-sambandhi-smym [p 5-3-67] ad asamptau
kalpavadeyadeyara iti kalpavdeyarau taddhita-pratyayau |
dvitya klpa pralayavc, savarta pralaya kalpa ity abhidhnt
| dvityo deya iti dea-sambandhivc, iika-cha pratyayntatvt |
udany pips tad-yogt, udany tu pips syt ity amara, ambhsi
kdni ? anyyogni anyasya kliyanga-bhinnasya nsti yogo yatra
tni acchto na chinna udayo ye yogo yatra tni | acchto na
chinna udayo ye tath-bht api, cho chedane ityasya nihy
rpam | tatra hetu-bhtay aprkta-dehatay cidnandamayamrtitay, ataevhataypi anapstaypi | r-kecchta rkasyecchakty tena llvedaniyuktaypi te r-kaviaya-prema-vardhanrtha vismaya-rasdy artha ca svayam
evodyatatay hetun gatam antarhita tasy apkaktdehaty yathtathya yathocita-svabhvatva tena vipadyante sma, ivetyvstavavyajakam ||4||
sahas akasmd evmta-rasakakaraaleneveti prvavat |
yatay visttay agata parvata toamaya sukhamaya vidanto
labhamn mitha parasparam cire ukt, karma-bht
prathamnt ||5||
anaghnagharahitn, tathpy aghsura-jaharntarvartina ||6||
r-kopi ky yamuny ambhasi nipaptety anvaya | ki
kartum ? kdraveyasya kliyasya drave vidrava-nimitta drkarae
ity artha | yasyan yatna kurvan, yasu prayatne divdi | katham ?
kadamba samruhya | kdam ? kasya mukha-cumbanrtham
iva, agra-deasya sparrtham iva3 lambamn atidrgh y llas
tayeva, tugimna tugatvam nayantam, samyak prpnuvantam,
avikala tda-via-jvlaypy amlna dala-kadamba yasya tam,
bhvi-bhagavac caraa-spara-saubhgya-prabhvt | amtamrat
1 sdhvatvt [kha]
2 tasya kliyasya nivsa-bhta [ka]
3 ram iva [gha]

garutmatkrntatvdv [bh pu 10-16-6bh d] sa eva ekas


tattrepi na uka iti rdhara-svmi-cara | samhya sanahya,
ekkya vaddhety artha | na smyag hyas tarka-gamyotulo mahim
yasya sa | alam atiayena, ahe kliyasya mna-bhagya garvanya na punaravasrasa skhalana yasmt tath syd eva
nivadhya | atra sa-netra-camatkrm ham obh tay
vadhyamna sarvata samhtya nirudhyamna madhurya yatra
sa | tath-bhtasya tasya tda-vyavasyena vykl-kta
svamana svayam evvsayann haakhila-saubhagadhurandhar dhurya | saubhagam atra mahparkrama, sukrtir
y, bhaga r-kma-mhtmya-vrya-yatnrka-krtiu ity
abhidhnt, tata ca parkramabhravat mah-krtimat v
madhye dhuryotimukhya ity artha | tda-kliyamardanam apsya
atkaram eva, k cinteti bhva | savismaya-stkram ha
prathama-kaioram eva subhaga vayo yasya tasya bhvas tatt tay
paricchinne vapui dhr parvatn stheya sthairyasya dhura
bhram vahan samyag dhrayan | tda-vayas tay kdy ? yas
tay ysavat prathamakaiore hi vividha-kautukamayaceitodgama svabhvd eva bhavatty artha | yasu prayatne
kart-nihnta | vapui kde ? mdubhva saukumrya
putti tasmin, komala mdula mdu ity amara | ataeva pari
sarvato-bhvena chinna itare garim gaurava yena sa | na acati
gacchatty anak, ari atra kliyas tasya mnamardana garvacranam | m bhetavyam | ki ca, bhy prabhy ito gato vyayo
yatra tath-bhta yath syt eva sthtavyam, yatra sthiti-kriyy
prabhkayo nstty artha | mat-kte oko na krya iti bhva |
hasiteti svaklea-mtrbhvajpanrtham | m-bhyamo na vggocara prabhvo yasya sa, akathya-prabhva ity artha | bhvena
auryeonnat dhr nikamp dhryasya sa, ataeva ta mahhradam atigambhram api abhr bhaya-rahita, amalena parkramea
parasya atror yad kramaa tatra kualatay dakatay | kua
jala tat-sambandhiny latay aivlena surucira cirapalvalaakala
cira-klna-kudra-saraa-khaam iva manyamna, kuam apsu ca
ity amara | atra kualattvena klya utprekita | anyasya
mnotkryau haratti sa | mahhrada kdam api ? ativiama
viam eva mahnalas tena pacyamna klla jala yatra tam |
klbhir jvlbhir laghito mrartha svajale vegena ptita khacar paki bh-car tae mgdn ca bhtn prin
nikaro yena tam, vahner dvayor jvlaklau ity amara | atitarasv
vegavattara | matsyaraka mcharg iti khyta paki-viea |
dntoya nirbhayatay grahaa-mtra eva jeya, rasd aty
utshavad ity artha tato hradasya kuvdhat kobha sd-babhva
| kda yatha syt ? niptasyvegena samyag-vegena vigna
vikalkta dviguita ca lahar-jla taraga-samho yasmt tat |
tath rdhvordhvam uparyupari vddhe prasphro vistras tasya
sphem bahutva yatra tat | uparyupari kramea kobhasya vddhir

api bahu-visttsd ity artha | phenais tath tadnntanai sphurad


bhir urugaralai ca kramea sphtni vddhni visphyitni
vivardhitni cmbhsi yasmt tat tath | mla mlam abhivypya
sthuln klaka kla-kartanakri taraln capaln
samuttugnm atyuccn bhagn taragn prasagt
prasattestrst | dre tad api drepasarpanta paavo gavdy
paupa-iava ka-sakhya ca yatas tat, sarvam etat kobhakriy-vieaam | te tat tacchabdenokti svabhvabhrutvavyajik ||7||
daraa dalanam, ralayor aikyt | prekholant calant garala-ikh
vibhartti tasya ||8||
sphyan vddhi gacchan tarko tath-bhta smayarasa vismayarasa vibhartti tena kliyena phain sa r-ko mandra indranlkhya, tatrpy adbhtatva phandr sve tejohara iveti |
yad v, jtyaiva phandra-tejoharaa-la kacin mandra iti ||9||
ta r-kam locya sa kliyo bhogena sva-arrea samaveayad
ity anvaya | ta kdam ? tamlena sahocyamna varyamna
sdya yasya tam | dya dgbhy hita vastu-aktisvbhvyenpi samasta-durita-nt, nirtaka niaka ta
bahuklatopi prasiddha kacannirvacanya darpa haranta
saharantam iva | kandarpa kmadevam api mdhuryea
kasayanta dhik-kurvantam, kasi hisy crdi | mdhuryea
kden ? m obh tasy dhuryea | atra tamleti dyam iti
parameti kandarpeti ca vieaa-catuayena tda-mdhuryalinam api nasa klyo hisrtha tath-karod iti | tath
nirtakam iti darpa harantam iti vieabhy tdaprabhvalitvennubhyamnam api ta tathkarot sa mah-murkha
iti virodho dyotita \ tatra samdhattesa-prakopeti | prakopo
vddhi, yath pitta prakopo jvara-prakopa iti | sa-prakopay
vardhamnay ru paruyitaman kaukta-citta | pauha
bhoga pariprat yasya tena, bhoga pariprat ity amara \
klyo dhrghamadhyopi | klyaka kalambaka iti khyta
sugandhikham | prajaglbhe prgalbhyam akarot ||10||
ta bhagavantam, prur unnata, prakoubharo yatra tena,
uccha-prnnatodagr ity amara | mahyma mah-vistram,
mnoddhato garvoddhata, yato bhog pha, viaya-bhogav ca ||
11||
acchay nirmalay, ntra kuukti1 kalpanyeti bhva prpta-sarpavandha-lla | bhadra-taru candana-vka, akobha kobha1 yukti [ka]

rahita, atra kliya-damana-lly prayojanntaram api nigham


astty havakaso bh kntis tayotkarea mirayitavyo
mirayiyamo navya kaustubho yena sa, stuty anantara klyapatnbhi kaustubha-ratnasyopahr-kariyamatvt | yvati yatparimake kartavye kriyame phaivarasya pha-maale
tavasyloko lokottara-camatkr bhavati, tvat tat-parimaka
blambia, vilambamno babhvety anvaya | kasya
tugatnusrea tena svatugatvikrt | ke camatkr ?
anyakmeu ka-bhinna-vastukmany khiln nynn
rahitnm iti yvat | akhiln samastnm iti heto | akhilnm ity
ukta tatra te nagarasthn nanddn sare katham
gamana sambhaved iti tadnntana-tadecchakty eva
durlakaa pradarya vrajn niksya sarva eva te svayam
nyaymsire rgham evety haananyeti | na any devatm
apcchantti kvip, te devatpi yadi putrdi-rpea svayam gatya
tihet, tm api via-hradastha sva darayitv duayiyatyeva
kevalam ity artha na hi na hi ity haanyadeva sarva-vilakaa
prema vardhayitum | yaty sva-prpty te paramnanda-sindau
majjayiyamatvt | ataeva dhairya vardhayitu chettum, vardha
cchedane caurdika | rgam anurgam, anyattam apardhnam,
taka-iun bhaya-scikm, u ghram, nma prkye, ariasya
kalpanm ity anena tasyvstavatva vyajitamagha-vakdivadhallym ivtrpi kasya sarvath svastimattvena sthite ||12||
tvad evam anena prakrea kulam anu taa lkktya-anuklasya
viparyas ta pratikla preasya r-kasyotthna-vilambena
lambamna drghbhavat bhla kaam lambamn rayanta
| kdam ? samyak-prakrea bhiya lti dadtti tat | vihyasi
ke, ity anusandhnbhva-vyajakam | grv dev, sravat
asrea vadann dhvana praklana ye te | ubhaye paava
iava ca | sdit prpt mrcch-samucchryo yay tm,
atimahat mrcchm ity artha, mrcch moha-samrcchayayo iti
dhtu-pht | vraja-nagarastha-janeu garala-samudreeva
arienbhvi abhyata | kdena ? aviktir vieeaiva kriyrhitya niceatva pralaya iti yvat | saiva vikti sttikavikroamas tad-vibhvakena taj janakeneva ||13||
dinakarasya sryasya mukhbhimukhny agre ktni mukhni te
mukharataty maukharyea hetun ya kharas tra uccataro dhvanis
tena dhanita vyajitam aivam aubha ybhis tath-bhtbhi
satbhi ivbhi glair babhve abhyata | dhln dh
kampana vyugaty calana tay y h nindyatvenvajs tbhyo
nirgatbhir api, rhvamnanvaj ity amara, ralayor aikyam |
sambdi sdyadhri gavala mhia ga ys tbhir digbhir
evvalbhi strbhi | ahomain sryea tath-bhtena babhve |
sparanena pavanena | bhvepathun bh-kampane pthag eveti

sarvatopydhikyadyotanya | vma-nayann nrm,


avmanayandi dakia-nayana-bhujoru, puru tu tad
viparyayea vma-nayana-bhujoru, ubhaye pus str ca
sattva pra kamapy anudvega na irya, na prpa, kintu
sarvam evod vegam ity artha | sattva bhve svabhve ca
vyavasya-prabhvayo | picdau gue pre vale jantau ca cetasi
|| ity amara-ml ||14||
eva-vidha vividha yad abhvukam akuala tasya bh kntis tasy
mukena janakena mahtaskarpa-pakena pakila ht ye te,
athvuko janaka ity amara | gho gop, mntta sakhytta
kasynubhva prabhva, anubhva bhva ca anubhya
anubhypi nnubhavanta | atrdau dhtu sdhanena yujyate,
pacd upasargeeti-mate amlantasya dvitvnantaram
upasargayoga iti | ta prati r-ka prati ||15||
ka aakira ity atrhaaho adyeti | valena baladevena | vana
kda ? anekopadravakarovakaro deo ye tair aribhi atrubhir
ghoram | sa kastu niragha kasypy apardha na karoti,
tathpty artha ||16||
avasthita bhojana-pndy avasth tat tac cem ity artha | tatrpi
yathvasthita tat tac cenm api tath tath bhvam anatikramya
samptim anapekya madhya eva vihyety artha | okakavartman okgninkavartm ocikea uarvudha ity
amara | ta dea kliya-hda-taam | sthvaratay tmnam
avaratay avaratvena nikatvena gamansmarthyena ocantva |
ataeva anintni, na nitar ntni dukha-ntim aprptnty
artha | nintni ghi, nintavasty asadanam ity amara ||17||
tad tasmin kle a r-ka tamantarea vin rudata, ataeva
kva sa bhavat pra-bandhur iti pranmantarea, eva h hanta
viahade sa pravia iti tair niveditam apy antarea vinaivvagatya
jtv taasth klasth api ||18||
karla yath syt tath bhasmita ht ye te | tas tarur
cchditavanta ||19,20||
he vraja-janasya priya ! bahuvrhir v, tava vraja-jano vipadyate
mriyate | ta nandam abhita, goduho vrajarjasya sakhya ||21||
gopyo vrajevary sakhya sama-dukha-sukh, tasy sukhena
sukhinya, tasy dukhena dukhinya ity artha | abhita-paritasamay-nika-h pratiyogevapi dyate iti dvity ||22||

nava-mugdha-do vadhva, yad v, tath-bht bhavatya


kumrik ceti ca-krl lavdhn vadhnm evtra
prdhnyamytam ||23||
tad tasmin kle tasya r-kasykrekty kritnyhutni
mansi ye te bhvas tatt tay | ataevnanas tay na asta
gatay, tatra hetuaprktatay | spi naikena, kintu
sarvenaivety hatatay sampray hetun, tathvidhepi oke,
jvitni pr | kdni ? vitnito vistrita sthem sthairya yais
tni | nisaha yath syt tath nipatitai | kasynubhvasya
prbhvasya bhvan anusandhna tenaiva kuthalavateti tasya
pragha-premvea-tirohitaivarya-jnatvepi tadnm aivaryaakty manasi svayam eva sphurita r-man-nanddn sarve
kicit sandhukaa-prpartham iti jeyam ||24||
ttapy amnam atiayena tapta bhavati mnasa yasmt tasya
bhvas tatt tay samyag edhamnena vardhamnena okena
svadeho na khedayitavya, yatoya dayitavya
kennukampanya ||25||
lapana vacanam ||26||
madavarajasya matkanihasya auryasya mahimn bhavanto hi
nicita m jnanti, na jnanti | kdam ? nanda-vardhanam |
auryasya kdasya ? madavart mahhakrjjtasya | asygre ko
varka kliya iti bhva | amara-parivh deva-reh api ke
tvad-yasya mahimno lavasypy avavodha jnam avalambant
prpnuvanta ||27||
punngena purua-kujarea r-kena, ngenasya ngnminasya
mukhyasya kliyasya parbhava | nanu kliyopi-mah-auryavn
atikrura ca ? satyam, tathpi r-ka parbhavitum asau na
aknotti sadntam hangenasya na agenasya parvatamukhyasya parbhava, aila-vkau nagvagau ity amara | na
keval parbhava-aktir eva, kintu mahtejasvina
snnidhyamtreaiva tat-pratiklasya na eva syd ity hana
maykheti | mayukhaml srya | na ca na-mtra eva virnti,
pratyuta tata eva tejasm apy upacaya eva mahn syd ity hana ca
smaha iti | na ca nirvpyate, pratyuta sva bhasmkrayitum
ativardhikriyate iti bhva | makara-kualina kasya,
kualina sarpt, upayata dr-kuruta, o tanukarae ity asya
rpam ||28||
bha nakatram, tad-gaapati candra | tath-vidhepi tasmin
kliyasya tadnntana-svadaurtmya-prakaane hetuyogyaty
hetulokottareti | vakghdy asura-vadha-scita mah-prabhva
tasya tad tn smraymseti bhva | bh deha-knti, vodha sva-

vikramnubhava, tbhym ujjvalo bahir antapraphulla ity artha |


atra prakaita-puruparkramo bhvaughojjvala
kramavarvdhyamnavega iti vieaatrayea
parvatamaykhamlimahnaleti dnta-traya-dharm kramea
vivt | mattasya mualina kliya-ngasya kualita
kualktiveana yatra sa | adarea analpena toea harea
peala sundara smita yatra tad-yath syt tath, unmamajja
utthitavn, namat bhaktn jann sukhkara ||29||
garim gabhrair bhribher bhkrai ruti-pathasya pothina
kunthanavanta, puthi kunthane iti vopadeva ||30||
tatena visttena | pramodan dadtti tena ndena saha samaklam
eva lavdhajvit iti tdandopi prva naa ivsditi bhva |
vrajarjdayas tam atimada kliya-ngam lokya punar api
samupasann pramohvasthm lam lamvitu yadaiva pravavtire,
tadaiva sakaraena kim api nigadat avaraja ko daraym
babhve ity anvaya | ta kdam ? atitka tkaka lohvieam iva kla kla-varam, vibhimaraloheu tkam ity
amara | karlatarebhyotibhaebhya phaebhya phaat
nirgacchat vi phenai phenilni yni mukhni te vivareu
jvalato jvljlt jt alaghavo visphulig eva ligni jpak yasya
tath | bhta mah-bhaya yatra yasmd v ta tda-mah-bhayarpam iti v-phaad iti phaa gatau iti atranta | ata-mrdhna
ata-sakhya-mastakam | etac ca prdhnypekay | yathoktam [bh
pu 10-16-28] yad-yac chiro na namatega-ataika-ra iti |
vastutatastu sahasra-phaa evsau, yathoktam [bh pu 10-16-30] tac
citra-tava-viruga-pha-sahasra iti | rdha-dee asamyakprakrea naddhasya vaddhasya mai-atasya maykha-nicayai
kiraa-samhair eva khasya kasya nitar cayane kya grahae
caturam, adhasthitni mukhnyeva taptatary ambari
bharjana-ptri tebhyo nivir nivia yath syt tath nirjtasya
nisaaya jtasya jtavedaso vahne kaair eva sadyo do
netri yasya tam, avadodhyamn atiayena calantya yat
drghyatan daranrtha ktayatn dviatarasan ekaika-murkhe
dve dve jihve iti niyamena y dviata-sakhya-jihvs tbhi santhni
mukhnm udari vivari yasya tam, khasya kasyodara
madhyam, lelihna puna-unar lihantam, jta-mtra r-kamukha-obh-darand nanda-kandalamnandkuramkandala tu
kaple syd uparge navkure iti viva, dalanta prasphuantam api,
bhya puna kliyanglokand-bhyobhir bahutarair bhayai
oayanta uk-kurvanta, jvitasya jvanasyvsa-rpa vala
dadtti tasmin, pramohovasth mrcchm, kdm ?
anavasthmanavasthnam, anavadhrayant navajnant
puyantm ity artha, yad v, anavadhi avadhinya yath syt
tath, anavasthmrayantm, oka-sakaraena okanakena,

avaraja svnuja r-ko daraymse, tn pratty artha |


sarasatara yath syt tath sa ko rasataragato jala-taragt
ragato ragea bhujagamotsage sagatamtmna ithilktya
samutpatan, ka iva samutpatan ? samut hara-yukta patan pakva,
patat-patra-rathaj ity amara | tata ca phaa-phayamneu
sahas vddhileu phaeu ayamna ntyrtha gacchat mano
yasya sa | phaa-phaeti sahas vddhi-praphullatnukaraam | kim
artham ? phan ate mai-atasya kiraa-majurbhir
jarjmbhyam atiayena prakyamn mah-mahovallyo
mahtejomaya-lats ts knanasya vighanecchay, varo mukhyo
joa prtir yatha sa ||31||
dyat daranrhat gata prpt | bhujagasya daanair dantair
daane lagna viama viam eva mahnalasya sphuliga-kaas tasya
ckacakyenakyopama nirupama maimaya sakalam alakaraam
alakro yasya sa, alam atiayena karan bhujdnm ucito
vikramo yatra sa, yad v, karae krye viaye yukta-vikrama |
kramea varvdhyamnotiayena vardhamnovamnas tiraskras
tenaivvahata drbhta yad bhujagasya mah-bhogena vhad
bhogena bhogena arrea veana tena hetun ithil,
kacakalpa ca alaka-nikara ca ua ca ptavasana ca vanaml
ca tair eva m obh tay lalito lalitkto vigraho deho yasya sa,
vigrahopayuktatay ntyam iea kliya-irasi pda-prahrapradnecchay dha vaddha parikara paricchado yena sa,
bhavet parikaro vnde parivra-vivekayo | rambhagtrikvandhaparyakeu paricchide || ityjaya | phan maimahaso maitejasa kayya ca vaddha-parikara, ataeva mahena
ninartiotsavena sosyamnam atiayena prdur bhavet maha kirao
yasya tath-bhtasya kalevarasya prabhay knty nirvpiteu | tatra
hetum utprekatebhaykrntyeveti | ka-gtra-tejas maitejsi
bhtni jtni, ataeva tena nirvitnty artha | vastutastu mahtejasogre kudra-tejas tirodhatta eva | ataeva yumbhir vismtavaikalair bhyatm, vaikalyam api smti-pathe m tihatvity artha |
kdai ? kalya samartha nirmaya va eka mukhyakalya
bhgytirekd-ye tai, kalyau sajjanirmayau ity amara | iti
vismayasmaybhymdbhuta-hsyarasbhy avalena karvuritena
baladevenokt santa khaita-samasta-ok, ataeva yu prty
utphulla-netr, yu prti-sevanayo bhvakvivanta | yugapadeva
pade sthne viaye r-ka-dranennando vardhate, kliyadaranena bhayam iti ||32||
taasthn kla-sthn, matay yuktay atimamatay
atiayamamatvena hetunasthnanudsnn, tn vrajavsina
karupgena karuenpgena karua-rasamaya-kakeety artha
| kp dayaiva aga yatra tath-bhtena ktrthkurvan san
ninartiuradi mana eva sahacarkaroti smantygn vdya-

gtdnm apekitatvepi tatrnyasya praveakte | sva-mnasam


eva mrdagikditvena sthpita tath-bhtam api sahacara
svasaga-sagatam atiayenkarodity artha | sahacarti abhtatadbhve cvi | nanvevam api katha ntya-siddhi ? tatrha
akhiln surdn siddha eva sammno ntya-sdhuvdo yatra sa
| tatra hetumnena nya-ilpajnenonnata | na kevalam
etvattvam eva, kintu natoddhrako natn bhaktn sva-prabhu
tath-bhtam lokya bhaya-vihvaln tasmd uddhra-kartt | ataeva
vivudh dev, vivudh viia-pait, tadnntanavyavasyaucitya-jnt | mdagdibhi paa-bahulasya stutibahulasya ntyasya shyya sampdayitum ||33||
anantarahasi aparimita-rahasye, rahotiguhye surate iti viva, yad v,
anantarasya ea-ngasya rahasya-rpe | ata kliya-phaopari ntye
ko vismaya iti bhva ||34,35||
yath-viruda caattamajarydi-lakaa virudam anatikramya ||36||
am gandharvdaya ||
ghte ghte prathightam eva svena vadana-vidhun sva-mukhacandrea ||38||
adaya nirdaya yath bhavaty eva pda-padma vinyasyan san
vabhrje bhrjate sma | akuarvaghaopari paripbhir naanti
ailu, iti tn aticikramiu phai-phaan anu narntyaty asau
ka ||39||
vrmavanta playata prpnuvanta ity artha | atra hetu
yatamn vistta-garv, yatamn yatnavantopi ||40||
vivudha-druhm asur vaimanasyeu edhamneu nirdaya
nirbhara ca yath syt tath vinyasyamnayo caraa-kamalayor
ghta-khedena khinnatay vamanti mukhni asgdhr yasya tam,
mukhntyasya vttvantarbhva, jahac chabda svrtha yatra s
jahat-svrth lakaeti yvat | iviapati sarparjam, pati svabhartram | kdya ? paty kliyena nidhana mtyu prpnuvat
nirkyams tena hetun atiayena dodyamna puna-punar
upatapyamna mnasa ys t | bhvyanukamp bhvinm
anukampm, sdhu yath syt tath, na sahit na vaddh lajj yatra
tad- yath syt tath ||41||
he deva ! jaya jaya | nanu kim aham indrandrdi-devnm
ekatamosmi ? tatra na hi na htyhudeva-ghaati |
sarvadevrdhyo nryaas tvam iti bhva | nanu kecinmate parabrahmaa eva sarvata raihya ryate ? tatrhubhavata
para tvattonyabhta para brahma katamat ? tvam eva para-

brahmety artha | nanu tat tu nirguatvena prasiddham, ahantu


sagua eva tad vipatta ? tatrhuubrahma-itikahayor
vidhibhavayo kahe ratnyamnn gua-ratnn guamukhynm kara ! he khani-rpa ! ratna sva-jti-rehepi ity
amara | bhagavad-gunm aprktatvt tvam eva nirgua
brahmety artha | prktatve tbhym darea krtanyatva na syd
iti bhva | tatra sat pravttim api pramayatiratnkareti |
bhoja bhojam, svdysvdya, mnasa mana eva mukha
tenpavarga mokam api apavarga-yogya tygrha kurvanti, tvad
aghri-cintansvdena brahma-jna-sdhyasya mokasy-rocakatve
kte brahmatopi tvanmhtmya pratyutdhikam evvasyata iti
bhva ||42||
ata ravaso karayor antike asmannivedan kuru | vedopi nant
natikart yasya | yath veda praamyaiva tv svattparyam
avadhpayati, tath vayam api nivedayma iti bhva | nanu
kecinmate ved nirkrapar eva ? tatrhusac cid iti | tan
matepi tavprktatvt nirgua eva nirkropi tvam eveti bhva |
katha tarhi devakym arvcna iva jtosmi ? tatrhuvigrahamtreaiva kapit saht sarve dnav yena | bh-bhrasahrartha kpayaiva tvam virbhtostyato na tvam arvcna,
kintu pura-puruottama eveti bhva | ki ca, vigta purtanatva
tvayi nsttyhusarvad eva nava ! navna ! nitya-navnatvenaiva
tava puratvam iti bhva1 | tad eva vivvantihe nava-vyhapara !
yathokta sttva-tantrecatvro vsudevdy nryaa-nsihakau |
hayagrvo mhkroo brahm ceti navodit || iti | ato he paramapurua ! rua dua-nigrahrthm apy apahara ||43||
vyhn eva mukhyn spa-kurvanti | abhinavosn prn
deva pranthosty artha | premaiva prak;ta dyumna dhana
yatra sa, dyumnamartharaivibhav api ity amara | tma-myay
yogamyay niruddha, anyair ajeya-tattvatvt | nanveva-bhtosmi
cinmac caraa-sparo bhgyam eva, kim iti vidatha ? tatrhu
phaipati sarpa-mukhya, atitmasa-jtitvt tat-sva-bhgyn abhija
iti bhva ||44||
tat punar asmbhis tvanubhyata evety huasyeti | tmrm
rmayaka ramayatva yata, hata samyagdhirmanovyath
yata, sa ca sa ca ya samdhis tatrpi durlabham | yad ida ka
sukhamam alam aty artha karoti, yad v, ka janamalakaroti, kintu,
na kama apti punar durlabhatvam | sakautuka yat naanam aana
ca tbhym hitam arpitam, yad v, samyak hitam ||45||

1 tattvam [ka]

nanu kim ityevam driyate, duoya may nigrahtavya eva ? tatra


duat-iatayos tygopdne tvat paratantr jvn svato na
sambhavata iti vaktu tasya niratiayairvarya vivvantya hu
bho atteti | bhavatpahrakepi bhavat1 plyata iti virodha |
nikhiln mana-odhane mana odhayitu sattva satt2 yasya
tena sattvena, anukta sadkta kapi-kacchraja karcra
yena tena | kapikacchrlakuti, pctya-dee kauca iti khyt,
kapi-kacch ca marka ity amara ||46||
svasya guai sattvdibhi, gua-doyau iatduate | tensya
kliyasya tamojnatay tmasa-janmatvena, khalatay khalatvena
hetun | kdy tamojanitay ? tamas krodhenotpditay, khalatay
kalatay tulya saujanyam, asambhavam evety artha | janya
jana-hitam | yadi daenpi na svabhva-parityga, tata ki
daenety hutavaiveti | vilodavasitn vivara-ghmghagehodavasitam ity amara ||47||
ki ca, tvayi punar asvanukampya eva bhavitum arhati, na tu daya
ity haurdh siddha evtikarua-raso yatra tasmin | na cnyem
iva kpym asmarthyam ity huuprabhavati prabhaviau,
bhavati tvayi | danugrahayo prati-klatvnuklatvbhy
prattayor api tvatkartkatvd yady api tulyatvam eva, etdadaasypi ubhodarkatvt, tathpy asminnatimhe kp-paka
evocita ity ayenhusameti | astavahulo magala-pracura,
sarva panth, daa ca nigraha ca, kp kuru, ara ghram ||
48||
mm eva jpayitum aham eva prabhvam viktya daaymti
cedata huyam iti | hd cittena prayojaka-kartr dpitam
avadhna yebhya te | ta bhavantam asau kliya, ati-tamas
hetunvatihamnasya sad tihato garihasya mnasya
garvasya3 garim gauravea pu4 matir yasya sa | vidkarotu
jntu ||49||
kruyam utpdayantya sadainya tarjany darayantya hu
helay ktenpi naanena hetun y ana-anatkri vedan p
tasy devanennubhavenbhibhtoya mah-sropi mah-balopi
mah-pra pritvena tu mah-nevety artha ||50||

1 bhava [gha]
2 satt vidyamnoha [ka]
3 dua-garvasya [gha]
4 du [ka]

asmat-sambandhenpyea rakyatm ity hum vaidhavya


mastvityuktvpi patidna no vidhyatm iti vadantnm ayam
abhipryayady api tv sad bhajantnm asmka tvad vahir
muhennena paty alam eva, tathpi vaidhavyepi strtvd
asvtantryesmka puna kenpi valinnyena sarpevayam
krasyamnatvt, tasypi tvad vahir mukhatvviet, pratyuta
aupatatyajugupsta cyam eva tvac caraa-spara-janita-bhgya
patirvara tihatviti | ataeva hi duasya patyur bhagavatkariyama-stim evechantn prathamam anupasarpaam,
samprati tu tasya aragati-lakaa-bhakti jtm anumya
hyantn tatra prtir iti | yad uktam [bh pu 10-16-30] tamaraa
araa jagma iti | r-bhakti-rasmta-sindhvapi dsa-bhaktaprastve [3-2-23] aray kliya-jarsandha-vaddha-npdaya iti |
ahima-hiln sarpa-sundar ktaka-nigraha ktrima-daa |
mang-vihasyeti tsm api tath-bhakti-nihnubhavt ||51||
anekopi pracuropi kopi anirvacanya kopa, leeana eka, na
mukhyaktaka-nigraha iti prvokte, eke mukhynyakeval ity
amara | kryatetreti kra hradam, yad v, vndvanam |
uttaramga-sagin irovartin | ayas loha-pin bhreeva
bhugna sva-mtyu-akay ruga ht mana, tad atilaghu,
bhagavad vsena tad-bhrpagamllghu r-ghram eva, amno
gata-garva ||52||
bhti-kte sampattyai, bhavyn magaln bhavya utpattyai |
bhavyn bhvinm[p 3-4-68] bhavyageya itydin kartari yapratya | bhs knty karambitn manas vinodynandya
paramubhnm aty amagaln vieea nodya drkaraya,
ataevu rghra bhn praknm udayyodgamya ||53||
dayyatana ! he day-mandira ! makarktin bandhure sundare
kuale yasya | divymbari ca varamaigaeu madhye gaanena
yathnye maayas tathyam apyeko mair ity eva-lakaena kliyakartka-vimarena pihitam cchdita svarpa yasya, tath-bhta
csau hita-svarpa ca hita-dhana-rpa ca ya kaustubha sa ca
mukhhr ca tem upahrm upanayana sampe prpaam
eva purasara yatra, tad yath syt tath kta-prama | etad
upahrkaraa ca kliyasya sva-preyasdvraiva | yad ukta rgaoddea-dpikym[pariie 129] kaustubhkhyo mair yena
praviya hdamauragam | kliya-preyas-vnda-hasyair tmopahrita
|| iti ||54||
paallay tadn labdha-vastradyuti-vilsenvadhr ita tiraskta
vidyud valaya tainmaala yena sa, tryamo na punastra,
vdhitnuvttinyyt | bhaydn valya-rpa samudro yena tam,
tatra bhaya kliya-daranena, kautuka deva-vdydyanubhavena,

camatkra sarpa-phaopari ntyvakalanena, nanda r-mukhaphullatnumita-dukhbhvena, samut snanda yath syt tath,
rahas vegenaddhn samddhn, tena tat-kloditena tena satyena
nikaitavena | anurgasya parabhgena utkarea hetun yat para
reha bhgadheya bhgya tena sahita ca tat, ataeva madhura
ceti tad-yath syd evam | rasajbhir jihvbhi, rasajbh rasavijbhi, rabhasena harea ||55||
modamnair hyadbhi, modyamne kriyamnande sati
bhagavati | kde ? vraja-vsaramae, vraja vsena ramayatti
tasmin | vsaramae sryasyoparmamastbhvam, vsarasya
divasasya jarjoam iva jar-prptim iva tamuparma manyamna |
nosmkam adya vsagamana m bhavitum arhati | arvar rtri |
sarvasya rudrasya rtir iva | stavya stavanrham, yato garalnalasya
jvalita jvalanam, dita khaitam | mumudire nandit vabhvu |
anurgiyo vieato mumudira ity anuaga | kuta ? mudirendraruco
mehhottama-tulya-varasya kasya rasyatamam atiaysvdyam
abhilaayatama yad-darana tasya saulabhyatadn
vrabhvt sulabhatva tena labhyamnas tadaiva prpyamo
mnaso vikra eva kraa yasy sotklik utkahaiva kar
vydhi-vieas tasy y kalateti sidhndilajantttal ||56||
kumr vadhn ca prathama-maale sthitir vrajevarshityam anurundhatn mt var ca sagnurodhena
daivd eva phalit | tad vahir dvitya-maale cpar, tvarthe
cakra, aparstu gop anurgi-gop-patismanydaya ity artha |
apar iti prva-arvaretydin sarvanm asaj-vikalpt | tad vhir api
ttya-maale cpa rnti ghnantti dhanupaya sarva-rakak
ity artha | tad-vahi caturthe maale dhenavo gva | ys savidhe
nikae pacame maale sa mah-auryea prasiddho
vividhstradhni gaa samha ||57||
vividhasya citra-caritrasya crim crutva garim gurutva tbhy
kliya-mardanasya ll-kathy anukathanena nirdha gamayatm,
athnantara nidrmayat gacchatm, i gatau atranta | nirvahati
nirvha prpnuvati sati | darana-smyepi ts madhye
candrvalydnm atiayinti prematratamyenotsavatratamyt,
tvarthe cakra | tatrpi rdhy asamordhva-prema-mahimn
sarvtiayimanonetrotsavadyitva chaprvam evkurita premi
paraspara-prema-viaye manoratho yayos tayor adhun tvasau
pallavitatva-pupitatvam avpya sahas phalitopti bhva |
paraspara-didkay sadk sad anurp samyag utkah yady
atiayena samutpann | ng vacusrasvitydin nggama |
kd ? samut sahar samyag utthito v katho yasy s |
cturakika caturvakiveva bhavam, iti adhytmditvt ha | aki-

kamalnm eva khelanam ity ubhayatrpi nirdhraam | abhimukhn


sammukhnam ||58||
madirayo khajanayo, pucchghtdity anena prathama rdhkartka lokopgbhym eveti jpitam | vepitmbhojarjti tata ca
ka-locana-dvayasya nirakuatvena samuditasyaiva yugapad eva
bahn vyprm autsukyena janitn kamalaupamyt, tata a
tath-bhte ka-loke sati mukulit iti sahas lajjopagamt, ptk
vs tepi nlotpala-rp eva | prptabhag iti te netra-prntamtra-vyprarpatvena katvdiveti punar utprekpi dhvanit iti
||59||
muhrta vypya mrcchanta vistra prpnuvantam iva, mrcch
moha-samucchryayo iti dhtu | anurga eva sumana pupa
tasya parga-paalair andhakrmtadnm nanda-mrcchy
manonayancchdant | anubhavato sato tayo rdh-kayo |
anumntvanumna kurvatu satu, atyhita mahbhti ity
amara ||60||
pcchamneviti [p vrtika 909] i nu-pracchyo itytmanepadam |
accho nirmalo mno jna vastuparmaro ye teu | bhayavihvalat cs na svniaakay, kintvasmat-pra-koinirmachanyacaraa-nakhgrametam asmat-knta vdhiyate |
davgnir iti bhvanayaiva, evam agrepi nanddiv api jeyam ||61||
dhmasya ymalimnam lokya prathama saerateki kliya iti |
mada-payas jharair dhautau gaviva ailau yasya tat ||62||
nirupyoya nivraopya-nya, apyojmita svaya ca narahita | gargoditam[bh pu 10-8-16] anena sarva-durgi yyam
ajas tariyatha iti | nirupyopyo no yasya tath-bhtorayam
ahvahni | tasy rtrau via-sasarga-akay hrada-taa-nikaa
parityajya kuumre iti loka-prasiddha-pradee vihita-sthitvena
yanun-jalnayana-akte, tasya mah-vahner api sarvata
vtyaivotpatiutvena dyamnatvn nirgamakte ca | a
kalyam ||63||
agrata upastya mdhavo davadahana dadarety anvaya |
antarvat daradavathur yasya tath-bhta vndbana yady api na
bhavati | phaimrdhani nartitv, jagad vilakaam ajijpattaru |
svasya prabhvam atula, kalsu pity atydhikam ||
patydyvaran nija-saga durghaam amu parmat |
davaamanenkalayad-durghaa-ghaan-payas aktim ||64||
uke tarugae atha ca vasati antarjvati patra-mtra ploanta
dahantam, na tu skandha-khdikam, ativaryas tena sramayatvd

antasarasatvc ca | auke tarua-taru-gae tu na kicid apkiti


bhva | abhramka lohi, agra jihvopamaikh yasya tam ||65||
sambhavtydi r-kasya svagata vkyam | mah-dhmena
dhmadhvajena mahninneva vn pakio namayati ptayatti tena |
bandhujanakadana vyathay sambhavi sambhavatyevety artha |
nipatr bhasm-bhta-dal taru-re nipatr-karoti
kruyotpdandativyathayatty artha, [p 5-4-61] sapatra-nipatrd
ativyathane iti c | karbhla karayo kaam | vn paki
tati re, kndiko bhaya-druta ity amara ||66||
ta dava-dahana ikhsu hetiu kacavat kaceviva, [p 5-1-116] tatra
tasyaiva iti vati ||67||
manorathasya punar utpattiakay anyathopamimte1--vaibhavodaya
iti | tatrpy atiaighryea vigalane dntavaidyto vahnir iti |
tatrm apy ukta-dntn satyatvd drntikasya tu
mithytvenaiva tairyatym anubhtatvd anya-dnta-tatram ha
| tatra svapnasypi siddhdiu kvacit satyatvam akyha
aindrajlika iti | lajana lajj | ath bhagavad-dikruy-mtavyaiva ta-gulma-vkdaya prvavad eva sahasaivbhvann iti
vahni-cihnasya kasypy adarand vismit hukim asmbhir itydi
||68||
bahudh bahu-prakrea, bahula-ll dadhti dhrayatti nandydi
lyu | tena sudhy srea dhr-sampta-rpea saha sa vrajarja,
ha sphuam, adaronalpa udra pramodo yasya sa, pramy
pramyasyodayo yath bhavaty eva pramodayan,
gargaproktamhtmyedghoeety artha, yad v, pramy
praka-obhy udayo yatra tad vraja-puram ||69||
nthasya r-nandasya vrajanena garyas gurutar ruja pm
samyag dadhn dhrayant | atha tena nthasygamanena punar api
prvam iva rjanta rgam itavat prptavat ||70||

daama stavaka
daame rdhik prpa ka-pi-kt srajam |
kopi rdhik-pi-kta-pknnabhojanam ||
raaraaka kma-cint, mana eva raths tatraivha, na tu bahi
prakao manoratho ys t, rha-bhvasya jta-prvnurgasypi
tasy r-kasya duravaghasya manasova gham, anojas na tu
ojvas na vuddhivalena, kintu manojasya kandarpasyaiva shyyena
1 pamyate [ka]

hita nijam abhiprya kena saha hanta rasye ity eva-lkaa


pihitam cchdita kurvantyopi ||1||
nanndu patyur bhaginy, me pta ht hdayam atiraktam akrti
virodha, tatrpi ymenety ativirodha | na hi ymalimnaiva raktim
kartu akyate, r-kena mama mana svnurakta ktam iti
tattvrtha ||2||
navnnurgavati r-ke prk prathama pryik ratimavati
rakati yvat, kintu na prasajyati saga na prpnoti, tvat tena rkena saha ktobhiyoga phala-siddhir yatra tena te tava yogena
sagena yath bhyate, tath samayasysaty rghreaivety artha |
soya r-kas tava savidhe nikae yath svaya samupaiti, tata
ca tay saha janiyamt sagt prvam eva tvat sage jte tmasau
vismariyamt sagt prvam eva tvat-sage jte tmasau
vismariyatti bhva ||3||
nanu tasymayamaty anurakto lakita, katha ktamatsaga eva t
vismariyatti ? tatrhakintviti | bhva prema, svabhva svasya
bh kntim avatti sa, hito hitamaya hitas tarkitas tasy rdhy
kintu tasy tasym eva | kliya-damana-dina-rtryaveva, na tu
tvayva sarva-divasa iti bhva | iti ceate sma, acea | iat
ceya tasy ||4||
nij ca t nenijyamna-sauhd atiuddha-saukhy ceti tbhi
sahacarbhi-lalitdibhi saha, amnm aparimm ||5||
lalma-bhtn tilaka-rp reha-yuvatn kula ity artha |
bhtn saubhgya-sampada pri-mtra-kartka-prtim ||6||
bhtnm iti kiyad dhikyam, yata sarva-saubhgya-sampannidhe
r-kasypi ceta samkarasty hatasminnahanti | ahodinavsardi-abdnm ahortra-vcitvt1 kliya-damana-divasyarajany yanmyvadhritam, kena cihnena ? hariyamo
gasyamna pramadasya ho yasmt tath-bhtena nirkaena yad
ukttaraklam nandasya tarko vyakto bhavatty artha | hanter
gamanrthatvd-gamanasypy atra vyajanrthatvdyamaknurodhd asamarthat-doa sohavya, yad v,
haniyamo na prpsn pramadn gopnm has tarko yatra
tena, tadnm anurgasya ckuatvt na punas tarko bhaviyatty
artha | puna kdena ? rasa dogdhi prayatti tena,
kaenotsavena, dhayati sma, apivat ||7||
1 rtra-mtra-vcitvt [gha]

amnasya dukham, p vyath dukhamamnasyam ity amara |


mnasya manasi jtam, srasya sarasat ||8||
li ! sakhi ! s k ? kula-janai kulavattibhi ||9||
mad vacasi sandeha m hara, m naya ||10||
vcaniko vacana-mtra-bhava ||11||
m niedhe | li ! he sakhi ! kevalam | vakulasya ml mlyam,
karyat kara-hitatvam, samay nikaa evekita, samayntikam
adhyayo ity amara, narmada parihsady anucaro yasya stasya
bhvas tatt tay, pake, narmad sa prasiddho rasasya jalasya
samudra, samudrasya saritpatitvena sannyakatay tad
anucaratvropa, bhrodhako nirbhaya, kusumitn vakulavk plibhi rebhi plitam iti tat-prdhnya-ttparyakam,
mlya srajam, li ! he sakhi ! atimanoharam, apavrya tirodhpya,
vrama mnivartyamn dhairya yasy, capala-bhvenety
artha, tath-bhtay may sa r-ko nyabhli, saviea da |
aha tu kenpi na bhlit, na praty abhijt | kare kalito ghito devy
rdhy uko yena tena khypit prastut, vrabhnavy
navnnurgasya darana yatra tath-bhtasya kla-trayasya kath
yena savanagamana-samaye janma-dinotsave kliya-damanadivasya-rtrau ca darant ||12||
hrkty avasth hrkaraa-dam, abhta-tadbhve cvi | iya
ml tasy kahe hratvena kalpit bhavatviti vkyrtha |
paramnurgiy tay ukpya ml pratidinam eva sva-khe
hra iva1 dhrayiyatti hra-abda-ttparyam | bhagy tu hrktirpm avasth prpayeti tvat-kahe aham api tvay hrkta
sym iti jpayety artha | sampadyat ghaatm, gadhyat kathaya
gagana-pupa-mlay gaganasya maanam iveti tad-yath manakalpanm antarea kryato na ghaate, tathaivaitad iti tasy goham
adhyosthitatvd asmka madhye kenpi gantum aakyatvt
samprati mama tu tato dravane sthitatvt, pupaml ca
ciraklasthyitvsambhavc ceti bhva | nijagdasya nija-vacanasya
vyarthatnirasanya, gadir ghaanta, karayatta vuddhyadhna
pava vk-cturya yasya sopi prativaktu samarthopty artha ||
13||
samay nikae ||14||
ksi k bhavasi | ksite sandpite caturimai cturye viaye mair iva
sdhu yath syt tath na sakalit na saght trap yay tathbht sat atra playasi rakasi, karoti yvat ||15||

1 hram iva [gha]

guair gaury viuddhay, gaurorue site pte viuddhe


cbhidheyavat iti medin | aparatra vandau na labhyante, te tava
vipine eva te kusumn saulabhya sulabhatva labhya lavdhu
akyam ||16||
ka-bhujaga kliya-sarpam, pake, ka eva bhujagas tama
kma-via-sacrat, dunotyupatapta bhavati ||17||
manopyo manasopyopagama, ka-bhujaga-smtysakta
mana cedapagacchati tadaivety artha, tad atidurlabham iti, bhujagapake, tasy bhrusvabhvatvd-bhaysaktamano npaysyaty eva |
ka-pake, paramnurgiys tasy ksakta manastu nitarm
| uccair autkahyasyeti[p 2-3-69] na lokvyayanih itydin
kartari ah-niedhd atra kartaryeva sambandhi-vivakay ah
| asy jtamautkahyam eva manasopya lapsyata ity artha
viraha-taptasya manaso mrcchy laya-darant | vdhitam iti
autkahyam eva manasopya prpsyatti bhavatyoktam, tatra
manasopya-samaklamevautkahyasypyapyt tat-prptikarttvam, autkahasya tadn kha-pupyitasya katham astvity
artha vakula-mlyam eveti skt-kollekhasyrasyatvt tena
mlyena ca candrvalm vsayitum avahitthaiveyam | ata
sampratty ukty ka datta-mlya-laka tasy citte
virambhampyapact sagamayitu tanmanohara r-kam
etam anusandhsymyeveti dyotitam | gaur durg, pake,
candrval ||18||
gaurti durg, pake, candrvalm iti | candrval-pake mm iti
prayojya-karma unneyam | grathana-pariramasya virma-vidhi
kmayata ity asynuaga ||19||
shasa me katham evam ity eka vkyam | me mama vacayasi,
vacan karoi v, katham evam anena prakreety aparam |
kumrasya yuvarjasya, yuvarjastu kumra ity amara ||20||
gaur-pjanam iti prvavat leas tena svnurgopi yath-kathacidvyajita iti ||21||
u ghram, ka sukha yasmt tena ukena | copito drkta, cupa
mandy gatau ityasya rpam ||22||
maddevyai rdhyai ||23||
manojataro daann dantn kiraa-kandaly knti-rey
vyjena chalena hro yasya sa, ity apahnuty-alakrea manda-hso
dyotita | vyjahra ivca | svadevy paka-ptena shyyena
hetun | pakayor garuto ptena clanena | vihagarja uka ||24||

pita madhu raso yena tasyeva ||25||


sandhir makrkrayo sva-pratibh-kalpitayo salea ity artha |
pake, api prane, atra r-ke sandhi ki na anusandheya ? api
tvanusandhtu yogya evety artha | ataeva tat karma madukta-mlgrahaa-lakaa dhraya svkuru | etat padam, ea vyavasyo
durlabha ity artha | m niedhe, atapara tad anantara
parasparprpta vmya mkaram, na ktavaty asmi | atrit mabdena yoga ity agamaniedhbhva | mtar iti autsukyavaiklavydibhi sakh praty api str tac chabda-sambodhana
jty uktir eva | abhysa nikaam | abhsam ity abhiprvasys terlairpam ||26||
vayoruparodheneti nyakasya prakaam abhyarthan-doabhagrtham avahith | ataeva virodhena virahita yath syd ity
anyath v tvay virudhyamnau syva iti |atato nsti tava doalea iti bhva | ullsya utthpya, sasparam iti ml-sampradnabhty rdhy karasparotsukya svasya scayati | tadya
hdayam iveti tasmt dhdaya-rpam ida rdh-hadaye ghra
sagamayeti svadev prati nivedana-bhag vakula-ml vakulasrajam ||27||
vipakya-sakh ycamnmnyya lghavam | suht-paka-sakh
y ca mna mna pradya tam || knta mlrthamlpamudrmudrmayakam | vijya rdhik prpa premasrdhika dam || pulaka-kulai karambita yukta kapola-phalaka
yatra tad yath syt tath, alaka-kulskandhi alaka-kulplvi mandam
aru yatra tat, tata ca prema-prkaye mandka lajj tasya
obhtiayena bharitam, anubhavant svdayant prathama tatas
tamnanda-sandoham atirayam ativega tirayant tiraskurvat ca,
yaty mrchodayt ||28||
atha tda kasynurgamtmani sambhvitavaty
dhtvsy punar ati-vivddha-tad daranokahys tasy kim
api svbhimatrtha-sampdi sotsavam eva tad darana daivanaiva
tad avasare phalitam ity haatthaivam itydin | vabhnun t
rdh samnetu prahit prerit tasy dhtrey samjagmety
anvaya | mahasrasyenotsavasarasatayprv kamanyat yatra tad
yath bhavaty eva ktam, saparivrasya parivra-samha-sahitasya
vrajarjasya nimantrae mantraa yuktir yena tasya bhvas tatt
tay surasaty saurasyasya paripko yatra tath-bhte pke yat
kauala naipuya tatra alata pratikaam udgacchata
cturyasya turya-da caturth kak mrtimatm ivety artha |
atra pka-karmai durvsaso munndrl lavdhavary kvpi divase
pit-sadanntare eva blya-khel-veenaiva ktapkys tata

svasakhbhya pariveayanty kautukena tatrgatyai sallanaprapaca tad anna ycamnyai svamtre ca sasmita vibhajantys
tasys tat pka-kauala parasparta rvitasya vabhnor
autsukyena tad aparatra kvpi divase tat pakvnnamalakita
bhujnasya sa-camatkra lokottara-camatkratay tad svdam
anubhavas tadnm evhe ! etad anna matsakha-r-vraja-rja cet
kaddid upabhukte1, matpra-koillyatama r-ka ca, tadaiva
me manaso nirvtir iti utpannamanorathasya tasyy samaye
mahotsavrambha iti jeyam ||29||
te tava gurava var-vaurdaya, kt anuj pitgeya
gacchatviti sammatir yais te | nanu tathpi svakartka-vijpana teu
mamocitam ? tatrhanu bho jpana-hetor apeklau apekasamhe viaye klit odhits te tv prati te
manakhkluybhvt tvaj-jpanpekaylam ity artha | he yme !
tena r-vabhnun tvam apydi, atas tvadgamanamanlokyha na lmbe, na gacchmi | slk sakh-sahit eva
alklasya mithylasyam, janyya hitya janyo vara-vadhjti-priyabhty ahiteu ca iti viva ||30||
bh obh, tasy anubhavanam anubhavo yatra tat ||31||
sukham iti kat-padam ||32||
kamanyaty yat kauala tadvat, pkena pacanakriyay pikamala saphalkuru, ait bhokt ||33||
tasya pkasyopakaraa ki cita prastutam, u prane | ciracitni
bahu-dinata eva prastut-ktni, na kevalam adyaiva, ki ca, na kena
kautukena, api tu sarveaiva, racitni kalpitni, karaair indriyair
aniyamyni, anantatvd-vaktu drau grahtum api
samyaktayakynti ts pkotsho vardhita | padrtham uktam
adravya sampannam asampanna vpi vilokya yamanyam iatama
vilokya padrtha viia-lokrhadi-vyavastu lokayantu,
tatropayuktatvena parylocayantu, tamapy ajas ghram eva
kathayantu, tata cdhunaivha tamcinomti bhva ||34||
sakal pkdi-ilpavatya, mna pj, sva-sva-premnurpakaka-kuvalayrpadi-rpa-laka yasya tam ||35||
vabhnu vo nimantritosi kdena ? samupasann v
pugavn bhnava kira yasyatena | ati2gosamddhimattvd
asmat tulyenety artha | mantrito mantri-rpd anucara-samhdghto mantro mantraa yena tena | atas tatpraayya tasya
praaya saphalayitu, praayya kdya ? reyase rehya,
1 yukte [gha]
2 aneka [ka]

va paredyavi, va-reyasena kalyavat vatsena, vareyasa


iva bhadram ity amara | savidhe vrajasya nikaa eva, anugaa
pratiyutham eva, mtray iyattay hn karu yasya sa, bho
janani ! he mta yad ida yadetadce, vr vyakty vci ityasya
rpam | tad yasya janan yaod, iti vakyama-vkyam, kd ?
par reh, janantipar lokartij, cacake utkavat ||37||
nikhila-bhuvanasya dita khaita upadravo yena, tasypya manas
tpa katha tihatviti bhva | vabhnun prayojaka-kartr
svtmajay svaduhitr pcite kritapkenndivastuni praayena
prem srasya sargat vartaymsa | praayena kden ?
svasytmani manasi jpair japai rdh-rpa-gua-nmdyvttimayair
citena vardhitena ||38||
ninte prta prakarad vrajevary gham, ninta-vastyasadanam
ity amara, vabhno purandhraya gat | kdya ? bhno
sryasya ghaya kira iva, tata ca ghay kpay hetun
vrajevar-kartkym upacitpacitau pravddha-pjy viaye
lajjaytinamr | srya-ghayopi prtar gham gat atinamr
ghiy praatydin pjyante, randra-yogahn chidra-samparkarahit nikaitavm ity artha | bhavaty ay vary rdhikjanakasya rgavadhyatm | kd ? svasya artha-srea prayojanamukhyendhik, vgay sarasvaty, tendya tu-adyaiva, dyatu
khaayatu, raya tvram atiaya vegamsdya, patya-patyaparijanai sahit, tyat tanyatm | samast sarv eva tvaddy,
tvarita snndyaktyaivganturm arhanti | yata samastnyevetydi
| mamaiva vastye ghevasteyayni samudyenaivnuheyni, styai
abda-saghtayo iti dhtvarthasyaikena sambandht ||39||
ha vrajevar, u ghram, he ary ! darabhay he svminya
ity artha | yad v, [bh pu 10-28-21] vrt-caturvidh tatra vaya
govttayoniam iti r-bhagavad vkynusrea tatratyagopn
sarvem eva vaiyatvt he vaiy ! ity artha,sydarya svmivaiyayo ity amara, tene visttavn | uktam evrtha puaty ha
nayena ca nty ca | kdena ? gamyat gamyatva pariharat
tyajat agamyena, agdheneti1 yvat ||40||
vabhnuna pathinihitekaena vrajarja-kiora kaena dada ity
anvaya | bhnor ia-devt saknnthita sampdayeti prrthita
ghodhasynurpa yogya crumupacram, yad v, bh kntis
taynunayena nthito m svkurvati prrthito yo ghodhas
tasynurpam | puratograta, araam raya-bhta yat puratasya
toraato vahir dvram rabhya viikhy grma-madhya-mrge
vhan mrgedhvani tasy upavartmanyekasmin sthitv mitrehite
1 asdhyeneti [ka]

mitrasya vrajarjasyehita gamana-vypro yatra tasmin pathi kad


gamiyatty utkahay nihitekaena vabhnun prathama
ko dada iti yojan | viikhy kdym ? raato dhanata
kikijlasya ml vartate yasys tasym |reivaddheu prakalaseu lasanti obhamnni nava-kialayni ca, savntni vntasahitni, magala nanti upayujanti, n naye grahydi,
magalanri yni nrikela-phalni tni ca tai phalanty upakaraaobhay nipadyamn mand dpa-ikh ca yasy tasym,
adhvani tad avntara-vartmani, kde ? ubhayata prvadvaye,
abhayata vrajapates tatra tath sammati-prarthanm antarey api
sauhrdavaldbhaybhvata ity artha | ropitai saphala-pgatarupgai phalavad-guvka-vka-samhai, taruarambh stambai
csta gamitosta prpito bhskarasya kiraa-samho yatra tasmin,
kh-niviatay srytapa-pravebhvd ity artha, pgas tu
kramuke vnde iti medin | astamiti mntvyayam | dhvanitn
mdu-mdaga-paavdn paavdi stutivdayukta yad-vditra
tena citre | r-kdygamana-obhrtha vabhnunaiva
prathamam eva tad-vartmani prasthpita vdya tat-sagti jeyam |
kaena kaamtrea bhuvann magalasya ye gas tem ina
reha, age gtre lasyamnena dptimatoru
crucmkaravsas bhuvana vidyunmay-kurvanniva | nivahbhtasya ngarimo ngaratvasya garim gurutay gmbhrya
gabhratva tad-gacchantysvdyatvena prpnuvanti y bhryo
gopyas tsm abhimatspada vchanyam | parivr vrai
samhai parivrit parivtkt, khalkra painyam,
tanmlakatvt do akhil eva khakrs te vrit yay s ||41||
vrajasya trakea candram, namat sakhyarty annamat ||42||
yayth-sthna-sthn str-puruocita-shneu sthitn sampdya ktv,
str-pusa-janair yathcitam, strm abhyagdibhi snndika
strjanai pusntu purua-janair nivhyety artha | adarea
nisakocena, darea premamayenety artha, karaaika-nipua
kryaika-prava sa vabhnu, prasdhana-sdhanam alakraparidhnam | svaya paramevarva skn mahlakmyariva, iva
laukikartimanustyoktam | siddhntarty tu tasy api paraminy
rdhys tay sahopamkicitkaraiva ||43||
tay rdhy nija-kulasya riya yaaa ca dadtti s, sneha
svaniha, raddh tan nih tbhy vaddh, ataeva bahutaram
ullsdhikyena tarala mano yasy s prha | ramaman
crimai crutve prastye nimitte cri sacaraala csau maikalp maana-ratna-tuly ceti seya pka-kal pacana-ilpam,
uttamgann pka-kaualam eva ratnlakra ity artha | tathpi
kusumd api komalam amalam aga yasys tasys tavyamatibhra
etadya rama sohum aakya ity artha | tathpi bh obh tasy

ropyotpadanya | ki pcitam iti tvan mtr prayojaka-kartry, tvay


tu prayojya-kartryety artha | trapay lajjay cita saghtam, yad
v, trapm cita samho yatra tad-yath bhavatyevam iti kriyvieaam, cita saghtepi vndepi sytrilika iti medin ||44||
saurpya-saurabhyayo saulabhyena sulabhatvena labhyamnam
anubhyamnam, pkasya paripke sd-guya sad-guat yay s,
guina guavantam modam nanda kartu la yasy s pkal
||45||
nandita utphulla nanendur yasy s, saurabhyeti saurabhyasaukumrye liganenaivnubhavant satty artha | mnasah
mna sammna sahata iti mnasah, sakalbhi kalsahitbhi ||
46||
medur snigdh, me mama manaso na dursad, manasi svaya
sphuratty artha | ee ah | nandanalateti manasobhilsprty rpamalaya-sambandhin candana-latikeveti nayanaghratvacm api, vabhno suktam iti svakula-yaakair
avacandriktvena, gua-mandr khanir iti trijagad viralapratiyogiktvena ||47||
m asti, vrajapater nandana ka, sumukh rdh, toa-hetur
bandhn dra-rot-mtr v, r obh sampattir v ||48||
tatrape nijalghy lajjate sma, rdh-mukham lokyeti lokrthabhagy lavdha1m asmac carvaay kim apy abhrtha-scaka
vastu kim iya manas svdayati, na veti etat parkartham | tata
ca mang vihasyeti tanmukhasya tad sa-lajjatvepy anta-sakautukatva durlakam api sahasaivlakya dhiy tadsvdam
evnubhavant tm anumya tata eva svem api jtasyollsasya
jpanya, manas manaseti vps, pratisvamity artha | devi ! he rrahii ! tava vacana loka-rpam, kdam ? asmkam abha
vodham anubhava nyasyati samarpayatti tat, py jalamay, yad
v, prptu yogy | nisandeham itypyyatti kriy-vieaam |
yamaknurodhd vyavahitnvaya sohavya | deha kdam ?
nidghenoa taptam | ekasminn evdhikarae karaa vyprasmnya pratipdayati jpayatti tatekasminn eva kahe maiyugmasya guavaddhatay sthiti-dptimilandi-vypra-darat | tad
upameyayo rdh-kayor apy ekatraiva prema-gua-vaddhayor
milana-vilsdi-magala-rpam aviprakam artha vodhayati |
bhavanmukha-niste vacasi bhavatyparmopyayam arthosmn
vsayitu daivodrita ivvirbhta iti bhva | na ca loka-prter
anyathakyatvd uktam idam iti vcyam ity haghoesi ||49||
1 bhagyopalavdha [ka]

mrtimat saj cetanm iva, saj syc cetan nma hastdyai


crtha-scan ity amara | iya rdh, ta prasiddham, iyantam
etvanta kheda prpit, ya kheda, knutpena vahnijvlay,
atastvam anutpena ka nsi, na bhavasti sa-praayeya prana
||50||
s vabhnu-ghi ha, maho mahotsava, adarnandennalpaharea ||51||
tad eka-hetutdhikya-pratipatty artha hetu-hetumator
abhedopacra, svabhvd evotpanno gua ity artha, yad v, svaobh-rakaka, yato yena karapallavena pke pka-karmai
saurpydimatt pka parimam utkaram upaiti | suprimalyam ity
uttarapadasya cety uttarapada-vddhi ||52||
praaya-rasavati ! he prema-rasa-yukte vrajevari ! antare bahiprakohe, rasavatyantareparay rasavaty bhyateantaram
avakvadhi paridhnntardhibhedatd arthye | chidrtmya-vinbahir avasara-madhyentartmani ca || ity amara, abhibhvikay
sarvdhihtry, paramevar yaod | yathvad-yathyuktam,
sdara yath syt tath, vats rdhik yat papca, tat sakala
samastam, sakala sailpa yath syt tath, adara niaka ca
yath syt tath, rohi pariveayatu | rdhys tu anabhyas tatac
chilpatvt, ataeva tatra janiyama-sakocatvc ca | saprati
tanntva upayujyata iti bhva | arddhokta ity anyat sarva
ymdy iti ea sthita ||53||
tasya jyay bhavaty saha rohiyai ityanvaya | rohiy gauravam
atra vayovddhy bhojane yojitam | yad ukta r-gaoddeadpikym [32] rohi vhad asvsya iti | kare pau parieaa
pratyabhyasta lghava yay s | nanu kna-sahacar api
kavad evdaray bhavantti ? tatrhaasta luptam eva
lghava nynatva yasy s ym lalit vpi rdh-samaivety
artha | atastay ktepi parieae na tem andara syd iti
bhva | smye hetulalitam vlya vlyam abhivypyaiva sakhya
yasy s ||54||
karya karbhy hitam apy etad karya, avahitthay kragopanena | atha anantara ypayant, etad tmani na praveayant,
na mnayantti yvat | adhara-kialaye salaya yath syt tath
samudramadharapallava-salea-sahitam eva nistam, na tu
vahir atipravyaktam ity arthalayo vine salee iti medin,
tadtmaj tasy putr radh tmano jyam abhinayant
sauhdasya sakhyasya tvra naya nti hdi sakhy hdaye
asyant nikipant | bhym tman ad abhym turatva

sakoco yasya tentman bhm antargha-madhye eva pariveayiye


turobhyam itobhynta ity amara | anyebhyo vahirpaviebhya
pariveae tu mahn eva sakoco me bhaviyatti bhva | evtmano
mdutvam evbhivyajya ymy prkharya vyajayant puna
sva madhytve eva paryavasyayatiymaiveti | navara iti
kevalrtham avyayam | vahir alindam adhysnebhya ity artha |
avahit svadhn, hitytmana ity anyath prkharyakhyter
vaiyarthypatty sakhbhir e hasiyata eveti narma vyajitam ||55||
parasparam tmano sannastulya eva mnaso bhvas tasya bh
obh tasy avavodhe tat-siddhyarthaka-vk-cturya-jne vivudh
pait, naye ntau, neyam updeyam | yatt yatna vat, yasys
ttenm nimantrit, amvahar ppanina ity upamnasya
vieaam | hardayo mahedaya ivety anena yattteneti prptavabhnu-padasya parasparita-rpaklakrea tejasvisryrthakatve reha-bhnuneva vabhnun, mahedaya iva
nanddayom nimantrit ity arthyo vyajita ||56||
tayo rdh-ymayo, may upadiay iay di ikite satyau
yuvm | may kdy ? diatti dhik, tay ||57||
mai-praghae ratna-nivie, praghae alinde, sarvatobhadr sarvato
bhadram upavea-sukha ysu t, sarvatobhadr
gambhrdrumayya, tay vrajevary | kdy ? viad nirmal
samaj krtir yasys tay | jay nideena ||58||
sdhun svamarydena snehena, sndrasya niviasya, vmato vmaprve, vmatay obhanatay, unmlata udbhsamnt nlamandrd api rucy knty rucira sundara, pn pu avaur
ght yasya sa | tad vmata suvaldaya cetiiti krameopaveit
iti vibhakti-viparimennuag | tata ca padmbuja-dhvanaprvaka vraja-pura-purandare ktsana-parigrahe sati | kde ?
ghoa-sampadm agrahetau mukhakraa-bhte | svaparikaraobhm lokya dara ad hita ceita vypro yatra tac ca tat
hita sarvajanollsaka ca smita yasya tasmin | praaya eva vasu
dhanam, tad eva valdi balam yuryaa ca yasya tasmin | bh obh
tay ryay rehay, yad v, knisvminy, sydargha
svmivaiyasyo ity amara | m obh, tay hyamna pjrtham
iva dyamna padgre kamala yasy s, juhoter dnamtrrthakatvasypi dhtuphe dyatvt | pura prathama
sarajanya-vtsaly-sahitya, ataeva jyamn mut prtir yasya
tasmai ||59||

tad anuja r-ka, nedysam atinikaavartinam, vrajevaryaiva


nigaditeti1 lajjrty anusty svtantryarpo doo nirasta | graha
eva graho dupariharatvt, tena ya paribhava svaviayako lajjdidhvasaka-cpalybhivyakti sa dita khahito yasy, parabhga
utko bhga pariatoa ity artha | darea sdhvasena
karakampamamat kara-kampam, alprthe ka, prasabhena
hahena, kdena ? parama csau sabha sadpti ca tena |
baladeva-dakiata samupariebhya rdma-subhadra-maal
bhadrdibhyas tu ym kramea pariveaycakreti jeyam ||60||
bhsura-vabh vipra-rehya api | nanu viprm api bhavat
gopa-kanypakvennnena kuta pvitryam ? tatrhayad iyam iti |
etasy sdya k nr kva dee kle v pa prpa ? abhinayena
skd evnubhvayannhaanay pakvam anate bhujnya te
tubhya bhojanntaram, [p 3-3-113] ktyalyuo bahulam iti karmai
lyu bhojyntaram ity artha | bho iti sambodhane | janntara
gopjanntara na rociyate, kintu rdhaiveti tu kaika-vedyo
rahasortha | tata ca tay pakvasya tad annasya krmaatvam api
vyajitam | he rociya ! rocii svasya prake vartamna ! tatra
bhavrthe digditvd yat | tvaypyetanmayeva prakyocyatm iti
bhva | atra rociyety mantrita-padasya [p 8-1-72] mantrita
purvam avidyamnavat ity asad vattvepi rociyate iti kriypadd
uttarastho yumada parikalpa-te-dea sarvad raka deva na
itivat | prahasana-mtram eva mtra vitta yasys tay vc, mtr
kara-vibhyy vitte mnevadhrae iti medin | m visvana m
jalpeti dantyasakroyam, [p 8-3-69] ve ca svana
bhojanrthakasyaiva atvavidhe ||61||
vadann mukhn sahasreaiva yad vadana kathana tenpi
ncanya neat pjayitu akyam ity artha ||62||
ukopi kicid vivakur ivedgrva st ? kda ? ukopin
ghrakopa-vyajik cacant ac cacal avaur ght yasya sa,
avaur gh kkik ity amara ||63||
apihita-vadanonargala-mukha, no vada m vada, tvay arasya
ceitena m bhyatm | ram lakm, atopi rdhtopi param
reh, devattvd iti bhva | ata iya rdh tay saha kimu
kasmd upamyate | tat tasmt tavpardhobht, nirvdho
durvra, yatoparhata, na parbhta | ayam artho vrajevarprabhtibhir avagatas tanmahima-siddhntnvet | kintu ramto
lakmtopya rdh parameti siddhntopayogivastv artha | tava
ceti cakrt prvasy vykhyym upameyatvenopayojity rdhy
apy uttarasy rotur mampti | kvatya kidea-bhava ||64||
1 gaditeti [ka]

samyag utkarea hetun, mutkarenandpagamavat |


anenopamnena m samutkara, na dhikya bhavati, ayogyatvt |
rdh-agayetiare ! mmakenpi tvay tadn kim iti praty uttara
na dattam ityyaty rdh-kartkoplambha-akay ||65||
bhavanntarea bhavana-madhyena, antarelpam, lpa vinaiva,
tayo rdh-ymayor vyvahs paraspara hsyam, ha spaam |
atra bhavanntarea ity asydhikaraatvepi yamaknurodht
karaatva-vivakay ttyvvahskriy prati gurujanavyavadhnadyino bhavanntarasya sdhakatamatvt | sammukhi !
he sundara-mukhi ! dvija-imbayo kusumsava-ukayo | mukhy
rdh, bhimukhyebhihat na yasy s ||66||
prvakramasykramnusrea prva-paripy bhinnakramam
anustyety artha | rdhy iya samucitm uyaputrik
muyaputrtva vabhnuputrtvam iti yvat sad abhijty eva
sva-lghy lajj bhavati, na tu sarvasya eveti bhva | amuyaputry bhva muya-putrik, manojdi, [p v 3898] muyyam
uya-putrik itydin ahy aluk | tad gun lokottaratm
anubhyhahe putri ! rdhe ! muya vabhno putrik tva m
asi, na bhavasi, kintu ratnkarasya putrik lakm, saivsi ||67||
tasy rdhy pkasya pacanakriyy paripke parinihita yat
sauhava tasynumodanena | tenirvacany, temandiu
vyajandiu, varasrat praasanyasrabhgatvam ||68||
bhva gra, rasntarea ghnurgea ||69||
ml srak, ml re, lepana candandi-pralepa, panana stuti,
iam psitam, kiam iyama tadnm abhilasyama vc
prrthyamnam iti v, sdhvase bhaye yat audsya tena
niakatayety artha ||70||
dayita priyamhita ceita yasy he tath-bhte ! dayite vallabhe
r-ke evahitam h abhilso v yasy iti tu sarasvatprayuktortha | para rocakatvenotka nmodiyate,
nnumodiyate, arocakatvam eva masyata ity artha | tata ca na
modiyate, na muda prpsyati | tat tasmt, itota para prk
prathamam eva te tava uravo mukhy gurava vaurdaya, hi
nicita hitena vacas smo pyennuirodhayitavy vakartavy |
tata cnanumatiranj | yathlbhavatti pratidina tubhya
vastrlakrdi-pradnena dnopya ca teu krya iti | krtham
eva, na tvasmad dyartham iti parirambhva ca tanmtara prati
scita | me mama vastye ghe, avastyeya pujbhavitum arha
sauhda yasy s ||71||

he madvidhnm api dhiy vuddhnm vari ! taveya bhvat


v kartr asy rdhy bh obh rati prti ca te dve eva
carkarti, atiayena kurute | aharaha praty aham atirahastivegena
tat pacana-karma | bhavan ninte bhavaty ghe, niy ante saty
eva prtar eva | na tvagati, na kampate, tvagi kampane ity asya
rpam | tad avadhi tadnm rabhya, tad avadhia tasy mtu
te varvdi-gurujann vvadhia sammatis tay
gatgatbhy vrajevar-gha-gamangamanbhya sdhu yath syt
tathsau rdh sattimat knta-sampa-prapty tad
darandilbhavatty artha ||72||
svapi-kta-pknnsvdine preyasenvaha
svdharmtamdhurya-ditspyasy vyavardhata | athoparit
varayiyamt r-rdhnava-sagamt prvam eva
tanmdhuryasya sarvtiayitnubhvanrtha r-kasya
candrvalydi-sagobhd ity haevam itydin | canrvalydigokula-kula-lalanvali kusumharaacchatocchalatodynam sdya
samantatas tena kntena sama rajyant mano-ratha saphalayati
smety anvaya | kd ? hd eva kr vandhangra tasy antarea
madhyena, hc cauravat cittaratnataskara iva nitar vadhyamno
gokula-candro yay s valitay pravalay dhay nicalay satty
knta-snnidhyena sat obhana yath syt tath, timitam
rdrbhta hdaya yasy s | puna kda ? abhi sarvata
saurabhasya modasya rabhaso vego yatra tat, anurga-kusuma
koraka-dam apahya tyaktv hyana-madhye vara-madhya eva
kumala-dam panna vibhra | koraka-kumalayor vikavikonmukhatvbhy bheda | koraka-dam api kdm ? tasya
kasyga-saga eva rasas tasya bhjanaty ptratve sabhjanam
utkara, tasya tratamyena taratamyamnm, kga-sagayogyvatve kasycit-katar kasycid utkatam
prematratamydity artha | acch nirmal lat yatra tac ca udyna
ca tat m yauvana-sampattis tay sdyamna prpyama
mnava manuya-mtra putti tasyvapuonagasya |
abhr meghn kntitopi kntena kamanyena tena kntena
prasiddha-preyas sama saha rajyanty api, anurga kurvaty api |
gurubhi varvdibhir api na kt doasya sambhvan yasy s,
anyajanais tu naiva ktety artra ki citra iti bhva | tatra hetu
tasminn eva r-ka eva tma-sdhrayena hetun nirupahita
updhi-nya, svabhvenaivodita iti yvat | hita svnukulo yo
rgabhara premtiayas tengato nikayo donusandhna-nyo
bhvo ye tai | na hytmani doa di kasypi bhavatti bhva
| tathtvam api tdnm eva sambhavati, na sarvem ity ha
apadearhityena nichalatvena nikaitavatayeti yvat | na ca
vrajavsin mpremi kicid-daurlabham ity hanikhila iti | na ca tatra
yatnalepekpty hahdyeva jgaruka iti | tata ca

vanbhisrepi npidhyamna gurujanavratiaybhvencchdyamna cpala yasy s ||73||


nanu tarhi laukikartim evnustn varvdi-gurujann
vanagatsv api sva-sva-vadhu donsajane kda-bhvanay
samdhnam ? tatrhaevam itydi | yaiva yogamy-hmati
parair dh paraky eva vayam iti bhvan rasapuy artha
ts samapt | iha gokule rakitavati saiva ts kena saha
sagama gurum aviaya ca cakrety anvaya | hmati
kdm ? premaskocyni durlabhatvdibhvanayotthvddhydni tai samh pjitm | etad artham eva
yogamyay ts parakytva-kalpana nitya-preyasnm api
sarvadtanam eva | tath coktam[u n haripriy-pra 21] yatra
niedha-viea, sudurlabhatva ca yanmgkm | tatraiva
ngar, nirbharamsajjate hdayam || iti | mnanay vayams
varavdaya ity abhimnena gur vhat gur vardigurusmnynm, patismanyn mnan-mtreaiva patitvavatm |
kdnm ? tat tat praticchygpas ts ts prati-vimba-rp
myikrany nr-vibhrat sva-sva-gha eva dhrayat puat
v, chy knti, cakrt kadcit ke kicid asyay rasa-puy
artha na ca vibhratm api | [artht tsm abhisty vilsdiu
vilambdau jte sati yogamyay sarva samdhyate, kadcin na
samdhyate ca rasapoyaiva, vidagdhamdhavdiu tath
dhe] ||74||
eva tatra tatra yogamyayaiva sarva-samdhnam ity uktv rnanda-yaodayo r-ka-pritros tvanyathaiva samdhna
susiddham evstty haajeayor brahma-ivayo | kusumaarasya
kandarpasya, parayat-rpa yao rti ghntti tath-bhtepi
kaiore apihitencchannena prakaenaiva vatsalat-latvandhena
hetun tad iva prgrabhynubhyamnam iva | kamanyaty
pauga pga samhastatopi samhrthe pga-vndam ity artha,
pga syt kramuke vnde iti medin | tath tat-kta amaratva
mvaryam, tath tayordayo kraa-bhta paugaa vaya ca,
etatrayam, tath tayor dvaya kraa-bhta paugaa vaya ca,
etatrayam | aratva ghratva mucat tyajad iva jnato | asmat
putrasya kasya paugaa vayastat-kta-kamanyatvdika ca
ghra npagacchati, kintu bahu-dina-paryanta sthsyatyeveti
manasyanubhya vicrayator ity artha | etad artham eva kasya
paugae vayasyeva kaiorvirbhva pitro paugada-mtragrahaya preyasn tu kaiora-mtra-grahayeti | tata ca tbhi
saha tanayasya tasya saga sahaskasmt sagopayitum aakyopi na
sambhvany viaya eva vabhvety anvaya ||75||
hi nicitam, vrajeayos tsu snu-sambandho vadh-vuddhir
vastumahimnaiva mnyate svayam evbhyasyamno bhavatty

artha, mn abhyse kara-kartari rpam, nisambandha sambandhanya eva | nisaho durvra, sthir maryd, sthiti striym avasthne
marydy ca smani iti medin ||76||
varvdn vadhn ca tat-patn vrajeayo |
mnan rasa-puyartha sadaivstyukta-laka ||

ekdaa stavaka
grma-pralamba-vadha-dva-vimocanni
shhnayna-sukhadohaghanoditni |
r-rdhikrata-arannava-veu-gtnyekdae stavaka eva hi varitni ||
atha ghana-rasamaya-samaya eva yogye r-rdh-nava-sagamasudhrasplavana r-kasya vaktu pramatha tad aga-sagatasyautkahyasyaiva tadtanasamayasypi santpakatva yuktam
eveti vyajayan tam eva nidghartu tad ucitya ca sarmasya tasya
ll varayitum rabhateevam iti | anyedyuranyasmin divase tayo
rma-kayor anye vilso yarhi prdur san, tarhi taraikiraetydisthair nirvpyanta itydi-kriy-padai sambandha |
dyumai-pratkayo srya-tulyayo sahodarayor bhrtro,
sahadarayoutprvasya gatau ity asya pcdyaci,
sahodgamavatority artha, yad v, sahas valendarayor analpayor iti
bhvi-pralamba-vadhrtha-rma-parkrama scita | nidghasamaye samyagayamn sagat bh kntis tasy ara prakapustvayuktam, uprjaka-puruyitam ity artha, [p 5-2-111]
kdr annracau iti raca, ara purue akte iti viva,
nakhn pacanti tpayanti nakhampac, [p 3-2-34] mitanakhe ca iti
c, nirjhara-jharayor vhattvlpatvbhy bheda kalp, vripravhe
nirjharo jhara ity amara | striy ca jharety api jhartyapti tak
| vpnm antevsibhi iyai, tbhyodhtyeva lavdhatadyaaity
avidyair ity arthachtrntevsinau iyau ity amara | tad eva
spaayatits vpn taralatara-lahari-km aticacalormi
kaabharasya katiayasya bharea mantharair iti aityamndye
vyajite, bharotiayabhrayo, iti medin | aneke bahn ptavarn kaptana-kusumn ira-pup makaranena tundilai
pair iti mndya-saurabhyeirastu kaptana ity amara |
nidgha-dhasya prabhajanai praama-kartbhi, prabhajanai
pavanai, vitna cdoy iti khyta, vasudhy pthivy
sudhmnasymta-tulyasya surasaraslasya su-svdu-pakvmraphalasya praka-pnaka-rasa eva dir yem te prap, diabdt sitopalpnakarasa ca, prap pnyaalik ity amara ||1||
vikaca-vicakilni praphulla-mallik-pupi, yavasa tam ||2||

kala-madhuram iti paunar uktya nakyam, dhanurjydivat


atrdhikya-pratipatty artham iti | madhunopi raji rajaka vaco yasya
sa ||3||
balasya baladevasya bala tad anugmisentvena kalpita sakhivndam, nijasya bala ca | kidam ? nitar java vegavattaratva
ltti tat | jaya-parjaya-par kramea bhyavhakatrpasya
paasya paana vyavahti nirvhya nipdya skandhroheti jayapake kevaldrohate parjaya-pake tu yantd-gha rpa jeyam
| tata cya vkyrtha | jayapar skandham rohanto vhy syu
parjayaparai, parjaya-parstu skandham rohayam bhak
syur iti | haka-paena ptmbarea rdm heiti rdmmno
mahimtiaya vyajita | nanu jagadvarasya keya
viparyayacary ? tatrhanoheneti | na tarkea, kintu premaparip-vijatayety artha ||4||
kle samaye, klena mtyun grasta, atiaighyadyotanya bhtanirdea upacrt | kosau sakala-daitynm apy agre stotra
balihatvena yasya sa, pralamba uty agre tan nma-nirukte,
tathpi kabhtytmana sagopa sagopanamlti saghntti
sa, tathpi kasya mahsattvatm anumya ta tyaktv
parjayena rmam kraukma1 ka-pakyobhd iti jeyam |
parjitya svayam eva parjito bhtvety artha | rjito dptas tasya
bhvo rjitya dpti obh, tay mana sakaratti tam | tadnm
atyadhik rmasya obhbhd iti bhva | paradhavala candanagaura mud matkrya siddham iti harea laghyamna mano
yasya sa | apovha vahannapasasra ||5||
sa ca sakaraa kapaenaiva manuja jva-rpam iti [bh pu 10-8720] ngati vivicya kavaya iti vedastutau nparyyasya jvavcitvena vykynt | anuja r-kam, modarayea nija-haravegena, m haraty unmdaka mayo vydhir mana iveti
vypdanrtha-harae dnta, he ramameti adhunpi ki
krayasti2 bhva | maheccha ! he amoghecchaktika !
kautukenety aakalayaiva sarvajagat-sahra-kartur apy asya bhaya
llved iti | iti samukta samyag ukta, mocana muk tay
vartamna samuk, na samuk toya yasya tasya toyad asya meghasya
svara iva svaro yatra tad-yath bhavati tath, sajala-jalada-svaram ity
artha ||6||
atha madhumathangraja r-baladevas ta-jvitena hyamna
tyajyamnamataeva yama-sadana prati prahyama
prasthpyamna sampdaymsa cakra | kena ? girivara-pak
1 mhartumka [ka]
2 krasti [kha]

bhidurasya bhedakasya bhidurasya vajrasya sodara csvadar


analp ghta-ghuir ghta-abdo yasya tath-bhto muim
udgara ceti tena | atra gurumatsaracchiduray iti mgha-darant,
karndra-darpacchiduram iti pini-kta-jmbavat-vijaya-darant,
sasra-vandhacchidurn dvijtn iti vyoa-daranc ca
bhidicchidyo karma-kartayabhidhnam ity asya pryikatvavykhynt kartayeva kurc pratyaya, kulia bhidura pavi ity
amara | kim ca, av api alpam api m daymsa, na dayate sma |
dharaimadhyam adhi dharai-madhya evvasthita candra-maala
tadnm ae brahma-kahasyoparitanabhittau lagna tad
bhgasyaivatvbhivyajaka-lakaatva-darant tatraiva-abdaprayoga ||7||
nirupama upadeho vddhir yasya sa, diha upacaye iti dhto,
nirargala nirodha-rahita yath bhavaty eva1 galagalyamna ca
yath syd eva galat oitena rudhirea oita okta,
svarpatastu dhmavat dhmala-vara | tata ca rakta-varasya
sandhy-kla-ghanasya sandhin milanena ghana samyak nivia
caramcalostaaila, asya ilmayatvena svarpato dhmalatayo
cataygantukenruimn ca sty api srpye kvpi patanravad
anyathopamimtemleti | mla mauli-mlam
rabhygraparyanta militni kusumni ye tath-bht aok yatra
sa csau samyak okkula ceti sa | sva-guror
agastyasyjnurodhena merujayodyamabhagnt okas tata pta
ca pura-prasiddha | natottamgn bhakty nata-irasmutsavmodenotsavnandena hetunottamgn kukumdiliptatvena sundara-gtrm | stutau stuti-nimitte vnda
samhamiyrati prpnuvantti te militbhya stotra-parm ity
artha | yad v, stuti-viaye vndasyrakm, artterjnthatvena
kartu vijm ity artha | yad v, stuti-viaye vndrak
rehnm, vndraka sure pusi manoja-rehayostriu iti
medin ||8||
uttlatm autkahyamlti ghntty uttla-tloka cihna yasya
tasmin pralambe tlkena rmea nihate sati, uttlo hema-kue
syd-garbhe cottla utkae iti viva | pralambaghna iti nmntara
nma prkye agcakra | kdam ? anta-rahasaghasyntakaraa-pa-samhasya sahanana-karam | atrhaso
vara-deandau denosmavattvena saghasya tu ka-vargacaturthavattvena puna sahananety asyomavattvenpy anuprso
nnupapannahakra-ghakrayos tulya-sthntvd ekatva-vuddhe,
ghramhovighta balivacana-ghorgrirahasagha nihantu va
itydi srya-atakdi-darant ||9||
1 syd ity eva [ka]

athsau rmo viarma | sad satata modarea


nandadyinbhinandita, sdhu kta sdhu ktam iti sat kta,
aditollsokhaitollsa, hso hara-janya svaniha, uh vismayajany anyadys tbhy sosyamna puna punar udbhavanamnasa smayo mado yasya sa | obhbham asystti obhbh ||10||
navonmiitair yavai samnn sadn yavasn tn
mna-rhitya-sauhityasaurasyena hetun mnasya
parimasyopamy v rhitya rahitat yatra tat, aparimita
nirupama vety artha | tath-bhta sauhitya tptir yasmt tathbhtena saurasyena surasatay, sauhitya tarpaa tpti ity amara
| tad anuklasya tda-tsvdnuklasya yamunklasya nikae
kaana-llasatay gamanbhilea daivavasd ikavmsedu
prpu | kda yath bhavati tathvibhik abhaya-pradnam,
artht kena, tasy oana sacras tena vibhi vigata-bhaya
syt tath, yad v vibhiky bhaya-pradne sahasotpatanto ye
vaya pakias tebhya eva bhr yatra, na tvanyatas tad-yath syt
tath, kiv, aavy eva vieaam ||11||
na nm ann samprm ity artha | adim adaranam, kaman
abhirp ca te sahacar ceti te, kamana krmuke
kmebhirpeokapdape iti medin, tena kena saha karumtasrotas natena namrktensreru ute grathite stake sabhaye
aki ye te ||12||
savayasa ! he vayasy savayasa paki-gaa-sahitasya samgasya
haridi-sahitasya vanasysya madhye kevala ke sukhe eva valam,
ataeva naicikn mukhyagavn ts naicik alppi bhtir na,
vinayditvt svrthe hak, alpe ncair mahaty ucchai ity amara |
s madhye kcid api m dyate | tat tasmd avakalayadhvam,
sarvatra vicrayata | kasya sukhasya laya salea, tasya dhvaso
vilea sukha-vigamo yvan na bhavatty artha, layo vine
salee smye taur yatrikasya ca iti medin, ka-bhvaty ceti bho
bho ityrabhya sarve tat kathm rabhya kasyaiva bhratti |
kdy ? bh obh tay sahit rati prtis taylulitaykhaitay |
bln navn kntn kamanyn ghsn tn ghsalakmdana-cihna tad anusrea khur eva khurapr vs tai
kuasya kmtalasya talanena pratihay dhar pthvmtas
tarur vypnuvanti sma, st cchdane, gahanasya vanasya gahanasthalu durgasthneu, gahana durgaknanayor api iti medin | anu
anantaram, antenveasamptau uditvaraak jta-bhay santo
yad a sukha na bheju | tad yatra dhenavovatihante, tad
anusandhnam avajnanta, ta r-ka punar sdya dukhit
santa sarve na kcid api d dhenur iti yady cire, tadaiva sa rkas t dhet pratyeka nma-grham juhvety anvaya |

dhenava kdya ? ikavyam ikavbhava


davadavathukta dvnala-tpa-janita kavya kautva vkya
ka-nth api anth apy aya namseduya prptavatya
ivpastiti palyana-mrgam apayantya | atra kavyam iti
padasyllat-doa ikavyam iti yamako-payogipadady
sohavya | eva prvatrpi | kictra
varanyatveneikavcaritasyaiva prastutatvd allam ayasypi
tat-padasya tu sarvathaivollaghayitum aakyatvt, pratyata yamakabhagy samdhnam eva | tata ca jvite m api
yantyolpayantya, abhimukhyo ythaa eva oknumodanrtha
samna-mukhya ity artha | tata ca mnpahre vuddhinas tena
iva | mna iti mana jje ghaanta ||13||
na vidyatento no yasya tath-bhta yath syt tath, udbht
cint ye te, cintmaydn svakmev abhadyitvepi
nikmeu saundaryacchyapaya pradyitvam iva kasya teu
svbhvika-saundarydivaritvam, narair apysdya prpya
darana yasyeti, cintmayditopi kplutva-guotkara | cire,
sakhyarty vrt jpaymsur ity artha | na tu cintmaydiu iva
prastuta-dhenu-prpti prrthaymsur iti bhva | t dhenrbhayn
nivartayitum icchu | kdt ? mahmrakato mahmtyukart sty
anusrea vartmnusty, drghya plutam, atyucca ktv
sudhaymtenpluta vyptam iva ktv nma-grha n ghtv,
[p 3-4-58] nmny dii-graho iti amul ||14||
mukta itydi varkti-gandhdi-smyena saj | ragity arthabhedt saj-bheda | ekatra muralydi-nda-ravat raga nandas
tad-yukt, paratra sundara-vara-yukteti ||15||
govnarikvitati reha-go-samha, ta mural-kalam karya
praty uttarataralatay samarthm iva hamb hamb vca jty
anurpa-tda-sva-sva-vkya vca vcam uktv uktv ta rka praymsa | kd ? cira cintyamna kasya
vartmayay s, kavartm vahnis tasynuptas tat-kartknugamt
jvanasyvana rakaa tasyay ayentakarae rho vivso
yasy s, u ghram sdita prpto modo yay tath bhtpi
samupasarpitum asamarth | kuta ? pthun davadavathun
davatpenpt vypt | hamb hamb vca kdm ? gadgadagadanena gabhr bhiyamrayati svaro yasy tm | ta kdam ?
vcayamin maunavatm, kim ajatay ? nahi nahi, daamn
jyyas purtanatvena parama-vijnm ity artha, varyn daam
jyn ity amara | kuta ? amin ntimat manaso vacasa
cgocara na viayam1 ||16||
1 aviayam [kha]

dhenn ghoe abde nananda, ity asya vacana-viparimena


sahacar ca nanandur iti | kd ? na na sampra eva
sammado haro ye te, niedhrthaka-nakrea samsa, ataeva
madvila mad avypta vilasad antara mano ye te, ataeva
dantn rmayakena ramanyatvena jhaka-jhakyamna yat sitahasita tena hatondhakro vana-gahvaragatopi yais te ka vnanda
na soscyante sma, atiayena nscayan | atrnandam ity anena
nonasammad iti nanandur ity bhy crthapaunar
uktyamnandtiaya-vivakay na doyeti ||17||
tenaiva hamb-hambmayena dhvanin abdendhvaniryakena
vartmanicyakena caraayo sacaraasya sajt tvar yasya tathbhte ke sati sarva eva prakarat sahacara-gaas tatvare tvar
cakra yadi, tadaiva sa r-ko dvadvatpena vana-vahni-jvlay
gatvan gatarakak dhenr avalokya tamanala pipsayiur
anucarnavddity anvaya | davadvau vanraya-vahn ity amara
| dhen kd ?daivavad avadena dukhena ra utsho
ys t, ad tane ity asya gha avadas tlavya-madhyopi
da | savalo baladeva-sahita, akitavn cihnitavn, aki lakae
iti dhto, ktarataram atiktara cakita trasta cakita-rahitam
atptam, caka tptau iti dhto | hitam anukla vilocana darana
yasya tath-bhtasya vilocanasya prntena tbhir avalokyamna |
prntenety anyabhgnm arudvadhmdibhir vykulatvd iti
bhva | nudyamna ka-sannidhau preryama mnasam eva
ybhis tbhi | tata ca mnojhita parimtta karuonnha
kp-vistra ghamnam avaghamna mnasa mano yasya sa,
tata ca dukhe dviguite sati khepi kepi carantya utpatantyo
davadavakl vangni-jvl yadi dhamadurdattavatya | kdya ?
kllad jalads tem api kllair jalair nirvpayitum aaky | na
laghanya durvam api aivarya-akty prayojya-kartry
pipsayiu, pna krayitum icchu | atra [34a-lo] kuvalayayuvatn lehayann aki-bhgai, kuvalaya-dala-lakm-lagim
svga-bhsa itydi dnakeli-kaumudydi-darant | pna-lehanabhakan tulya-paryyatvabhvc ca, [p 1-4-52] gativyuddhapratyavasnrtha itydin pivatydn prayojya-kartur na nityakarmatvmacchantti ||18||
sudhsudhrvantam iti tat-pipatana-samayenalasypi sudhsambandhi-obhana-dhr-yuktatvam allat-doa-nivtty artha
yuktam eva | praka-bhya ptha pracaa-mrti dhtvsvanala
pape pta | apapealat adakat, dake tu catura-peala ity amara
| atrnalasymtatve sati tat-pepy anaucitybhvepy
anurgrdracitta-bhaktn tad-dusaha-dukhadameveti na skt
r-mukhvjena pnam iti | ataeva [bh 10-19-12] ptv mukhena tn
kcchrd-yogdho vyamocayat iti mlapadyepi mukhe

netyasyopyenety ayam artho jeya | mukha nisarae vaktre


prrambhopyayor api iti medin ||19||
anyo hi ghana-rasado megho rasadohena laja-prea dvasya vanasya
tannapd-vahnis tamanta na nayati | tannapt iti atrantam,
jvalano jtaveds tannapt ity amara | nar sadotthasya
srvadodbavato bhavadavasya sasrrgne davathu tpa harati
nayati | kudro dava upatpo yasmt ta dava vana-vahni
amayckre naymsa | tata ca tasya r-kasya nija-gokulasya
sva-vrajasya gokula go-samha a kalyamaycakre prpa, aya
gatau [p 3-1-37] dayysa ca iti m ||20||
aivarya-akti-prkayam api loka-dyaiva ll-saundaryrtham eva
| tattva-dy tu tad api pia-peyita1m evety hanpti | idam
api na citram | ki tat ? yad-yasmd akhae paripramahasi, tejasti
paripra-brahmatva maha-siddhikrii vakrti tatrpi savieatvena madhura-llmayatvam | bahula-prabhva iti tathpy
ancchditam eva bhagavattva vyajitam | tad eva prabh
vaiava-mate uktn brahmatvdn tejasm api vemany
adhikaraa-rpe tasmin | aho caryam ! dava-dahanacchala
khaa mahaprktam eva tejo vihata naam | tat kdam ?
apade svraya-bhinne eva viaye abhva aivarya yasya, na tu
skt tasminneveti smnya-tejakaasynyadhakasypi mahgnipuje laya-darant, [g 15-12] yac candramasi yac cgnau tat tejo
viddhi mmakam iti prkta-tat tejasm apyrayatvam uktam eva | iti
heto, atra r-ke ka kovida ka paito vido vuddhe srasya
sarasat nbhinayati, api tu sarva eva | atoghraye r-kya yair
namaskra-mtra ktam,
[===105 peges ===]te tad viraha-sayoga-janya-dukha-sukhaviveka katha sambhavet ? tatrhaamhamanasa,
vndvanyatvd iti bhva | vipinena pinaddh maanatvena dht
nlaman mlbhi samhair y ml tasy bhrama saiveyam iti
vuddhi rti dadtti s, nuklyasynuklaty samraena samyak
prerakea samraena vyun dhyamneva khamneva |
nanveva cet katham atygrahea tamanuvavrja ? tatrha
pukarekaasya r-kasya saurabhega-gandhe pukale mahati
viaye rabhasena harendh iva ||25||
puro'gre, pura padav pury mrga, davyas drataret heto,
drutatara yath syt tath tatarahas vista-vegena calati | kuta ?
bhavana-viaya eva kuthala-yukte halini sati, vividha-saubhagasampatti rabhamo labhamna, ralayor aikyt | madakalo matta
kalabha karivaka iva ramdhurya sampattibhrarn | kumrayann
1 peita [ka]

eva kiyad antarita kiyan mtra vyavahita sannanurga


premam, antaritontakarae prpta, i gatau ity asya
nihntasya rpam, pur valabh candralik, candral ca
valabh syt prsda-mrdhani iti rdhara, valn nijgrajd-bhiyo
hrsena hetun nisakoca yath syt tath, etad abhipretyaiva tena
prathamata eva tat-sagato vicyutam iti ||26||
tsu valabhu, praayadhuray prema-bhreaiva rhn
prasiddhnm, rha jteti-prasiddhe ca iti medin, pra-candr
paramparbhi parcit sarvato vypt | rjvarj kamala-re,
vapu kalbhir aair avayavair ity artha, pukalbhi rehbhir
vigatas taitvn megho yatra tan nirmeghni
ynykhaalasyendrasykhaallityni pra-mdhuryi dhani
te rjibhi rebh rjita dptam, nabhasi nista ts smitam
eva kusuma-vrudh, halantd-bhgurimate p, t rundhantti tath
tem alinmbhay knty dig avaln dik-sndarm api m obh
malin samajanti prveaiva sambandha | alin kdnm ?
abhayn bhramae nisakocnm, bhinyo nadya ||27||
tadnntasya ts tda-bhvasyaucityam eva vaktu tatprvaklavartin dukhada tsm hasamyag utkahatayaiva
samut -mtra-hetkuknandajavparodht sahara kaho ys
t, ta prasiddham anurga-rasa gara-sannibha viatulya
hdayepi vahantyo ya gara katya kathrham api na kurvanti,
smnyato jan ity artha | kevala rudra eva yogevara kahya
karotti bhva ||28||
tasyaiva kasyaiva nava dhma svarpa drd yadi dadu |
kdam ? medhd api mecaka ymalam | tasya kdasya ?
kacanprva mecaka candrakam ua-prve
dadhnasyoasya vmato vakrim mastakordhva eva prva
tihati, tatraiva candrakrpaam, yad v, uparibhgopi prveabdena kvacid ucyata eva | tad dhma papuria | tasya kdasya ?
puri tac candralikvati nivse vaddha-da pravia1-de |
dhma kdam ? asta yath syt tath, syandate sravatti
dhmnomtatva vyajitam | lolihyante sma, atiayena lhavatya |
hi niciye, antevasne tu nipand jyabhvodayt | smeti tvarthe
yamaka-prartham ||39||
carama-pka parimo yasya, sa csau praaya ceti | tath tena
parihsena saha vartamn y hsakal tay ||30||
adhikyamne vayasi sati | anena nayanena kim-bhta mvalokyate ?
api tu sarvam evlokyata iti | aumli srya, knti-samhav ca,
1 pranunna- [ka]

vanasya jalasya knanasya ca parisare, praayasya prasara


samham samyag jvayitu la ys t, yad v, tamjvanti
jviktvena tam eva rayantti t, rjvinya kamalinya | sryo
jale, padmni gagane ity caryam | mudvatynanda-vikavat,
vidhikte vidht-racite, adhiktedhikre, kim caryam, tat ktaniyama-vaipartya-darant ||31||
tsu sarvsu gopu, tasy r-rdhiky ca hita-nayanopitanetra, aya r-ka, ts hdaya nija-hdayena saha sadayena
obhana-ubhvaha-vidhin vinimayann iva parivartayitum, aya
ubhvaho vidhi ity amara | dinaktasya vicchedasya chedaktopga-lakmys taraga-paramparay prathama tbhi ktay,
samprati ts hdaya pact svenpi ktay t prati svasypi
hdaya yugapadevobhayato dhray vhaymsa | tsm apty api
abdd-vinimayannityata cyam kepalavdha evrtha |
kdy ? nitar vahann anurga-sudhy pravho yasy tay |
ts kdnm ? avakarojhita praaya updi-rahita sakhya tad
eva kusuma tasya sumah-saurabhasya rabhaso vega ca
rgaparabhgonurga-paramotkara ca tau bhajatentara ys
ts, yatoya suhd vandhu, bandhutvocitam eva hdayaparivartaman iti bhva ||32||
atha-abdo rasntara-varanrambhrtha | kamy pthivy
dhlibhara, vraja-purpatyor nanda-yaodayo ||33||
jtatvar laghutarm iti gates tvarlghavbhy samm eva gati
vibhratnm ity artha | hambeti ruti-ramy gadgada-giro ys
tsm ||34||
kiraa-mlina sryasypi gou ramiu caran khura-rpapadn sacrea sampdita kta dharay pavana pavitrya
ybhis tsu, pake caraa auta-smrta-dharmcaraa tasya
sacrea sampdita dharaerdharaistha-sarva-janasya pavana
pvitrya ybhis tsusrya-kiraodgame saty eva sarva-dharmapravtte | nija nilaya sva-sva-gham, pake, nitar janair
udbhavasya laya nam, r-kasyekaa daranam eva kaa
utsavas tasmj janitena, ka-sahacar janan-janair
nrjyamna sago yasy s, javena vegena
nityntasatvarotiayatvaryukta caraa-vihra pdanyso yasy s,
tamtmaja gavma-vane plane yo vana-vihro vane krana tena
hetungocara parok-bhta gocar-ktya skt-ktynandavihvalatay kty anabhijeva dalita gopura siha-dvra yasya tat ||
35||
vcmatralyena gmbhryeety artha | madhu-raji madhutopi
rajaka yath bhavaty evam, vl komal knt kamany

sahacarasya bhva shacarya sakhya tasya y cary caraa


tay ryay rehay tda-sakhya-bhv-caraena hetunety
artha | nitnta sauhda sohrda ye te, hd na | kena tat
karma-caratm, caryat kriyatm iti yvat | iti dvnala-pndikaam anusmtya prthe yuktam, yad v, nanu rma-kayor
yat-kicid api karma nityam eva ya blyd evcaryam caryam iti
vadathaiva | tatra iti padena kopamabhivyajyhur iti, stu syt kopapayo ity amara | na krameoha khel-raso yena tam, bhakamarydtikramt, na ctra aiava-cpalyam eva hetur mantavya,
yata tmana sagopa samyag gopana yasmt tath-bhto gopatanayasykra ivkro yasya tam, asura daityam, asubhi prai ca
suhu toa karotti sa, hanta vismaye, atikarla dvadva
vangni kimpapau, samyak ptavan ? kiv vk-siddhir evsya
paukalya puim pa prpt, a kalyam ||36||
teu ninta gha gateu satsu svatanaya nrjya | kdam ?
sakala-sukhn mrtimad iva ninta sadana-rpam | svamahas
svaknty rjyamna-vapua dpyamna-arram, dhtau
dhairyenavasthit nih-rahit, snehataralety artha ||37||
tata ca syantana unmrjandi-kriykalpo yadi bla-paricrakair
nirvhita, tad kthrdi san bahir etya sukhaayitena gav
nikurambea ramaysu viikhsu padakamalam dadhna |
sakalbhre syadoha-dohapare sat revatramanuja kenacana
kautukena yadi dogdhum rebhe, tad tadkarya gokula-lalantatir
nayana-vibhramair indvara-vipinamaycakra nabha ity anvaya |
akaitava praaya ca tad udit raddh ca dsa-bhvocit tbhy
vaddham avadta uddha hdaya ye tai | hrollasad vak iti
hr nakatra-paktitva vaka-paktitva v vyajangamyam
tasya dhrdharatvenopamnasyamnatvt | r-khaakhalepasya vyapadeena chalena dea-kltt tad dea-samayadurlabh himn hima-sahatir eva tasy m obh tay nyamna
prpyama parabhga obh yasya sa, vartamna-nirdeena
prpter avicchedt obhy pratikaa-nava-navatva dyotitam |
vysajyamneti tcchlye cnaanta vartamnatva prvavat |
kuala-yugalasya chadman chavi-guru-kntydhikau gurubhrgavau vhaspati-ukrau yatra sa, vadana-manalamiea
aranniy nitar ata sukha yasmt tdo nikaro yatra sa,
nidgha-samaye samyagayamnmrgacchantm uatm apahartu
la yasya sa | hrhito madhura-carita, hitoditena svbharpahitavdin, tac ca sundar-jana-mohandikam eva jeyam | hd
manas, mrtimateti dehenaiva bhedo manas tvaikyam eveti
vivakitam | mna-bht sammnadhri dhuri gaanegra |
mai-pdu maimaya-pduk pde yasya sa | puratorae sihadvre toraena vandana-mlay sulalite, nidgha-niyam ania
nirantaram abhilaayo yo nikarasya kara-nikara kiraa-samha,

sa ca, karprasya dhlir iva y dhli s ca, tbhy dhavalitam |


nayana-sukha pradiatti tath ta pradea sthala-viea paritas
tasya samantata, parita-abda-yoge dvity | sukha-atitena gav
nikurambakea ramaysu viikhsu puravartmasu pada-kamalam
dadhnorpayan | gav nikuramvakea katham-bhtena ?
aadhara-knta candra-kntas tan nmn y kntail knti-yuktaprastaras tata syandante sravanti yni salilni te kara-nikarasya
kaa-samhasya nirbhatotiayo yatra sa csau puropavanasamvandhi-pavana ceti tena tad vjanam, tat-kartka vjanam ity
artha | tataevotsava-puotsava-poakea vapu vieea jit
gaurguror himlayasypi paugaa-yukt gaa-aila-samh yena
tena paugaa kaiort prg avasth, tad yukta-gaa-ail iti
madhya-pade-lopi-samsa | kevala balatm anupamnmaln
bhramarm api mlinya sva-saundaryea tiraskra veveti
tath tena, vi vyptau kvivanta | eva-bhtena via-nikarea
ga-samhenaiva lakyamena gva evaity, na tu candrik iti
jpyamnena | ukyamena sicyamnena, ullasantya pura-gopure
puradvre gocar viay-bht y maayas ts chavi-ikh knty
agri ysu tsu | kvacana viaye ka sukham alam atiayena na
kurvan, api tu sarvatreti balabhyrhy yuvat-rey dikepa scita | dohadam icch, sakalbhi sarvbhi, rasakalbh
rasa-vaidagdhbh revyamo vypyamna, rev plutau plutir
vypti, anuroam anuprti | mra kma evebhas tena mdyamn
pyamn rjvarj kamala re | bala ca bh ca tad valabhi,
avadhrita tiraskta guru-sambandhi valabhi yay s, ataeva
balabhiky candraliky rohe rohan prdurbhavann utsho
yasy s, mano madayati matta karotti tath tena datta
karvalamba iva yasy s | bla-hario haria-vakas tasya
nayanayor vibhrama iva vibhramo yeu tai | vibhramo vilsa,
nayana-vibhramair locana-viia-bhramaai ||38||
amrlalans tasya r-kasya vadana-sudhkarasya sudhaiva
karatoy nad-vieas t prati nipatantr avadhyvadht bhtv
svayam eva, na tu tbhi prerit | ta r-ka kdam ? nayanamukha dogdhi prayatti tath tam ||39||
nirvila nirmala sita vyavasita yatra tat, vilasita vilsam,
amare brahmdayopi, nabha-sagam pakia, bha nakatra
tasya sagamya na prabhavanti | vara reha kopo durdamatva
yasya tdena rasanlobheneti svadainya vyajayantam api tam eva
stvayati tasya sarasvat | yath vara reham eva samyak kyati
abdyate iti tath rasan svdas tallobhena ||40||
trikasya pha-dadhobhgasya samullsena samyag
ucckaraenollasantau uttihanau pr yatra tad-yath syt tath,
jnunor madhye gha nyasya | kdayo ? paasya ptbarasya

unnamanata utkarad dheto prodyant tvi kntir yayo |


gotundasya gokuker vyatisagena paraspara-milanena sundara
darakobham ad ucchalita daralatham acchithila-vandha
coa yatra tad-yath syt tath ||41||
undayitv rdrayitv, karad api dugdha go-stana kraymsa ||
42||
adhika prtty adhika-pras tasya pyambuja-sparanena ya
snehas tenaiva srvi payo yasmin tath-bhta payodhara-pua
yasy s | dohanyantara karma-bhta yvad eti, svapayas
prayitavyatvena prpnoti ||43||
tad avekae ya kaa utsavas tatparavan tad adhnnm
ndola kampa, anndolo nikampatvam, bhiy guru-bhayena gato
nao yonndolas tenpi guru-bhaya-janita-sa-kampatvenpty
artha | samutkalikay samutkahay mud kalay saha
vartamnay, ak cacalencalenekamn manoratham,
anas akan rathn ca sahasrepi durvaha janaymsa |
cakreti tadn tasyti-vddhy parimdhikya dyotitam ||44||
sahaja-sauhrdt katham-bhtt ? bhramea ca bhrntypi
askthalata sthalana-nyt, khalata ca khalair api na bhedyt, na
bhettu akyt | apy arthe cakra-dvaya yamakarakrtham, salpo
bhaa mitha ity amara ||45||
caritam iva caritrth-bhtam iva | yad yasmd ambudhard api
rucirasya sundarasysya ruci knti, cirasya cira vypya
rasyatamtiaysvdy pyate | vapur idam iti vma-tarjany sva
darayanty evhapri pra-madhye dandahyamna guru-janasagharavad-garhita-dha-yuktam, bhva-garhy ya |
avayametena r-kena vaya vakartu yogya kariyma |
etena katham-bhtena ? nn-kal-kalpavattayaitena samyakprakrea itena prptena, iya tigm tka matir vuddhi | yukti
yunaktti yuktiyuk, nanvatra katham atygraha ? tatrhahe
kelilatike ! iti sakh-nmn sambodhanam | ali bhramaram, antarea
vin he paramgane reha-sundari ! paramgane sreha-prgae
||46||
gavyavibhave dohbhdvihate bhavati sati ||47||
g dhenr vyarthatva niphalatvam, yad loke yasya go-dohanakarmety artha ||48||
adhivraja-pua-bhedana vrapattane tursham indra ka
kraa araa na karoti ? kintu sarv eva, ity s tadbhogyatvavyajanaypsaras tva dyotitam, pattana pua-bhedanam ity amara

| katham-bhtam ? dhivrajasya mano-vyath-samhasya puabhedanakaram | urarktgkt y pitror adhnat tay,


dhnataypi dhiy vuddhy inatay prabhutvenpi vartamna |
anayor antis tad anuklay vrtaynaylam, yukty tu bhuyate,
yuktis tu vartata evety artha | kdy ? vrtayrugay pravalayety
artha, vrta phalgunya-roge ca triu ity amara | tat-phalasya
dukha-sukha-phalasya prabhoga praka bhoga bhajete
tmanyabhimanyete iti tath tau | kuta ? vatsalatvato vraja-jana
prati vtsalyt kruyotpdakdity artha | ato mad-gurubhir ukta
vaca rutv parakyam upakram api svyam iva matvety artha ||
50||
vanamlay cito vta | kdy ? aln bhramarm il giras
ts doha prapraa tad ucitay tat-samavetay, uca samavye iti
dhto, bhgovcas tvi il ity amara ||51||
hrea vilasat obhamnam ro vako yasya sa, hrea kdena ?
calat cacalena, caln tr nakatrm anukra sdya
haratti karmayan tena | nandkprea hara-samudrea
plvayann iva, atipariprn kurvann iva | kn ? vrajanagarangar garyo gurutara yad-guru-gaurava tad eva grho
hisra-jala-jantu-bhedas tasya grhea grahaena tuit khait ca
te ht tadg ceti tn, tu bhedane iti dhtu, layntika sva-ghasampam | tanmukha praty abhimukhenbhisro gamana tatra
srasyena sarasatay nirnimei harodrekea vismta-nimei ||
52||
anloka prpyeti tasytidragatvd iti bhva | prpyakritveti
sarvem evendriy niyama prpyakritvam eva, tac ca prpta
eva sva-sva-viaye sva-sva-kti-smarthya na tvaprptepty
arthakam | tena nivttnveti svbha-vilbhena tatonyatra
tvarocakatvenaivpravtty nimlitnva jtnty artha | mansi
tviti manas tu darana-ravaa-pratiyogi-mtra eva viaye sva-svakti-smarthya-niyamo na tvapapta-prptat-vicra iti tu-kravyjitortha ||53||
naidghika-llm upasaharati | ahani divase haniyad-bhvo
haniyatt tay y karlabhs tkaa-kiras tbhir avakara
doamlti ghntty avakarlo yo viyogas tato y vedan p tasy
vedan jpana tatra sthnbhvt parama-preha-sakhn tatsthnatvayogyaty satym api dhr bhava ea milita-prya eva te
preyn iti vthvsasya tat-kariyamatm akya maddukhamet api yathtathyena na praty abhijnantti mananena tsv
api tatrsambhvanta iti y ytan p tanau dehe unmlati,
divasvasne tasya r-kasya samgamd dhetor gantuka
darana tena nidgha-pradoasya doa-rhityenaidhit vardhit

obh yaths tath-bhta obhamnasya tad vahir vihrasya yad


darana tena ceti dvividha-daranasya sudh-sekatva vyajitam ||
54||
vyatyya vyatikrntavn ||55||
atha krama-prpt prvik ll varayitu prathama tm eva
varayati | tata ca nidgha-samaynantara caritasya mdhuryamahimn tato vistta | khe ka-darpae lchita cihnito dehavara eva jaladkuro yasys tm iti samse upameya-lopa | t
prvey lakmmlokaymsety anvaya | kdm ? ko
pthivy rjanya kartu la yasys tm, raje kart-sdhana-lyupratyayntd-bhve ghai rpam | caraayo paricaraa sev tasya
pari sarvatobhvena bhvanay bhvanay bhva prema nayo ntis
tbhym upacitm, dsvat dsm iva paricaryy savana samyag
granthana tat-parm, cakita-cakita yath syt tath sambhramd
iva dara ad unmlantyau capale digdvayvirbhad-vidyutveva
capale caale aki yasys tm, vidyuc cacal capalpi ca ity amara
| mlabhrim iti iakeketydin hrasva | medura snigdha
duravpa-obha durlabha-obh-yukta yat kadamba-kadambaka
kadamba-kusuma-vnda tad eva vipulni pulakni tni hard iva
dhartu la yasys tm, laghu-laghu vigalanto jalada-sambandhijaln dara-vindu-nikar evnandabhar dari tai snigdha
mugdha manohara cadig-rpa-mukha yasys tm, kusumabharabharity kakubhvaler arjuna-vka-samhd-valito gandhavaha
sugandha-pavana eva lalito nivso yasys tm, kakubhorjuna ity
amara | sarasatara taragita nya-janya ye te mattamayr vikac praphull kalp ikha eva kaca-kalpa
kea-smhas tena obhitm | taralatarticapal lalit visakahik
vaka-paktaya eva mukt-kahik protam uktmaya-kahiks
tbhirmukt pinaddhm, mukta pratimukta ca pinaddha cpi
naddhavat ity amara | kahik khti khyt | abhita sacaratm
ndra-gopn vuana iti khytrua-vara-skma-kn gvo
ramaya eva padayor yvaka-cihna yasys tm, marakata-maimajary jarjmbhyamatm, ati-praka hartu la ye tathbht hrit hrid var nav navn yavas ghs eva rpasdyd-yavs tai sarasa rastala bhtalam eva talpa yasys
tm | rasadasya rasa-vario rasadabdasya lasanmeghasya abdha
eva madhuratara kahando yasys tm | rasad iti ralayor aikyt,
rasa abde ity asya atrantatvena vykhyym artha-paurar uktya
syt | atighanyamnsvati-megha-tulysu vanarjiu rjna
dptila nlimna guam eva nlam auka vastra vasna
paridadhnam, avasne parimepy amal sarasceti vanitntaravailakayam api dhvanitam | taras lambante iti tarolamb ye
rolamb bhramars te ghaaiva kakapto yasys tm | avan
pivati grasati vypnotti yvat | pti cchdya rakatti v | avanpo

yo npa-pargas tenaiva pargata prptodhivsa sugandhkaraa yasys t prvey varyodbhav lakm obhvm ||
56||
nidghatapano grma-klina-sryas tasya tapana tpas tena tapto
jvo jvana yasya tath-bhtasya jvanikarasya jantu-samhasya
samcitam auadham iva rasyatamena raseti-nipuena, [p 4-4-98]
tatra sdhu iti yat | kla eva bhiak vaidyas tena cikitsitam, vicikitsita
sandeha tyaktv, vicits tu saaya ity amara ||57||
vsara-mai srya | taragin nadn pulinny evsthni, tni
jalvtni vkyotprekatemsalatayeti | nistaraga-ragti
k-vradyvta-pradeeu nipratyhakrdanvakasylabhyamntatvt | yad v, vanadva-jvldi-nter
niea-taragatva rag ntidre iti yatra kutrpi ghsa-bhulyt
||58||
carropy arthe ||59||
naicikythair yadi sukha ayitum rebhe, tad tarua-tar-mlam
alakurvan sa ko mallra rgam lapan ruti nidadhe ity anvaya
| naicik-ythai kdai ? prathama tvad ati-saulabhyena hetun
labhyamn ubha-gandhn gandha-t gandhela iti1 pctyakhyta-ghsa-vie lavena llay lavana chedana tatra yo
masamasyamno ravas tenaiva rava dhvanimanto daan dant
ye tai, lavo lee vilse ca iti viva | tacchedadhvanir eva
daanevapyupacryate | tata ca ekataiva bahu-ta-prpty anai
anair caran sacaraa sacras tena sacyamna mntharya
ye tai | tatra ca r-vndvana-sd-guyt sahajenaiva
maakn dan ca daanasya virahea kevala valamn y
rucirat pracura saundarya tasya ciratyai cirasamaya-sthityai
vilasatocchasya nirmalasya puccha-puasyndold eva dolat
cacalena vladhin lalitai | tata ca ka-mtra-sacreaiva janit
y udarambharitodara-prtis tay hetun tdane tabhakaeladh sph-nyat tay bharitay paripritay
hetundhiypita prpito virmbhilo yais tai | tata ca medura
snigdha ca, atha durgatova samantt da pako yatra sa ca,
ataeva durgato nirastovaada khede yasmt sa ca | d navatni tair harita ca ya prako deas tasya madhyamdhyavasthya, do jambla-ampayo ity amara | alasa ca tat
lasan daro vyajyamno yatra tac ca dara at ghramna ca yac
caula sundaram kaam avalokana tena kaadai rkotsavadyibhi | racity kanduka-khely laso raso yasya sa,
ralayor aikyt | khe svarge llastiaya-sphvatyo lasantyo y amara1 gndhela iti [kha]

nagara-ngaryas ts garyas y didk taddhetukasya


vaikalyasya kalyaty pravalaty satym, kalyau saj janirmayau
ity amara, llasa iti sphrthaka laser yaantt pacdyaci rpam |
chy nija-str-caullasn, madena kicic catullasnm iti
mgha-yamaka-des tasya dantyntatvam apam |
anugrahasygrahet t ght y sarasat tay tatay vistatay
hetun meghair eva kartbhi, antar madhyontaryat tad daranavyavadhnatm apahya tyaktv yad itaste | kena prakrea ?
svavaa svdhnam eva kalita vypro yatra tena akalita-bhvena
khaatva-rpea | tadnantar madhya eva vismara prasaraala bhmo sryasya bhnujla kiraa-samhas tajjena tasmj
jtena, tasysahyatvd lasyena lasyamna iliyamo dharor asi
bhtala-madhye kanduka-khelto virato bhtv ramya
snigdhacchya taru-taruasya vka-varyasya mlamalakurvan |
prv-kahina-srya-kira meghair amara-ngar-pakaptibhir
yadi na vyavadhyante sma, tad rama-jaletydi lakaa ttklika
sva-vadana-saundarya t kaa-mtram eva darayitv taru-talam
gamya tad dita svayam eva vyavahobhd iveti bhva |
gandhavhena pavanena | kdena ? ghanbhtbhir nivibhtbhir
ghana-ghabhir ghait nipdit ghanasratrasareu-kalp
karpra-kaatuly ghanarasa-vinduvo yatra tenetiaityam, jalavindubhrod vahana-parirameaiva drautybhvn mndhya
vyajita-sambhvangamyam | tat vistt ml re ys ts
mlatik-latikn kusuma-gandha vahatti tena, ti
saugandhya1muktam | avyamn rakyam uttam madhur
llvalir yena sa | valit suvinyast lalitgat manoharga-bhag
tay | kady ? atiparabhgasya ati-saundaryasya bhgadheya
bhgam gatay prptay, bhgadheya mata bhgye bhgapratyuayo pumn iti medin | gocraa-sambandhiny lakuiky
purobhgepavarjita datta vma-kakatala yasya sa, dnaparyye
apavarjanam ahati ity amara | ataeva tdy bhagykat
paripr lobhany obh yasya sa, daki mahojaghl paripr
lobhany obh yasya sa, dak mahojaghl tejovega-dhri
jaghlat yasya sa, vilsa-pake, bahudhaiva bahu-prakreaiva ta
prasiddha mallram, pake, bahavo dhaivatasvar yatra tam,
dhaivata-grahanyso mallra sa parivarjita iti tal lakat |
pare hityena saha vartamna aja-pacama-rahita ca | ajasya
mrdhanyditvepi tasya dantyasakrea sagketo gna-astre
prasiddha, ajo dantydir api ity amara-k cnusrya v | mana
eva malla, durgrhyatvt, tamapyrti ghnti vakarotty
ubhayathpi tulyrtha | muralmrayati tath-bhve pravartayati y
ll tay | vanasya parisarata parisare pari-sarvata sarato
bhramata kaha yat prpnuvat nav vanaml yasya sa ||60||
1 enti-saugandhya-[kha]

tad karana tacchravaam eva karayor namanty amta-dhry


pta patana tena pto rakito yo mahim tasmin, asubht
prin karaa-vyprasyendriya-cey pra-prpti krayati sati
| pramadena harea ghann nivin ghann meghnm api
rayatigmatay vegn tkatvena harrudrava iva jala-srutir
jalakaam | s gav re tamsra sehesahata |
alpataysrasydhikybhvena ca nod vegakaram, gratyuta
gurutarhrahetuky uaty amanatay praamakatvena a
sukha-rpam eva, ataevnatay akucitay tanv, arla vjina jika
mrtimat kucita natam ity amara | atanvnandaparaynalpaharaparay | s prasiddh iha vi-samayepi hito bhagavad loko
yay s ||61|| tamsram lokya r-kasya mrdhani mastake tni
tni prasiddhni nija-nija-celcalni sarasa yath syt tath rdhve
mastakordhva-dee nitnitni nitar vistritni | tatas tai celcalai
kartbhir nikapaa nirvyjam eva paa-maapatvam padya
prpya sapadi tat-kaam evmbudharmbu megha-sambandhi-jala
dhary pthivym eva ptaymse, na tu tasya mrdhanty artha |
r-kasya katham-bhtasya ? vapur upari m vasana-sambandhin
obh tay sevyamnasya, yad v, vapur upari nikapaa-paamaapatm padyotyeva sambandhanyam | vymnasya
vigatvamnasya, yad v, dharym eva ptaymse, m tasya vapur
upari | kuta ? sevyamnasya | tad api kuta ? vyamnasyvamnarahito hi sevrha eveti bhva ||62||
tata puru-paritoea pracurnandena sahacara-nikarea jagade
ukta r-ka ity artha | ki tat ? he jagad ekavallabha ! vivem
ekapriya ! asya mallra-rgasyya sva-bhvoparoka | skd eva
katham-bhta ? apark na par acatti apark, praka ity artha |
jaladharm gamana-mtrasyaiva prayojakatva tad-gamakn
prasiddha kintu nrava niabdha yath bhavaty evam |
nravaraasya vyapadeena chadena rodana kartu la ye
te bhvas tatt s tu bhavat-kartkena gna-kaualenaiva krit
utpdit | gna-kalay gna-ilpenlam | kuta ? dinakarasya karanikare ghanghanair cchanne sati dina-maryd na kalayma, na
jnma, varukbd ghanghan ity amara | he mary draka !
mar mr, tasy draka khaaka ! yad v, marydmiyartti tathvidha ! capala tram eva calmo gacchma, acalmodena
sthirnandena medura snigdham ||63||
avidhuram utka mahas tejo yasya sa, viracita-vadhvna
yath bhavaty evam adhvnam adhvna pratipatham eva dhenugaam abhisrayan lokair nonyamnam atiayena styamna
carita yasya sa, dhmabhis tejobhir anyda iva | kdai ? ativismayn dhmabhir spadair ghana-mahas badhistha-meghatejas mahe utsave sdareeva nirudhyamna prasra prasaraa
tenaiva srasya sarasat ye tai | tata ca dhmn

prasarabhvena niviatpatty obhdhikyam iti | kuvalaya-valayni


nlotpala-maalni ca mahmrakatni ca teu katamni
mukhynty artha | tat-pramukhn taddn mukhamoanakarair atinyak-kurvadbhi | agn pi-pddn y
taragavat taralat tay samadhikam ucchaladbhi | amn anupam
udr mahat r obh yasya sa | jaladhara-sambandhi-jalena saha
vartamne dhara-tale calane calana kampana ye tath-bht
bladhayo ys ts khars tk khur eva khura-pr ars
te kodena kodanenpi noddhnit nocclit dhlayo ybhis t
dhenn gaam anu lkita | matay sammatay manujktivrahmatay khyta, nmato khyta prasiddha, khyhve
abhidhna ca ity amara | pargata pargopargo dhlyuparajana
yasya tath-bhto nla-saroja-samha iva dvitya-rpo ghanarasado
megha iva | mahy pthivy mahyo mahattara saubhgya tad
rp | pnasya puasy-pnasyodhasa bhoga pariprat tay yo
bhvas tena vivaatay ||64||
s hi purar prathama-msrasra-salilai snteva st | tato megha
itydi-laka ivsd iti prati-vienantaramatha-saundaryrtham
sd iti kriypadasyvtty sambandha | megham aho megha-kntis
tad eva mahaty ujjvala-nlaik tay kdy ? dioati
vypnotti tay | bhavana paaln ghacchadi paale paale
prati-samhe eva parigat ca te madena medur snigdh kal
nitya-ilpam ptu prptu la ye te ca ye kalpino mayurs
te kalpai ikhaair yatyatair atidhrghai | snnena timitam
rdritam | ghanair meghair mukt tyakt pratc pacima-dik tasy
mukha-sandau ragati samyak lagatti tath-bhto ya sandhy-rga
sandhy-klna-raktim tasya prativimba sphikdigata, sa eva
vimba-prabh drayati tiraskaroti tda sinduram | yad v, vimbaprabhay vimba-phala-kntydram upamay sannika ca tat
sindura ceti tacchobhla tacchobhgrhi bhla-sthala lalapradeo yasy s |
eva kramea sya-snna-vastra-paridhna-kea-oaa-sinduraprasdhanai sannyik-bhva abhivyajya tasy r-ka-viayakaghnurgam apy anubhva-mukhena dyotayan viinaisamanukta-gavkea gonayankrea gavka-nikurambea jlasamhena r-ka-sambandhi-rpa-saundaryasynayane catura
daka yannayann caturati-sahasra tena payantva |
caturati-sahasram ity asakhyat-ttparyea yamaknurodhd
evoktam | nanu tasy katham eva nayana-bhulyam ? tatrha
sukteti | [bh pu 4-20-28] vidhatsva karyutam ea me vara itivaddaran-tpty nayana-bhulyrtha suhu ktni yni suktni
puyni te pkena pariaty lavdhenava | ghanasya meghasya
mahonnaty y nirtapat tapa-rhitya tay knt ramy
patknt patk-gryeva karakisalayni tai | manorathenkrnta
mano lsayantva nartayantva |

atha goplasya tasya prtakmyayevsy gav sev-paripm ha


parita iti | pralikreu pravahanty nr dhray
gacchantn dhenn caraadhvanya pda-praklanya
yatamn yatnavatvst | nr katham-bhtnm ? nirvepi
vito viratepi sati ghane meghe parita samantd alikphdiu paritasthu prathamam itas tata sthitavatm, tata ca
sambhya militv bhyaa puna-punar apyupacitnm upacaya
prptn satm avanrm, avan bhtala rnti rdhato nipatya
ghnnti prpnuvantti yvat, te dhray | katham-bhtay ? ruci
knt rocakatva ca, tbhy jit, karpra-reavo yay s csau
reuk-dala-dela-vlukparimal ceti, reuk ca dalant sphuant
ela-vluk ca tayo parimalo yasy tath-bht ca y bluk tasy
parimilanena sammilanena nipakay paka-rahitay, hareureuk
kaunt, ela-vlukamaileyam iti cmara | ete sugandhalate
saurabhyrthamaa-pha-sandhi-prgaa kodivropite jeye |
apakay paka ppa tadrahitayeti smnya-dy pralikprasaktam apvitrya vritam, bhavanya bhavana praveu
bhavantn vartamnnm ||65||
bahv obh yasya sa, bh kntis tayodra ca tad-vila-gola
ceti | tad-gau kntis tasy nikareoddhta timira-paala yena
tath-bhta paa lti paridhatte iti tath sa,
sarjyamnasyoprjyamnasya virahasya rahas vegena, sarja arjane
iti dhtu | samne tulye vayasi nimitte avla navla kintu
prauham eva ka sukha yebhyas tn, bhavanodara gha-madhyam
| kdam ? nabhogy svargagaty api sampada natthya
vaiyarthya tat kartu la yasys tay prasv mtr prasvpita
yita | kdy ? carite caritre caulay obhanay | ayana-tale
kde ? karpra-pravadvalake dhavale, upadhnena obhamne |
kdena ? balakemakrieti tasya mai-mantrauadha-garbhitatva
scitam | komalimn taddhikya-prati-patty artha dharma-dharmior
abhedopacra | sakala-parimalavat samasta-surabhidravym,
alavat pracuratm akhahat vopadadhnendhikyena
dhrayat, ataevlibhir mntobhyasta parisaro yasya tena ||66||
athoparid-rdh-nava-sagama varayiyan nidnm asy
prva-rga-pkvasthmanya-vailakayena parama-khm ptm
abhivyajayati | itapara knurga-mahnalo yadi
jjvalyamnatmavpa, tad vrabhnav bahirvtti visasmrety
anvaya | knurga-mahnala katham-bhta ? paramadhikam
utkaram ita prpta | tata csy pramoparampar
mrchparampar prdurbhvayan janayan | kdm ? prasakhn mutkaramnandasya karaa na kurv bhvayan,
katha jviyatty upaampyam auadhdika cintayan, yatas tair
aparicyamno vydhigrahvedivuddhyaiva kathacil lakyama ity

artha | kenacid apy anya-gopjanenpi nnubhtacar nopalavdhaprv jvl yasya sa | asranirjharai kdai ? tirasmt
tadnntan jaladharasypi dhr yais tair abhiicyamnena sicayena
vastrevtam aga yasy s | sedu prptavat | kathacin
mrchbhage sati paramupya kga-sagd anya pratkra na
vidu, na mnayantty artha | tasya duprpat parmya prarakakam vandham atiithilayant samocayant | kuta ?
daam damrurukurlaya namupa nikaa eva ysyant |
bahirvttim indriy vahir vypra vismra vismtavat |
smraarasyghtena ghan nivi ghr ca yasy s | ghanair
meghair hetubhir ghryambhi sabhukta-kntvan mudritavuddhn sakhn kaam api t tyaktum aaknuvatn ke
dtydi-prakriypi nbhdato yogamyayaiva sarvasdhman iti
vakyati ||67||
lavdh tasya kasynurgavdh yay taynay rdhay saharasantata sahara-vistra yath bhavaty eva santata nirantaram
eva, antareva mano-madhya eva vtsalya-sakhya-dsya-rasa-sevin
tat tad-rasray pitrdn nanddi-rdmdi-raktakdn
saju ju prtis tat-sahitn sva-sva-rasocita-premavatmity
artha | tath-vidha sva-sva-rasopayogi tat tat sukha kadarandau prematratamyena taratamyamna sukha tasya
prako yatas tay svabhva-aktyaiva te premnurodhena
bahirvtti llanvaka-pradna-kandukdi-krveaparicarynumodandim, na vidyate mnastattvato jna yasys tathbhtodr mahat ll yasya sa, atarkodracarya ity artha ||68||
atha tan navasagamasagamakatvena var-samasyaivtiyogyat
dyotayan punar api tad vilsa varayatiatheti | sahacarair
upacaryamo vijahrety anvaya | ghana-samaye meghgamakle
samya gayamna samgaccha mnanya saubhaga ye teu
divaseu mai-gaair gav kntn vardhana yasya tasya
govardhanasyopatyaksu nikaa-bhmiu tyaksu tsu, akajantatyadabda-rpam | paur sagandha-tn gauravea purutay
prcuryea hetun surabhiu sugandhsu surabhiu dhenuu
carantu satu | csu ye manndr kamalrgdayas tebhya
syandamn karantm iva rucidhr kntidhr dharantti tathbht y dhrdhara1jalan megha-va-jaln y dhrs t
dharanti ye gandhailgartt sugandha-ilmaya-vivari te
tath-bht saras il eva sihsanni tatra ktsana | tata
sahacarair hsyamna, katham-bhtai ? sphaika-gaa-aileu
yni ailajni iljatni tatra nianm upavin jaladanikar karea karadhta-drgha-lakuena v yat karaam
karaa tatra jata-kautukais tatas tad udarato dara ad
1 jaladhara [gha]

unmlantnm aciraroci vidyut roci dptn


paalenbhiypita-akai prpita-sdhvasai | paalena kdea ?
ru krodhena parua yath bhavaty evam apacikraypakartum
icchay kta nayana-vaiktya netraviktibhvo yena teneva | tata
ca bhiy parvty ita ita gacchata iti prigrhatay
varaenparair api vayasyair vtai | tata ca lavdhashasair
dhartum udyamavadbhir mud tadvenandena yatair vaktai |
dpita sukham, arthn meghair eva sahacarebhyo yena sa |
bahuvidhn dhtu1-khan kalanennayanena, tata ca ktasya
vividhai rgai parabhgasya obhaypi para bhgya kena
svkrd-yatra tath-bhtenkalpena veea | srasyada srajava,
sthira-hara-janya-vega ity artha | rasya yaduro vakas tatra uta
samyak prathitam iva lakm-lakma yasya sa | lakmle rle
rmati kmdhare govardhana-parvate vihr viharaa-la | ghanasamaye prvi sukhp sulabh sukhpatti sukha-prapti kartu
la ye tai, phala-mla-kandai kandalitnandokurita-hara |
kanda-mlayor vartula-drghatvbhy bheda | raddhay vaddha
vandhama2vata playata praayasya mahimn hi nicita mnpita
tat tad aano nirvhita-tat tad-bhojana | akhila-sattvn sarvaprin manojai r-kbhiruci-vijais tai sahacarair eva
tmblam upakalpya paricaryama | tmblam eva kdam ?
karatalenaiva labhya pga-taru pgn guvkak-vka-samhn
tarua pua phala yatra tat tath mla mlam abhivypya
dalit jtadal csau dalita crita yaj jmbnada kanaka tadbh
ceti tath-bht y tmbla-vall tasy dala param, tath dalantys
truanty atijry surabhiily cra koda eva cra tbhy
sametam | dala vidrae ity asya troanam apy artha pacer viklittivikledanavajjeya ||69||
sadaivnandat samddhyatm, nandn kanda mla yatra
tath-bhta kandar-mandiram, ramay riy sdyamne
sevyamne, san sundara ibhendra-vaka iva | pratiravaravaatay
pratirava pratidhvani rautti tat tay | kdy ?
adarktaynalpktay dar kandaras tay ktay nipditay tay
hetun yparny kautuka-paraspar tay, punar api
savistramatyyata tram aty ucca dukra kopi re ki vadasi re
itydykroa-abdha kartu la ye te | asy dargh punar api
tath pratidhvanin dhanity saty, anavasth-nihy
paryptyabhva, tasy navna-sthnatvenottamrayatvena ||70||
karakdambe varopala-samhe vahir nipatati sati druta ghra eva
vidruta-vihr vigata-khels tem nayanesta nikipta dkiya
1 bahu-dhtu [ka]
2 bandhanam [ka]

svcchandya yatra tad-yath bhavaty eva nikipantidakio


dakiodbhta-saralacchandavartiu iti medin ||71||
adaratoenalpa-harea kharasyadais tka-vegair jalada-jalair
daretaramadaram analpa yath syt tath klite, aakalendu
pra-candra | sa hari sv tanum iva vanarjimlokamnas tath
g dy ca samabhsam lokayan, avali ! kli ! dhavale !itydi
nma-grha1 yadi samjuhva, tad girivarasyopatyak t samyur
ity anvaya | ghana-mahas nivia-knty, pake, megha-tejas
hetun drd dratovibhajyamn vibhaktatay na lakyam
avayav yasys tm, madakaln madotkanm ataeva jhakramukhar madhup rgonurgo yatra sa csau madhun
pargea ca priya ka sukha yata s ceti tath-bht priyakaml
kadamba-srak, pake, kadamba-re yasy tm, vilasata
rvatsasya cihna-viedasya gocro rami-sacaraa tena
yaccrava crutva tena bhyih bahulatamm, pake,
vilasacchr-yuktn vatsn gav ca crasya yac crutva tena
bhyihm, pta ptavara bhsvat tejasvi aukamambara
yasys tm, pake, pt nigr bhsvata sryasyavo yay tm,
ghana-mahasety anuvtte | sarasarabhas rasa-vega-sahit harinayan gopyo yasy tm, pake, sarasarabhasni harin
nayanni yasy tm, hri hravat manohri ca lulito mdulo
lalito lambamna supallava iva paca-kha pir yasy tm,
pake, tda supallavn paco vistro ysu tath-bht kh
yasy tm | camatkr kraena kartr calita prpta
camatkra-hetnmspada-bhta ity artha | dymka g
pthv ca | kdm ? marakatkuryamni saugandhikagandhni katni gandha-tnva ye ghan meghs tair medurm,
pake, tda kattair ghan nivi csau medur snigdh ceti tm,
saugandhika tu kahlram ity amara | na nimnoccabhvo yasy s
csau bh kntis tay bal ceti tm, apagat apast bhno sryasya
bhnavoavo yata s csau, ataeva italas talaparisaro yas s
cetitm, valajjalana pidhna yasya tath-bhto vsaramai srya
eva kala yasys tm, jala-pidhna iti caurdika, pake, valan
jaln nava sara saraa yeu tath-bhtni maimayni kuni
jalayn ltti tath tm ||72||
kopy adhika-bala paur vyghrdi, na pau gavdi na tehi,
na hinasti | tha hisy raudhdika | tsvda-llase
viayenlasena | tda-svara-saubhgya-dhvani-bhteti
ptacelcala-clanenety asya vieaam | nibhtkara nitar
pukara yath bhavati, nma prkye, nma saj grha
grham ity bhkye aml | ta-gulmdn vila pthula yath
bhavaty eva bhajayanty mardayantti tath t, la-bhajik
1 nma-grha grha [ka,kha]

puttalik iveti tat-kahnda-ruty jtastambhabhv iti bhva |


tathpi vastu-svabhva-vailakayena tad abhimukhidhvana1
stambhena na virudhyate | vakyate rsrambhe vandena [17-14]
atani tann stambhana-,maraci matnm athonmda | avita
kevalams, sva-mrga-sacra-saskra || iti, ataevtrpi
mantravalena dhvamn iti | pnasya samyakpuasypnasyodhasa bhogena pratay bhugnagataya
kuilagataya | druta-cetaso jtrubhv |
kplolamanasonukamp-sata-vitt, lola cala-satayo ity
amara | tyakstyacchubdha-rpam, t naicikya ||73||
girivarato govardhanata, llto lly, avarato virata ity artha |
alltolnmil girobhinandya, lyav lope pacam | alasa yath syd
evam avataran, avarata iti jvanikyakyata ity asya vieaam,
ralayor aikyt, avalt kena sahvataritum asamarthd ity artha,
yad v, avarata sahvataraa-bhgya-lbhena nikdity artha |
mana iveti manasastanmayatvd utprek ||74||
var-vilsa-varanam upasaharatievam iti | pada-pakajayor
nysena bhrasi bhvakasi patrval nirmima snucaro
bhavanam jagma | pada-pakajayo kdayo ? paka ppa tasya
jaye uddhra samartha rajo yayos tayo, aja ca um-sahita somaekharo mahea ca tayo, praatikle ekharastha-mai-majary
rajitayo, yad uktam [bh pu 10-35-22] vandyamna-caraa pathi
vddhai iti | nysena katham-bhtena ? gmacatti go tena goc,
gavnugenety artha | adhvani vartmani jyamnair dhvajakamaldibhir lakmabhi cihnair lakmaena sa-rkena, rmabhrtari psi syt sarke tvabhidheyavat iti medin | bhrasi kde ?
rasikat sarasatva sikat vluk tbhy rucire | patrval
kd ? tasy bhuvo bhararp aghavakdayas tat-kt vipada
vipatti tryante iti tath t | girivarasya snau caratti tath sa ||
75||
atha r-rdh-nava-sagama varayiyan tat-sarva-samdhyiky
yogamyy prakriy-paripm haevam iti | jalasya d dna
taygame loka-sacrbhvd ucita-samaye ity artha |
obhyminu obhay ymavatu yminv
anuvgavdhmantare vahantn rdhdn km api kmadhur
kmabhra yogamy saphalayati | katham-bht sat ? r-kena
sama t yojayant sat, kmadhr kdm ? prva-rgat
prva-rgatva svarpam apahya tyaktv sukta-paripkdbhgytirekt pkt pkntara parimd api parimntara prpya
madhur jtm ity artha | prpt kriym apekya prva-kle ktv |
satatamavat svarpa-gua-mdhurya-nikepea playateti
1 tad abhimukha-dhvana [kha]

kenety asya vieaam | bhyo bhya puna punar apy agavo


durgamoya ubhvaho vidhir yasy s ||76||
k nik avar nyn | lekhdhintha indra | adhvna niabdam
evbhilaghya kaena kaa-mtreaiva nija-sakhyai yai jann
tatrniruddhasya ita y api parivra-1rakakdnm,
ankaenvalokanam apy atikramyety artha ||77||
aniyojita-dtbhva tbhir aniyojity api dty dtya kurvaty yo
bhva bhva prpya prpya, bh prptau amlanta | sakal
kal-sahit | tat tasmd ubhayo rdhmdhavayor iti siddhntena
siddh keli rata-kr ke vaidagdhydayo vilsa-vie na limpanti,
nopacinvanti ? api tu sarva eva, lipa upadehe mucdi | upadeha
upacaya ||78||
lokottavat kelir ity artha | ka tad uttara tat-pradhna yat
tratamya tat-kri bhavati | lokottaraty vaiiyatratamyenaiva sukhatratamya syd ity artha | yad yasmd iya
kelir vayokt vayas na kt prkta-loknm iva yauganotpdit na
bhavatti prvargrambhe prapacitam eva | saju sa-premm,
prty arthaka-juerbhva-kvip rpam | tath-vidhasya rasasya
svosdhrao raso vala tasya svabhva, grdau drave vrye
deha-dhtuu prade rasa iti viva ||79||
kasym api kaady rajany s vrabhnav abhisasra |
kdym ? kaayo kaadym utsavadyinym, ubha-lakao
ya kaa kla-vieas tacchodhiky tenaiva d odhana v
yasys tasym, daip odhane saubhgya-rasasya ukaam abhiekas
tad-dyinyma | prathambhisre ya srasya bhga sarasatvarpoas tena parabhga saundarya bhajatti tath s | adhvn
pathdhvanau abde uparate nte sati cirnuraktir eva dtik
tayevkyam | kdy ? purogminy agragminy, rdh-gatir
anurgnusriyeveti dyotitam | purogmingrabhvin nyyyashasena ka-sukhaikattparyaka-rati-prgalbhgamakena
hariyamo vakariyama ko yasy yay v tay | nicola
pracchada-paa, cola kaculik, stambhas taddhat sa eva jambla
paka tajja tad udbhava blamntharya prathama-mantharatm
sdayat sdhvasena nbhilipt, abhisre stavdhatkriy akay
rahitety artha | svayam apy ajnattiprema-vaivayenaiva tad
carantty artha | bahir dty asaketa-parasmapa-sammativrtjnavin-bhtopya prathambhisro bhagad icch-aktivat tatprauhnurgasynya-nirapekatva-pradaranyaiveti bhva |
tvratar taralat tralyam api na nindant preha-saga-sukhaprpti-bhvanayeti bhva | tasy rdhy upagama upasarpaa
1 parvri-dra-[ka]

tasya gamaka scaka vilakaa lakaa yatr tath-bhte ubhakae magala-samaye kta kaa svbhisrotsavo yena tasya rkasya tasy r-rdhy ca manas manasaiveti he priye tatra
kuja-mandiredybhistya bhavaty bhavitavyam iti dhnrhm eva
rdh prati kasya saketa | tathaiva ta pratyasy api sa jeya |
dhynenaiva kta sa, na tu prakaam iti tu viveko dyayor api nstti
jeyam | sakhydnm api rdhsagamrtha dtyakriy tad anurgakathana vakras tat-sammaty-nayana tad dakathanam
itydikam api dhynenaiva tathaivbhd iti jeyam | anyath
tasybhisras tasys tadn tbhir niidhyetaiveti bhva | etac ca
sarvam anurgijana-mtr svecchkta-dhnasypi satyatvapradaranrtham iti | makaraketanasya premtmaka-kandarpasya
cetanay savid paricyita kta-paricayam, yata paricyita
pradarita ca, c pj-nimanayo ||80||
asr syane karae sati, pada-biharae gamane vartmao vittiny vartma-jna-rahit ||81||
tvarayati sampa-gamanrtha tvar kurvati sati, samutkahe
samyag utkahyvaty api hdaye ||82||
adyaiva kevalam ekavram eva nija-spara-sukha-mtram amumai
vitareti prrthan m paramanyedyurasyntika kadpi tv prahima
iti sa-apatham uktv dayvati ! rdhe asya vykulat vkya kaa
prasda itydi cu-prasabha-rabhasay hahavegena, rabhas
abdavantopi koe da | aparicit y ratar surata-sampattis
tat-kartke sagamendarya tvm avagantu hrr lajjaiva sakh
tasy sanniyogam uttamj vyatanuta, sgkra vismtavat |
aya bhvaratariyam etmaha na paricinomi, tathpi et
matsakhyas tat-sagamrtham eva m prahivanti, tasmd aha
smprata mad anukl lajjm eva sakhtvena vomi, tan
nideenaiva ratariyamandtya svavmyam vikaromti ||83||
gantumanso nirgantukmys tasy pau kena dte sati tasya
sparavat prehasya spara-sukham anubhya tasy
manassthitau cet yadi sph asri prpt, tad nirgam-aktau svahasta-rodham eva hetu jpayantys tasy m yteti he sakhya !
mm asya haste nikipya m bahir gacchateti yo manonulpo
manasaiva puna punar bhaa tasya piunai scakai, anulpo
muhur bhs ity amara | prptvsatayaiveti ka-kartka-hastarodhe tasy sva-doa-pidhyin sphm anumyeti bhva | tathpi
kicid vmyashyyya bhavanasya dvryeva, na tvanta ||84||
locane sva-netre mukulayati mudrayatii nu-pracchyo ity
kronujayor evbhidhnt ntmanepadam | uoti, na tu prativakti |
sspati nirgama-akay vma-pin dhta-dakia-hasty eva

tasy kaculikdika dakiena pin spati sati parvartate, tad


asahiutayeva kicit svavalam viktya vighaata ity artha | na
trsd iti tad virodhino harasya prvalya-darant | avahitthayeti
vuddhi-prvakatvbhvenaiva sahasaiva tat tac ceodgate | na
vyjeneti prayojanntara-spekatvnupalambht | vmyenety
asammati vahir avyajypi tatra rasavdhanatvnvikrt | prya
iti tda-sannyiknm eva, na tu sarvsm iti ||85||
rasayattiyadi prktasypi padrthasya rasavattva-durlabhaty
saty tad ki punar aprktasya sukhaikamayasysya padrthasya
sulabhatvepi sad rasayato durlabhatym ity abhiprya ||86||
natabhr kuila-bhr ||87||
ln apathair itihahini rdhe ! yadyata para vm bhavasi,
tad asmka iras apathostu te iti | anunaya itipriyatame !
smara-garalena jjvalyamna-hdayosmi, kaa parirambhasudhay jvaya mma iti | mantrair ititata ca vicitra-candanakaculikdika nirmya kaualena tvm api vismpaypi, alam atra
nepathya-bhaga-vaimanasya-vyajanay ity mantraai | kadambin
megha-ml ||88||
tata ca t parirabhya paritasthu vraja-rja-yuvarjena rarje ity
anvaya | parama-dursadatventiduprpatvena | rsadatvena rsa
rasa-samha, svrthe ai, rasa eva v rasana rsa svdana v |
tad dyitvena manaspi sdhayitum uprjayitu nrh na yogym,
aty asambhave vastuni manorathasypgate | arh mnanym,
akasmd atarkitam eva | kasmd apy anirvcyddheto | sudhkarakalm itivaikalya-timira-dhvasitvena ceta candrakntadrvakatvena kma-sajvaropaamakatvena shajika-saundaryea
cotprk | na kt kenpi kman yasym iti | kalpa-taru-pake
adattakmatvena pariprasrm, rdh-pake, spaam eva |
madhukarenghrtm iti parga-makarandbhym avicyutm ity
artha | pake, tasy patimanyennanubhta-mdhuryakalm |
samkraum aakym ity atibhgya-lavdhm ity artha | pake,
patim manyasya karaspara-mtrepy aakym | apavraam
cchdanam, parimalam modam, mdo haras tasya dhnm
arpayitrm, sura-taru-kusuma-mlm ity akhila-vchitasampdakatvena sukha-sparadatvena vyajyamnliganasauhavasabhjanatvena viia-saundarydhyakatvena ca | lpam arpaavkyam | paramlhdasya rabhasa vegam samyag dhrayatti
svrthayantt pacdy ac, tm | sudhrm iti
niratiaysvddhyakatvena vaipartyena yan nma1-ghaakkaradvaya-vcyatvena ca | akapaa nirvyjam eva paat bhrutay
1 tan nma [kha]

prpnuvattisdhvasena hetun sdhu yath syt tathsadbhis trsajanyatvd abhadrair mithy-bhtair vbhikobhair lalit marditm |
ataevnyattir anadhnat tad vad apy utkahm adhikaha
kahe ktovalambo yay tm | alam aty artham | vm manoj
lakm obh yasya tena bhuja-maalena | kdena ? javasya
vegasya layo milana yatra tena | rasdnandajyd aparamanyat na
vivide, na jyate sma ||89||
svamamnasya sukha yanta khaayantya | manasi bhava
manase hita v mnasyam, mna parima tad attayparimitay
sammnanay sva-sakoca rvayitv gamayitv, ru gatau
tlavydir api ||90||
tava vara-mitrasysya naitrkaraena kartr tva cito vyptacita
channe triu iti medin | kamalin-vndrik reha-kamalni
reha-sundarya ca | vndraka-nga-kujarai pjyamnam iti
samsa | mitrasya sryasya sakhyu ca | mameya sakh rdh | me
iti jty eka-vacanam | durrdh dusdhy, kuta ? amedur
avacaskaratvt kahorety artha | tata s tad uraso vahir vubhay
vmyvikrea yadi svamtmna bhaymsa, tad kena
prasabhena hahena tasy kapola-cumbandni ktnty anvaya |
prsa kuntanmstra-bheda | sabhena sadptin, graha-vieea
surata-tantrokta-ve-civukdi-dhti-vieea | aeea samprena |
na jta patrm akur bhago yatra tni | pake, patrkura
kalpa-bheda | mugdh-lakaa-nyikym atibhrutva-svabhvy
prathama-sambhogasya tathaucityt, tasy madhy-pragalbhayor iva
sambhoga-ghatv-sahiutvt | kajjala-obhy glnikari, pake,
aglnikari | samakatay pratyakatayaiva, avakarair doair
agamagamyamgamer a karmay api bhulyt | yad v, avakarn
na gacchati na prpnotti tath | pake, samyag akato yvakargopi
yatra tat | lchana kalaka cihna ca | adhare daanasya stanayor
na khar yat pada cihna tasya padav paddhati |
sadmodakarai kamalair yat pjanam, pake, sadmoda yat karakamala tena pjana sparas tenaiva janita parabhga obh
yasya tat | aku anapant, pake, acchinn muktval yeu te |
romalat-parilana standha rabhya romval-vartman karaclanam | ktnti kta ca kt ca kta ca ktni, napusakamanapusakena itydin napusakatvam ||91||
neti netti ratrambhe | kaketi kicid asahiut-vyajanya |
utsavetydi rata-madhye utse prasravae vhita ca tat adara analpa
yath syt tath sravac ceti tat | utsa prasravaam ity amara |
pake, utsavena ratotsavenhitam arpitam | adarsraman alpsra tad
vat tad-yuktam, kaaka girinitambo valaya ca | prati-parirambha
r-rdh-kartrka, mduspanda itydi ratopnte | mduspando
manda-gati, jtastambhabhva ca | daragharmaklla ad-gharma-

jla-kaako jta-sveda-bhva ca | mdu-lln vilsnm karo yena


tath-buta kampo yatra sa, pake, mdu-llay kara-kampo
hastagata-kampa-bhvo yatra sa, vipula kasya jalasya bhagas
tarago yatra sa, pake, viiau pulaka-svara-bhagau yatra sa ||
92||
dvrasya upakahe sampe at lnn nihnutavatn t rdh
hrbharea lajjtiayena nat kucanaparm, vayasi nava-yauvane,
acjasety asya bhva jasya tennavadhnaparmnandamattm,
priyatamasygrahe ramagrahe sati ativmya-sdhakena kenpi
grahea parkrntm iva ||93||
suratotsavopi nava-kioravara prpta-prathama-yauvanrambhamtra | atas tdamanobhavopi pratipatti-vimhatm iva gata
nanda-jya prpta iva ||94||
sukhataypti phalan san, dukhataypti prva-daym aphalan
san, ata sadaiva dusaha evaia bhavat ty artha ||95||
svenaiva ktam apasaraa parjitya palyanam iva yatra tath-bhte
rae surata-sagrme ya ramas tasmt | kaca-hasta keasamha, pa paka ca kalprth kact para ity amara |
nv yath mla-dhanam iva, str-ka-vastra-vandhepi nv
paripaepi ca ity amara | kruit ekvalnmval re yasys tm,
ubhayatraiva priyatvd anukampy ka-pratyaya | kenpi kaabda ca sattrtho a cnanda, ity arthavad nanda-pradenpi
tre muktmaye gharmajembuni kara-kamalena hpite dr-kte sati
praaydi-rpay caryay caraena kaa-rpayotsava-bhtay ||
96||
tsm nanni na payant | kuta ? namra-mukh, prptasambhogatvena salajjety artha | antar antar payant ca |
bhrkui-kuileneti bhavatbhir evsya haste valn nikipty mama
satvrata-dhvasana ktam iti bhva | yma prahara, iyat
iyatvam, gur udyamena, gur udyame bhve kvip | urasyam urasi
bhava yad-rahasyam ligana-praty ligandi tasya ikym |
kapaena pahanty prpnuvaty bhr-kuy kuile aki yatra tad
yath syd evam, keakalpasya saurabhya garbhe yasya tena
garbhakea mlyena, kea-madhye tu garbhaka ity amara |
kasya manas prayojya-kartr ayant stvayant svalvayavieam, tadn sakh-tan-ceottham aea sampram | na
srasyamuc sarasatm amucanty ktay ktrima-r paru
kahorpi | krla-bhajik khelana-puttalik asmi | svdhnaty
svtantryasya bhajik svayam eva na-kartr | kuta etadityata hayadeti | santpn chiduro duravpo durlabha ca moda yasya sa |
sdata santpt | cetas ca manaspi, itasrasy prptaras, vacas

ca vkyenpi s rdh | kdena ? pya-karn sarvatotpdayat,


u prasavaivaryayo iti bhauvdikoyam | aa p, a rujym
galita-mana-p ity artha ||97||
kga-sagamena nirvtir nanda, tasy nirvtir anvaraa
tadbhja, bhtam apy attam api vartamnam iveti da sukham
etanmatsakh evdhunpi prpnotvity stir dyotit ||98||
vibhvar rtr, vibhay knty varyas reh bhtvpi
ymasyaika-prahara-mtrasyaivymovaeo yasys tat taysado
doa-yukt dokhy doeti nma | yato hetos t sakhya
sasdatay svasdatvena ||99||
ym kdm ? vibhay varm | mpita mna m pram,
tmpitam | navara kevalam, navaramanyasya kasyga-sagt
sagata milita prabhgya parabhgo yay sa, cturvaryditvt
svrthe ya, na tvra komalam ity artha ||100||
asmad lokena sataivpatrapay lajjay tava hdaya cakae, kau
hisym hisy grasto babhvety artha | kd ? bhuva
pthvsthaloka-mtrasyaiva tavakri hara-nyakrayitrm
iva da dadhaty dhrayanty | tatra hetur-garbha-sambodhanam
he kalkalpa-vicakae ! iti ||101||
nrasa nrgam ||102||
vtarugetyaga-vinysnm astavyastat mlnat ca | matagajena
bhugneti daana-nakhakatdi | mada-madhupena dhteti svanyakaskt sambhoga-kautuka scitam ||103||
phalitavatti kena tava sambhoga eva tasy phalam, tac
cnubhava-sktkritvt pratyaka jtam ity artha | kalpavallty
akhila-vchita-prat ||104||
adara analpam, darashasbhy ca sahita yath syt tath
sdhuvdena pcchyam acchat vacana-rhitya-lakam nyya
sagamayya, yato na siddhakapasarvam eva jtavaty tasy
kapasiddhe | sdara-vismaya-yukta ca yath syt tath, hant
kathamanay sarvam evbhijtam ity evam | yad v, daravismaybhy sahita yath bhavati, adara analp v kntir yatra
tda smita yatha tac ca yath syt tath | tad bhavat na vettti
bhavatynumantraa vin mama kopi vypra kadpi nbhd evety
atra bhavaty eva pramam iti bhva ||105||
asambhvita-vastu-darana-ligenhasvapna iti | tasypi jgaraadanutpattim aky haundra-jlam iti | tasypi cirsthyitvam

aky hasudrgh bhrntir ititad atisurata-ceita hriy


spaa vaktum aakte | ki hldi hldakam, paurva-klika-nikhiladukha-praamana-prvaka-nistula-sukhadatvennubhavt | kim
rtida pdyi auttarakliky mahotkahy kraabhtatvendhun vicrato dukha-datvenaivnubhtatvt | kiv
ubhayam hldrtyordyakamtadnm apy aparimitasukhnubhava-tad utkahnubhavayor durvratvt | na tan npi tan
na hldi npyrtidacety artha | tadaivpy utkah-bhulyena
hldvarat, hlda-bhulyena cotkahvaradity eva ca
nirvaktum aaknuvat kevalam anubhava-mtram haceta iti ||106||
hsa hsa hasitv hasitv | naye ntau neya netum arham, etad
vacana nyyyam evety artha | no viveda, njst | bhur bhavitr
||107||
sataraga-ragavatveti ym parihsa-sudhdayam upalabhya
tasy raga-sindhur ucchalita ivety artha | asau nayana-vartmata
sakn nivartanya, tato vilsa-guro sakt | tat tasmd-bhavaty
evdhyetusmaratu, puna-punar vttybhyasyatvity artha | ika
smarae ity asya rpam | tata ca vismaraaly mama tenpi
punar api tdavasthm eva bhaviyati | ato bhavaty medhviny eva
tatrdhikra iti bhva | tata ca te tavaiva pitya mama manaso
rasada syt | sauhrddaikyd eveti bhva ||108||
tat prativacanam caky kathayantys tasy sa-parihasita yad
dhasita parihsa-sahita yad dhasita hsya tad eva sita-kiraa
candras tasya jyotsnay snapite sati daana-vsasi adhare lalit
nijagda rdh pratty artha | ucita cita yogyam eva prastutam
ity artha ||109||
tadya-bhage tat-kartke bhage sati svdhyanasyety artha | any
csau iyy cetyanyaiy, anay ymay ||110||
na vidyatento no yasya tath-bhtd-rabhasd-bhayenpnaapha-svara-vegdity artha | sukha-rtitka-svabhv | sukharga sukh-saktim ||111||
gurujanena hitopade-varvdi-purandhrjanena | bhaga iti
bhajana-kriypekayaiva karma-kartkatve kta-pratyaya ||112||
paraloklokya para-purua-daranya, paralokya sva-dharmaprpya-svargdi-lokya, samut snand, yukt vivekavat ||113||
mayy anurgitvam iti ymy mayy anurgiya ity eva tac chabdavyutpattir vodhit | kasya pakaptin kal ilpa ys t |
ka-pako ya ukla-paketaras tatptinya kal candra-

sambandhinya iti ka-pakapti-kal-padasyrtha | sarvad citrabhsvar citrakntimayya iti sarvadait ity asyrthacitra kirmrakalmaavalait ca karvure ity amara | svarebhya ajdibhya
gat kal madhursphua-dhvanaya iva te yath sarvad citrabhsvar obhante, tath neti | ka-vartmag kasya
vartmagminyas tasmai sva-sambhogadnrtham iti bhva | kavartm vahnis tatra gamanam | adya kathams vravtibhva ||
114||
vrajarjasya tanaye ke ramartha y raddh tay vaddh |
vrajasthetivrajasya rjatam, rajatasya vikra samho v tasya naye
grahae ||115||
he vcle ! vc vkyena, tad-vaidagdhyam ||116||
aparasmd aparasmd ahno vilakaa lakaa yasya tat ||117||
aina khaa maulau yasya tat | kdam ? pratha candraekharatvena khytam | avara kepas tena vihnam,
avaryakepanirvda ity amara | prathamena varena akrea
vihnam iti vstavortha ||118||
s devat, adhun idnm ||119||
abhinava-vayasi kaiore bhirnija-vayasybhi shbhysamsdya
nikaa prpya sdyamna vyajyamna yadi cakra, tad kopy
anirvcyo vividho vicakra, vikro romcdyanubhvobhd ity artha
| katham-bhta ? kulaj-sambandhin kuldnm
anapekaykayam modam nanda karotti sa | kuldinairapekyd eva samyagayamna sakoco yatra sa | eva
candrvaler yathyam uktas tathnysm api jtavya ity ha
sakaleti | sakaln sarvsm eva kal-sahita-kamala-mukhn ca ||
120||
upa-saharatisa r-ko rasikn gopnm urasi svaya ca
rasika, smaramate kma-tantra-mate ramate sma, aramata | yata
kal-kalpe kovida paita ||121||
tatra kla-vibhgam hatasmin jalada-samaye, -tihadgu gurujanntika tihati tihanti gvo yasmin ta klam abhivypya, prtar
ity artha | yatas tihad-guru-gauravas tihanti gur mtpitrdn gauravi svallana pradna sammnandi-lakani yatra
sa | dina dina prati-dina tath yatgavam, yatya gacchantyo
gvo yatra tasminn yatgavam, tihadgu-prabhtitvt sdhutvam |
yatym uttarakle yati-drgh v y rlakms t gacchantti
tath te ca bandhu-nikar ca tai sama sahyti gham, yatis tu

striy dairghye crgmi-klayo iti medin | tena madhyhnaniithdau ramaam iti ||122||
nija-sevy uparame sati parame dukhe jte khe ke
bhagamivdurdattavanta ||123||
tata ca nija-sev-samaye sanne sati | kde ? asannevire sa
r-ko may iha vndvane sevanya sva-samddhy
santoaya ity utkahayotkam utka ka sukha yatra tathbhta mano yasy seva arad-vadh sam upasasda | kd ?
vikasad-vadana-srasa mukha-padma yasy s, pake, vikasad
vadan sras pakio yasy s | s iti cheda, rasd anurgd iva
vimalo nirmala kasya sukhasysro yasy s, pake, rasa varva jala prpy eva vn pakio malanti dhrayantti tath-bht
ksr sarsi yasy s, mala malla dhrae pacdyac | kasya
jalasyrrpye sati sra-ne v sati smantita smant-bhto
jamblo pako yasy s, avlai prauhair modair medur snigdh
has eva hasaka pda-kaako yasy s, kala kjita ye te
sras eva srasana kci yasy s ||124||
uttama-lokasya bhgavata lok yasi, niay a-sthnyay
nitas tejita iva, niita-kuta-tni tejite ity amara | saptacchada
chittana iti khyta, atapan iti pcttye ca khyta | dyaur eva
rama tapasvin sat dyotate | kad ? varbhavensrea srasya
sarasataiva sargat tasypasrae vitate vistte sati, grdau vie
vrye gue rge drave rasa ity amara | vta-rgocita
paridhnyam habalhakatatr megha-rer eva sita-skmavastratatr vitat-ktya vistrya | balhakatat kathambht ?
gatamna-krury pramad iva kramea hrasanti hrsavanti kamalni
muha-rodhaka-mlinyni jalni ca ys t, sukha-ira-jaleu kam iti
viva, salila kamalam jalam ity amara ||125||
taragin nadn hata yad udakasya prcurya tasmd dhetor
apy akulyn kudra-nadtvam aprptnm, kulylp ktrim sarit
ity amara | pulina-vthaya kulyn reaya iva asthn samha
iva, kkasa kulyam asthi ca ity amara pulinn vetimn kadcid
allatva vyajyateti punar anyathotprekateki veti ||126||
sulalit lekh re cacu-caraa-kalpit rekh v ye te
lekhn ca devnm api, diviado lekh ity amara | anukla kle
kle caratm, madakal matt kala-has ca sr reh
sras ca saraso manoratho ye te, ratha-cara cakravk ca
nikatvd aprpta-viea kurar daya ca tem, kahvo vaka,
kraavas tad-bheda | nirmaln kamaldn hallakasya
nya-ieyopadee pealo daka | ataeva taralatar lalitatarag ikara-nikarasya nieabharea mantharo manda-gati |

ataeva saugandhya-aityam ndyair janamanas mantha


manthana rti dadtti sa, ajasya r-kasya namana
namaskras tasya y smagr rikta-hastena vandanam ayuktam iti
hallakam upadiya lavdh daki-rp parga-kardi tay
samaveta iva | ataeva samupasanna samyagraa praveo yasya
sa ||127||
atha tatra bhagavato vilsa varayiyan tat-sambandhena aradopi
obh-vailakayam hatatreti | tatra aradi vana-parisaram upetya
khelat tena r-kena tvor var-arado sandhir iva kraymsa
ity anvaya | upetyym upasannym, sydena vegena | kathambhtena ? rgenurgea majuln medur snigdhnm
ataevdurloknm adurdan tan nikaavartinm ity artha |
tda-lokn ramayo yo mahas tda-daranotsavas tena
srasyadyin | anustim anugatim sdya prpya | lat-tar
vthaya reayas ts vthiu padavu | var-lakaavyaktyartha r-ka jalada-samaya-rpatvena viinai |
sarvadvaln raman kmadena kandarpa-samarpakea, pake,
valky vaka-pakter mado mattat yatas tena kmadena
sukhadena, pake, kmoddpakena | priyakaml kadamba-srak
kadamba-pakti ca | madakal matt ca te kal ntydivaidagdhm ptu prptu la ye tath-bht ca ye kalpinas
te varha ikhao bhaa irovataso yasya tena, pake,
te varha bhayatti tenavarsveva tacchobhodayt | kanakanikaa nikaa-parkita svara kaati sva-obhay tiraskarotti tad
vasanam eva vidyud-yatra tena | viiay dyut dptybhirmea |
stanita megha-garjanam, rtayat muhur svdane-npy atpta
kurvat girikandarata prasta daratoyam alpajalam api | rayasya
vegasya tdavasthatva yath vega gatas tathaiva sthita, na tu
prasta iti tad avasthatva nispandatvam ity artha | tena hetun
nirjharayat nirjhara kurvat, jyena parita prasarabhvt,
parvatt srutv ekatra sthite bahujale nirjhara ity amara-k,
yatyatena drgha-drghena srasyena drautya-parasparayety
artha | sarit nadn sthagita-pravhatay hetun parita
prasarabhvd ambu-purea prvata prasta-jala-pravhea jta
pra praa tenmbujavanmutsrayat jala-vddhy anusrea
vardhandurdhvamutthpayatety artha | ahatayeti sthagitapravhatayetyasya vieaam, apars tayety artha | pulina-vth ca
srayat jala-vddhyaiva lupt kurvatety artha | s gatau yanta |
gatatvam atra luptatvam | sarvatraiva mural-dhvanis
tanitaparasparayety aya hetur anuvartya | var-lkaa ca
spaam | ymalatay nijasymalimn parita ca harita sarv dia
ymalayat yamala-var kurvat | tata ca jalada-samayena
nivtypi punar gatenevety utprek vrajasya mga-nayann
harikm apgaarairditena khaitena ||128||

veu-vdana-vilsocita-vea ta varayaticikura-nikareti | cscanam, [139a lo] c-cumbita-candrakau iti vakate ca |


vaijayant paca-varamay mlm ||129||
dhram acapalam, leea veor api tacchiyatayaiva gne pityam
iva jtam ity utprek ca vyajit ||130||
vimbdharasyruakarguln ca knti-prabhai svaya pr sat
s va udarasyntar vivarea tatra mtumasambhavd iva bahi
prasaradbhis tairmlavariya prastutam eka-mtra rga
pratilaghyeva kma yathea rgval rga-re tanumat
murtimat sat vamatva ||131||
muraly randram, anena r-kena cumbyamna sat ramay
mukhasya saubhaga prapede prpa | tatra ka-niham anubhvasrpyam eva ligam hasphuratetydi ||132||
vikalayati vykulk-karoti ||133||
kaln madhursphua-ndn ||134||
nnkra kntdn yathsva sthyibhvnugata pya
sayoge, via vicchede ||135||
ki ca, dharma-viparyayavattvena vastujtam anubhvayatty ha
ambha iti | stambhayatti stambhodri-dharma, adrimadri pratiparvata dravan gacchan san, dravayatti drautya ambho-darmaity
evam ||136||
ta veu-dhvanim, svdya-svdya svdeu madhye suhu dya
mukhyam svdya tan mdhuryam anubhya mdyanta
ivnandamatt bhavanta iva, atava sakala-santpa dyanta iva
khaayanta iva, asthvar paki-mgdaya sthvarat tadyadya-dharmam pu prpu | tath purasth vraja-pure sthit var
reh smantinya saundaryas tu gaaa prati-ytham
evgaogaya obhbhavo yatra tad-yath syt tath, nieea
vyho yonurga-parabhga premotkara, tataeva yat para
reha bhgadheya bhgya tasmd eva dheya dhrarha
saulya ys t | samavsans tulyavsan, ataeva paraspararocaka-svabhvatvd eva samavs ekasthnsthitaya ca t |
nthita prrthita parama-sauhdamnyonya ybhis tath-bht
ceti t | mudnandena diyamnni nirdiyamnni kalni madhuri
padni ki vrma itydi sup tianta-vndni ybhis t kalayms
cakru ||137||
atraikaikasy ythdhipy dvio dvia padya-granthana-pryea
tatra kcit prathama nija-bhva prakaam udghayitum atiakitacitt anyajanavat smnyato vilsa-mtra-varanennylakita nija-

rasautkahya sva-sakhveva kicid-vyajayanty hakim iti |


akimato netradhrio janasyko saubhaga ki
brmonirvycyatvd-vaktau na aknuma ity artha | tvapayantyo
vayam eva dubhaga-netr iti bhva | rma-dmodarviti rmollekho
nija-bhva-gopanrtham eva, tac ca viviktepi tatrkasmd-bhinnajtya-jana-pravepta-akayottarottara-vkyeu tu prema-vaikalyt
tad aaktir api jey | snigdhair apgataragair igit gamit jpit y
kp tay tugkta nandathurnandas tatratya-samastadrajann ybhy tau, tatra vayam eva vacit iti bhva |
dhnita khaita dhary pthivy dharstha-samasta-lokasypi v
dhairya ybhy tau | tatrsmka k katheti bhva | ahry avyay
r obh yayos tau | tath ca [bh pu 10-21-7] akavat phalam
idam iti mla-padyam ||138||
tamla-patra tilakam, dhtubhir mana-ildibhi, tath [bh pu 1021-8] cta-pravla iti ||139||
any prakaam evotkahamn niak evhuasya rkasya, dhayanti pivanti dgbhy drata eva payanti-mtram ity
arthatan mukha-pakaja cumbanti dgbhym ity asynanuvtte,
na tu sva-mukhenaivety artha | eke mukhy jans te te nma ke iti na
te saubhgya vaktu aknomty artha | he sumukhi ! sakhi ! iti
tvaddik vaya obhana-mukha-dhriyopi tad aprpty viphalamukhya eveti bhva ||140||
nanu avad-vihrii ! prati-dinam eva tena kntena tath divyanti
tarhi tvam eva dhanyatamsti ? tathhatatrnurga-pauhimn
tasya muhur anubhtatvepy ananubhtatvam ananenlkavdini !
kad me tath saubhgya jtam iti tatrautsukm eva vyajayant tatsambandhavat mralm eva sambodhya stautidhanysti |
maita surata-dhvani ||141||
daana-candrikaysi digdh ity anusmta tad daana-saundarya
vieehate veti ||142||
atha tatra tasyai kcidryantva tat-saubhgyam abhinandati
atyanteti | ya kdhra parakyapeya sjtyena gopikn eva
pnrha ity artha, atani vyastri | tath ca [bh pu 10-21-9] gopya
kim acaradayam itydi ||143||
yasy pta-eo yo rasas tasya karasypi saprayogt muralvdannantara-snnvaghandibhir adhare pravha-sayogt
ruddhata-raso ruddha-vegs taravas tat tattrasths taj jala mladvrekaranta paramparay tat-prpty abhimnavanta iti bhva |
tath ca [bh pu 10-21-9] yad avaia-rasam itydi ||144||

any tad virahabht tan nitya-sayoga kmayamnevhadhanyeti


| jayati brahma-lokdibhyopy utkarea vartate mah r-vndvanasambandht sarvpty artha | caraa-cihneti
ekenvayavenlaktenvayav alakta iva caraa-cihnlaktena
vaka-sthala-rpa-vndvana-pradeena ktsnpi mah dhanyety
artha | atra vicitreti vaka itybhy asy kucayocitra-kaculiknirma tenaivety abhivyajya saiva sad svdhna-knteti scayati
ca, y antasarasaiva, atrpy ajasram eva rtrindivam api kavicched-sambhavd iti bhva ||145||
murabhida r-kasya mudirkter mural-nda-rpagarjanenu prpu, maruthat clit api, tath ca [bh pu 10-2110] vndvana sakhi bhuva iti | tata ca adrismbavaratnyasamasta-satvam iti dy taru-lat-abdena tatrasth vihagdayo
lakyanta iti ||146||
any sva-daranautkya sakym abhivyajayanty hakim iti |
msmprata nyogya sampratdnm eva samprathi samyak
pratti yhi | tathhi [bh pu 10-21-11] dhany sma mha-gataya
iti ||147||
tsveva kcin nikaavartinm lakyoktapeanyyenhasrkarotti cvi-pratyayt, ita-purva nayane rehe nbht ity artha
| saha-kasreti ka eva sro yasyety anvartha-nmatva
tasyocitam eva, mat-patis tu tad viparta-dharmtiduo veti bhva |
aakitam iti aha tu sya vrajgatam api ta patydi-akay na
samyak paymti bhva ||148||
na ca svapati-sahity eva mgy kenurga pautvena vieavivekbhd iti vcyam, yata ke v vidagdha-iromaayopi jan
ke nnurajyantty aprastuta-praasay kcid hadhanyeti |
vimna-varit vimna-criyo devgan, leea tsm api mna
veundo lumped eva, asmkantu k katheti bhva | janitnurg iti
t eva vanit-pada-vcyatm arhanti, nny iti bhva | vanit janitty
arthnurgy ca yoiti ity abhidhnt | tath ca [bh pu 10-21-12]
ka nirkya iti ||149||
divva nabhasi vartamn eva ||150||
any tu veu-mdhurya pri-mtrm api mud cittkarakam iti
vadant premasmnya-rtim lambya vijtya-bhvavatr api gs
tatra prastautiardhvalheti | tath ca [bh pu 10-21-13] gva ca
ka-mukha-nirgata iti ||151||
kim ca, hra-vihra-mtra-prasaktn vatsnm api tatra mahn
pramodaya iti satkram hacantti | na canti, na ca

satyajanti | nanu tarhi vatsgraham antarea tan mtaropi ki


prasavanti ? tatrhavakaleti | dharayaiva bhmyaiva, tath ca
[bh pu 10-21-13] v snuta-stanapaya-kaval iti ||152||
apar ca tirac madhyopy aticapaln pakim api mah-dhramukhya-cihnam lakya kicid anumimn savismayam havakalam iti | kalayato dhrayata, asya kasya, tath ca [bh pu 1021-14] pryo vatmba munaya iti ||153||
premnubhva-vieasyaiva munitva-gamakatm apy hana
spandata iti | stambhkhyonubhva eva samdhi-lakaa-gamaka,
na rauttydibhi caturbhir viayntarrocakatvam eva vgdndriyapratyhrajpakam, romcavn ity ubhayatra bhakti-scakam, tadrhitye sati munitvasypi vaiphalya-jpanya na jighatsati, na
bhoktum icchati | garuta pakam ||154||
tad eva muraly sarvev api rasev apy uddpakatve gre tvativaiiyena tat kathayant svya bhvam eva vycak kcid
acetanpi nad prastautisraste iti | rathg kalahas caiva
vicitra cela paridhnya-vastra tasmin sraste sati tem api bhvavaivayena pulind vahipradentarluhant pravyakta saikata
sikatmaya-pulinam eva yena tad-yath syd evam | apasmrotra
kmaarghta-janito vydi-viea eva samye saprpta ||155||
aivalinyo nadya, tath ca [bh pu 10-21-15] nadyas tad tad
upadhrya iti ||156||
eva nadyo yath nyiktvbhimnavatyo nija-sacchkardibhis tasya
bhtala-gata-tpa kmayantya sevante, tath meghopi
sakhybhimnena nabhas talagata tpa amayan sevyamno
lakyate, ata ke v tad dsya na kurvanti, kevala vayam eva tatra
vacit ity abhivyajayant kcid hacchdayann iti | aradaitakarasya rada-sryasya meghasyeva ruk kntir yasya tasminn iti
svaryam eva maitr-hetu, tath jagat tpa-amakatvdika ca
jeyam | iha r-ke ||157||
ya ka, amuya r-kasya, tath ca [bh pu 10-21-16]
dvtape iti ||158||
hantaiva sarva-jagad eva prpta-ka-mdhuryravnulanatay
dhanya kevalam ekaivha tatra vaciteti sarva-mukhyatam kpi
sad bhogepi tad-gandha-mtrdhrastutiraty ujjvala-nla-mailakita-mdana-bhvodayenhasingdhev iti | atra yady api
vallabhatam svayam eva, tathpy anurgasyti-pauhimn svasya
tathtvnanubhavd apareti bhvanpadravindt syandinti ratisamaye lagnnysannity artha | rayantyo limpayantya |

vakoruheviti tac cararpaasyaivbhimna, mukheviti tatsaurabhyalobhapravayena ||159||


adhikryan adhikritayeti svasypi tatra yogyat-sthpanenvsana
yuktam ity atra hetusarvbhileti | rgasya prakaana iti
svasyyogyatve jtepi lobhas tu bhavad eveti bhva | tath ca [bh
pu 10-21-17] pr pulindya iti ||160||
pulind-prastvennusmta tadspadasya r-govardhanasya bhrisaubhaga varayant bhagy tatraiva svbhisrotsukyam api
sakhv abhivyajayanty haya kandeti | ll-sakha ceti
kandardn kropayogitvt sakhyam, bhgavatottama ceti
kandapa-phala-dhtvdy upacrai paricarad-dsyam ||161||
vaiavottamnuvttyaiva vio prptir iti siddhntayantva tatra
r-govardhannuvttes tu skt kavakritva-lakaam ativaiiyam nayant tatraiva svasy api sajigami pra-sakhy
scayanty hayasyeti | matametad eveti stvata-tantra-prmyd
apti bhva | yogy ca yogy api, tath ca [bh pu 10-21-18]
hantyam adriraval itydi | prvhndau parohnmlpam
anurgajam | sampya prva-rgotthamanhnmathha tam ||
nanvetbhir vrajasthbhi ke vana-vihrii | nad-meghapulindydes tath bhvas tadtmaja || jta katha u pahabhaktasypy amale hdi | tam eva sphuratys mrta-premntu
ki puna ||162||
atimnavatay lokottaratayety artha | sad navatay nityantanatvena hetun valavat pravalennurgea prm sadkiya
paraspara-hdayodghana-lakaa-sralya-sahita yath bhavaty
evam abhanta | utkalikm udgat kalikm iva durjeyntas tattvm
utkalikm utkah vibhratyo dhrayantya, yato vidopi vijasypi na
gocaram, via-ligatvt pustvam | vida katham-bhtasya ? kulaka
samavyas tasya nyya vinte, et samavet bhtv nna kicin
mantrayantya iti vicrayatti tath tasypi | idnntu
veugnrambhe prema-vaivayt mandkasya lajjy oghe vege
samhe v, abhrati gacchati sati abhra gatau iti dhto |
mandok karacaradndriy syado vego ys t
stambhdi-sttvikodayd iti bhva ||163||
udpdi utpdaymsa | va-kala kart, tath yadyato va-kalt ||
164||
tad eta svabhva-parivartana dyatm iti dravttam api tat tat
sarva skt-kriyamam ivbhiprayantistabhnantti | haridn
pacn jagamn stambha sthvara-dharma, tath bhmibhddn tray sthvar snehrupta-roma-harau

jagama-dharmau | vkaukasa pakia, jalecar mndaya,


bhmi-bhta ail | sarvatra cakr bhvodaye sarvem eva
prdhnya-scak | ailn bhuva ca tdyakurodgamanirjhardibhy pulakruptau | vkntu mukulodgama
makarandbhy | tath ca [bh pu 10-21-19] aspandana gatimatm
iti ||165||
nanvas tu nma haridn tiracm alpadhiy tath
bhbhddn ca tatopi jnbhvn nyna-koau rekh
tathtva dondhyakam eva | ki ca, viia-parmaralinjtiv api kula-kumryas tu sva-dharma-rakrtham api yatnato
dhtim lamberanneveti tatra sa-vicram huyam iti | klena
kaiora-prpty ya vakala kalycakrbhyastavn, kliyaripu
kla-ka-mla-khaakopi kla-kam iva klakara mti-paryantada-prpakam, ataeva karla ghoram | he li ! sakhi ! ta k
kulnpi klayatu vrayatu, pratyuta kelimat satti keln
bhvitvepi tatra nicaya-drhyenaiva nitya-yogrthakam atup
tadausukyasypi knty tpti vibhvfya dhtim lambatm ity artha
| vaya tu tad aprptimurmurajvlit eviti bhva ||166||
atha [g 2-62] dhyyato viayn pusa sagas tepajyate iti tatvastrokta-dy tat-prpti-sdhana tad-dhynam eveti
nicinvantyas tad eva sauhrdena svy prati vida dhn ivhu
smarateti | mnasya srva-jana-ktasydarasya sampatty samada
prastutatvd aucityena vyajita-veu-gna-garva samena sarvsm
asmkam aikamaty tulyena tat-prptyabhvd dandahyamnena
hdayena manas smarata | kdam ? hdayena hdaya-ntham |
agatotsava nitya-mahotsava-yuktam ||167||
ataeva samarartham ivkeam caravja mukha-mukhyga
sanijbhilodgra varayantisusnigdheti | bhramarak lallak ||
168||
gav chanda-rajju pda-vandhana-rajju, s ca pta-paa
stramay mukhlambita-carmagr jey ||169||
tmla-gandhti tat-pjana-sdhana-tda-pupm etad eva
saugandhyam iti bhva ||170||
parho vilat ||171||
jnudvayti bhujayor jnulambitatvengrbhy svata eva tatsparas tathtvenotprekita ||172||
suvalit valir ya tbhir valbhir vellitam veitam, yad v,
praka recaka vsnurodhenvellitam at kampitam, ojas balena

tad avalagna madhya-bhgo nosmkam antarmanasi lagna sat


kam apy anta k-karoti, autkahytmaka taneneti bhva |
yad v, svaya kam api sadanyad api ka karoti ||173||
lvaya-kalpataro koara-kalp y nbhis tato niryat nirgacchant
tanu skm bhramara-rjir iva malinimna vahant romvalir
unmukh sat tadya-hdaya-paryanta gacchanty api nosmkam
eva hdaya kla-bhugagva dadaa ||174||
vajvrdibhir lakmabhir lakm obh yasya tat, aghri-yugma
kart, vakas tam ity asya prva-lokasthena na iti
padennuaga, bhayit bhayiyati ||175||
jvita jvana kahamnyya kaha-gata-pr ivety artha | eva
prvarge daamy day prg-bhva-prptir ukt, kevalam
ayaiva niruddha-jvit iti bhva | anurgaparabhgena mahpremotkarea t prasiddh et gopa-kany et
ivnyatraupamybhvd ananvaylakroyam, tad apy
utshasytara dustara taragamayitv prpya, sahasety asya
bhva shasya tasya raya vega gat ktyyany arcanavratrtham ity artha | ahaheti sukumrm api tda tapa iti
khede | ta prasiddham ima tath bhvodayena skd ivopasanna
hemanta tannmartu prpu ||176||
tata ca sahaso msasya hemantarto prathame sahomse mrgaramsi sahamilit eva t prasiddh dhanydikany umy
sevanam rebhire ity anvaya | saho valihepi ca mrga-irahemantayo cpi sah pradia iti viva | msa-abdena
tvabhidhnam upacrt tad avayavatvd-yamak-obhrtham, yad
v, sahaso msasyeti vyadhikaraa-ahyau, tata ca sahaso
hemanta-tor msasya madhye ya sahomsas tatrety artha |
kdasya ? mle milita mla-mtra-lagna dara-pariiam ad
avaiam, vikaca-saugandhaka-gandhi praphulla-kahlra-tulyagandha ka jala tasya pipsayeva tat-ptum icchayeva namr nat
kamr kamany kapia-piaga-kaia-lino jti-bhedena kapiavara-piaga-vara-majar-yukt ye layo dhnyni te yatra
tasya | tarkuritair jtlpkurair niryavasair nistair yavasa-sahitagodhmair dhmalit dhmala-var-kt ye udrakedr vhatketri tair eva kevala balamn obh yasya tasya, kstumbur
dhanykn stambair gucchai rucirs tat shityena obh y
madhur madhurik mahurti prasiddhs tbhir madhur
mdhuryavat avani pthv yatas tasya | susnigdhni vstukni
vstu-bhmayo yais tni, vstukni ka-vie yatra tasya, diku
diku valanti ikuvalajnkuketri tair valenaiva janitotpdit
lakm obh yasya tasya | sahomse kde ? asya-sampatty
prath khyt m obh yasya tasmin | svabhva-sidd api nitya-

siddh api bhva-siddho ka-kntvtva-rpo yo bhvas tasya siddhinimitte sdhakbhimnajua, amn aparim ju prtir ys t
||177||

dvdaa stavaka
dvdae yasya sagynacu rry kumrik |
sa ts paridhnya-vssyapy aharaddhari ||
tda sakalpa gopanthatanaya patirno bhyt ity ukta-lakaa,
sa eva lat, loet paramparita-rpea sakalpalataiva samyak
kalpalat vchitrtha-sahaktvt, tasy kusumair
bhviphaladyotakair lakaa-vieyai suhu manohar
prptvsatay stimita-cittatvena lokair lakyamnm ity artha |
kusuma-sumana iti punar uktavadbhslakroyam | tad ahareviti
kla-karmai dvity | viia-patilbhena kula-bln kulakanyakn samucita a sukham iti vicrayantau satnau hdaye
akul autkahya-lakaa-kla-grhiya ca t bl prptaprapthama-kaiorvasth ceti ts mt-pitarau janan-janakau m
tpitarau ntiayena tpavantau vabhvatur ity anvaya |
matvarthakei-pratyayntt tarap pratyaya | prayai praprptaye, pratra karma-samptau iti dhto ||1||
ki ca, ts pratyeka mtr janany mtrdhikena parimdhikena
snehena prati-siddhnm apy addh nma raddh var vdhyate
smaiva, atiayenvardhata eva | mtr kara-vibhy vitte mne
paricchade iti medin | tat-pratiedha-vkyam haparametydi | te
tava tanuvratat dehalat vratasya tkat taj janita dukha
sohum asmpratam ayogy, ataeva smpratam idnm etd
nija-tat-prauhi-laka muda hara sahate iti karmaya,
tdam utsham adhyavasyam, utshasena uccai shasena
dadhaty dhrayanty tvay dukara karma katha kariyate ?
dukarate hetukarmahat-nyatay vrate tava karmahat na
lakyate ity artha | tatrpy ananyatay prva-prvbhir avratasyncarad iti bhva | ataevnadhikriy ||2||
tata ca ts tan nicaya-drhya-jnnantaram, um gaur umy
dhava akaro mdhavo lakm-knta, kamal lakm kamalsano
brahm, bata anukampym, upayoginaivedydvity artha | crya
upade | kda ? vc veddi-mantra-vkyena1 ryo vija ||3||
iti ts mt nigadite bhite vidite jte sati t putryopi cu |
katham ? sve ytparyasya yat paryavasn patibhvena rka-saga-prpti-rpa tasya yo vitarkas tan nirsya pratyuttara1 veddi-vkyena [ka]

pradna vin saakbhir mtbhi sad dhnusandhna-parbhis


tad api kadcid vitarkyetaiva vety artha | t cur ititsu ekasy
mukhyy, eka-vacanepi bahu-vacana sarvsmaikamatyt |
ataevgre tena ity eka-vacanam api | yad v, sva-sva-mtara prati t
ekaikaa cur iti | ataeva he janani ity eka-vacanam | tena hetun iha
umm eva devatm, aha tene sakmrcane visttavaty asmi,
lidn bhtasmnye eva bhri-prayoga-darannntra
parokparoka-viveka | crya ca cryam api mana eva rya
reha tad upadia tasopadea eva nosmka tath-vidha
diam ada janayiyate, tac cdhvano vrata-rpavartmana
pra phala-sthna nayiyate neyati, naya prpae
itytmanepadino rpam | tena mano-rpea guru mantra svapnena
dia | nanu svapna svapnopama evprmyt ? maivam,
asvapnena jgaraa-nirvieeety artha | yad v, asvapnena
jgaraena ckasmd eva hdi sphurad iti bhva ||4||
tbhir mtbhir anivartyn vratn nivartayitum aakyn ts
kumrm utkalikayotkahaylikay snukampa-sakhy
haniyamn nakariyam antary vighn yena, tathbhtehani ht-pramoda-rasn sandohasya sandohe v y vi
vypti, vi vyptau tasy sdhu, sdhvarthe ya-pratyaya | svabhvenaiva bh-bahulatay knti-bhulyena tmbla-rasnvtatvd
aty aruimodgamd iti bhva | abhyagam aga lakym-kty
bhyaga-rhityena tailbhyajanbhvena | nisnehatay
nimprematay nis tailatvena ca | kdy ? vairgya-siddhyartham
vratasya sgat-siddhy artha chatay bhramd apy anaay | atra
yady api tsm agni ke ca tailbhyagbhvepi svabhvd
evtisnigdhni, tad api premavat drajann
rkatsambhvanayaiva rkyuktni, yath putra-deha puam
api payanty mtr mat-putra-dehoya kudh kma iti
sabhvyate | sakd adanatayeti kartari lyu-pratyayntd-bhvapratyaya puvattvam | kdy ? anatay prvavad-dha-tayety
artha | tanavopi deh api tanava k, apihita-ruca
channakntaya, yad v, bhgurimatenkralope na ancchannakntaya r-ka-saga-praptyvald iti bhva, kiv, tanavopi
k api tanavo hitaruca kga-sagamopayogi-kntaya ity artha
advityy ekasy eva dvityys tithe sambandhiny aikaly
saubhgya-hriya, sarva-jana-kruya-janaka-kryd iti bhva |
advityy iti tasy dvtytithi-shitye kicit-kal-pui sambhaved
iti hriyopi hravatyopi hraknty sad vitypi advity-aikaly saubhgya-hriya iti virodha ||5||
eva vratinrvarayitv tac ce vivvan hayadti | rajani-virmo
yady ajani jtas tad amannujty yamuny rodha pulina sam-

jagmur ity anvaya1 | aylut svbhvik nidr, tad virahea vikas


majih, majih vikas jig ity amara, tasy rgea raktimn
anakta na mrakitam, vetam ity artha | rasyatama sdhavyasaubhgya-vyajakam, arudi-varam ity artha | pratikalya pratiprta prati-patsyamnena bhvin yamunym plavena snnena
plavamnam rdrbhavan mnasa ys t, anantarahastigopyena rahotiguhye surate iti viva | prva-savdena
prvadina-sya-samaye sahatya va prtar eva kariymahe iti
saketenaiva hetun kraa-krabhvepi hvnahetvabhvepi
sati, htir krahvnam ity amara | militv samlya, he li ! he
sakhi ! paraspara ghta-bhuja-valay calants t utprekate |
paraspara ya parama prem tenaiva viakt paraspara milit
visalatvalayo mla-lat-reayas tbhir eva valita yal lalita
lakma cihna tena kamalinya iva | ki ca, dharai-tale sacriya ca
tcrimabharea crutvtiayena pragh ceti tath-bht
itycaryam | atra svarnupalambha iti punar utprekateitaretara
tarala-khn ya kho vypti, kh vyptau ghanta,
tenkamana samyak obhana kicandbuta kcanasya kanakasya
latodynam, atrpi jagat tamo-haraa-parama-camatkri-prabhnivahlbha iti punar apy utprekatenija-nija-capalaty prati-svacpalyasyvalepenhakrea lepanya praleprtha paraspara
prasajanrtham iti yvat, paraspara gumphinya parasparagranthana-par kaa-rp utsavamayya prabh ys t, kad
eva prakarea bhvita kto bhtalevatra virbhvo ybhis tathbht, kaa-prabh iva vidyuta iva | valayvalininadena nirjita
mada-kalasya mattasya kala-vikasya caakasya jhakaraa jhakro
yatra tad yath syt tathndolitakar | kasya t-rpea
paribhavenetisopi kenaiva prayukta kautara-svatejo-viea
eveti dnta-sagati | mukhy y uttama-kalpasya kalpan, tath
sabht ye dev-pj-sambhr pupa-dhpa-dpa-naivedydaya,
te bh kntis tay ramany payo ys tbhi | catur-mukho
brahm, tan mukhs taddayo lekh devs te lekh reyas ts
mukhair mukharit ye harigus te guana krtanmantraa
tasya jhakra-kraj jhakra-hetor daramad-vivta yan mukhakamala tasymodn nirgacchata sugandhd dheto pramodena
prapatatm aliklnm atirekt rekaa ak tena hetun kaat
prakamna kana sakocas tena kamanya nayancala yatra
tad yath syt tath, rek akym, ka dptau, ka sakoce iti
dhtava | bhavika magalamaya vikasvarasya svarasypi
saubhgya yatra tad yath syt tath | parivdin v, tm api
parivaditu tiraskartu la yasya tad yath syt tath, nrandhra
nivia ca tat mdula komala ceti tat, gna-kriy-vieaa-pacakam
| tamonude srye anudyati na udayati sat amannujty yamuny
rodha pulina samjagmu | rodha sneht pitrdikta-vraa tad
1 rity artha [gha]

upaama-prvakam | amannujty kdy ? timira nudati


drkarotti timiranut srya, tasypatyaty satym api timiradhry dhrodhikaraa tad vadcaranty, sakaln tpnm
upacamanam anu pacj jta snndyanantarotpanna bhavati yatas
tasy ||5||
taragi yamun, mid snehena, krimid snehane, prema-parimavieea n vddhm, uovi gati-vddhyo | addh skd eva |
ts ts caran sacaraai raat abdyamnn kalahasakn obhana-pdakaakn sahatn jhkra-kolhalair
jala-akunn jalacara-pakim daram ivadaramaya vkyam iva
rayantva | vihaga-mithunasya cakravka-dvayasya niy viraho
yasya tasya rahasya suratamaya-sagam, rahotiguhye surate iti
viva | utpdayitum udyatoruasya sryasya kiranm hatam
ghtas tena hat nidr yasya tatm visin-kusuma kamala-pupam
eva nayana tasycalai ||6||
nra ita-prvaraa-vastram, obhano mahim tapa-prpakatvalakao ye te himakanm sramapynandaparayaiva tanv
sahamn | kdam ? sra reha hitam apihitam anvta
prakaam eva sat tanvna vistrayantam, yad v, apihitam
cchanna prpyamasya r-ka-saga-rpahitasya janair
ajeyatvt | mna parima tad atikrntayotkalikay
snnotkahay hetun likay sakhy samam | dara at kampra
kampa-yukta ka iro yatra tad yath syt tath pracalata
prakarea kampamnasydhara-kisalayasya laynnyd-vikasiteu
sita-daaeu sacr, crim crutay ya itkras tena satkte
madhuro hso yatra tat | hse hetuitaretareti | paraspara-svasdharmya-daranam eva hsyodgamakam iti bhva | nanu
kimetvat ita-sahanena ? iha vrata-rase vara reha samdara
vahantya | katham-bhte ? cit sacit kal ilpa snndi-samastavratga-kauala yatra tasmin | samyag utshd eva tdi-dukhasahiuty shasa tena mudit samudit sammilit eva ||7||
snna-samuttrn snnt samyag utthitn ts mut manaprasdamay prtir ajas ighra yadi tr na jyate sma, apratvt
tbhir evety artha, tad crudatn ts patk harianayann gtrata salila-pat snna-jala-vindavok vahutar
mahtala petupataiaryarohit camaro mg, panti-vindupat ity amara | katham-bht ? sesicyamna puna puna
sicyamna sicaya-nicayo vastra-samho yais te | tnevotprekate
tanurucm aga-kntnm aru-vindava iva kena hetun yamuny
aga-sagena jalnta-praveena ya samyag-vdhas tena |
yamuny ymatvt prati-kla-kntibhya prptghtatvenety
artha | aravindasya kamalasya vodhakara sryas tasya kany
yumun, tasy ke jale yo nyyavso nyya-prpt vasatis tenaiva

gamitni ypitni vaysi blydni yais te vayas paki


gaena vndena etnlokayadbhi pakibhir api tath
mdhurynubhavas tat prvajanma-madhye kadpi na lavdha iti
bhva ||8||
atha sva-sva-kavarr mrjayants t utprekatesahajam autpattikam
api vairajanita-vairasyam apahya tyaktv, pratyuta dayy udaya
udgamas tenaivottaralbhi kaumudbhir jyotsnbhir iva | eva
kyaniha gua varayitv mano-niham api gua varayann
eva vairatygepi kraam hamudbhir iveti | mud mnandnm
bhir lakmbhir iva mrtbhir murtimatbhi | pratibhaya bhtis
tena ypratibh kartavysphuraa tay rudatr iva timir tat
re, ratobhiratas tvra salila-nisyandorupta-rpo ysu t
kavar, saliln nisro nisraa tad rpea mrjanena vtsalyl
llayantbhir iva | ataeva vastra-khahena ktru-jalpasranm
vsitn ts rodana-nivttir abhd iti bhva | mrjanena
katham-bhtena ? m obh tasy arjana lbho yatas teneti, pratyuta
ts hara evbhd iti bhva | tath-bhtbhirbhi kumrbhi |
bhirmyam abhirmat tenpi kmy krtasvart kanakd api ramy
kntir ys tbhi, kpi par kh kopi parama utkara sede
prpt ||9||
vieea nivritni vri ybhyas tath-bhts tanulat ys t,
kasya gna-gato ya nandas tenaiva mdhur-dhurni
mdhurya-bhravhakni mukha-kamalni ys t, praty
udgamanya dhauta-vastra-yugmam, tat syd udgamanya yaddhautayor vastrayor yugam ity amara, udgamany
vratopayogipvitrya-dy udgamavat mut prtir yasmi tat ||10||
parightnm auknm ant acalni, te yeava kanakarasa-sambandhi-kiras tai kntm, saikata sikatmayam, katamat
pulinam upeyu prptavatm, sampdita smagrya
samagratkhaatva yasys tath-bht y smagr pjopayogidravyi tatrvadhna-parm, kadcit patadbhi pakibhir upahanyeta
veti akay | daraitasylpatasyaiva y talat vapu
saukumryt prta-snnn abhysc ca yat tadyitva taj janitena
tkrea cr vadana-kamaln parisare sarat saurabha
prpya gacchatm aln ya paka-sambandh vtas tasya
vtulatay vt-sahiutay tlavattnt bhti-capal bhruvo yasys
tm, vtula psi vtyym api vtsahe triu ity amara |
yamunttopi sryopi suttopi sutbhyopi ||11||
anilam antarea pavanena vin, janntarehate, kintu anilenaiva
hate, pratyuta j-kte iti bhva | avalepa phendi-kalka-pralepas
tadrahite, agrym uttamm, avatrya sthpitv, racany rasikat
ysu tath-bhtbhi sikatbhir vlukbhi | na carita na ktam, ida

ktyyany arcana-vrata tathpi kual svrtha-catur k nma


bhrama bhnti sambhramam vega ca dhunn dr-kurvat sat
kualnm api kuale magalnm api magalesmin karmai na
pravartatm, kintu pravartata eva | kasya sukhasytyyena atyayeva
y nrasat sammatyabhva-hetuka-vairasya s yath na bhavati |
dhyat dhiy vuddhy yat sayatm | he li ! tvdbhir
militvaivevar pj | milane hetudbhi parasparasauhrdavatbhi | ato ntra vairasya bhvti bhva | na tu
ekaikaa ekaikay paryyeety artha | vilambena sarvs mukhakllbhd iti bhva | ataevnekaonekbhir vahvbhir anek obh
bhaviyatti | sakal pjana-ilpavatya ||12||
svayam eva suhu aya ubhvaha vidhi mayate pjparivartaneneva dadtti s yath, me pratidne kaena saha
utsavena saha | sdana prpti ||13||
bhvena prm, bhvena bh kntis tmavati rakatti tena
vaavad paraspara vaavartinya, vadvadatva vacanaprativacandi-karttvam, pjopakarai dhpa-dpa-naivedydni,
karaena vg indriyeniyamyni varayitum aakyni sannihitni
vidhya-hasta-prpti-dee sthpayitvety artha | pj-samptiaparyantam sana-bhagasynaucityd iti bhva | mang iti prauhapdatva-doa nirasanrtha bhmispa-caraaika-de ity artha |
sattvena sattva-guena hetun maunvasthayvasthitvapi ||14||
pratha khytam, ajas skt | aja-sdhrayena ajanyavastutulyatvena saikatym evasikatvikra-bhtym eva, aktrimatay
nitya-siddhvatva-mananenety artha | manas manasaiva, na tu
mantra-varn spaam uccryeti bhva ||15||
ka-sannidhna nosmn prpayasveti | aj grma prpayetivat
saptamy artha eva parypti, tata ca tvam atraiva kopy asmsu
sannihito bhavatvity artha | prvasya sdhanatvam uttarasya
phalatvam iti | evam agrepi ||16||
vimal m obh tasy sana sthitir yatra tath-bhtam sanam,
panyatamamatistavyam, paa stutau pana ca iti dantyatvam api ||
17||
nandanyenbhinanydyena darea saha vartamna yath syt
evam | adaramodennalpnandena svagatam aprakita yath syt
tath, citta-vttyaiva svgata nivedya ity artha | asmkam antike
ka suhu gata kraya smpdaya, yad v, ka prayojyakartram, asmka svgata kraya, kosmn svgata
pcchatvity artha | ataeva vakyati [bh pu 10-23-25] svgata vo
mah-bhg itydi ||18||

asuu prevgato yo mahn paritoas tena pv | samyag


ucitai citair ekktais tat tad-dravyai pdyopayogi-ymkdivastubhir bhavya makala-bhta yad-bharma-bhjana kanakaptra tatrastham upapdya ktv, pdya pdya vrii ity amara ||
19||
he andye ! durge ! nosmabhya kasya samgama sampdyat
dyatm ||20||
vedyena jtum arhea pj-vidhdin rahit api vidhivad iti virodha,
yad v, vedya-rahit jtum aaky anyair ajeya-svarp iti yvat | tad
upa-yuktair arghopayogibhir vdibhir yuktatamai paramocitair
dravayair nimittair anargham, argho mlya tacchnyama,
arghaymsur niveddaymsu ||21||
arghitaughai pjita-samhair devdibhir apy arghy pj, arghito
nivedita, mahrgho bahu-ml, svargha sulabha ||22||
kasycamanyatva kensvdyatvam, naya prpaya ||23||
kasydharapuy yan madhu tasya parke sammelane kam
yogy nosmn kuru, yad v, kasydharapy eva madhuparkas
tatra tad svdane kam yogy ||24||
vedivad avalagna madhya-deo ys t, vedi striym agulimudrym iti medin, madhyama cvalagna ca ity amara | prva
kencamanyam asmad nanam astviti prrthitam idn punas
tada anantara r-kna nosmkam asmbhir camanyam
astviti praty adhara-pnbhila ||25||
gandhavaha pavana vinpi saurabha-vegena vakt gandhavah
nsik yena tat, vismpakatve vismayotpdakatve sakalair eva hita
tarktita ns-tvag indriyayor atilobhanyam | balav crim
crutva yatra tde mai-sampue | kasygam agamabhi pratigtra lak-ktya nosmkam agni kuru, mad vaka kapoldibhir
asmka kuca-gadni yojyantm ity artha ||26||
niviatarbhir mudbhir nandair vartanya bhavitavya yatra tat |
ka-sagata kasyga-saga prpayya nosmka dukham
udvartanyam utpanyam ||27||
ghanasrasrea reha-karprea vsita sugandhita sujta
rpa saundarya yatra tasya jta-rpasya kanakasya ghay
sabhtam | prvavad iti upakalpaymsur ity asynuvtti-jpanam ||
28||

suhu vihit kucanasya samyak kucit-karaasya paripi yasy


tm ||29||
kanaknm aava kira yasmis tad aauka vastram ||30||
nn-mimaya ca tan nirmayi nirmalni nitar rmayakni
ramayatvni yasya tath-bhta ceti tat, alakra kaakakualdi-kamalam aty artha krayitv nipua-svarakra-sthne ity
artha ||31||
bhi pakaja-nayanbhi sad anulepa-pako devy bhimukhyamnyi
| katham-bhta ? samupacit kastr mga-mado yatra sa | tukro
yamakrtha | urktogkta karpra-pro yena sa | sarasatarair
agurubhir guru reha, gandhasrasya candanasya gandhena
sra reha ||32||
gadhavah nsikm nandayitu sukhayitu la yasya tath-bhto
gandhavahena pavanena samyak-prakrea nandita samddhkto gandho yasya tam, panya praasrham ||33||
madhupn bhramar rgo yatra tena, madhun pargea ca
rajni rajakni | prasnam iti jtvekatvam | rad dant eva
prasnni kunda-pupi tai ||34||
guluccha stavaka, amla vraa-mlam, mlesyoiram astriym
| lmajjaka laghulayam amlam, ity amara | tat-prabhtn
taddn vastn bhty dhty sugandhitam | dhuvana dhst
ptti dhpa sakampa ity artha | dhpit bhava, dptimat bhava,
dhpa dptau | nosmka dhpita citta santapta mana, tapa
dhpa santpe iti dhto ||35||
prjya pracura prjya praka ghta yatra tath-bht y
karpravartis tay vartitam utpditam ity artha ||36||
madhur ca s madhuno rasena rasit ca sitsit veta-arkar tay
sit vaddh atpa-taul aprpta-pka-taul ca tath srdraki
rdraka-khaa-sahitni sasaindavni salavani dhavala-varni
mudgnynanda-prpaki mudgavidalni ca tath kadalakni ca
nrikelni kelat utsarpat amala-parimalena ghanasya sndrasya
ghanasrasya karprasya ya sra srabhgas tena sarasatar
app ca, kel gatau dhtu | p pvitrya t pntti tni kulni
akul-sambandhni kulni vndni ca lasadbhir akhaair
akhaitai khaa-laukair valamnni pravalni mnas-modakni
citta-haraki modakni ca saurabhasya rabhasair vegair nirapy
pyas ca pakvnnni ca dadhi-paya-prabhtni ca yatra tat ||37||

ktyyanti leea kasya kga-sagtmaka-sukhasya ati


atiayena yani ! he prpayitri ! tath he mahmye !
mahosyotsavasya amo niparima yo yata, he tath-bhte ! mahyoginti tena nanda-gopa-sutena saha yogopi tvayaiva ighra svaya
sampdya, na tu pitrdi-vyavadhnopadravea kla-vilamba krya
kla-vilambasysahyatvd iti bhva | ataeva kurviti padam |
anyath krayety upanyasta syt | adhvarti tatra
smarthdyotakam1 ||38||
upu yath syt tath jepu, anair uccrayen mantramadohau
praclayet | kacic chabda svaya vidydyupu sa prakrtita ||
itygamoktarty pulat-viraheoccraa yatra tat | ativra
bahuvram ||39||
jrjtni nieea rjitni dptni ||40||
mana eva rjya tatra rjitu ilam asya tath-bhto yobhilsas tena
la-kauala ilpa-cturyama, laa ilpa-yoge tenaiva alant milant
y taralat tay ||41||
tvado mah-devo mhtmyena, prajeo brahm aivaryea, vgo
vcapati pityena ||42||
rasand eva svdd eva, khaanato hetos te tava kpstu ||43||
yoga-aktir yogamykhy akti ||44,45||
gaurva sarvntapura-pradhna-bht iti vsava-datt-leadarann mahdeva-vc sarva-abdo dantydir api, tata ca he
sarvi ! ambhu-patni ! unmlanti jyante, nimlanti nayanti,
bhavanti sattn prpnuvanti, vibhavanti samdhyanti ||46||
samaj krt ||47||
ka vara para reha sevyatvena yasy, vastvarthas tu
spaa eva ||48||
manoj reh asi, yata sarvasyaiva mano jnsti manoj,
ataevsman mano-rucy anusreaivbha sampdanyam iti
bhva | tathaiva spaam hudehti, tvam eva svaya dehi, na tu
pitrdayo dadatviti [bh pu 10-22-4] pati me kuru te nama iti
prvavat | tvad arcanasysmad abhipretaitat-phalakatve kathacit
tairjte kumrm asmka lajj syd iti te jnastv api naiveti
bhva | tath tvanabhirucis ts r-rdhdi-saubhgya-dy
1 dyotanam [ka]

parakysv eva kasybhirucydhikya-sambhvannumnd iti


jeyam ||49||
krameaidhamno vardhamno mna pj tath vali
pjopayogyupahra ca tbhy valitay vardhitay saparyay
paricaryay paryayo viparyay-bhva | shajikya tasya na vinbhvo yatra tentisthireaiva bhvenety artha | katipayadinvaia msam eva vpy mbik prasdayantyo ht cittam api
sdayantyas tasyai prpayantya satyasta prasiddha prasdam
ambik kraymsu | ts tda-bhakty va-bhtaiva dev
prasdam akarod ityayanta-vkyam ||50||
atra vastuta-tastvu-dyaivak pariharann hana hti | yogy
nara-llatvenocit vatir ycana ys t, vanuycane ktinnanta |
devatntarrdhanam eva dhana tat-spek manoratha-siddhayo na
hi, kintu nitya-siddha-preyas-bhvnm eva ts loka-vallleyam iti
bhva ||51||
matay ucitay | sannasybhimatasya vchitasya dyin ||52||
bhagavadrater api devats tat-prpty artham anyair devdibhir
apyrdhy ity artha | lakmk lakmypi ika kman-sukha ysu
tvijihre tvay srdha1 gop-rpeti svravt iti [628] rsakepa bhgavatmta-dhta-lakm-vacant, i khede paruoktau
ca kmadeve tvanavyam tath sukha-ira-jaleu kam iti ca viva |
yaobhrasya bh obh tasy racanam, bho iti sambodhanam,
dambhojhita nikapaam | samutpanpadyate sma,
atiayenotpanna ||53||
tasya tdnubhavasya ski scakam, vmkibhujorviti pry
agatvd dvandvaikyam, apaspandenpagataspandena
nicalentisusthireeti yvat, rata r-kena saha ramaa
lagayati yojayatti ratalagam, t kumryo msa pra-prayatveti
dvityy iti amul | niraaiur niraya ktavatya ||54||
kamaliny mudr mudritatva ditavati khaitavati mudm
nandn rmayakena ramyatvena vahu-guena atasahasrordhva-sakhyvat bahu-guena carvya-coyditva-guayuktena bh kntis t rti ghntti tena | pram prak obh
tasy udratay mahattvena, yad v pramy pj-sambhraprame audryea, na tu krpayena, naty paraspara
namaskreotkaro hara ca tadvat kutuknm li reir ys
t, kutuklik laya sakhyo yatra tad yath bhavaty eva
jighiava ktyyany dugay kasya sukhasytiayo ya yo vddhis
1 gohe ity api pha |

tatra yo nyya aucitya tena prasd-ktn kta-ketaram aktrima


tantrottham eva citra yeu tath-bhtn pan kaueyavastr paalasya samhasya jale vilbhvasya mlinyasya
akay decrea hetun crava crutvam eva, tena hetuneti
vign bhva cokta ||55||
paraspara parama-kautuhalena halana karaam, hala vilekhane ity
asmt | tena lulita saghta lalita lasat-knti-yukta mano ys
t ||56||
prg eva prvadina eva niyato vicra votra amtra cariyma ity
eva-lakao yatra tath-bhtasya crasthalasya mukhebhisarae
raadbhir avykulair khagakulair kulyamne sati nabhasi | tath
dhenu-gaam anu lak-ktya sacra-mukhe ca valavati sati |
vrataratbhi kanybh ratakt preha-niha-ramaa-sukht hetor
nyya-lavdho ya prem tena vaya | avaya svatantropi, avayam
eva udsya utkepayitu drkartu yogyas ts sa utkahbhro
yena sa lumpedavayama ktye iti malopa | utkalik utkah tata
eva y mud kalik sva-dranena janiyama nandakorakas tasy
vikonmukhkaraya t vikasanonmukh-kartum ity artha |
sagna gua-di, vigna doa-di1 | nandena pthukai
pracurai, pthukair blakai, tena sva-preyasn ts nagnatve tair
depi na kati, atrpi2 sagnetydi-vieaa-traya-vaiiye
nitarm eva | ala-bhajik puttalik ||57||
raktastsvanurg, kartari nih | raktopi rajyatetreti rakta,
adhikarae nih, tsm anurga-viayopty artha | na calam
hita tarkyo yasya sa, na calo na cacalo hita suhc ca |
calamuhitamardana yata sa calohita, uhir tvarde hi tarke iti
vopadeva | hita-aripi upakrakopi na hi naiva tapara, tapas tpas
ta rti dadtti sa, virodha-paka spaa eva ||58||
yamito vaddh sayat-kta paridhir lambamna-paridhna-vastra
yena sa ||59||
tsm bhimukhya yath syt tatheti t pratyaga-daranrtha
narma-savdrtha ca ||60||
t kumrya, nut | ambara-mai sryas tasya kara kiraa vin
kavambi sayogin | ke jale valantn pravaln vihagarjn
padarj cihna-re, iha pradee, bhat bhuvi yatata iti pacdyac |
talana pratih, pada-pada caraa-cihnam ||61||
1 doa-darana [gha]
2 tatrpi [kha]

nnvidhatarka vividha-vitarka-paryantam, mada-muditai caladbhir


alibhi kanniksthnyair dalitni sammarditni vismpita-bhmaalni yaistni kuvalaya-dalni nlotpala-patrva, paritastarire
iti st cchdane vyptavanta ity artha | aphara-vadh-reaya iti
prathamam akasmd aticakita-savignatay sampr-pgnm
evticclye dnta | mada-mudita-caladalti tad anantara kicid
vicraparatay tad aatrak-mtr-cpalye iti ||62||
atiaya-vaikalyena vai nicita kalyena pravalena jyate iti heto,
kalyau sajjanirmayau ity amara | t kula-kumrik prati vrajarjayuvarjo vcam uvcety anvaya1 | t kd ? ap jaln gocarbht jala-madhyasth ity artha | kruye hetubhuva
pthivstha-mtrasypi tpahr, kimuta tsm | hr hravn | vca
kdm ? sulalit madhuropi madhuro vikasvara svaro yasy
tm, sva svargopi aparicitay sudhay sudhay suhu dhvit
klitm iva | rohatparabhga utpadyamna-obha, na para bhajate
aparabhk, svdhna ity artha | yata oja-paalena tejo-vndena
tiraskta-srya-kiraa iti tat tad anti-karmai dedhyakd api
nirbhayatva-vyajanrtham ||63||
akanasya aky y kananyat dptat yat-parm, kan dptau |
ataeva tpar tpa-prad mano-vtti m kuruta, kintu ayam aham
aha t bhavatn mano-vttim tmannm tmane hit kurva
kartum aukni nijahra, htavn asmi | kdi ? gat mlnir ye
tath-bht aava kira ye tni | samdadhva ghnta, mdo
mattat-garvas tasya dhvasena t vihyety artha ||64||
dupace anyair duakyapke, pacelimat svayam eva pakvatm,
karma-kartari kerlimara | tasya phalasya salobha-vyharaa lobhascaka-vkya vrata-karma-sampter bhavyharaa magalaprpaka haraa yautuka-vastu, bhvuka bhavika bhavya ity
amara | haraa yautuka-dravyam iti medin | vrata-pariramasya
pram itv prpya | tamambaravaracoramapgenopaghnatya iveti
apgaymarbhinyakatvam api scitam | ta katham-bhtam iva ?
asamayepi samyagayamna svayam gacchat saubhgya-rpa
phalam iva | tad api kdam ? aiva lat tasy vilaty v
prajanana yatas tat, v prajanana-knti-gatiu upaghnam rayam,
[p 3-3-85] upaghna raye iti pini-stram | apgena kdena ?
darakumalitbhym atkumalyamnbhy lalita lakma yatra
tad- yath syt tath pakmapatanena cacalbhym acalbhym
abhinta yan mandka lajj tena mand puna punar
evkatpratihat lakm obh yatra tena, mandotke ca
mrkhe ca iti medin | samyag utkaro yasya tath-bhtena harea
1 muvcy artha [gha]

hahd ka-vitt avalalambirevalambitavatya | uttarata praty


uttara-dnd apy alam atiayena viremur virat ||65||
parasparm iti str-napusakayo supa m veti smti iti m,
parcitnan lajjnata-mukhya, na stya udarka uttara-phala yasya
tath-bhta vyhra ka-vkyam iti praty uttare datte sati na
vastra-prpti-sambhvan | subhagatvena saubhgyena hetun mut
nandas tay tarobhibhavo yatra tad yath syt tath dehi, t tare
abhibhave plutym iti kalpadruma | nibhtam eva ncair eva
parasparm cu ||66||
avclau clane caturau cacarkau bhramarau yatra tat, dara ad
viksa vindat prpnuvad aravinda-vndam iti | atra cacarkayor
nirvacanatvenaivravinda-vndam api nirvacanam iti tda-vadanakula-sdharmyam asya siddham | kimu nlacakra ? apitu
alacakraiva ||67||
noccais taragit do ybhis tsm | evam anuttara praty
uttarbhva, cirasamaya vypya rasamayat vrajat sat arasat
srasy-bhvam eva vastu-vicrata utpdayatti hetor harim
abhantety anvaya | nanu lajjvatn kula-kumrik katham
etat sambhavet ? ityata hapurogmagravartin patrap lajj
prayitv sampya, pra tra karma-samptau | madhuratara yath
syt tath, taralitai pakmabhir lakm obh lti ghnti tathbhta kmlat sanimeam aki-kamala yatra tad yath syt tath,
mla kmla nimeae | atisakala sarvam atikrntam, kay
obhay ? ityata ha sakala kal vaidagdh tat-scaka sarasam
arka sasambhama-scaka vinaynunaybhy prarayaprasdanbhym anuttama reha nuttamandka prerita-lajja
tac ca tac ca yath syt tath, tatra vaidagdhydi-scana
mahecchetydibhir vieaair yathyatha jeyam | atidara atyalpena
hasitena sitasya dantasya kntn kasya jalasyntika-lavdhy nikaaprpty tatra prati-vimbitatvn madhur madhurimvdhilahar yatra
tad yath syt tath, abhanya vyaktam avruvan ||68||
aga-lakmbharea avany magala vitanvna vistrayantam,
nandamayy tanv dehena vrajnandanam1, dakia saralam,
akay sampray samajay krt sama tulyam eva jna
astra-strstdi-pitya yasya tamajnahantram, anyasmai api
tda-jna-dyakam ity artha | vitatanayam itydibhir navabhir
vieaais tat-pratirpam anti pragua-daa
trtakanysvakruya nagnik didk-rpam amgalya kanygaa-kaukaka-viay-bhva dukhadatvam | adkiya
dukrtim, avijatvam ajna-vistra ca kramebhivyajpi komala1 vrajnandada [gha]

mudray spaam apy hu | hanta khede, ara ghram, imam


anayam antim, katha tvam anayo ghtavn asi, no lamadhyama-puruaika-vacanam | anaya kdam ? atimahysam
ativhattaram | mahy mahyai pthivyai hit durnti-hni bhavn
sampdayati, tasmai hitam iti cha | h pym, nindya caritam
ida kim aho kim artham caritam ? nanu kim atra nindana
sambhvitam ? tad hukula-kumrik ity anukampy ka,
mahonnat vratodypanotsavsakt, ataeva anukampy, kulakumrr mrayatti s devateva iya te tava rtis tevate dvyati, tev
devane | bteti khede | cnni vastri, h iti oke | te taveya rasikat
aya ubhvaha-vidhi na janayiyate | lghyat lghyatva vraja
prpnuhi ||69||
t prati sa r-ka ha, vra-bhrea lajjtiayenhat
prptghts t, kurvan kartum ity artha | nlika-mukhya ! he
kamala-mukhya ! alka-mukhy mithy-pradhn uktir yasya tathbhto nham, vacanavat jann kaddcit kvacid ayathrtho
mithy-bhta eva vyavahro bhavati | kuta ? yatoythtath mithybhtaiva bhaiti, ha sphuam, ropea satyatvropaaiva kadcana
tathyyate, te mikhy-bhtam api sva-vacana satyam iva
pratyyantty artha | apihitam cchdita na karomi ||70||
he adharmasya hanta ||71||
ahima-mayukha sryas tat tanay yanum tasy ambho jalam
atihimam, vaikalya vykulatvam, kalya samartha na vidkurvantu,
na jnanti, na vicrayantty artha ||72||
acikkaa-kvana ! he rkavdini ! vacas ca vkyenpi ma mohaya,
ki puna karma | arada-ainpi vchitamsyasya mukhasya
dsya yasya he tath-bhteti tda-mukhd amta-rpa priyam
eva vkya nisartur marhatti bhva | nosmka mano mimna iva
parimtu parkitum evety artha | hetau nac | ida vastrdnarpa mahaivarya hyat tyajyatm, ohk tyte, hi nicitam,
yatm anuvidhyatm, dharmasya arair mga | i gatau | m
grahyat m kpyatm, psyevndhu prahi kpa ity amara |
cra-nicaya prahyat preyatm, he arucira ! asmkam
arucimarocakam eva rayasi carasi, tat kim artham eveti bhva |
iubhir eva dvra-bhtai, na tu svayam evgaty aty artha | kuta ?
revanarhai, revaa ak rev akym tad anarhai, iutvdeu
lajjnutpatty vivast bhavema, tvayi tu naiva tatheti bhva ||74||
iti smabhi prti-lakaair upyair abhirmy ramyym uktau
vci viraty satym, anybhaya-pradarana-rpa bheda-lakaam
upyam lambamn cire | caturaga-vadan
caturagasenvanniaka-mukhya, leea turaa-vadan, mrt

kinnarya evety artha | vikasvara svara parivaditu lam asy s


parivdin v tasy kala iva kaha-svaro ys t | akayatu
nirvadhntu nicinotu v | gokula-nagar eva garyasnyyena
kadpi npihit ncchdit, abhve nahya no npi ity amara |
kd ? nka svarga dyati tiraskaroti, tatopi sundarti bhva |
yad v, na aka dukha dadtti s | jyamnay tavnayaceitena
hetundhunaivotpadyamnay ||75||
asakau kas tbhir ajatbhi-pryakatvt, ajtrthe akac, smitam
eva vakasi dyotamna sad-vyjena hro yasya sa vyjahra ivca |
ayti sambodane, etad dayita priyam, udita vykyam | kdam ?
uditamut udit mut prtir yatas tat | itarath kartu prathkhytum |
madsyodita man mukha-vkyam, adsyodeya, ds dne |
ubhayath sva-mukha-svktena mad dsyena mad vkyapariplanena v hetunety artha | tena rj mat-pitr mayi paramavatsalena ki v vdhiyate ? na vdhiyata eveti | he aj etad api
na jntheti bhva ||76||
navy navn gopa-kumrya, hra hra htv htv ghtv
ghtvety artha | naya-sanbhin samcita-ntisodarea ciracitena
bahu-dina-sacitenbhilaaya vchanya yad-durlabha-janasya
r-kasya bhajana tad bhjayatti tac ca tat sabhjanena
lghay sarasa ceti | tena tath-bhtena praayea hetun
durlabhajanasyodita vkyam, atapara na helanya no npi dita
khahita ca bhavati, dsyo bhavema, tavodita ca karavmeti
svayam evoktavatnm asmkam adhun yogya-praty uttarbhvd
apti bhva | iti vicrayat antarea manas anukla kla taam
anu lak-ktya samutthtum rebhire | antarea kdena ? raya
prema-vegas tenaiva tralya cpalya tad vat, cira dhairya
kartum aaknuvatety artha | vateti vismaye, lajjtopi prema-vegasya
prvalyadyotanya | anurakta-sakhm iveti upekitys tiraskty
api tasy svatygsambhavt ||77||
lulitair mdulitai, yatair drghai, ru eva stambhau sthue
tvabhivypya, jnu-paryantam ity artha | purogamagragtram |
bln ml re ||78||
saundarya ca susaurabhya cety artha prvavat,
yautukaupahaukandyut prekaa-vienukty bhagnaprakramkhyo deo nakanya | prvair ubhayair ekaika-vastupradnt tathokti | kamalais tu saundaryasya saurabhyasya
cakrbhy mdutva-praphullatvayo ca pradnt sarvasvrpaam
eva kta, sarvasvrpaasya tu yautuka-dnatvvyavahrt tathnuktir
iti vykhynt ||79||

tuhinhyena hima-kaa-yuktena vtena hriy lajjayautkahyena ca


yath-krama-gati-gatyor nimittayor anyonya raa samyagtene
vyastri | aviea balavateti dvayor vieaam, tac ca prathamam
evyatym autkahyasyaivdhikavalatva gaty lakitam iti jeyam ||
80||
kicid-dra nbhidaghna-jalal-pradeam ||81||
paraspara tulyena samnena balavat saubhgyena tulyam
anurpam eva yath syt tath tena kenkn ts madhye
kcana kpi na yayau na tasthau ca | ki ca, sarv evetydi | drutahda prema-viklinna-manasa ||82||
hriyo lajjy bharea bhrea sannn vian purognm agragminn kscid agair evntaritgrcchdita-gtr savailakya
savismaya savaidagdhya ca yath syt tath, yamaknurodht
dvandvaikyam | kharatarasyti-tkasya manasonurgasya
parabhga saundarya tasya para-bhjana reha ptram,
anavasthitam avyavasthitam avasthita sthitir ys t, unnatarpasyty uccktes taror upari, leea, unnata rpa saundarya
tad eva tarus tasyopari paritasthu sthitavat sarva-saundaryaguasypi cmainety artha | tena ts pralobhanamaya
svayadaudya vyajitam | samay nikaa eva | asdhvasena
nisakocena tath kte tathvasthne kte sati, kualasya bhva
kaualya cturyam | anyath vyavahita-gtr pacd
vartitvdvsaso grahae paridhne ca kccram eveti bhva | kau
pthivy tad eva alya tad vaca karya karbhy hitam, mater
vuddhe, rasya svdrtha nandad api samddhimac ca,
purogatn samna-bhvena ca tulykratvena mna daro bhva
prema tbhy sahitena ||83||
mandkea lajjay hasts t punar ha | mnyajanam darayajanam, anu lakktya, tasya nikaa ity artha ||84||
ke jan svasya hita yanti nayanti | nken svargapatnm api
kyanti mudrayanti , rkea candra ||85||
sakalkaualam iti vyhra-vieaam | trapjalanidhau alantyo
gacchantya, tatraiva nidhauta-bhv atiayena klita-svarp,
nimajjyotthit ity artha | samyag kucitbhym urubhy
citamntam uru adhika rmanyaka yatra tad-yath syat tath,
adhidharai dharay raito dhvani-yukto hasaka pda-kaaka eva
kala-hasakas tasya kalahe anuraktayor anurgio raktayor aruayo
caraa-kamalayo pri-yugalasyopari pariptita sa hata-jnuyugala yatra yad yath syt tath upaviya, atra kea-bandhane
lajjay re-bhvam apahya punar apy agrapacd bhvasthitim

agkurvn ts ya rey agravartinya1 kucita-nicnasahatajnu-yugalopari nihita-kaphoi yugalam upavivius tsm eva


pri-yugopari2 phavartinyas tda-jnu-yugala nidadhur iti
jeyam | anyath sva-sva-pri-yugopari nihita-jnu-yugatvena
saukhsanatayopavee jaghana-prntodghana syt | caln
balyn jhakra eva kraa yasya tath-bhtam, kasya
karayor moda kuruta iti tbhy karbhym adaram analpa
samunnamitbhy madarasa hara-rasam unnamrdramitbhy
romca-cihnena prptbhym ity artha ||86||
nijasya gdo vacana tasya pratipland dhetos tuas tata ca toacapala nandensthirobht | mnyasdarayasya purotonyasya
amnyasya janasya upaveo m abhiobhitm upaiti, na obhate | m
nyyonyya | asminncchsane nirmalsane, ravaa-nirvyathanena
karacchidrea, cridra nirvyathana rokam ity amara, vyathanasyty
antbhvo nirvyathana tena nipya mla mla-sampa-paryantam,
al lambamnbhym avarohbhy rohadutpadyamnam
atirmayaka ys t, maya maimayya nanalat iva ||87||
meti niedhe | ry inm upasevanocitam anusaraa-yogya
vo yumka cita samudita carita na bhavati | anuklatay
nuklyena jala-duklat ljala dukla ys tath-bhtatvam,
anugamya prpya | taraer duhitari yanunym, hel avaja, he iti
sambodhane, llas kman vo yumkam gopardho m gocarbhta na viay-bhtam | nanu tarhi samprati ki vidheyam ? tatha
vrata-phalasya phalanya nipattaye phala nipattau | kidya ?
durlabhya, icchy labh lbh yat adhik bhavati, labhe
ittvda, vrata-phala-nipatty artha yad icchm adhika
prpnuthety artha | amin ntnm avasth prptena svapauhint prpta-daunyenety artha | hd manas saha
vyaccaran parmamaru | sukhadedna suhd
anrjavatygdanukla-priya-suhd rpeety artha ||88||
vm prati-kla-ceita ka | vratasya sdhya phala tatra
vdh-rp bhti ||89||
itaretarekaa sva-paravicra-savedanrtha paraspara-ktadika sakaa prehasya tdgraha-dy sotsava
sacakita hanta ki bhaviyati iti satras ta tac ca tac ceti
dvandvaikyam | akaiva pakas tena samyak pagu pravty
asamartha mano ys t hndne tadjys tyga-svkrau eva
vyasane vipatt tad vatyo babhvu ||90||
1 agravartinya [ka,kha]
2 yugalopari [ka]

samam akuilam lokya dpti-yogya tad vadana tasya riya


obhy mlinyd dheto, lokau daranoddyotau ity amara |
arhrthe yat | amymakaitavam ||91||
kalua vrata-vaiguya-rpa ppa muanti nayantti t ||92||
udaka jala vinpi pipsys ty vinodaka nirsaka kicid asti
kim ? nsty eva | yatra pips tatrodake prtiklyam ayuktam iva mayi
sphvatn bhavatn vratinn madrocaka-ktyncaraarpa prti-klya mayy anucitam eveti bhva | nanu kula-blikn
lajj-nirmlanenty anta-viambanam eva smprati te rocakam, tat
katha kartu akyate ? rocakntaram ucyat yad vayam
anutihema ? tatrhasyhna vin nidgha-vsarasya kopi
samayoparhndir na rasya, tath ta vin katham apy um na
nivartate, tathaiva bhavatn prakaam eva sarvga-darana vin
mamgraho na nivartiyata eveti bhva ||93||
eva rahasya sva-cikritam artham apadeenaiva vyajanay
vodhayitv prakaam apy apardha-rpa miam lambya
vyavatihamna haaha iti | aha-saghn kapaam eva
paana paa phala yasya sa | ki ca, raddhay kalpyamna san
kalyn vahutaram agalasvbhnm api janayit utpdako
bhavati | tatas t pacga-pramma vidhitsatr akya
svbhvirodhin tat-parip svayam abhinayena ikayann ha
mrdhn mastaknm rdhve smanta-pradee vaddhojalir yatra
tad-yath syt tath asmat-prama vidadhat kurvantu | subhruva
ity asya vieyatvt prathama-purua | tathpi kucitgatva
sambhvyha-jutara-tanu-vallya iti ||94||
daram ukulitkti hantsmkam ru-mlasya kdatva v
khalvanena dam abhd ity lokanrtham atilajjaypi netrayo
samya-mudrabhva ||95||
drav kamay pacli puttalik iva nyamn, ntya
kryam | sa kda ? nye nartany mno jna yasya
tath-bhta ayontakaraa yasya sa, nartayitu vicakaadhrity
artha | aya pir eva kueaya kamala tatra erate iti
ayakueayaayni sakala-vasanni yasya tath-bhta, vastri
dtu skandhato haste dadhna ity artha | paca-kha aya pi
ity amara | praaya-rasena utkaam akam antakaraa yasya sa,
premrdra-citta ity artha | bh obhm avati putti bhvas tena |
vasana-kula nyat tata ca paridhyatm | katham-bhtam ?
karaka dima-pupam api alakartum ucito rga ruya yasya tat,
samau karaka-dimau ity amara | ucitn yogyn cita-

parito samnandnm upari manovttir dhyatm arpyatm,


nija-bhvocita-sukha-sindhu-magna-cetaso bhavatety artha ||96||
cnni vastri tath tena prakrea samarpaymsa, yath
yathsva nija-nijam eva tat tad vasanam pu prptavatya |
viparyaya pari sarvato-bhvena na ayate sma, na prptobht,
kintvekenaiva | tatra prathama kaculik dattv tm eva sasambhramam antaryatay parihitavatbhyontary ik ca
dadviti bhva ||97||
lalitava kira yasys tad auka vastram, agam eva lat saiva
magalat mrtimat tasy sagamayya yojayitv jayanti sma,
sarvotkara prpu | madanasya kandarpasya patkin
saubhgyavat tat-priy ratis tasy krrtha patkinya patkdhriya kamalin-reaya iva, patk vaijayanty ca
saubhgykadhvajepi ca iti viva ||98||
prmod prnandavatya, nivya paridhya, san sad
nirmalni, san nitye ity amara | sdara yath syat tath
daramandkea al lajjay mandam katam at-khata yad
atgra-vilikana sammukha-darana tena kanat obhamna kanakakamala-tulyamnana ys ta, tad aga-sagi-vasana-sagd eva tad
aga-sagasya sad-bhveneva bhvit vsit iva | navonmladbhir
nandair nispanda spanda-rahito nispara spara-vin-bhta eva
parivagas tad drpa magalam | parama-komalatay y amalat
nairmalya tay klitaman ||99||
kalpa-ksiti-ruha iti madabhasypi sdhakatvt mac citta-viaya
prg eva vyajani abht | iya viracan vividhahaha-nideamay,
nirupadher upadhi-nyasya ||100||
hdayam abhi manmanobhi laki-ktya mad abhihita hitam akri, vo
yumka vmatpi amat asmat abht, tata eva hetor asau
manoratha sdhu yath syt tath adhun tanatva na prpnoti,
kintu nitya-sidhatvam evety artha | aya mano-ratha satyo
nikaitava sarasa premamaya | sthavyasi parama-mahati nande
tat-svarpe rga sph kmam iti yvat, ta rga
svnandmtamayatay mat-sukhmta-ttparyakatvena vidadhe
karomi, raya-sukha-ttparyakatvena premamayatayaiva phalatty
artha | svac chandauj svatantra-prabhvo1 rasasya pradasya
kuponya rasa na bhajata iti yonyo rasas tatra nikipto bhavati, sa
svarpa vihya tasya rpat prpnoti, lavakaravad ity artha ||
101||
1 svabhvo [kha]

addh skt, nma prkye, bhvo dptidhr, ya svabhvam,


vjanti vjnvcaranti ||102||
sarasatar y taralat premrdratay gmbhrybhva, saiva lat
tasy kusumam, aga-saga-rpa-phala-kraatvt parimala kararocakatva tasya malanena dhraena manoharam | ta satyam ||
103||
anuttama-praaya-kalay kala madhursphuam lapatti sa kaho
ys t kala-kah kokilastr, kahe gumphita grathita
kjita ybhis t, tena ayi vacana kisvid-karayasi, kicit
pratyuttaram api dehi, ayi nmatra prabhavni, tvam utkahase cet
tvam nisandeha pcchetydi ts ncai paraspasakathanam api
saj-bahula samabhd iti vyajitam | jitri r-ka | samay
nikaa eva, salaya salea kakm ptaptas tat-klaptana
tasya parasparm, ptas tadtve patanepi ca iti viva ||104||

trayodaa stavaka
cakre bhaktrthn bhaktn cicceda ccyuta |
trayodae vydht sya pramad pramadkul ||
gavnanusandhna gavm anusandhnbhvam, anu lak-ktya,
kapita-bahu-klo vastra-haradi-llveena gocraam api vismtya
ypita-bahu-lkaa ity artha | aklesamaye
sagavaprvhndvapy apanata milita sahacar sage
sagatvar sagamal tvar yasya tat taynanditena sodarea
bhrtr baladevena nandita ||1||
sodara baladevam, soya r-ka, vayasya-vien sakhi-bhedn
| kdn ? vayasi vieam aprptn, tulya-vayaskn ity artha |
rabhase hare, astoka analpa | urava pradhncira vypyava
kira keli-yuddhdau yasya he tath-bhta ! rucira sundara ! ao iti
vieya-padam | sakala-saubhagam eva r-yukta dma ml yasya
he tda ! praaya eva vasu dhana tenaiva balate he tath-bhta !
prema-yaas nivahe samhe arjuna ! he ukla-vara ity artha,
balako dhavalorjuna ity amara | aga iti sambodhane | praaya eva
girideva parvata-mukhyas tasya prastha-rpa prastha
snurastriyau ity amara | manoratha eva rathas tasya vartha
kavaca ptti tath, vartho ratha-guptau syd vartha varmavemano iti viva ||2||
vidrumai pravlair aviini kialayni ye te salay iva
parasparleavanta iva, yad v, patra-cpalya-bhramara-jhakrakokilarvai ca ntya-gta-vdyagata-tla-dhnia iva, layo vine
salee smye taurye trikasya ca iti viva | sarvpadbhyastryanta
iti mla-vibhujditvt ka, samyak parivt dia khamka ca

ybhis t vividh vihag pakia eva vi igs tn api pntti


tath | sumanaso dev, sumanaso pupi, paru parueti vps,
pratiparvety artha, granthrn parva-paru ity amara | aparuy
arki gumph grahnana ta lntti tni ||3||
obhanai rasai samya mnyn mnanynm | patrai pakai,
ar v, para-sukhad atru-sukha-khaak, para-sukhad
bhavant sarvtrnveti | karmty atra tu liga-viparimenaiva
pare sukhadyino bhavant tatra tatrrtha | sumanobhi
obhanai cittai phalai svargdyaistvagbhi sva-carmabhi |
samidbhi sdhu-jana-planrtha yuddhai | prisrthe prisamhe viaye srthaka sa-prayojanaka kintu yjika-brhmaajanmaiva niprayojanam ity agretana-llnm abhipretya scan |
vk acetan, vipr mad ajnandacetan, kintv e
lghayke dhik tneveti scitam ||4||
anugn v kntir icch tasy ina prabhu | dhenu-gaasyvana
yatra tath-bhty vana-lly raso yasya sa | udany pips
dadtti s csau nydo nitarm adana ca tena ktasylasasya
heto sasyaday savegay gaty hna gav gaa mihira-duhitur
yamuny rodha pulina prpipayiu prpayitum icchu | paya
gatau kiti-janman tarm, antarea madhyena path, antareeti
ttyntaram, vayasyai saha | kdai ? kiti-janma kitau
prdurbhvam antarea vin nlokyya na lokayitu akyo bhva
svarpa ye tai | antareetyavyayam, aikya-rpya
tulykratvam, agrodhiko joa prtir yatra tad yath syt tath
upasasarpa ||5||
tata sa ka sarparjasya damana, taratanayys ta
gacchantti t g dhen | vipra-bhry rga prema cikrur
jtum icchu, ki jne | katham-bhtam ? manorga mano lagayati
lagna karotti tath tam | padavy vartmano davyasyo dratar na,
tath-bhtn nikaavartinnm ity artha | viiay prabhay
rym ||6||
nhrea himennt glni nyaymsire, tmana prati prpaym
babhvu | tadm tayaiva vubhukay hetun samyak-prakrea
mlanmod iva anudgacchadnana iva madasya kastry moda
saugandhya rto ghnta iti tayo | abhysa nikaam |
navmbuvha iva ka yma-vara ! akay kaya-rahit, jaharam
eva phara sthl tasya pipayi panecch, vubhukay karty
vyastri | tanimnam alpatvam ||7||
praayena cita vypta puj-bhta yath syt tath | a sukham,
anyastamysanyam | drekio dradarina, nirvair munibhir
apy anirvacany y raddh tad vanta, tad

antavidhitvbhyupagamdluc, nirvo munivahnydau ity amara |


alavonalpa uditvara prabhvo ye te, satatam eva tata vistta
yad vahujann bhojana tasya bh obh tayaivojjvalni yasi
ye te, asana his tad vimukh ity abhojynnat nirast-jnadaramino jna-vddh, varyn daam jyyn ity amara |
ajna dyanti khaayantty ajnad ca te amina nt ceti te,
tathpi dvityramio ghasth-ramio vaidika-kriy-ramapar |
htvhi nicitam itv gatv | dhvasakar nakartr, trap lajj, s,
atra vipra-ghe ||8||
ditt ubhubha-karma-ny, nitya-siddh apty artha |
mrgaam anveaam, vrajye gantavye jtlasy, ata para
ramd-gantumalas abhavann ity artha | tad api llasya llas
tasylghavennalpatvena hetun satvar ca gamane tvarvanta ca
| purograta pura puri, te vipr dadu ||9||
yaja-va yaja-sthna praviviu | kdam ? prjya pracura yat
prjya prakamjya tad-gandhinas tad gandhavato dhmadhvajasya yaja-vahner dhm eva dhvajs te nivahena |
mubhiyama prayiyama ca tat kasabh prpya
obhiyamaceti ubha umbha prae tath-bhta yad-bhaka
tasya lipsay prptum icchay rasanyai jihvyai rasanyaka rasaprpaka prpte prvam api svdadyakam ity artha | anekendriyapriyam ukta-prakrea nayandi-pacendriya-sukhadam ||10||
praviya yajgra dadu | treyy yugevatro yasya tam, pake,
treyy agnitrayasyvataraa sannidhna yatra tam, dakignir
grhapatyhavanyau trayognaya | agnitrayam ida trey ity
amara | viiy sarayv pra pravarti, pake, ypn iyrati
prpnuvantti karmayan ypr visar samh ypr ypasambandhino yatra tam, ypa-samha-yuktam ity artha \
samunnt samuddht prg v prva-puru yena tam,
pake, samucckta prg vao havir ghaprgvarti yajamna-gha
yatra tam, prg vaa prghavirgeht ity amara | samekhala
mekhal-sahita kuala maujrajjurase skandhe yasya tam,
kuala kara-bhy pepi valayepi ca iti medin, pake,
mekhalsameta kua lnti ghnanti a bhg prade yatra
tam | pravio raso yatra tat pramanynam, pakhe, prakena
viarea darbhamuy sampram | prjy pracur sthlyo
bhojana-ptri yatra tat, pake prakamjya ca sthl ca ka
jala yatra tam | sad ar vso yatra tat, pake,
sadruvmso grahaa dptir v yatra tam, asa gatidptydneu | vila vistta pra bharita ca ptra nadmadhya-bhga sthlydika ca yatra tam, ptra tad antaram ity
amara | durvarasado duarja-sabh | sdhn mdn ca y
luchid tasy viaya-bhty khal eva mala-rp yatra tat,

pake, sdhu yath syt tath mdntti sdumt ulkhala muala


yatra tam | samitkuala yuddha-nipuam, pake, samidha khni
ku ca | yajgra puna katham-bhtam ? gna dadhnai
pradhanejylai samkram | gna viinaiupyetydi
caturbhi | bhedo daa smadnam ity upya-catuayam ity
amara, sma prtir veda-viea ca | padakasya nikasya kramea
paripy ka sukha yatra tat, pake, padn sup tiantn kena
sukhenaiva kramo yatra tat, obhan ja lagna-kaca svardisammelana ca yatra tat, jaa jhaa saghte ku-sahita obhanasandhi-yuktam, pake, obhan sahit yatra tat | samayamasamaya
ca jnantti tai, pake, samayeu prtar madhyhndiu asam yaj
ye te | pradhane sagrme jy gua layanti dhrayanti tai,
pake, prakadhan ca te ityl ca yjik ceti tai | etad eva
vieyapadam, ijylo yvajka ity amara ||11||
te bhradrak daavannipatya bhmidevnmantra
nivedaymsu | upagamyamnasyopalabhamnasya homadhmasya dhni kampana yatas tath-bhtena surabhi pavanena
tarpit ns ye te | jalayogo meghas tasyeva gambhrasvaro yatra
tad-yath syt tath mahasrnivotsava-mukhyn iva, jtavedaso
vahnn | vedasya sodaratay veda-viprayos tulya-stnodbhavatvt |
adaratay analpatay | tathrthnubhavn mrtimata iva,
yathrthnubhavti ayavadity artha | murtimata mahoratyuktn,
mrti khinyakyayo ity amara ||12||
sama-sakhys tulya-sakhy, pake, samyaga-sakhy iti
bahutarnnadits pravartayanti | sakala-guair abhirmea vaya
rmea prahit preit | nanu sa eva kim iti ngata ? tathu
ratnasnu sumerus taj jena tad-bhave srea sthairyea smno
mnasasya sro dhairya yasya tena, iti tad-guodgrea dtu
praddhm utpdayanti | prahit praka-hit kpy akpr
samudr | bho iti sambodhane,a jana-mtrasyaiva priy | bhojanamadanam | anratayvirmay nn-vihra-kalay kaa kntveti
ratna-snujena sreety ukta-prakretidhtimator api tayo
kudhay dhticyuti rvayitv day janayanti | bhavato
yumnaycetm | kdn ? grha-medhya grhasthyam eva
medhya pavitra vratam avata playata paramdarea cita
samham ||13||
vitna vistra yntti tath-bhtair jna-yajai sahit api, yad v,
savitnasya yajsya ycakndarea yonayas tajj api | blavktay
bla-valanatvena hetunprmnyt tatra nivedane ktondaro yais te |
aghatay spatatayaiva y mhat tay v | kdy ? lava
paucchedas tatrktay sasaktay v, asana-vimukh iti prvoktabhagavad uktistu ycpravartanthaivetyavaseyam | ghitay
guptaypi bhagavatkpay rahitay v, ahito durht tat tay v,

nirastam anutpannam eva utpannavinaa v tathvidha sukta


ye tat tay viti hetupacaka vikalpitam | druaty avadhi
sm rnti ghnantti te | bhradyd gopa-blak, dydau
suta-bndhavau ity amara | atithitvd-dya-tulya yaddna
grahaa tasya virahetijar atijr jarahasyeva khinya yasys
tath-bht matir ye tn matv jtv | amatvt m obh
tadrahitatvt bhaga-hetor mlinydity artha |
parvtygacchatas tnlokayan payann eva vipr daylubhvo
daylutva vapuo dehato na nirgata iveti niraait niritavn |
kda ? apar na parstocchatoo yasya sa | tn saras-kartu
puna ca ycy pravartayitu ceti bhva | krata krdevai
gopnm aktrtha-rpo yorthas tasya ttparya-niraye rata | yad
evha yjketydi | yjikn chavi rpa-mtram, na tu
parnugraha-rpa svabhva prnti prayantti tem ||14||
rmayakasyeti viruddha-lakaay kathanam | tmna
modayattytma-modan yat odanam asmbhir bhavannmn
tannmollikhya ycitam, tatrmnyocita veda-stra-saghta tai
kim api noktam, cita saghtepi vndepi sytriligaka iti medin |
veda-stra-saghttithi-sammnanadharmjnam eva te
pugavatva-prayojakam iti bhva | paca-tabhjjatetydi khytam
khytena kriystatye iti samsa | tath vyavaharanto rasavatu
pacana-bharjandika-vypravanta, abhyavaharanto bhujn,
abhyagram agrbhyantare | parasahasr sahasratopy uparisakhyak | sahamilitvaiva srvio gamangamanapar, sru gatau
grahydi | kavartmano yajgne | nanu mm eva sambodhya
dukhodgrea yc-pravartaka-mad vacanasyaiva dukhadyitvam
adhun mim iti dhvnyate, prvam eva tat kim ity asammata
nkhvam ? tatrhuyat tvad itydi | tena hi tat prmyenaivety
artha ||15||
bhya ca punar api vcam uvca | bhyasy caturatay cturyea
rat sasaktm udra mudam iyarti vyajakatvena prpnotti tathbhta smita yasya t rata prtir nayo ntis tayorudayena
madhura yath syt tath | navohy iva yo roa krakraaviveka-nyas tena vign udvign | svrthasya parhaty
paraktghtena vo yusmkam | bho iti sambodhane, vobhoti,
atiayena bhavati | nareu piunatay y doa-di, s teu na
kry | tena hetun, hi nicitam, te vipr vo yumka hite viaye
bhavitu naknuvan | ataparam etad anantara paramanyam,
amitaytulaynayaiva di vyavahriyatm ||16||
nanu bhavantu t daymayya, kintu strtvd aucitva tsm
akemahti ? tatrhau cit ghra vnd-bht, uddhat iva
madtmakat madarpitamanaskat | mnavyopi mnuyopi na
mnavyo na mnasya ycakvamnana-lakaa-garvasya v

prajanana ysu t | pratpadarinya striyopi na pratpadarinyo


mayi na pratikla payanta | kipra ighra man nma-ravaamtreaiva janiyamno modo ys t | aki-pramod, akn
dra-netr pramodo ybhyas t | taprad yatheabhaikyavitaraena sukhadyinya, ata kudvdhrpam
amagala prakarea dyantti t | na tatra ycanpekaptyha
sakal kal vaidagdhs tat-sahit | krd eva yumkam
abhiprya jsyantti bhva | na tatra dridryam api akanyam,
yato nika padakamaottaraata-suvara lnti ghnanti dadati ceti
t, se ate suvarn hemnyurobhae pale | dnrepi ca
nikostr ity amara | ataeva na bhuvi uit upavi, kintu rjya
iva hema-paydiveveti bhva | tathpi vipr bhry, ataeva
prabhay ry reh | mutprtis tayaiva diyamnena
preryamena, abhysa nikaam, sarvamodana sarva-sukhadam |
vo yumkam, alavotpannmanalpotpannm | dayita yumat-priya
prtimat tsm api prtidyi, uditam udgata md vkyam ||17||
sambhya militv ||18||
kaa-prabh vidyuta iva, apaghane svge, asakt na sasakt,
pake sakt samavet eva cirakaa vypya prabh kntir ys
taga pratikovayavopaghana ity amara | apaghan
nirmegh, pake, akahorghana sndre dhe cpi iti medin |
nabhog rvaa-msa-gmin, rvaas tu syn nabh ity
amara | pake, naarthaka-nakrea ka-virahdbhogahn ity
artha | tatena visttena sammnena samyak parimena sahit ca
t nabhog ka gceti t, pake, satata sammnanam eva
bhogo dhana ys t, bhoga sukhe dhane che arra-phaayor
api iti medin | nlkin kamalinrivjalay jalaya-vin-bht,
pake, ajaay | nlkinrnly kudramle ka jala tadvat,
pake, na alkavat satya caritr ity artha | krttasvara-vall
kanaka-lat sacrir jagam ity upamna-vieaam eva
svarpepy abhtatva-vyajakam | yady apy apaghan ajalay
anrm itydnyapyabhtatva-vyajakni, tathpi tatra tatra sva-svayogydhikaraenaiva vin-bhtatva vivakitam, na tu svarpeeti
leeopameya-vieanyapi tni syurityanrm rma-vinbht, pake, na vidyate samyak ramaa ka-virahd ys t
| ani ni-vin-bht, nit nitar tejit, niita-kuta-tni
tejita ity amara, pake, aniam eva nitar ta sukha karirahd ys t | eva kaa-prabhdy upamna-catuayena ts
kramea kntir mrdava-saurasye dulabhatva ca varitam |
hldakatva ca varitam, tad adhikaran ghandn catur
r-kopamnatva ca vyajitam ||
eva svarpam upavarya ts sdhvtvam api varayatiadareti |
adara analpa rundhat prabhva sva-yaas vvat | kl

ikh, kllayoner vahne | sdguya varayatimahairutsavai


srea sthirea mahas tejaspi | anndi smagrvitaradiu
svtantryam halalitnneti | lalitnnasabhsthajana-kartka yat
sabhjana tasya janik hetubht rpa-sampattir ys t, laukikacamatkrasya pravat smntavartinr ity artha | vubhkita-janamtropekaaktim harasya tamavatsalateti | maty
vuddhyaivehit bhagavad ratir ybhis t | kupita-patydi-tarjanasahana-smarthm hakam iti | ataeva gua-gana obh
gaaa pratigaa bhtr iva dpyamn iva |
strtvdautpattikaucasya prptasypi rhityam hapavitr iti |
svata eva mahrghatvam hapavin vajrea tryata iti pavitra indras
tasyvasatha-sampatter api tiraskri, yjika-sambandhena
prasakta khinya vrayati | amrt akain ||19||
udita mudita praphullatva ye tni ca karuni daylni ca
tebhyo nivodhata, avagacchata | nosmka niuveditam, vodhatanor
jna-ghana-mrte | anmntenpy anabhyas tenpi sakd
evoccaritenety artha | tathpi karasybhi abhyantarebhimukhe
vmitenparimitena satpstodyam viratodyam,
anupamamhana vismaya-mlaka-vitarko yatas tath-bhtena
mohana-mantreeva praka yath syt tath-k hariyo mgyo
v hema-pratim v, hari syn mg hema-pratim harit ca y ity
amara | tena jyabhvodayo vyajita | prema-ras eva upaniadas
ts devat adhihtrya iva | ts kdnm ? avaniad
bhmv api pracarantnm ity artha | upaniado hi satyalokavartinya eva prasiddh ity avadta-manasa uddha-citt, sasambhrama yath syt tath bhramant pkdi-sva-sva-ktyata
parvttamne kae yatra tad yath syt tath ka vypya, te
gopa-blakn samyag vasena kartr u ghram sdyamna
prpyama svkriyama bhgama bhimukyengamanasmarthya tad-gamik tad vyajik vadana-rr mukha-obh ye
te ||20||
kumra kau pthivy mra kandarpa-tulya kumrayan krayan,
adhita adhrayat | varyas jyehena devena devendras tat tulyena
balena dvyatti tath tena baladevena ||21||
vrtay katham-bhtay ? avrtay mahatyety artha | yad v,
nirmayayu nirvighnayety artha, vrta phalyunya-roge ca ity
amara | ptan rkasm api samyak pta paritrkta nmpi
yasys tath-bhtm akrt | stana-mtra-dna-prabhvd iva
mty api tasy dagdha-dehasypy aguru-saurabhodgrdityapratarkamytmyam uktam | alaukika auryam apy hu
tvartam asuram api tair vtyatesviti tath-bhta avam ity
artha | akrd ity asya sarvatrnuvtti | vakam api avaka
kutsita avam, nirvia garala-nyam, via jalam via tu garale

toye iti viva | pallavena vistarea bahun kim ? pallavostr kisalaye


viape vistare vane iti medin | lavena leena ||22||
iti tem udita vkya ravaa-smanynayantnms sapadi tatkaa eva cetas drutam ivetydi-yojan | udita-sudhay prakabhtmtasya obhana-dhr-tulya ta ka-rpa mah-nidhim
ajas ghra svayam evopanata prptam ivvagacchantnm |
kda tam ? na vidyate hnir yasya tath-bhto dhiadhirho
vuddhyrho bhva satt yasya tam | ahni dinni bahulni yad
artha gamitni ypitni | katham-bhtni ? bhvo bhvan smaraa
tenaiva maha utsavo yeu, na tu sktkrea tni | cetas druta
drav-bhtam iva, tata ca tad-draveeva sntam ivki-yugmena tatsnnenaiva hetun kaakita tanlatbhis tat-kaakghteneva
luptendriya-vtti, tallopeneva parivartitni janmni janmaparivarteneva tat-phala-bhta-saubhgynyudvartitni
saubhgyodvartana-lbhenevnynva arri tda arraprptyeva yogyatay priybhisrrtham utakahmaya samaya,
tad utkahayaiva poitena gha-bhvanbhiniveena r-karpamayo nayana-vypra, uty eva rp apy utprek vyajany |
sarabhasa sotkalika sa-pramoda ca yath syt tath karya,
dvandvt paratra prvatra v rutasya pratyekenbhisambandht |
karyeti ktvpratyayenoktasynantaryasya vrartha tadaivety
karanasamaklamevety artha | vinpy nantarya ktvpratyayasya jhaat-ktya patati samlya1 hasati itydiu datvt,
puna ca yugapad evety uktir karanasypi sarvsm eva
tulyaklatvrtht ||23||
dtu kam samarth nbhavan, naivlapanttydin vyajitajydeveti bhva | tatra hetuduvretydin tenobhayathpy
asmkam anya-prptihnir eveti bhva ||24||
athaveti | punar apy anumnenrthntaranysa-vyajitena prpty
sdhayanti | yad-vastu yatra manovikre hetut vrajati, sa vikras tad
anarayitum antardhpayitu na kamate, yath lambandtydi |
tena r-ka-ycravaajam idam nandajya tat-prtiklyye
na prabhavatti prpti sambhaved iti bhva ||25||
knugatn gopa-blakn samha iti kta-samhe | eva ktasamyag-vitarke sati td jyotthas tambamay da gatnm
api tsm odana vyajanni samyag avadhtu yad vypra
samajani, tad pka-l praviydanyasmagr-samudaya kaladhauta-bhjaneu nidhya jann andtya vahir bhavantyast
nayancala-kta-calanopadea yath syt tath
knucarbhimukha-mukha-kamal yadi babhvus tad tepi
1 sahatya [gha]

vartma-piunatay purata purata calanto mumudira ity anvaya |


vyprntaram eva tda-sukhasyntaryas tacchnye manasi
bhvena prem sarase | tena katham-bhtena ? sva-svnuklo
viaylambana-rpa ka eva tasya klanbhva varabhvo
yatra tena, kla varae | ataeva tatra sndrnandasya nandaka
samddhi-krako ya saskras tasya saskravad udvodha-rpapariskravad anuttareaivvvacanenaiva samavadhtum | kuta ?
evam utkahbhareedt-kahtiayena | kdena ?
danuttarea viccheda-dukhopaamakatamenotkahbharasyaiva
ghra-priya-milana-phalakatvt | ad tane, nuda prerae ghaantakvivantau | vyajanni ka-spdni, nija-nijnurga-sampad
vyajanni scakni | bhavypro bhavya magala tenpro
vypra | api akhait piak yatra tam, app ca p
pvitrya t pntti t akulya ca, ts kulasya samhasya
kalay ilpa-vinysena kalita llitya yatra tam, saurabhyasaurasyayorupyo yatra tath-bhta sapyasa saparamnna
payasa-vikro dugdha-vikro dadhydir yatra tam paramnna tu
pyasa ity amara | catuprakra carvya-coya-lehya-peyarpam |
nava-nav ras svd yatra tam, bhagavad upayogin gandavahena
pavanennando yatra tath-bht kandar eva mah lay yatra
tam, pake, tda-gandha vahatti tat, ataevnanda-kanda
rmaha higu yatra tat, bhlka higurmaha ity amara,
abhidheti spaam, pake, abhidh-lakabhy nma-cihnbhy
pradhnn vyajann ka-spdnm anekavidha sauhava
yatra tam | suhpacita spaicita ca bahuobha ca jau yuddhe
ra preryamn cjita ca tat, pake, vahuo vahutra vahutra
bhjbhi pakva-kdi-smagrbhir dptam, jnapada-kua itydin
| surabhit nnvidh yatra tam, pake, spaam | vilasan
kystale bhva satt yasya tam, pake, vilasat ka sukha yata
sa csvatalabhva ceti tam | kaladhautni svaramayni dhautni
kalitni ca teu bhjaneu | kdeu ? sphaika-puiksu tad
uparinihitsvaitu prativimbatay gantu la ys tathbhtn kni-kandaln kand dra-sukhad ll yeu teu
sakal api madany haray yena tam, sakalnm api madanyo
haro yatra tam iti v | samut snandamayastritamnasatay |
adhvardhvani yaja-pathe yo rga prtis tatraiva kta-sabhjanam
daro yais teu sabhsthitajaneu payatsu | viapeti kar
pallavatva tatra-sthn bhjannm abha-phaladatva
nayancalasya calanenaiva calane gamane upadeo yatra yad yath
syt tath babhvu | vartma-piunatay vartma-scakatvena purata
purata calanta, u ghra natay namray kalosphuas tena
vikala spaa ity artha | sa csau vikasvara praphullo manoramo
madhuro dhvno yatra yad yath syt tath | ita ita ity adhvna
mrgam agre calantopy antar antarbhi abhimukhbhybhinayena
ca darayantya ||26||

sth r-ka-viay, apek eva lya sakhyastbhi krita


shyya yasya tath-bhta saubhgya yasy ssth
tvlambansthnyatnpeksu yoiti iti medin | bhgytirekeaiva
arek niakrek akym | vilakalna-lakaeti vividhavarnnavyajandi-yukta-svara-sthlys tdkratvt | hri
ramy rjvintatir iva babhveti saundarya-saurabhya mrdavapavitrya-bhagavad upayogitvdny uktni ||27||
sakti-prgalbhye prastut gamana-obh chakiveti | karatalena
ghta puraa-puakiny kanaka-kamaliny vilataram eka patrapua yay s | hdayntare mano-madhye vako-madhye ca
taralyamnasya autkahyoma capalyamnasya hra-madhyaratnyamnasya ca praayabharasya bhrea, taralo hra-madhyaga
ity amara | daranamadagatayeannamragtratay | nanvdima
bhra-dvaya dupariharam eva, pra-bhjanabhras tu kikarkare
kim iti na nikipta ? tatrhana mada gatay na garva prptay
hdaya-vtty tath-karaa hi garva-pratipdanam eva, bhagavad
upasattau tu [bh pu 10-61-6] dsat api vibhor vidadhu sma
dsyam iti rty tad anaucityam eva | dayay dhr manapy
ntham upatpaka nakam iti yvatnth
ycopatpaivaryu ||28||
stambho harottha, utkalik utkah ca preyvalokvanasphotth, tayor yugapad udbhutayor mntharya-tvare
kramenubhvau parasparaghtinau babhvatu | tatra mntaryea
tvary vdhyamny tvaray ca mntharye vdhyamne saty api
kadcit spardhvad iva mntharya-prdhnye mekhal ante
anta-pradee eva nirdhta-pratibheva lapati sma, kadcit tvarapradhnye majra-yugmasya nikkko na laghur babhva, kintu
mntharyasystyeva sadbhva iti gurur api maiveti ||29||
citpadni cinmaya-vastnyati-pramadoti-hara, madas tad utthamattat tbhy lalitennurgea dalit jta-dal mati dadhatya |
atinedyotinikaavarti ||30||
ts nayandiu tanmaha kajjalyita sadevvirsd ity
uttarenvaya | tath tath bhvas ts sparotsukyveena, tatra
tatra rocakatay prem tath tath bhnt | tpichas tamla ||31||
eva kicid drato nirvieaymadhmamtram api
paramarocakatvennusandhya nikaam abhisarantn ts saviea-svarpa-skatkra-camatkram halvayeti | sakhyu
suvalasyse vmabhjnidhna sambhoga-vieoddpana ts
mohanrtha kamala-dhnana tu sva-mdhuryasya rasmbudhivivartatvena pratyyanam, tatra pipatiu punar uttarabhvajpanrtha vaijayantydi-vanyavea-obhnubhvana tu svasya

nirjana-vndvanava-vssaktatva1 jpanay nirvirodha-vilsa-vieallasotthpakam, tad etac ca sarva ts sagamananagcikror api


tasya ts mnasasambhogvea-vaiiyajananrtham, tac ca
ghram eva dehntara-prpaaytraiva vndvana-praka-viee
vraja-sundarm iva sva-skt-sambhoga-prpakam evety
avaseyam ||32||
caulatay ngarimocita-cpalyena | tato vistta candriktopi sita
yat hasita tena hahd ko nava sudhy sro dhrsampto
yena sa | vasudhy sra reha | paca-va-prapaca iti
hahd eva rasa-samarpaa-aktnubhvt | dyo rasa iti tatsamarpakatvpi tad abhinnatvenaiva pratte | premnanda iti tatrpi
tat-sukha-ttparyeaiva tatra svbhvika-tda-sva-pravttisukhodaya-darant | vilsa iti tato janiyamasypi tda-vilsasya
tadnm eva tat tdtmyenaiva sktkrt | gughurur iti tathbhta-tarkm api pratyeka samasta-sdharmyagrahasmarthyd aparyptatvam eveti bhva ||33||
asdhvasena nisakocena sdhu uttama yad asamashasam
ativhattama-shasa tena hasan praphullonurga eva grahas tasya
grahaena nighta mnasa ys t, yato mnasr mno jna
rasnubhava iti yvat, sa eva sreo vala ys t | yad v, meti
niedhe, na sr na, api tu sr reh evety artha ||34||
ki ca, ts tadn tad cedrekeendriyavttayas tanmayya eva
babhvur ity habahir vahir anusandhne cittditydi prathama,
antaranusandhne bhyata itydi-dvitya, krameety asya
ubhayatraiva sambandha | vismayenaikadaivobhayatrnusandhne
citram itydis ttyas tarka | milant citte daranrtha unmlant,
bahir daranrtham aki yatra tad yath syt tath | ttyatarkasyaiva satyatva-nicaya ity hacitta itydi ||35||
kalpa-vallr eva ts knti-sdharmyasypi prpty artha viinai
divyyauadhti ||36||
hanteti syatm iti dhany stha | sadbhvo mantydi | yady api
tsm autsukynurpam eva prathamato vacanam, tad apy atat-praty
upakarttsti, na mamety asya prakartha eva prakaattparyt
prakaa-svkra-scakam eva, vastutastu tdakmodpanasvarpa-ce-darana-pradnensyatm iti svapre evopaveapradnena ca satya-vkyasya tasyntasvkra eva vyajita | vo
yumka svaenaiva bhveneti, na tu tad ucitena may
kariyamena bhvenety artha | vastutastu may tdasya
bhvasya prptum evakyatvt [bh pu 10-32-22] na prayeha
1 rsaktvatva [ka]

niravadyasayujm itydyukty gopv iva yumsv api mama


itvam eveti bhva ||37||
tata ca t asyodita vacana niamya nayana-kamalasya
nirvyathanena chidrea tamantar hdi niveynurga-sumanobharea
samarcaycakru | uditam eva svarpa-taastha-lakabhy
kramea viinaiaradamtamaykht rada-candrdvigalatomtasya vindu-vindutopi madhura susvdu ca, tat kala
komalo vikasvara spaa ca ya svara kala sa eva parimalas
tasya parimalanena dhraena kararamayaceti tat | ramaya
ramaryti tad abhadne parypnotti tat | nanvetat
pratyupakarttsti na mmety ukte katha ramay abhadne
parypti ? tatrhattparyeti | tasya ttparyasya [bh pu 10-23-28]
tadyta deva-yajanam ity uttara-vkynusrebhihitrthe eva yat
paryavasna tasya virahea tad-vinety artha | kintu syatm ity
anusrea mnyataydarayatvena ya udra praayas tasya
praayaapara prakaanaparam, ataeva praka mudita yatas tat
| nirvfyathanena chidrea, nirvyathanena tat-prpty gatavyathena
manas parirabhya | kdena ? jalat dravbhs tenbhychitena
vyptena, chi yme | namana namrat tena srdrea ||38||
nivarvttyamnentyanta nivartamnena hdayasantpasya
mnasajvarasya tpena hetun vicita upacito vividha-vnd bhto v
sndra nando ys t, ataevvadhta khaita sakala-kalana
sarva-vypro ys t ||39||
na ca mat-prtiklyropa-mtrea patayaste helany ity ha
manmrtim iti ||40||
klo yama, tadrpa kla-k-kuam iva, ktntnehaso klo ity
amara | lavat pta-vsasa, la ca haritlake ity amara, tasya rkasya kautaram lapita vacana niamya rutv s yajapatnnm aami, svayam eva uparat naety artha | karmakartari ci | tata ca mnti obh;anopy ajani, abht ||41||
drghdapy atidrghatarai samyak ravaair y anucint nirantarabhvan tasy santnena bhulyena prvam eva pallavita,
sampratysyatm itydy vsena korakita ca pratno vistri yasys
tath-bhtm api ||42||
vidhuri vadana-vidhur yasys snavaratamnanda-sandohamitava
gata-tulya manyamn amna parima-rahitondaro yasy s,
adara analpamhata prptghta hdaya yasy s | svaraga
svarga-nr vicchy chy-rahit knti-rahit ca | saliln
kaabharair mande aki yatra tad- yath syt tath, prakena
bhvena ekatraiva nivaddh dir yasy s, cintnubhvoya

uyama kkuda tlu yasy s, tlu tu kkudam ity amara ||


43||
subhavya su-magala ||44||
md mad vidhn vadhe mrae hitam icch muca | nanu
kotra vadhovagata ? tatrhunosmka d netr sukha
m apkuru, tvad darana vin mariyma eveti bhva ||45||
aivalinyo nadyas tn ikhria ||46||
he murasya mathana ||47||
na ghanety aprstuta-praasay ka-virahasya tamastva tadvykulaty ca bhrntitva sad upyasya mrgatva kasya
tvlokatvam ropitam | yatra ca kathacid-dhrat-rpa-divald
loka-nairapekopi yat kicid-gamana-smartha sambhaved apty
anyathaiva punar huna vidhti | vidhivilasitena bhgyavaibhavenaiva kartr sdity prpity divya-der upek
janundh janmndh na kurvantti sventu mlata eva tad-virahanirdhta-dhairy janmndhatvam, tata ca divya-ditva
kasya | yad v, tad rpa-gandha-abddyan anubhavitva svem
andhatva tat-prva sthiter divya-ditvam ||48||
he aghasya hanta ! mida sneham, saravas yaas rava
ravaam | smara-sahasrasya sahasas tejasa sravaa cyotana
kartu ilam asya, tda rpa-saundarya yasya he tath-bhta !
prvasya sahasra-abdasya [p 8-4-47] anaci ca iti sakradvitvena,
parasya tu v ari iti satvena dvisakra-ravaam | dara ad eva yad
anu pacd-vadma | ki ktv ? madarandhana svagarvakhaanam apktya drktya garva dhtvaivety artha ||49||
sakd apty aivarya-jnams madhuratvd asty eva, kintu
bhagavat-kp-siddhn tayaiva samarthkthyaratyudayn
mdhurya-jncchannam eva | yad v, [bh pu 10-29-37] rr yatpadmbuja-raja cakame itydivan mdhurynulanavimardotthatvd-virahd vaivarya-jnasya na mdhuryvarakatva
r-vaiavatoa-vykyna-dyvaseyam iti | prakaa-kau iti
gha-gahanam ity asya vieaam ||50||
nirvpayiymahe sampayiymahe ||51||
day kp m upekitu yogy ||52||
sammodayasva prathamam agkreaiva sah kuruva,
madayasva, tata svavilsa-sdhu-vy matt kuru, eva

dayasveti | nanu satya maccikritam evrthayadhve, svacikritam


api brteti ? tatrhupdravindeti ||53||
karayor neya netu yogya mdhur-dhra vacana ys ts
tad karane prrthanravae sati nijagda | nngeu raga-rajin
rage kasypi rajana-il pulakval ys ts | ntaro bhva
gramayo radair dantair laghatni tirasktni ikhari yena sa,
ikhara pakva-diva-mjbhamikye ikharepi ca iti viva |
akharam atkamusrasahasra kiraa-sahasra yasya sa, candra
iva sahaja-madhuramnana yasya sa, kiraosramayukhu ity
amara | karayor yatamna sthtu prayatnavn modo ys tathbht satya evkarayata, karayor nanda niveyaiva uta, na
tu prastuta kheda dhtvety artha | udrea mahat hahena vo
yumka m bhyatm, tath kheda ca vobhyatm, na puna
punar bhavatu ||54||
hi nicitam, pura caratopi mamgrevartina kad darant
sakd api ||55||
eyatha prpsyatha ||56||
tvd brhmaa-jtimtr tatra deabhginyo vaya bhavma
om iti cet, tatrhaatimagala yath syt tath na bhavati | gopajter mama brahmayataytikhytasya vipra-patn-sambhoga pryo
lokair vigyetaiva | tata ca tem amagala duvram eva syd ity
abhiprya | yad vapur vo yumkam ||57||
nanu bandhupatydikta-marydm ullaghytrgatavats tyakt
evsmn na punas te grahyantti ? tatrhavidvekyantti | yena
may tman kicid aa-mtreaivtmarpea sat eva patydaya
piys tasmin pariprtmani mayi ||58||
tda-vco-yuktyaiva vg-yasya tasysya yukti
bhvbhidhenetydin prptyupya [p v 979] vg-dik-payadbhyo
yukti-daahareu iti aluk | tad vacana pyam iva nidhya ptv
dhe pne tasya dharmasylaghana ka-krtka
tanmagalamayam alam atiayena yuktam eveti ghana sndra yath
syt tath, matv parama-samutk api samutk mut-sahit
satyomano dattv tasmai svaceta pradya dyalavdham iva tasya
rpa-lvayam dya ghtv | ki ca, tasya kmanodatvdi-doa
kandarpa preraatvdika vaiguyam, di-abdd viayntaravaimukhydhna cvigaaya | tenaiva tad rpa-lvayenaiva
sukhasya prakopena prvalyena ghaneu nivievapaghanevageu
kaakn romcndadhatya | hdayyn hdayabhavn kaakn
autkahya-rpa-scgrn iva, scyagre kudra-atrau ca roma-hare

ca kaaka ity amara | sravantokhedenaiva sveda-salilasya pat


vindavo ysu t patkyo mgkya ||59||
sihvaloka-nyyena prva-kathntarrambhe atha-abda | avanigrvn bhdevn | yathruti gopa-blaka-vkya-ravanusrea
kara-pathopagatasya vraja-rja-yuvarjasya nanda-kumrasya
pravala-rpa-lvayaphuraena raaraaka premtmaka-kma-cint
tena nirdhta vtti-rahitktam antakaraa yasy s, ataeva
krantara-ny vahirvypra-rahit | skt pratyakam eva ayita
prpta tenaiva dayitenaiva kta upadea sarva-paritygenaiva
vndvane may saha sukha ramasva ity krako yasyai s | vrajalokasyntare madhya eva kntena saha ratirage sajigamiu
sagrthin praval y ratitt prema tayaiva kartry naysdita nty
prpita tat-prptydnena krita-svkram ity artha | tdam
ucita yogyam api apidheyamancchdya tirodhpayitum ayogyam
api ta prasiddha tat-svarpabhva tat-svarpatva viprapatntvam ity artha | nirasya dr-ktya | rasyatamam aparivartina
puna parivartana-nyam, apaghanam aga prpit, ts
nikrntavatnm apy agrata | pravala-ratimattay kathambhtay ?
mattay mamatvena tasya kasya sphuraam evautkahyadainya-nirveddi-tkstra-samardamayatvdrao yuddha tatra
sammukhnay tat tadghta-prptvapi sthirayety artha |
agratoea rehnandena ||60||
tdonurgasya janir utpattir ysu ts jann strm, jan
smantin-vadhvo iti medin | para r-kas tad adhna jvana
katha sthtum arhatti bhva nanu guru-nirodhosy skdbhagavad darane skd antaryarpobhd eveti ? tatrhanikhileti
| svabhvaj svbhvik bhvasya jgarukat, bhvin jaiyam
bhvinn vanitnm | yenntarya-vightbhvena hetun nakhena
lulita mardita lalita lat-khaam iveti yath laty khaamtrasya bhage lat-no na sidhyati, samayntare ca tdakhaasyodgamopi bhavati, tath tat-kla eva klaty kladharmasya pacatvasypatti prptir yasya tat, syt pacat kladharma ity amara ||61||
sakd evnulitn ka-gun guan abhsas tay janito
rgataro mahnurgas tatra samudryame tadvalulokiaiva
bhagastaragas tasya bhaga-mtra vyghta-mtram eva sdhana
tena dhanena dhara-rpea s vipra-vadhus tanutyga vidadhe |
katham-bhtam ? tath arra-parityaj parama-yoginm api nma
khyti pihitam cchanna vidadhna kurvam | tad anudhvana
knusandhn tatra dhvanam atiaighrya tenaiva khaitavividha-bandhan, dvijn samudayena samhena | tasy mtir
darant mudmnandn mayo nas tat-sahitena, i gatau ity asmt,
anutepe anvatapyata ||63||

udrat dna-latvam ||64||


prema-mahimeti prema aucdyan apekatvena svatantratay
mhtmyam, aucdnntu ta vin dhikkradyitvam eveti bhva ||
65||
premonubhvn huamandeti | mandkahni kula-vadhtvddustyajy api lajjys tyga, svanbhayo jtaya parjit tiraskt
guru-gurut guru-gauravam | capalaty ca apalatnalpapramat,
ragavatn yuvatn yad-raga-ccalya-kautuka1 tadvat
cetovttir nirkt ||66||
vipr vigata-pr t niruddhm2 | jvaya arram | priyeti
bhagavata kasya paramtmatva-nirdhra, paramtmaty ca
priyatvaucityt tad aga-sagepi siddhntato na doa iti te
parmara scita ||67||
amuya bhagavata, tenaiva bhagavataiva ||68||
vilapatsu krandatsu kantare ca nirvilena nirmalena nirvedena
nirlapatsvlparahiteu satsu vedena veda-stra-jnena
bhitevalakteu bhuvi pthivym uiteu samay nikaa eva
inavarasya prabhuvarasya bhagavata prasdena pr ||69||
tata ca te bhsura-pravars t nirkya dhanvpti-tpt ivbhijagmu | t katham-bht ? bhagavad lokannandena nandanti
samddhimanti antakarani ys tat tay ktay
nipditayktakay aktrimay riy obhayprvam ahasodbhutaknt | harrulavn lavaimna lvayam udgirant |
tatrotprekrtha dorubhayena netrayor dvayenbhayena
nisakocena samyak ptn ptavasanasya kasya rpalvaymtnm eva kara-nikarasya nitntam udvamanam ity
evarpa has tarko ysu t | dor dvayenety asya vieaa
manohrieti | sadana-veo ghe pravea, murtimatr ity asya
kkki-golaka-nyyenobhayatra sambandha | virati-ny y ratir
anurgas tad vatyo y matayo vuddhayas t eva mrtidhrir ivety
artha | atikrnt matyatt jna-maryd yais tath-bhtni suktni
ys t | vinivtt punar apy gat ity artha | hanteti vismaye,
udramatayas ts darana-mtrd eva bhakti prpya prptanirmalamataya ity artha | ataeva tsu dramatayopi
bhryvuddhimantopi | sdaradara-praaya raddh-sakoca-bhakti1 raga-ll-kautuka [ka]
2 viruddh [gha]

sahita yath syt tathotthybhy utthya sarvato guru-viprgniveddibhopi samulsita samudbhsitam | prabhvahulat premaobh-bhulyam ||70||
r-klokanam eva kanat-kanaka dpyamna-suvara tad eva
nidhis tasya lbhenyamnam gacchanta mnasollsa bhajanta iti
ts tatha-bht api | samujhita-jvany pratinirodhavat santyaktapry vilokena tdvety artha | ihalokena t dvety artha |
ihaloke asy samn tuly samn mnany kcinn asti | yato navagopurato navna-puradvrt puratograta eva tena r-kena
saheya viharati | kintu asmkam api nirodham ullaghya skt ta
davatnm apy agrata eva vaya tu bahuklnantaram eva ta
prpsyma iti bhva | tena kdena ? anavagocarktena nednm
api militena, kintu pratijanmaiveti bhva ||71||
svasmin yo bhvas tasya svabhva nisarga jntti sa, dvijasutanor viprapatnys tanutyga-rp y samaj krtis tasy sama
sdhu yath syt tath, yaj jna kcit tatra niruddhpi bhaviyaty
avayam ity abhyhavaena v srvajya-akty v sahas sphuraa
tena komala-hdaya | sarvai prakarea stuta prastuta yadbhojana tatrpti hetos tasy anukl rucyanusri klarahitparimey y ratita-ragi prema-nad tasy ragi
ragavat svecchmur-ktya, tadta ca vilasan rgo yatra tde
nijga-sage nimitte samyag upayogavat t sayogin
sambhvya prpta-sayog nirdhrya, tata parameva sustha-citta
sanniti bhva | parame uttame odana-bhojanasya modanenumodane
jte sati | modanet bhavan haragrh san | sahaja-surasa
svabhvata susvdu tadodanam atirasam atirga yath syt tath
svdyam abht | ts yaja-patnnm atiaynurgea rasavattay
rasa-vaiiyena, yad v tsvatirgea rasikatay kasyaiva ||72||
sahacara-sabhay saha kdy | sabhay bh kntis tat-sahitay,
sagdhi saha-bhojanam, ahnya ghram, para ca1 tad ahaceti
parhnatas tasmai parhnya | samabhihra ekkaraam | muralrava
eva vyja chala yasys tay sudhay jayyotkara-prpty artha
lavdha-vasudhay pthivym apy avatrayety artha | khagn
mg ca mgay-sambandhiny vguray jlenaiva tarubhir
latikbhi ctiknt dia evgans tsm ageu nn-vikra
makaranda-mukuldi-vyjenru-pulakdikam ity artha ||73||
tirtyag ua-vandhe prekolat calat kaikirtas tavakenokagucchena nav navn kal ilpa-vieo yasya tda vahir varha
mayra-puccha dinakarasya kiraai klntasya karotpalasyntar
niryannabhyantarato nirgacchan ya kijalkas tasya leena churita ca
1 paratatva ca [gha]

tal laghutara yath syt tath, svinna ca yad ganta tenpi


lakm obh yasya sa ||74||
tda-majra-nda-rey saha savdyamnbhi savda
kryambhi rutibhi ajdi-sambandhinbhir mdu komalo yo
muralsvnas tatra nitau dospa-gua-tratamya-jnanipuau karveva yasya sa | etac ca paramakalvatu
svapreyasu camatkrtiaydhnrtham1 ||75||
tatraivvasare mutti sva-sva-locanendriyam eva santarpayitu
vyagr ts manoratna prati tvasvadhnatm lakyeti ||76||
maykham lini srye mlinya-samgamam | gamayanta
prpayanta samayam apekybhra-bhrurj kumudvatva priya
gokula kiraa-samho yasya tath-bhtasya candrasya, pake,
priyacsau gokula-candra ka ca tasya samyag lokanay
hriyo lajjy eva mudr mudrani t naymsa | yato mud
sampratynandn rmayaka bhajata iti s | prva kathambt ? aho caryam, anubhyamnotkahrasasya kal a yatra
tath-bhta sakalam aha sarva dina vypya vimln mudvatnm
nandavatn vartma mrga vihya tyaktv dukhavatn
vartmrityeti bhva | mnntaram anya-jnam ||77||
tata ca rjvn parama-pavitrm api bandhau srye vruy
madiry bhva prpti pnbhi-prya v, pake, vruy
pacimy dii bhva sattm abhipadya prpya | na kto
gaganevatra prkaya srys tamannirdhreeva ybhis tathbhtsu satu trsu | t bhra-bhrava | vigat iti-kartavyat
ys tath-bht satya bhra-bhrava samujjihate sma, samyag
uditavatya | ha sphuam, tena tda samudayena hetun paramasaubhgya-sampada patk iva | tata cms tatraivvatasthire | ki
kurvatya ? capalatare cillyau bhruvveva late tayo cilllat cinmayallatva tasyntarag nikarai samhair alam aty artham ambaram
kam ambaram aiduhitur yamuny vci-nicayair rucita yath
syt tath, citam cchanna vidadhatya iva, cita channe triu iti
medin | tad antarntar ca tath-bhtsvarasya madhye madhye tu
nayanayor nirmlanonmlanbhy ca pratidvaya pthak pthag
unmlitbhym udgatbhy dhavalim anlimabhy nieea
rjitair apgai kramea kumuda-kuvalayn veta-nlotpaln
valayavalan maala-ghaan kijalkn rjibhi rebh rjino
rjamnasya rjva-vanasya paimna nairujyam, paur dake ca
nroge caturepy bhidheyavat iti medin | eva r-ka-mukhacandrodayd utpaln praphullatva yuktam eva, kamalnm api
praphullatvena nrogatva tvcaryam iti bhva | anyadapy
1 ayavodhanrtham [ka]

caryam har-kasynanam eva nistandra candras tasya


caulimna saundarya savidha sva-nikaam nayantya iva tdacilltaragai calpgai sajmbha-vadana-maalai ca tais tai
puna puna preitair iveti bhva | kim artham ? manogata kusumaarsanasyeva yad-raa yuddha sthitam, tad eva hi nicita bahir
api prakayantya prakayitum ||78||
ataeva tsu madhye kcana u ghram sdyamny kaady
rajany kae utsave yad-dkiyamnuklyam, tad vat ||79||
dhti-mukt dhairya-rahit | dhtyeti sakhyai mukt-latm
utkocatvena dtum iti bhva | me jvita jvanam api | avita
rkita kartu yad icchati | lambat harmya-phatovataratu ||80||
cala gaccha | mimakavo magn bhavitum icchantyo ymo
gacchma, kenacit chalenety arthavat | yma prahara ||81||
evam dikay di | bhvn vividha-sacrim dirutpatti ca
valya sammarda ca, yath mad layam ayam avayam eyati ity
atra | svbhimukhya-hetu-parmarn nicaynta-vitarkodaya, tath
ca ki kariyanti gurava italbhdgarvea guru-helanam, tata ca
kim ayi vrp sahyate ity uktyaiva scitena hanta kulavadhr
aha syam uddhateva katha bahir nirgacchmi iti vkyena vray
tasya sammardana puna cala tval latvad-veayma
ityautsukyena tasy api sammarda ity eva garvdibhva valya
tensavaddho viia-vaidagdhya-cturydi-nya lpas tatra
ratsu satu | ataeva karaa-vttibhya indriya-vyprebhya
uparatsu, yata kaikatnatay y samutkah tay,
ekatnonanya-vtti ity amara | anurga-sarenotka kakasampatts t sunikipannevko panna prpta parivarteneva
mode yena sa, manas t preyas ramayann iva, tata ca tbhir
dakitvena kalpitam iva nivahbhtasya bhtaleviditasya kvpy
ada-rutasya praaymtasya sramayann iva prpnuvann iva,
ataeva mtasya sajvana | pratyeka mukhn sammukha eva yat
samyag-vkaa tena yat kaa-lakaam utsava-cihna
praphullatva-pulakitvdi, tenaiva kaa vpya nirvto manoratha
saphalayann iva | kdam ? ghe-notkahbharea
kahasyaivbharaat prptam | adya sammitni sakaki
preyas-mukhni kimlokiye itydi manoratha-vkyasya muhurvty
kahasth-ktatvt ||82||
cetas manas | kdena ? cetasya jnasya yat sphalya r-kamdhuryaikanihatva tad-vibhartti tath tena, cit sajne
ghaanta, tasya kasya sva-sagenaiva bhta pua
csvatiaynanda ceti ta gat prpt kevala kyenaiva | kdena

? vipula-pulaknmyo vddhir yatra tena kartr, jaghe ghtam ||


83||
vayasya-sacayeu sakhi-samheu, vayasi na samyak
cayotisamddhir ye tath-bhteu kumra-pryevity artha |
sahodarau tulyau, sahodarau bhrtarau | janaka-jananjaneu
nrandhrea niviena nayanevnanda-sudhy srea | lvaya ca
madhurim ca yato srea srabhgena ca modarau modadyinau ||
84||
modasya kadambena vndena sahitbhy | samena klocitena, yad
v suvsitatvdin prmena v samena tulyenodakena nirdhaute
klite reu-nikare sati | dau mrjitau tata ca samyagrjita uprjita
samcny obhy bharo ybhy tau ca tath tau | parigrhitair
hitair gtrnurpair vasandibhir bhitau maitau bhuvi pthivym
uitau ktavsau, adhiparrdhyaayana parrdhya-mlyayo
ayyayo ||85||

caturdaa stavaka
caturdae vaurbheje srvaja jarat-vraje |
vrajendra-snu kntbhis tene tena madhtsavam ||
grma-var-arat-prva-hemant varit kramt |
tat talll ca iiro nprasiddher iha stuta ||
vndvane sad sattvt prdhnyt keli-vardhant |
madhusttkaraymse tan mahn alpa-varanai ||
lalit-kalpa samcna-vea | khagdn viraha-dukhasya nodya
drkaraya | bhdeva-bhr vipra-tanaya, ati pnvau puagrva sakaln sarvem eva saubhgya-lakmy sampua
bhinatti sva-saubhgyariya crayatti tat, yad v, sakalam eva
saubhgya-lakym sampa bhinatti udghya pradarayatti tat
puabhedana pattanam | bata hare | uttamasthavirbhi r-kapreyasn varbhi ||1||
nijagade ukta | jagati madhye ek mukhy lalit ramy medh
dhravat vuddhir yasya tath-bhtam | ataeva edhamn
vardhamn pratibh yasya he tath-bhta ! tata ca pratibhayarahita nisdhvasam, dhiy vuddhes ta-sarpa bhaa-bhtam,
tasi alakre ||2||
mahjyoti atitejasvin, jyotia ca gama ca tau, jyotia
jyautiacpi iti dvirpakot | dhiyo vuddhes tau varakt
vairasyakri iva, tuvaras tu kayostr ity amara, tvarasya
bhvastauvaram | anayo strayo, ko naya k nti ||3||

tatrpi jyotio jyoti-strasya prabhv pradhn mukhy | yady api


pradhna-abdasya klve pradhnam ity amara-dy vitaligatvam, tathpi taky voplita-dy pustvasypi
pratipdant jvara pradhno rogm, pradhn harit mudg iti
vidyaka-darant [4rtha lo] tva sarve mama guanidhe
bndhavn prdhna ity uddhava-sandea-daranc ca vcyaligatvam api sdhitam | prabh kntis tad vhinas tad yukt ity artha
| iha bh-madhye jagatty artha | bhmn bhulyena dhyeya
bhvanrha bhadr-bhadra-rpa vastu, bhtam attam, eva bhavat
vartamnam | kualkuale bhavitu lam asya tat | bhvi bhaviyat,
gama-gamakam gama-lakaam ||4||
yma praharas tat tasmt | cchni nirmalni ca tni modakni
sukhadni ceti tni | tat tasmd anuyoga prana, pranonuyoga
pcch ca ity amara | praavya prau akyo na bhavati, svaghacchidra-praka-akayeti bhva | dyat khaatm |
dyvypthivyo svarga-martya-lokayor madhye kena v janena
pare hitrtha deho vidy v na kriyate ? api tu kriyata eva ||5||
bhadratar g bahu-dugdhavatr dhen,
astadruabhvastyaktakraurya, aruasya sryasya bh jyoti
tbhir eva vudhyate lagnakramea bhadrbhadra jntti sa | tath
vaktum e aknomi | kuta ? am sarvajatdaya prabhv mayi hi
nicitam eva erate, gupt vartanta ity artha ||6||
t bhrya, reur jagu, rabhasduccair ucurity artha, raa dhvana
abde | ida gavdika vasu dhanam, reus tvat raja-sadam ity
artha | dtu puna kim aakyam iti bhva | r iti dhanam, na
harayo na mama grhya, kintu pratihy khyter eva
pratihpana lokair gavdidnantu tasy jpakam eva | ataeva
prathamam aha g prrthitavn asmti bhva ||7||
nijaga nijagata duatpa-jananam | mnasmayo manas tpo na
sma-yogya, na sntvanrha | mpi katam, katampi na | tadyabandhau svadevardau api andh eva | nosmka dukham evam eva
| kdam ? jta ca tad utkaaceti tat | yadaiva jtam, tadaiva
vardhitam ity artha | craya pracrita kuru ||8||
ktrima mauna yasystti sa | nratay nitarm ir sarasvar
yasya tat tay tan nidna mamau pramitavn | iveti sarvatra t eva
tath pratypayati, vastutastu sarva ktrimam eveti scayati |
damivat dnta ivti-nightaman sthira-citta | ubhauu
ubhavatu var reh, yuvarjasya kasya mat-priyasakhasya gocara sannayan udanto vttnto me mama
mudmnandnm ante ne ucito yogyo bhaviyati | y eva m
mikhyparivdena dayanti, tsveva vddhbhruu mat-priya-sakho

bhtvpi sarvajatay sarva bhadrbhadram uktv hitam upadiantti


mayi ko durmanyiyata iti | tena hetunyam udanto vttnta
sagopya sagopayitum arha | he gopya ! siddha phala parivaimukhya-rpa yasmt tat kraa vakymi | kdam | eka
mukhyam | vibhy knter avyayena vyaybhvena hetun
sudurdara ||9||
laukikni svabhva-vairpyea saurpya-kaurpybhycrocakatvni
laukikni loka-prasiddhni tni lagneu jyoti cakra-strokteu na
lagnni, pratyaka-nidnakatvt ki tad-gaanayeti bhva | rayato
vegata | pratiyogin yumat pratikl yogin | nanveva cet s
mntrikair atratyai sahelam eva viny ? tatrhayogin rjiteti |
bhavatu, tathpi bhavatti-tejasvinsau parbhvyeti ? tatrharavim
api drayitu samarth yogenopyena my yasy s | kau tu
pthivyntu tad abhijatas tanmybhijditar evajajaneu vivha
kavati krtayati sati, punar iti hetor iti hetor eva, s
narevasmpratam ayogyam ||10||
tasy yoginy, asmpratam ayogyam | tasya matibhedasya rayitvt
tejasvitvc ca spardikam api patnm | rayea vegena tigm tk
durvrety artha | vadht vadh-bhva, avadhut khait | npy
ala tarhyetbhir ity udsitavyamity hakintviti | tay tu yoginy tu
kema putrrogyadhandikam, anyath tu vinayiyata iti bhva ||
11||
yadi vo yumka putrm dhandivch atra gokula-nagare
-visri sarvadig vypinya-sita-mddhimatti yvat, anyath tv
na phaliyatti bhva | tebhyo yumat-sutebhya sparopi
sampradnam api virana vitaraa sparana pratipdanam ity
amara | s dntmaka-spara eva sveu bhgya-vyajaka |
sayogtmaka-sparastu ka-bhujagastr skn mraka eveti
bhva ataeva bhty r-rdhdi-praticchysparopi rsdi-rtriu
tat-patibhir na kriyate smety avaseyam ||12||
vai nicitam, kalya nirmaya yath syt tathocu | mahmahyn
mahy bhtale mahattama | bata khede, yso yatnas tena,
vilasita ceitam, vile garte sita vaddha bhavati, vilupta
bhavatty artha ||13||
pramodantam iva prak m sampattis tasy udanta prptyai
vttntam iva | avaottamosi rea-gartosi, gartvaau bhuvi
vabhre ity amara | sannbhva nnbhiprya-sahita yath syt
tath kathayitum | mahn bhgo bhgya ys t, ataeva mahatm
| bhy gacchantti t, yad v, mahaty bhay gyati
gnavadvaktti mah-bhg, somap-abdavat sa ity asya
vieaam | atikloti ymala kltta ca, klasya kumra,
pake, kla ymala csau kumro yuvarja ceti sa tath | nma

prkye, kmam abha kandarpa ca, nikma yatheam | yadi


v kopit kruddhatvam eti prpnoti, yadi kasmaicit kupy atty artha
| sa pinkopi pinka-sahito rudropi ||14||
samayeu vakyameu niyamneva vakyamn apekitu la
yasy s | ek mukhy ||15||
aav svayam eva gamy gantavy, ntra pratinidhi-kalpana yuktam
iti bhva | tatra niyamnhatadeketi ||16||
vacana-vimukhatay vittaya-rhityenbhimukhyatay tatsmmukhyena | ta kla-kumram, srastara ayy ||17||
dharma prta prayata, pr prtau prathama-puruadvivacannta | sya-pj kartr sdhayati karoti | kaad
utsavadyin kaad-pj kartr sdhayati karoti | kaad
utsavadyin kaad-pj rtri-pj | trikletiprtar mahyhnayor api
dharma-prakatvena phala-smyd aikyam abhipretyoktam, tata ca
prtar aaktaumadhyhne pj avayam eva kryeti bhva |
phapnm uttarottara prdhnyt sarvaktau rtri-pj
tvvayakaivety api dyotitam | mnue loketapara vrata na loke,
na paymi, lok darane uttama-puruaika-vacannta | kdam ?
anumahi anugat bhavati mah yasmt tan mahpadena tatrasth
sarvajan lakit | kma yatheam | akaropamo brahmopama,
vo yumkam | bho itisambodhane, vobhotiatiayena bhavati ||18||
abhivyhri spaam uktam | sa mantro diyat praytu, sarvadikvartitva prpnotu, diku bhava vidyamna diya tasya bhvo
diyat tm, ea mantra kathambhta san eav ? icch-viaykariyama san, arthttbhir vadhbhir eva ||19||
vham ity abhyupagame, tat tasmt smprata yuktam eva
smpratam idnm | magala svasti-vcandika-magalagnamagasameta ktv sgam eva magalam caryety artha | sa ca
kusumsva ||20||
rahasi vivikte sthne anenopsan-kena sdhu yath syt tath
samrdhitay tay kujecary devatay hetun s yogin tu aray
vega-rahit bhaviyati, tvaray aighryeaiva | k iva ? kulplvin
sarid iva, krtsnyena nisrayitu tu s duakaiveti bhva | vegarhitye ca nadya iva sthitaypi tay na kicid smajasyam iti tadbhayam api nieea na nivartitam iti sarvaklam eva ts sva-svavadhjana-vana-prasthpanrtha ga-cturyam asya | naddntena ca maduktaitat-pratikvkarae tu pratidinam eva
vardhamna-veg s yumat-kulam eva sarvam unmlayiyatti
bhayam utpadyatda-pjanym api t ghra pravartit |

gama-dvayasya gaan-strasya copsan-strasya cbhysamaryd prakait | he ry dkiya ca yumsu svnuklya ca


prakaitam iti |
athaitat-prakaraasy eda tattvamyady api r-rdhdn
vanbhisaradau tat tat-praticchy-nirmena tat tat-pati-varvdisamdhna yogamyayaiva suakam evsti, tathpi ts sva-gurujana-samdhnbhvabhvany saty kujadi-vihra-svcchandya
na sambhavet, na ca tayaiva ts tadn s bhvan
notpdayitavyeti vcyamts sveu parakytva-dau
vartamny tadbhvannudaysambhavt | na ca tath-dir api
tadn tayaiva lopyeti vcyamtasy ujjvala-nlamavukta-yukty
rasodrekvahatvena lopnarht | tata ca kadcin madhupnodrekdihetubh rtrindivam eva vilsa-vddhy goha-gamane vismrite sati
kadcic ca muralndonmditn ts vanagamane kga-sagahetukbhisratvena gurubhir vitarkite sati ca yogamyys tat tatpraticchbhis tat-samdhnam vayakam eva,
upyantarsambhavd iti ||21||
ju prtyopapann upayukt ktv | ghya-ktya gha-sanbandhi
karma, suha avadhta khaita mrsarya yatra tad-yath syt
tath hya | hyamnasya ptyamna-ghtadhrasya dahanasya |
tata ca tasya dakitvena bahu-go hiraymbara-bhakydni t
preaymsur iti jeyam ||22||
ayi janya ! he vadhv ! sam snujanvadhva ity amara | jany
janman uttam eva yyam, sadabhijt ity artha | iti svaniyogagrahae raddhm utpdayanti | daam apda dyate | ki tat ?
yan nr bhart-vaimukhya tan mukhyam eva daam, na
tvalpam ity artha | etan na ar atrum apy astu, tevapdadoas na yukt kartum iti bhva | tat tasmd etaddaopaamanyopya katha na cintayatha ? kdam ? sannam
eva a sukha yatas tam | anysamysarahitam | saubhgyetydi
phala kusumsavennuktam api svamaty anusreaiva ts
rucyutpdanrtham uktam | yoginktopadrava-ntis tu ts
bhrutvam lakya tasy api bhayena prakaa nodghit | atra
vstavrthastu bhartu kasygurujanasynuvartilokasya ||23||
dhvastato iti kujecary devatystbhir akasmt prastvt
kga-saga-vilsa-vyakti-sambhvanay | kiv asmkam upari
kam apy artha kicid vastu-prayojana v kyante, parylocayanti,
yvad am adara sarvam eva ||24||
tsu vadhu hit hita-rp, ataeva nareu pihitam cchditam,
apahita yogin-kta-vaiguyam apadeena chalena ybhis t,
taastha-janai ps t dhandikmanay deva-pj-bandhu

kraymahe iti vruvanti smety artha | decra-lavdham iti vadhbhir


eva taj-jnopdnasya prana-akay kusumsavena
svagopanrtham uktatvt ||25||
vibhy knter vyatisagea parasparamelanena sarasa-vadan,
ts madhye ekasy svbhiprynurpato dpty vadanasrasyennyasy api tathaiva vadana-srasya jtam ity artha | kim
api rasavat rasa-yukta-vaco nijagadu | k nryo vadhva rybhi
varubhir rudita kathitam adhvna mrgam adhvna niabda
yath syt tathnusaranti ? api tu sarv eva | dhmodare
ghbhyantare | naymo ypayma, na praharopi priya yat
saubhaga saubhgya tasmai tad artham, leea priye r-ke
viaye tasmd v yat saubhaga tasmai prayatnam, gyamneti
vacasi cnaantam, gnavad uccai pcchant k na bhavatty artha
||26||
vacana-vndasyvane plane | ram iva nn-vigraha-grahaa-tatpar
ekaiva lakmr nn-dehadhrivety utprekyam ity artha |
etac ca nara-llatvena tadnntanloka-sambhvanayaiva varanam,
na tu vastuta siddhntopayogitvena rpa-gudibhir api
ramtopys paramotkard iti | gurubhir api puraskro yasy s |
satvarea satva-gua-yuktena bhva-yuktena v manas, satva gue
picdau balepi dravyabhvayo iti medin | nu iti vikalpe, anyad v
kicit kurvatty artha | kau tu pthivy tu kenacid atva kaukena
kmhldadhurmnandtiaya na prpa ? api tu sarvm eva ||27||
kmasylghavena gauravea hetun lghasya dhairydi
smarthyasya vadhakrio nakartu, rgh lgh smathye, tasya
kasyotkahbharea kau-yuktaman | kdena ? ativilambasahanekamm asamarthnm akavttn citta-vttnm
udvejanasyodvegasya janakena | mlnavat mlnbhir iva kanyn
mukhamlni-dy tad-dukhenaiva dukhinbhir ivety artha |
tathpy ankuleti tad vyatikrama kartu sahasaknuvatbhir ity
artha | ryparicayo dev-pratydea ||28||
tad avadhi tat-pratydea-dinam rabhya iyatm, etvat divasn
gatnm antare madhye bhavdn pcch pranamantares
mitha paraspara yumn rvayitu tat-kathanya icch katha
bhavatu ? nanvatra ko doa ? tatrhakula-kanyn kulakasya
vndasya nyya evaia, mt-pitrdi-gurusannidhau svayam eva
svbha-pati-prpty arthaka-vastdghane mahatyeva lajjeti |
sannayt sanntim lambya, sarvadaiva sarvasminn eva kle, tai
prasiddhai sarvadaivatair agamogamya yo gatir yasy s ||29||
kacit prabhv bhavatnm dhava patir bhavit bhaviyati |
prabh vcibhis taragair nc-ktni sakalnm api mahsi yena
sa | hi yato mahn mahim mhtmya yasya sa | kamalinn

dineno dina-prabhu srya iva | tatrsjtyam anikaavartitvam


aparasparaspekollsatva clokynyathopamimtealinn
bhramarm iva mahl mah-bhramara | yasya sagena ramtopi
lakmtopi yumka saubhgya-bhkarasya um pratpo
vobhavit, atiayena bhaviyati | ki kurvan ? ka sukham uttama
prathayan khypayan uttar kriy katham-bht ? kriy sarvsm
eva jvanamay sphalyadyin | api, svayam evlambhi, prptety
artha | s bhavatbhi kartavy | nanu devi ! mayypita prptito
vivso ybhis tbhi | yumsu mama vivso jta, ata prty
svayam eva kathaymti bhva | aklobho dhairya tadvatbhi ||
30||
dhiyo vuddher yata yamonysakty uparamo yasy t raddh
vidhya dne vchitadnemand paramasamarth svarpea
svabhventikaru, n ity avyaya niedha-vcakam, na
nivartanyam ity artha ||31||
hi nicitam, ida siddha siddha-svarpa siddhn v vanam |
katham-bhtam ? tapa-phalopaga tapas phalenaiva
hetunopagacchati milatti tat, bahutapa-phala-prpyam ity artha |
ataevsya siddha-vanasya ya phalopagama phalalbhas tasya
sakalbhila-sampdakatva nitya vartata ity artha | upasattir
anuvttis tat tasmd anumanyadhvam anumati datta,
yathnvadhvani tyga-prvaka purogre sarahasa saveg satya
||32||
asy dhtreyys tad udita vkya nidea-jananbhir nirdeakartrbhi, simiye iti iaddhsya sammatidyotakam | nirvdho
nirvdho nyya ukta-prakaras tena hetun dhany ||33||
amhn parama-buddhimatn kautuke same tulye sati | kathambhte ? vndvana-cri vndvana-praveaupayik crim
crutay y ctur tay turyetirehe, kanihamadhyamottamtirehn madhye caturthe ity artha | yad v,
hn pupvacayachadmayayy ctury kautuka prathamam,
tatonhn ktyyanyarcana-prathmayy vastra-haradimaya
dvityam, tata punar apy hn varm anumaty
kujecaradevatrdhanamayy ttyam, tad antaram idnm
anhn vnd-pjana-chadmamayy caturtham iti kautukasysya
turyatva sdhitam | smya ca dvaym eva yugapad ekatraiva
ka-saga-lavdhes tulyatvt ||34||
iira eva vrao hast jar gata prpta | surabhir vasanto hime
vrajati sati dakie maruti vti calati sati | klasya kltmakasya nu
puruasya, nasornsikayo ||35||

prathama vayasandhim iva iira-vasanta-sandhi varayati


aptydibhi | prasthnam uttara-dea prati gamanam ||36||
rolambya eva suhdaval mitras triyas tsm vali ||37||
kaha-kuhare kuhr iti saha-drgham lpa guphita grathitam api
rutau abda-rutikrame1 tu drgha-vayavahita sahrasva yath syt
tath lapati uccrayati | tatra hetum utprekatedarasya
amvasyys trsd iva, kuhr iti drgharuty sahasmvasyy
prptau prattym oadhanaokeneva rasla-vkea
svamukulni notkramayiyanta iti akita2 ivety artha | candrikbahulapaka evmramukulodgama iti loka-prasiddhe, s naendukal kuh ity amara ||38||
haniyamnam adya vo v nyamna himasya mahimno marma
yatra tath-bhtehani ||39||
sphurata tu-akasya abhir eva kalbhrajakatva-svailpai
kamany prade yasya, tath-bhtam eva vndvana tathpi
bhagavato nara-llatay mdhurya-viertha krn
samaynurpam eva rpa ye tat tay tem tn kvacit
kramenuvttir ycyamneva syt, hemantnantaram eva iirasya,
tata eva vasantasyaity eva kvacankramepi yath prvy api
vasanta-samddhir vidagdha-mdhave bhagavad icchvad ukt,
kvacana nava-navatayeti yath prathama-grmnantaram eva
prathama-var, tata eva pratham-aradity evam ||40||
ataeva pratham prath khytir yasya tdam anurga vahantn
gokula-kula-lalann kulgann y lalan vchs ts
pariprtayelala psym yujanta, lyuanto v | prak m obh
tay udasyamna utkipyama praayijann hdvpo yena
tasya | abhinavena surabhi vasantena surabhita sugandhktam
api vana svai svai kaualai alanti milanti,
aticrimacryaticrutvagmni yni mah-ilpni te
kalpanbhirkalpasya veasya yan nnvidhatva tena bhita
maita bhita bhuvi pthivym uita sthitam ||41,42||
dureri dram ritu vyptu lam asyatena ||43||
anurathya rathyy rathyy pratimrgam ity artha | udante
vttnte ||44||

1 kramea [ka]
2 akta [ka]

tmannairtmahitai, sadidkcikrbhy vyagra yath syt


tath ||45||
ve oakalp, vssyati-vaividhyt tata pthag uktni, bh
dvdabharani, di-abdht samayocita-kausuma-lakuikkandukdi ||46||
he pramad ! madsagena mama samyak sageneti
vastrharaadine datta vso ybhyas t | kumryopti tvat-klavilambsahiutay tat-prvam api vihra prpur eva, kintu rsavilsavatu yminu vihrdhikya-vivakayaiva tathokti, bhumn
vyapade bhavanti iti nyyt | kcana kcid aprvm ity artha |
kcanamayn latnm udynasya paraspar santati
parmutkm, t api kumrr api rdhdy vhs tu vkya
kimutety artha | praayena adara analpa daro ysu t ||47||
bhramarakeu lala-lambyalakeu ||48||
any vnnuvartinyo vanadevat anys candrvalydn
pratyavayavamalacakrur ity anvaya | kdya ? aham ahamikay
iyam aham enmalakaromye aham evainmalakaromi, na tvam ity
eva-rpay satvara bhayitu tvaryukta hn mano ys t,
aham ahamik tu s syt paraspara yo bhavaty ahakra ity amara
||49||
krpsaka-re kaculiktat | kd ? cnottarsagin
cnottarsag skmottaryi tadvat | gandhin praastagandhavatr iti srajo vieaam ||50||
jtuapuyo jatu-vikra-sampu [p 4-31-138] trapujatuno yuk ca
iti yugaau ||51||
sarti aja-abha-gndhra-madhyama-pacama-dhaivata-nidn
svarn sapta rutr dvviatim1, sagtdhihtr evataiva mtagnmn sat prdur sd iti | kinnaralokata iva gna-prasiddham
avakalayitum iva s mtag vndecchay kalpa-vka-dvraiveti
tadnntan prattis tsm ||52||
s mtag bhyas darea darea sakocena ca yady avatasthe |
vadgrar vadn vgminn rehpi | gue gna-ilpamaye
ktam avadhna yay tath-bht sat u virambha vivsa
vadhna kurvity artha | sagtasya tan nigamasya gamakn ca, yad
v, sagtasya nigamana yatas te gamakn y ctur tay
tury caturth mukhy-mukhyatar-mukhyatamtopyatireh ity
1 viati-sakhy [ka]

artha | ry ca kinnarm adhypik cety artha | ryy pjyys


tatra-bhavaty vasantotsavakautuke bhavatyutpadyamne, agry
rehm | parabhta kokilam ||53||
ratayeti didkayety asya vieaam | antargocaram
antakaranm apy aviayam ||54||
lalit gati pda-vinysa sagta-vinysa-bheda ca yasy s | he
kasya dayite priye rdhe ! tasya kdasya ? ahibhogasya kliyanga-phaasya vadhe nyam iea hisane kutukina, bhoga sukhe
strydibhtvahe ca phaakyayo ity amara | tena tad dayitatvt
tavpi nyajat mahatti bhva | ayi iti sambodhane | te taveya
svar maal samupasasda, tatheya rutipariad api y
dviyukt viati rutaya innar ca kinnarm api kahe
vibhakti vibhga na dadhati, na prpnuvantty artha ||55||
manaso mudartham nandrtham | kdasya ? vicitrabhve viata
praviata udartha utka-prayojanaka camatkro yatra tad-yath
syt tath, kinnararjasya vadhgaa kahena rutr vibhjayitu
ki katha na rarja, na rjate sma, na samartha ity artha | tena
sve tat-smarthya dyotitam | ts rutnm ||56||
payantu tatra-bhavatya sarvs rutnm upari agre kay
dy et catasra ajasya rutaya sandeha yantu kivantu |
kdya ? etkr avala-var, avalait ca karvure ity amara |
surutaya suravy ||57||
asya et ity aguly eva ta t ca darayitv lapanty saty
tatrlpe tad adhvani kahavarmani ajasya tanu svarpa
svayam eva dhvanit, nija-lakaopalavdhe spi dhvanati smety
artha | vanitkr str-rp, yoid kra-crur ity upakrntatvt |
tata ca tasya ajasya catas rutn sva sva bhga
kahenaiva bhga bhga-yukta vidhtu kartu dhtu dhartu ca
samya ravdhavaty saty ts rutnm ekpi tanur ekam api
svarpa saviea yath syt tath na savdavat babhva, nijalakanupalavdher nnudhvanati smety artha | tena kahe svar
evotpadyante, na rutaya iti daritam ||58||
daymsata svarpopalambhd anudhvananena daym akurvann ity
artha | aya satramsata itivat | yad v, day prati sata kartu
sthit ity artha | rutaya iva ved iva, yato y v prpya ||59||
sagta-vidyeti kartpadam, vinodena viianodena preraayety
artha | sambandhnukti preraasynylakitatva-vodhik |
parihsam iti sauhrda-scanrtham, iveti parbhava-dne ttparyt |
eka svara ajkhya, caturdheti catas rutn pratyeka

yogd-viakalitokhaita kalito nirdia udgto v | svar


paricaya | sva svargeparicayavat martynm ity artha | atra
ah svara-sambandhpekay | tad dia jpaya, svakaualasya y lasyamnat tasy diam asau lalit darayatu | dieti
gaurava-pradna sve lnat-vyajanya ||60||
saiva kd dig ity apekym haekatra svare citn cannnm
apy s rutnm sdhrayenaiva, asdhran bh
sdhraya tenaiva ||61||
matagy stobhena mnada-svbhvyt kruyena janit vdh p
yasy s, sva-sakh sagta-vidy pratyar likt kuilkt
cilllat yay s, cillilat cinmaya-llatva tena param sarvasukhadety artha | he ayathmatike ! mithy-vuddhike ! devatnm
api yad aakya rutn tnai kahlpair evakaraa bhgakaraam | dayita sagta yasy he tath-bhte mtagi ! tava
sagta mamtirocakam iti sammna-prayojanako bhva ||62||
navacsau saceti sa tath tam, rasvdher velval jala-ri-tulya
vel syt tranrayo ity amara, velvalrgo vilvala iti pcttyeu
khyta, tay mtagy gtu rabhyata | kdy ? kenacid eva
kaukentatay paripray ||63||
tad anu tad anantara tasy mtagy anugnakrin gao
vipacy pac-bhtsu vistt-bhtsu mahatydiu vsu
vpacavidhy paca-vidham api ruti-jtam ekam iva
prapacaymsa | rajite rut karau yena tad-yath syt tath,
mahat mahe ca utsave tvr kavilsik ca lsin knt kacchap ca,
kaccha pivaro yasy s svara-maalik ca ts tath tsu | sa
ninda pramodasynandasya k rtr na janaymsa ? api tu sarv
eva | kda ? tathvidhe svare svamyag utkah yasya sa,
kaha ca tantr ca tbhy samudgata samutthito mudgatam
nanda-niham utkara kartu ilam asya sa ||64||
tatra nindevahitsu ktvadhnsu | vdibhi-militv eka eva svana
nandaika-kanda sukhaika-mlobhavat | kdai ? pratyekam iya
v, aya veur aya mdaga ity eva darand eva vyaktatamai,
ravat tu vibhaktum aakyair ity artha | mod vypaka
sarvga sarvgavypi ka sukha yatas tdo yaka-kardama
iva, [p 5-2-7] tat-sarvde itydin kha | kukumguru-kastrkarprva candana tath | mah-sugandhir ity ukto nmato yakakardama || iti dhanvantari ||65||
tan niamanena tac chravaena hetun | kdena ? karayo a
sukham anena svanena kalayat kurvat svahel srvaj, hel
bhva-vieas tay lolamnas | locancaln cacala-caulatay

cacalatay caulatay cety artha, caula sundare cale iti dharai ||


66||
antargea tan madhyagena ||67||
nnu-bhto bhtale pramodo yasya tat | vana-devatbhir eva nibhly
nibhlayitu aky y bhl obhre tayvagha ktvagha
gha nivia yan mdhurya tasya dhurys tanavo ys t | adya
te tava sa eva hdaydha | kdena ? dhiya obhayitu la
yasya tenbhinyakenbhinayakartr vidagdha-naenety artha |
nanda eva gurur updhyyas tena saha vartamnenety artha |
svayam api guru rehena mullsa nanda-prakas tad ucitavea-bha | madhun vasantena mado yasya sa csau madana
ceti tena saha vartamno bhagavn r-yukta, bhaga rkmamhtmya ity amara | savahutareti kriy-vieaam | paramapramodasygrkaraya pradhkarartham, tenpi ki phalamata
hagho strm asubhi prai sajjo y uttam sev tad
artha gho sva-prn api pradya m sevantm ity evam artham
ity artha | asamayam iti harea dvitvam | h vismaye, te tava ||68||
rolamba-sambhi bhramara-jhakravat anadujjvalam ity agrabhgerua-crair dhsaritatvt ||69||
cuta-mukulam ity allatvam akara-parivty pht sohavyam |
mukulita-pulakita-cte, mukula-prasti ctn sakhi ikhariyam
itydi mahkavi1-prayogt | atimukta-sraja mdhav-pupamlm ||
70||
cacaly kc-tay na cacal dolat srasanasygrea
lambamna-paa-stras tavakena cumbanllasad-virjamna
jaghtala yasya sa ||71||
sainduram arua-cra-kalpitam, sindura rakta-crake iti medin ||
72||
puraa-prki kanakavat prakadhri ||73||
paavsa-prair vasanta-khelcra-paalair blruktibhir uditasryavad-varair atyanta lghava ye te bhvas tat t tay ||
74||
tribhir grmai aja-madhyama-gndhrkhyair nirmir rutaya
pratyekam eva ye tai svarai arigamapadhanibhi ||75||
1 kavi [kha]

tad gnam kalita ruta sadacetannm api rucikara jtam ||76||


kvalokana-mud ka-kartkvalokanena mut harastayeti
kasya sabhyatvam ||77||
madhumathane r-ke stavaka-grahahartham sanne sati kcid
vall kuamitabhvavatti bhva ||78||
stavakam eva payodhara stanam ekena vmena patra-rpahastenrautsdvtavat | ehty aparea dakiena patra-hastena
kaccalya-dy sva-shyyrtha kcit sakhm ahvayata iva
pyadhatta tirodhatta | viktanmya bhva | tal lakaa yath
hmnerydibhir yatra nocyate sva-vivakitam | vyajyate
ceayaiveda vikta tad-vidurvudh ||iti||79||
dhrat dhairyam, dhiy vuddhy, rat sasakt, kvs tu na kvpty
artha ||80||
he vanadevate ! vandhihtri vnde ymmtakart ymacandrt, lea-bhagy ymasya kasymta-tulya-hastt te
tavnandasyvana pla tat tasmd etasyaiva khelana suhu
kriyatm | kdam ? sukhelana pariprakamala bhaaparyptydiu nandydi | yad ittham, anyath tan m bhavitum
arhati ||81||
kulajn kulasya jti-kt svabhva-siddh y hr-viky
kavik, tasy kahoratva hi da bhavati, yad-yasmd e
kavik ||82||
y hdo manaso vyath kmapy anirvcy dhatte dhrayati, tathpi
hitam api samhita vcitam apidhatte vyety eva, na tu
prakayatty artha | adya tad eva niravadya nirdaam | ki ca,
adynagasya kandarpasypaciti pj vidhtavyeti manothosmka
na vyeti, na vigato bhavati, pj namasypaciti ity amara | kd ?
racit daurbhagasypaciti kayo yay seti prayojanm uktam | tena
tasy apacite sampdanynysenaiva labhyamnn
kusumacaynm avacayvasarea vartamn satyo vaya vrajarjasya yuvarja nirkmahe | he ubha-yuvar !
paramaubhavatya ||83||
ata etad anantara rasamata sammatam ucita yogyam | asy
vacana sarasa yath syt evam kalayya rutv | nndibhi
ktinn yogynm, kt syt paite yogye iti medin | tathpi
candrval tvady ca sakh cru-candr sahakrav mra-vaa
tan madhyamadhyavasthya md d dn ruca
drghayatu | katham-bht ? mtagy gati yat sagta tena

sahakra saha-vypro yasy s purasarant agragmin


pramodasya gnnandasya rabhasd-vegn matt mtag
saphalayatu srthakayatu, svaya tvarabhas svadhnety artha ||
84||
caru-candray saha candrval sahakrav gatv yadi vasantakrm rebhe, tad rdh tasminn eva deetimuktaviy
vilalsety anvaya | prakaitbhir vasante santata satanyamnbhi rutibhi ruti-sukhada kara-sukhadyi yath syt
tath gyanty sagta-devat mtagy driyam | kalpa-druta
kapla-vkd-drutam evodr udgat csau mahotsave krana
yata s ca kanaka-kamany ca kanakottama-var ca blruavad
udita-sryavad aru ca, modena saugandhyena modan harakar
ca y vilsa-dhl tasy dh kampana pracalana tad rpay llay
maibhiffh khacita ca tat-sukhn cita samho yatra tac ca
sumajula ca yat jala-yantra tatra bharetiayena nirbhtasya
jaguajaguasya kukuma-golakasya kastrik-ghanasragandhasr mga-mada-karpra-candann ca ye gandhena sr
dravs te dravaa kepaavat pracalana tad-rpay khelay
ca gua syd-golake hastisannheku-vikrayo iti medin |
gamanam eva khelopayogi druta-madhya-manda-bhedai svbhvika
naa-nayantbhir naana kurvatbhi, sagta-tla-sama yath syd
iti tda-gamannusreaivocita-tla-prayoga tad anuklam eva
sagta ca kurvatbhir ity artha | ataevti-vaiamopy atikaualt
svarvinn svarga-narttakn koim api tiraskurvatbhi,
vinyau nartakmatte ity amara | mano vismita vismaya-yukta
vicracayya ktvobhayata r-kasya gndikam ekata
candrvaly cnyato vilokayant | abhaya vijtya-dupraveavana-madhyasthatvn niakatva tac ca toa nanda ca tbhym ||
85||
kramea caraa-vinysena, krama aktau paripy krama calanakampayo iti viva | sarat prasarat kukha samhn dohanapareu praprakeu satsu purasarea sat kusumsavena vaun
kopi nda uruve | katham-bhtena ? avaau ghy nito
bhaa-ntya-bhagy skandha-grvocclanena nartito ramyahri yena
tena | kaukukasyrohea hetun samnena sagarvea | nada
katham-bhta taralatar lalita-valayn layena paraspara
saleea priyakarbhi karatlik-reibhi knto ramya |
sakaln samastn kaln kalpe samhe vidagdh ca t,
mugdhn manohar murajdn savdi samelaka yad
vditra vdya tatra vilsik ceti t ca lsik nartakya ca ts
dvay caraa-sacaraai samyak tlnusrea calat maimajr nikvaena santha ||86||

tvca tvagabhava romca-rpam ity artha, samutko drau


samutkaha, samutka sahara | pratiruti pratikaram asmkam
eva sagtasya ru-nikara ruti1 samhoyate pratygacchati kopy
apro v aparoka pratyaka eva san ati-nikaroti, asman mahotsavaklam atikramya tiraskarotty arthanikra syt paribhava iti
dharai | tat tasmd etad asmad atikrmaka gtam avagantu
jtum arhattamair asmbhir arham ucitam | he bhlaya !
kntylaya ! kuta sthndadyyamtodyntaradhva-nirvdyntaabdo raya raya gata, vega-yukta laya smya prpta | layas tu
trividha prokto druto madhyo vilambita iti gta-praka ||87|| iti
nigaditena vaun satvaram upagamya vrabhnav dade |
sabhjit stut jitvdhitanay saundaryea vijita-lakmk nayasya
nter rjavasya javo vego yasy s, atndriy amrtpi vasantalakmr bhuvanam avatr mrtimatvety artha | tad adre
sahakra-viky candrval-prattaya ca dadire iti vacanaviparimennuaga ||88||
sa kusumsava hahe lalite ! ki kim artham itimitin etatparimakena madena garveonnatimaddhikyayuktamenopardhonu sahti-vidhyate, atiayena kriyate anu hne
sahrthe ca iti viva | atra mitimadenonnatimadeno iti caturbhir
varair eka-vara-vyavadhnena yamaka jeyam | mama vayasyasya
tasya ta prasiddham atimukta pallavai kusumair api mukta rahita
bhavatya kurvanti, h vismaye | asya navtimuktasya vayasi kenpi
mukta kusuma na ghtam | navtimuktasyeti navatvd
atiayenaiva pupnavacayd asmbhir api tyaktasyeti lertha |
darpakasya kandarpasypi darpa-kalhria ||89||
t sagta-bhagm, analpe pracurepi brahma-ilpe vidhi-ilpe s
smagr nsti | atas tatra lokai katha kalpyeta, t sampdayitu
katha samartha syd ity artha ||90||
tava tu mahasya utsavasya tvrat m td rasyatam ||91||
sa-bahumna yath syt tath parapaka m stuhi | madhun
mdhbvkena, let vasantena, narma-bhagy madyena ca ||92||
kusumasysavo madhu, mama abdenaiveti vmtreaiva yumd
n bhrmayitu knomti bhva ||93||
sdhun bhavat ||94||
he vao papao ! iti kapaapavenaiva tvay vautva sdhitam iti
bhva | tena tubhya gli-pradnam api nnucitam iti dyotitam |
1 ravaa [kha]

idam avadya nindya jalpan nija-saujanya kim iti avadyasi


khaayasi, svadaurjanyam evsmanmukhata khypayasti bhva |
rgasysaktes tratamyendya anavadya | anindy
vadhtatirmadanam arcayatti rti iaparampargatety anvaya |
iti heto r karit y dhurat prabhut tay rgautkayn nijaprabhutm apy andty artha | nyakama hramadhya-ratna tat
tulyay akayobhijana kula yasys tay, mahkulavaty ity artha
||95||
madanodano garva-khaana, sakaln sarvem, kintu
unmdayatti sa iti madana-abda-vcya sa evety artha | svayantu
mut haro mdo mattat, tbhym api komala | tasmin harau
bhagavatti skdvartini satyaskdvartini paroke madane
mattvat mattas tvat maha pjm utsava v purohitatay
paurohityena puro hitatay purogre hita-rpatvena, yad v hti pthak
padam, tatay visttay ita ita iti tad vartmopadea1 iti gacchata ||
96||
vividha-varai crana sarvgapeaa tac ca gandhodakair
ukaa secana ca tbhy kaa vypya parbhta ||97||
dhvitu palyitu vypadye, aha mriye ||98||
tadkrandita tasytikrandanam avalbhir eva dita khaita viditv
aho kautukam iti bruvann ity artha | sarah savega ||99||
tata ca sa r-ko manonnatbhir api garvdhikabhir api
sdaradaravra yath syt tath, lokyamna tatra
mahrjanandanandanatvddara, tat-priyasakhvamnandbhayam, kandarpod vodhaka-veatvena lajjeti |
ataeva ubhagatama | vaumapau ceansamartham lokya |
nirg nirapardha, apardha eva paro mukhyo yasy s, adhamat
tasy matni sammatnyucitnty artha ||100||
kaikirtair aoka-pupodbhavai, vaka kucayor madhya-pradea
vikobhi viiakobha-yukta yad akta akrt, ktahasto yuddhakuala, kta-hasta suprayoga-viikha ity amara ||101||
anayor dvayor eva senayo | anayoparamea anti-rhityena |
oruayo kicit ymalim amiramiraatvena bheda | dhlibhir
dhlibhir itydi vps, gon muktair jala-yantron muktai, ga
prabhutve ikhare cihne krmbu-yantrake iti medin ||102||

1 vartmoddea [kha]

tat vistt stutir ys tbhi | abhaya niaka yath syt tath,


dhyamnai kipyamai paavsair gandha-crair ubhayasenvypibhi ||103||
kasypi janasya paricaya kacid api jano nvt, na prptavn, tad anu
tad anantaram eva ||104||
tad ca agannm apga-bhaga eva saikha-viikh sgraars
te pto jta st, koparty artht ||105||
raoddhuro yuddha-caa | tatra yuddhe hitam arpita dkiya
svtantrya yena sa | dakio dakiodbhta-saralacchandavartiu
iti medin ||106||
llay lola kakam eva saprasvpana-sajam | yudha ara
bhrr eva cpas tamropayannrohayan | srastgam itydni kriyvieany anaga-vikriy-bharajasya madasynubhv ||107||
puruvcik vahu-taraga-yuktm, nrcik kudraaram, ammuhat
mohaymsa ||108,109||
katajai oitai, sa babhva, lvayam utpdya ivsa | yatne
itydi-darand anuprayogd anyatrpy aster bhbhva
kecinnecchantti dhtu-pradpa | yad v, asa gati-dptydneu ity
asya rpamanekrthatvt satty1 vtte | kkaair asthibhi | atra
katajdnm allatva nakyam, te pri-nihatayaiva
tathtva-vyavahrt, na tpamotprekdau samudvntasudhu
itydi bhri-prayogt ||110||
aat ca gacchat ca ||111||
anubhtala bhtala lak-ktya, asmadye vayasi vlydau
etda sukha nnubhtam | nirvaikbhir iti vidakatvt
svvamnanam anusmtybhiptmakagli-pradnam, leea
va-rahitbhi, roham udgamam ||112||
kiuka-palai kiuka-varai veta-rakta-varai ca, tathpi
onti oimn ptimavetimnorgrsa-sambhavt ||113||
rejire iti iti vartamnatym api bhtatva parokatvropo na kevalam
adyatana evs parkrama iti vivoyiay, s ca svatibhayamlaiva |
sambhya militv, apasarma palymahe, rgea kopena ki na
kurvanti, api tu marydm apy atikramanta evety artha | tvm eva
llayaiva jitv matpaiunyam anusmtya | na jne mama kacana
daa brahma-hatym eva v kariyantti bhva ||114||
1 satty [ka]

nijag nijagat y durmukhat svbhvikam eva nirupadhi


maukharya tad deea bhta evyam, adhikopatay kopdhikyena
tka ca bhavatty atitralyt kaenaiva bhaya kaenaiva
shasa ki nidna v dainya-trsdi, ki nidnaka v garvakopdi
na vidma iti bhva ||115||
ditorubhaya khaita-bahubhayas tata ca bhay knty utkaa ||
116||
tad anviti ka-kaknantaram api rdh-kakodgamo
vrkavaca-bhedd-vasantotsavetropayogt tanutarety alpena
kajjala-rpakla-kena digdham upacita ya vyatanuta, sa kakavo hasitena niitas tka ||117,118||
vimha ta sakhyamlokya arabhasatay vega-yukta sannity
artha | sarasatara stivikramam, sataraga iti bhujgrvdika
muhu clayann ity artha | iti nigadati sati vaau ||119||
tat-kanduka-nikepe mntharyam avadhrya tatra nijtilghava
darayant r-rdhikaiva prathama kanduka vfyanudad ity ha
lleti | kriy-vieaa-dvayam | kenpy alakitam ityanylakitatvepi
tasy moha prptavatpi r-kena lakitatva nibhtam
evvaya mantavyam, ll-lasam itydnm anyath tad
ansvdyatvena tanntisrthakatvam eveti ||120||
tensau pravodhita ivety agretana-kautukrtha svasya tathbhtatvena jpanam eva | adhitoedhika-sukhena supta kearikiora iveti sva-prahrikbhimukhadhvana-svabhvatva-dharmepi |
sakhn kusumsavdn lalitdn ca | tva cejjnsi, t
darayetyeta cek jntti | mugdhas tva vicrja sad
bhavasyeva, kintvati-mugdhena m bhyatm, tad apy
asthairyamlokya punar ceanubhyatm anubhavopi kriyatm
avadhyatm ity artha | nilya r-rdhayaiva saha tasya dvandvayuddharty kautuka-daranrtha nihnutya vasati ca yasys tm |
sadarit rdhayeti svaramaena tena saha prathama tm eva
khelayitv tata eva svaya khelitum icchantyeti bhva | tata ca
nilya vasatim iti lnatvam evpardhalkaam iti jpita ca |
smerasypgasya taragi taraga-yukt tagit ymakay
skhalanavat ca y ruk kntis tay, tagi sthalana-kampa-gatiu ||121||
kula yath syt tath, vai nicitam, dagdhkarotti paramavidagadhasya catura-sihasypi taveda maugdhyam abhd iti
hdaynutpaivsmkam iti bhva | kanduka mucatti kandukam
uk, sitaddhiti candram, rgea mtsaryea, savdh vypy y y

vdh vyath tay viia san | lea-bhagy rgenurgea |


tata ca kart-karmaor dvayor api vaiiya yuktam ||122||
s vakula-ml, srdhik baldhikm, vacana-tt-paryasya yat
paryavasna tenaiva, tac ca lalitdiv api hasita ddhita kirantu |
tm apahyeti tygasya prpti-spekatvt prpte ca svayuthevar ymm evbhimukhayitu tat-saurhdnurpam eva
sakhy bhitam ||123||
sabhn sakntnm | asakd iti vidrutypi muhur muhur vvat
||124||
atibhmneti shase hetu ||125||
dhvnair dhmtni pratidhvani-yuktktni harit mukhni yena sa
||126||
r-knucarotkareu madhye kecin nn-yantram avdayanta
itydi ||127||
madakaln mattn kalavikn caaka-str kaulasya kaln
madhursphuadhvanitopi kamanya-jhakravat kakaena
mukhara kara-kamalam unnyotthopya | katham-bhtam ? bhuja eva
mla-dao yasya tad abhiramya yath syt tath hanyamna
san praayitam y aval tat-kartko baltkra eva sukhacamatkrasya kraa yatra tath-bhte raa-kalahe parjayam eva
jaya manyamna iti svaparjaye saty eva tad-valtkra-saulabhyt,
ataeva mnocitam ahakra-yogya carita prvavad-valtkra na
kurvan | s-vahittham iti nijsmarthya-jpanam, viglnim iti vii
sva-glnir eva vahukhelana-ramodbht tatra hetur iti jpayann
ityartha | sarvem eva ktrimatvt ivakra | bhr-bhageneti
maanottraa-niedhaka sva-bhr-bhaga r-ka darayitv
tasmai mahparjaya-dukha-dnrtham iva svakruya vyajayati
sma ||128||
svcalenetydi svena parjite pratiyodhvari svayam eva kpay tatsandhurkaamaya-paricaradika tasyaivtilajjviambanakaram iti
prakartho vyajita, vastvartha ca tan niea niakatay
svamanoratha-sphalya-sampdanam eva | bhte bhaviyati vrae
yodhn madhvdipna vrapnam ||129||
avvijadvjana kraymsa ||130||
sa vau| reviti kriy-vieaam | viracita utsho yatra tath-bhta
shasikya sahas pravartana yatra tad- yath syt tath | bho
vayasya-vabh he sakhi-reh ! suvaldayo vijayatejas rjitra

dptimantam | mahnnijotsavt slasam, lyav-lope pacam, ta


prpyety artha | smetyavadhrae |akampit nical eva satty
artha | dhsacivat mantritvam | bata hare, rjaya reaya,
sukha-bhuj sukhasya bhuk bhogas tay, sukhnubhavena hetunety
artha | tay pratibhay bhaavad-vaggana-naandimayy, ubhayor
eva pakayo, rabhaso hara | samamanyna yath syt tath,
janita-haray ||131||
mdhur-dhura ca ttklikas tat-klabhava ca rucirruci prtir
yata sa ca yo rasataragas ta te tsclokyotko yo
lghavasybhva parama-raiyam, tato hetos tasym eva
obhn paryavasnkkayety artha |sahajd-bhvata premata
ca parirama-daranc cety artha | vana-devat vnddy
sagtasya devat mtag cotsavasya virmam evbhirmam eva
ramyam evbhirucita manyante sma | ullgha nirmaya
nirvighnam ity artha | rasataragasya virmasya v vieaam ||132||
aln toa-jhakrea hara-abdena mukhar vana-ml yasya sa |
vana-mleya navy tadkalpa-nirma-samaye r-rdhayaiva svahastenrpit jeyprvasy khelana-vega-cinna-bhinnatvt |
navamadhornavy-vasantasya mahmaho manutsavas
tatrnandabharasya khel-parip-janitasyodgras tat tad
anukathana sa eva parimalas tenetaretarasya taralimna
gmbhrya-rakasmarthya viracayan sannnananda, nanda
prpa ||133||
sakalnm bhra-kiorm r-rdhpi s rmnujasya sagena
sagatasya paramnandasya nandathu samddhim anubhavant tat
tat-khel-kautukodgresvdayant svaramaasya r-kasya
ramaam vihra sampatti saiva ka sukha tad-dadtti sa csau
mkandena kandalita ca yo vsantmaapas tatraiva kto virmo
yay s | tena vana-devatopanta-vividha-madhura-phalabhojannantara supteu nija-sahacara-gaeu tata gatasya
kasya tay saha niyata-vihropi vyajita ||134||

pacadaa stavaka
devendra-parva-mada-khaana-kd-girndraparvtigarva-bharata kta-goha-raka |
siddhair nuta svajana-vismayabht sureai
stutvbhyaicyata sa pacadae gavendra ||
bhra-rjtmaja katith kiyatn vasantotsava-sambandhinn
purastithr vpya trbhi saha kalnidhir ivbhir hnhdibhi
sundarbh rarja rjate sma | di-abdt tat tat-parivr
svanarma-sakhnm api grahaam | anvilsena anvilo nirmala sa
r obh yatas tena | asa dptau | ataeva nvikta vaimukhyam

ala-vudhir yatra tena | vndvanntar vndvanam adhyegin


upayukta-vahvaga-shitena, abhirmasya bhvabhirmyam |
gocraam eva kautuka tena goc g pthivmacat
rasennurgea mudmnandnmaya prptir yatra tena | vid
viopamn vid vidu viopamn ||1||
ekad ekasmin samaye vallavarja-mukhn yvato vallavn
abhiatamakhamatha atamakhasyendrasya matha yaja lakktykhaasamrambhnabhimukhyn sva-sammukhn avalokya
r-ka sabhagi yath syt tath pitaram uvca | katha-bhtn ?
parama-nirvtn atihn, na tu vratdviva tatra yantritn ity
artha | aneka-dkiyadayavato vahutara-sralyena
kplnmsarvajana-sukhavsrtham iti bhva | aram atiayena
bhna dptis tadvata, yato navatonutsavgamana-hetukena
navna-harepi yuktn | agry rehm | pitara kathambhtam ? vayo-vddhau ddhn samddhn janndya kt sabh
yena tam | mahodro mahmahimavn, vc rya pramavacanaka | me mama medhvati medh-yukte hdaye | nanu
paregita-jna-phal hi vuddhaya ity uktatvnn nija-vuddhipratibhayaiva jyastm, tvad-vuddhe ki dupraveam ityata ha
pratibhy atireka udreka | varyas vayodhiknm | kathyat
kathanrhatva cedupaiti, tad kathyatm ucyat tasykara
kraam | nanu vlatvepi mah-vuddhimattvnnsti te blatva-doa,
kintvatirahasyaiveya vrteti cet, satyam, gupty api vrt hdi manasi
suhdi ca durapanodpahnotum aakynaucityd eva, leea suhdo
hdayd apy antaragatvam nta kintu udsne vipake ca
npakepay prakeptum ayogy, mayi tu suhttvena yusmka
hdaya-tulyatvt tat prakana yuktam eveti bhva ||2||
tanaye r-ke iti virata-vacana-racane satybhrarjo, vacanaracanm upakramyrabhya rarja | katham-bhte tanaye ? prathama
nedyasi nikaa-vartini, tata sicaysana vastrsanam adhysne ca
| svaya ca katham-bhte ?sdaram aho prana-mdhuryam iti
ktdara yad dhasita tat-prakita sita-daana ca tayor mahas
jyotim mahollsena peyo nava-dugdha sa eva pyam amta
tena pna pua yath syt tath, dhauta klitam iva
marubhara janayan svabhvatas tila-taulitam api marubhara
hasana-daana-knty sarva-uklam iva kurvannity artha |
peyobhinava paha ity amara | ta tanayam apy aka
svotsaga prati nayan anaka nikalaka vasudhkarambita
bhmau milita sudhkara candram iva ||3||
statyena tanyamno mna daro yasya sa | ghsasya tasya ghso
bhakaa tan mtram eva jvana yasya tat | anagho nirvsano
nirvighna sa sthitir yasyas tath-bhto na bhavati | aho dukavyasanev aghama | sa upaveane, asa dptau v ghaanta | s ca

vi, valhakn meghn, purandaradarata indrabhayt, anenas


enopardhas tadrahitena | anena mahena ygotsavena, sumanas
devnm adhipenendrea ||4||
sampraty adhunpi sampratipattikrismad-yogakemasampdakenendrea | nanvamta-bhuj devn yusmad-dyamne
havii k prti syt ? tatrhamnavat sammnadyin tem
dyevartir yanmnavat gatasya manuyatva prptasya samyag
rdhana priya ye te | svargyai svarga-sambandhir janair
jyamna styamnam api | nanu dev apy asurdy upadravavaddukha-sukhamay manuyavad eva lakit ? satyam, svasy
sampada pada ca kadcid-diavad rohaa-parpi samrdhit
sat dher manapys tnava katvam rdhaka-janasyehate
ceate, kurute ity artha | tac ca nava nava yath syt tatheti tatra
kadcid api nod vijata ity artha | anrdhit tu sat dhes
tdavasthyam evehata ity asyaivnuaga ||5||
atha tad-vacankarena karayor nav kayata garvavata
indrasydararava-sahiutay kluya s yatpi pracurpi yath
kenpi na lakyate, tath jana pratyavdva yad vdd uktavn, tad
ativicitram, tath ktvahittham iti
gmbhryesylakacchdant | tad evhaatiayena
madhutopi madhuratara ca tat taragitam vtti-pratyvttibhy
taraga-sada ca yat smita tena vismitn vividha-jann
manaso manojatamam atirocakam | savivda vivda-sahita ktv
vdyantara-parbhavrtha sa r-ka | aivarya-akty sahas
nivedito, nija-prabhu svvasara-pravay | cikitsitu durmati-atrudurmada, parmamaryatha sa gopaarmada || janako nu mampi
devat bhajate yan nara-llatvat | tad ihpy abhimanyate
mad-,nmaghav ta yat tad ihsmi situm ||iti||6||
aho ntha-sad srya-tulynm iti svata evtipratpavattvam, atulynm ity anya-durvdhatva ca scitam | tathpi sukhasya l
chedana yatas tad avicri, na vicra-yuktam | utpadyante
itydinotpatti-pralaya-sthitaya sarve karmdhn eveti ||7||
hitbhy ktbhy hithitbhy sukta-duktbhym atiriktasya
phalasya dnesamartha-devatntara ke jan arthayant
svbha ycantm, na kepty artha | tntam aakta raho
vuddhi-vyprdn vego ye ta eva ||8||
karmaontarymi-pravayam iti mata nirasyannhanntarymti
| y kriymrayati prerayati | kacid iti tath-vidha-karmabhir evbhivyajita svabhvo nisarga svasyaiva bh kntim avatti sa,
ataevntarymio ymikatay niymakatvena kim ||9||

tasya jagato rajoghan rajas nivi | jantnm utpattyadavad


eva varanti ||10||
na ca tat tad dedhyaka-ktrdhana-santuasyendrasya
preraavacd eva megh prvi varantty hana ceti |
ghangame var-samaye, bhuvanasya jalasya muka mocana yatra
tasmin | namuci sudana indra ||11||
nadnm in var samudr ete ki tasyrdhana cakru ? api tu
naivety artha | yato na dn, na jala-dridryavanta ||12||
tarhi ki prastutam ity apeky nija-vihita-darmnuhnam eva
dpaka-rtyprastutopanysenhabrhma iti | brahma
vedenvara-var udr, catur varnm avasth svabhvas
tasy avasthnena sthity y vyavsth tasy kydiu viantti
kvip, te tatra kusda vddhi-jvik | vttn kydi-jvikn
vtti satt ||13||
asmka nedn npi pur purasyvane li-ketrder v sarg
niciy sayo v tarhi kim ? tatrhanisargvaghin svbhvik
girau girau vane vane carantti te bhvas tat t, saivsmaka
sadety artha | ataeveha vraja-bhuvi carat naikatra sad sthyin
npskkamanay kim ? na kicid api prayojanam ity artha | kdy ?
anayenntyaivravdhay | tarhi ki ygrthakatvenopakalpitn tat
tad-dravy punar dna yuktam ? nahi nahi, tair eva yukty
anurpa ygntara kriyatm ity havisravdhay vivastay
visrast dhvast vipadyay tay mama girosmin girau nipua
sammnamnayadbhir bhavadbhir asya girivarasya maho vidhyatm,
atamanyor indrasya manyusambhrea ygopakaraa-vndena,
manyudairnye kratau krudhi ity amara ||14||
kulydni kuly-vpi-sarsi, kulylp kitrim sarit ity amara ||15||
mathitnm udadhi ca dadhn mahodadhi ca navni navantni ca
sitasitn veta-arkar ikhar ca ikharin rsln
raslghava ca, aparyptatvd udadhydivat kathayitum aakte tad
vanto digant santu | gantro dhvak yatas tata eva vasudhsurn
viprn nimantrayantu | te ca vipr adanto bhujn santa suhu
rntti tdn api surnupahasantu ||16||
dakiay saralntakara jan brhmaa-bhojanya brhman
bhojayitu yatantm | bho ity avadhpanrtham | daki-bhojandy
ullekhena brhman svapakktya sarvajana-prasdanagarbh
parvata-pj vidadhna hamudg prpta-har vipr odanaka viracaya girndrasya pjanam upakalpayantu | odana-ka
kdam ? mudgdi-spai suhu upacit ca nn-vidhasya

saurabhasya rabhasa vega vyajayantti te ca ye vyajana-nikars


tai karambitam | i parimepi sukhad mi piak ca
rasair nirapyni pyasa-kuni ca tai kualita balayitam |
vapka svapaca-paryantam, va-pka una kukkurasya pko
blakas tat-paryantam, pota pkorbhako imbha ity amara |
patita sarvata sulabhatvena samkram iva yath syt tathety
artha | saha molit-bhya ||17,18||
adhimagaln nidhin nidhi-rpn dvijgryn parrdhai parrdhaprama-jvitair deveair api saha spardhanta iti tath-bht ||19||
abhilaita-pradasya vchita-dtur avasthy vara parvatareha sthvara parvata sthy kara katha bhaviyati ?
muddha obhay nirmala sarvrtha-siddhae samyag arthana
prrthana prati samartho dna-akto nayo ntir yasya sa,
atipanth sat-patha ||20,21||
keneti hetau tty, sahrthe v ||22,23||
utkahamnas tda-svara-ikrtha sotkatha kala-kahn
kokilnm api gao yatra sa ||24||
mumuhu ceti cakras tvarthepy arthe v | vatsstu vats apti v |
te llanrtha muhur gatn, sva-sva-prasn mahabhitnm |
vats saak gala-ga-pha-,nyasteka dudruvur eva
mugdh ||25||
purata purt, raya-tnita vegenaiva vistritam, tulita upamito girir
yena tat, giri-sadam ity artha | samyak pratipannni kni gi
yasya tat ||26||
vividha-ruca itikukumdi-rasktatvt ||27||
atisurabhi ati-sugandha ghra-santarpaena sugandhin ||28||
pra prati-pakarpam indra tpayatti sa | tapana-sahasrasypi
sahas tejas srasta srasana yatas tath-bhto mahapro
yasya tam | prvatra sra-abde [p 8-4-47] anaci ca iti dvitvam,
uttaratra [p 8-3-36] v ari iti satvam | rmi-garga-ekharo rajakavnda-mukhya ||29||
yatamnn yatnavatm, apacit pj | kd ? nirapacitr
apacaya-ny, ucitar atiuddh, raddhay vaddh vt ||30||
virodhlakra yujno rpadvaya varayati | sphrair vistrai
spht pu gabhr kandar eva mukhni yasya sopi ||31||

ikhara mikyam iva, pake, gam iva, suamay knty


paraspara-sopamam ity urasthalam iva, marakatailetyevam ||32,33||
jalayoni vahnim, aya ubhvahavidhi mrtimantam iva menire |
dhana-jana-suta-gobhsaubhagyyavva-,nnatilaghu-nijagehnta-naivedya-hast | yad akhila-kula-vddhs tat-kppgabhagy, vyataradatha vadhbhya sva-prasdmta sa || svanayanakara-kh-sajayaivha rdh, tvam iha mad upakahe
vchitrtha labheth | pratidinam iti tasy tat-prasdtireka,
dadur atha jaratyas tuavust jan ca ||34||
adhvanya-dhvanyabhivdyn namaskry devn devapratimn sthne vdynm atiayo dhvanir sd iti sambandha |
sthne sthne pratisthalam eva vinyo nartakyo nantus tarm |
vinyo matt satya ity artha, vinyau nartakmatte ity amara ||
35||
girivarasya yo mahotsavas tasyya mahim rasyatama praasty
anumodandatysvdya | samyag sthay vivsenyata
samarhaam | janarava parasparay sarva-deagata san
durgamocanyaiva ruta krtita ca sasrdi-dukhatrrtham
evbht ||36||
pk blak ||37||
avyagra yath syt tath, jgrat prakamna obhana paim
vdana-cturya yatra tath-bhta paaha ca pauhabhkri
bher ca hakkn hakkra ca ta eva hikks tbhir mukharit iva
kakubho dio yais te ||38||
svarasya kanakasya karr atho vimna tat-samstat tuly
akayas ts garbhe nirbhta pradpto vso ys t gopya
spratyur iti prvasynuaga ||39||
pratyho vighna, abhi niakam eva, atimud atynandena,
pratyyeti vacana viparimentrnuaga | modinbhir
mandradmabhir uddma svacchanda yath syt tath
mntnycchannnyuri vhanti vaksi yasya tath-bhta san ||
40||
vidhiman atikramya vihit viprebhyo daki yatra tat pradakia
vidhya ktv tath-vidhya praodya tdam nanda nivsayitu
pramy pramasyotkareyo vddhir yatra tathvidha
sthlamankalayantopayantatmanm alpa-pramatvt, tasya
tu pramodasytivhattvt | toe tasmin pramoda eva laya lea

jagmu prpu | tam nandamtmasu vsayitum aakt nanda eva


tasminn tmano vsaymsur ity artha | atroddeyapratinirdeyatay pramde iti vaktavye toa ityuktir yamaknurodht
||41||
tata paradyavi bhviny tat-paradine bhaviyanty bhviny
kntirakiy yamabhagin yamun ca tayo priyy dvityy
prtar yamun-snnrtha pratipadyeva sya samjagmu | dyavi
bhuvi svarge martyaloke ca prathamno mna daro yasya ta
abdam ahaty pratightbhvenaivnirvrya ||42||
ipanandtmajay yadi bhrtur nimantraam kri, tad tay
pariveyama-modana-pndika bhujna r-ko hasat
mavakena jagada ity anvaya | nimantrae viaye yan mantraa
yogya-vivecana-aktis tena hetun caturayopnandtmajay
sunanday | bhrtu katham-bhtasya ? tmajayrtha sadaiva
modarasya hara-yuktasya haradyino v | ara kipram eva samyag
upacita citta-dravasyodayo yasys tay, iyamam
abhilayamam inyanapakri piakdni yatra tad atisurasa
ca tadvahubh rasair vahuvidha ceti tannadanavinodena vacovilsena ||43||
bhrtdvitytventithayo nityam gamanapar | r-vatsara ! he
r-vatskhya-sallakaa-yukta ! idam apy eka madrocakam uttamalakaa katha tava nbhd iti bhva | yad v, r smpattis tadyukta vatsa vako rtty epi sampattis tavocitaiveti bhva |
sve sra reha udaya sukha-bhojantmako ybhyas t
svasro bhaginya ||44||
bho he jana-priya ! jana-saghaa ev pryase, na punar eknte iadravya-bhakaa-sukha-parip jnsti bhva | tad upahsasya
hsa prakas tena sarasa-vacas ||45||
vyvady parasparadnam, janimat janmavatmatnavenaiva
vhulyenaiva janita kautuka yay s ||36||
makha-bhaga evpa ekharo yasy s p | tir ativilakaa upadrava ||47||
adaro nirbhaya, ataevdaroditennalpodgamena manastpena y ru
krodhas tay ||48||
plyamna-paubhir gopai pau-tulyai u ghra iuvc me
maha ptita | vastutastu paubhir api plyamnam apekyama
pau darana ye tai, avyaya pau darane iti medin | vcm
adhpi sarasvaty api | tatra mayygopardha gop m gaayanti

sma | ga katham-bhtam ? mad upasany apsan tygas


tadkram, madndhaty madndhatvasyaiva bala yanti sma,
prptavanta | vastutastu me vcm adhpi mama durmater api
sarasvat yasya ior vstava stava kurute, tatra tasmin r-ke
sati | ki ca, mama samyak prakreandhat eva yst bala yanti
sma prpu, tatra r-ke mam tvajatvnyeva vardhanta ity artha
|
eva parua-valganairapy anto vuddhybhimukh-kta satarjanam
habhadram iti | bhrhityena nirbhayatvena santigmamataya
samyak kau-vuddhaya | vastutastu bhrhitye sati bhavanta
sutkamataya katha na santi ? api tu santy eva | atra pake,
bhadra bho bhadram ity ullse | lolam atiraya bla ka
atamanyumanyuto hetos tdm agham aprdha tirayan
drkurvan svaya v1 yumn san katha yumn priyamsdayatu
prpayatu ? katha v vo yumka bhvukodayena magalodayena
hetun priyam bhvuko bhavatu, tad aha paymi |
vastutastvalolamatir atidhras tvd tvad vidhnm anyem apy
agha vyasana tirayan san bhvukodaye sati katha na
priyamsdayatu, katha v na priyam bhvuko bhavatviti nety
asyobhayatrpi sambandha ||49||
pratighy krodhasya pratightena bhagna mano yasya sa,
pratigh rkrudhau striyau ity amara | mahkalpasya
mahpralayasya kalpankrio nirma-samarthn mahpaghann
vhac charrn atilghay yya mahvalina eva mama paramasahy ity eva protshanena balamnamnany atydarasya
bhjann ara ghram eva racayitvvca | kta sabhjana bhavat
kikar eva vayam jnuvartina ity evam indra-stutir yaistn ||50||
jitam akhila yais tathbhtnsrn dhr-samptn kurvantti te |
srakto mado valajanito garva | bhavanto yya matpriyya matprty artha bhavanto vartamn | vo yumka nirvila yath syt
tath jagato vivasypi nirsakatva sahrakatvam asti, td
yogyat vartata ity artha ||51||
atitar nata kta-prama | kdambin meghaml | mna
parima garvo v ||52||
kedra parvata-viea, devavartma kam,m dambhenodtt
udght | ata-koibhir vajrgrai | akatayeti akuapakatayety
asya vieaam | akuapakat tasykat sampraiva, na
tvekenety artha ||53||
1 svayannaca [kha]

kharbhi ikhara-ikhbhi ggrair rdhvam rdhva vypya |


paraunpi chettum aakya iti kaviprauhoktir atinaiviya-ttpary |
tamobhr andhakrasvmik bhmi ||54||
asmam asmayam iveti vastvuntarasypi
klimpdakatvenotprek | sudh-kiraa candra ||55||
pthivy ap-tejo-vyvka-kla-dig tma-manobhyo navabhyo
dravyobhyotiriktam, andhatamasa nma daamam iva dravya daa
dio mandktyndhatam sakal eva jan yatra tath-bhta jagat
kurvam iva | tat prasiddham, varaavrmaakaha-vahisthitajalnm iva vindujla kart kasmikam kasmd udbhutam iva, ki ca,
vrntarenutpannam, ahnakardam samprakardama-yukt
mah cakre | anantaray anantaveg, gaganam eva mahn
nyagrodho vaas tasya mahntovaroh khikhs tadkr nyaco
nyag-bht rodhasyad varaaveg ye te ||56||
ssnbhir galakambalair valayavalanay maalkaraena
vatsncchdya, irodhn grv, kuilita-nayan
itysrasammardabhty netrayor mudrad vahir daranrtha ca
kicid unmlanc ca | lambilum lambamna-pucch ||57||
pugavn ga-kakut-pha-patitnsrn yath-svarpodaya
varayativindha iti | prakopa yuyutsbhipryea krodham |
rujamatyghtavat pm ||58||
taruatar atip stambh iva sthla-bhva sthaulya labhanta iti
t vr dhr, tamaklesayepi kalpa kalpana yasya tda
kalpa pralayam | balamnovalabhva valya ye te | he
mahva ! utsava-rakaka ! sad sukhadyini tvayi tiati katham etaddukham iti bhva | aho caryam, nosmka viakaa mahat |
tmantha tvannthakam tman svayam eva, yad v, tman saha,
atha anantaram eva, m vilambenvilambena ||59||
ilnm sra sampyato megha-jyoti vajrgnn vyatikaro
vyatiaga ||60||
yath sphyante vardhante, tathaiveya dhrtati sthu-sthaulya
stambhasya sthulatm api tirayati tiraskaroti | apy arthe cakra |
tata ca kauy pthivy natynnator nimnatvoc catvayo
paricaya chinattti tath-bhtopya jaln vypropra ||61||
kp janayitu dhenn duravasth tarjany darayanta hu
nianiti ||62||

priy pugavnm oja-paribhava tac caritrea darayantastre


satvaram eva samutshayanta hu-crayitv crnvcarya
critbhyeti yvat, sthula-varopalnm oghe samhe kaupha gate sati, mahok mah-v ||63||
kalpnte mah-pralaye kamatamam atisamartha yan mahvaraa
tasya tanr mrtirponarthn srtha samho nosmn prapannn
vypannn na kuru | atra pratyupadrava-samayam eva sarvavrajavsin [bh pu 10-8-19] nryaa-samo guai iti, [bh pu 10-817] arjake rakyam itydi sarvaja garga-vkyn sahas
smarat tat-prapattir nsagateti ||64||
ity karayan m bhaia m bhaia ity vsya ll-vieatanvno
yad govardhanam uddidhrur abhavat, tadaivsya kasya
karodare sa govardhano lokena vyalokty anvaya | kara karaparyanta yan gacchannayana-prnto yasya sa | glni kathambhtm ? na nmann samprm evety artha | idam
ativaraam akamp nical ynukamp saivnucar yasys tay gir
tad-vgadhnaiva kpaktis tm ritya pravarttata ity artha | yad
v, prathamam anukamp tad anucar tad anugmin ca y gstay |
hi nicitam, kudroyam upadravo kudho baubhky droh
drohakaro vdhodaya podgama ivlpa-prayoga-mtreaiva
sucikitsya iti bhva | ll-viea tanvno vistrayitum | kathambhtam ? bhajat jannm kalpa kalpa-paryanta vmanasayor
kalpa bhaam iva krtanyatva-cintanyatvbhym | ki ca,
amara-parivasyendrasya madln mad aren lv ched
eo yasya tam | avahel indra praty avaj t vahati vyanaktti
tath-bute lvayasarasi ||65||
stamberamo hant stambavadaguccham ivety artha | blakasya
chatrkoddharaa eva bala paryptam ity aparyptabalena
stamberamea saha punar upamna yadaiva cittenoddidhrur
abhavat tadaiva tasya karodare lokena sa vylokti sakalpasamaklam eva tda-vyprodayt tatrnysa scita | citteneti
kevalena manasiava, na tu svakarepti didhray api smnyata
prathamvasthaivokt, manas pal-putra prathama
jigamiattivat | kda san vyloki ? caa-cadhvnena
dhvanantu kandarsu supt evod vuddh svpvasthatayaiva
sahasocchalant prptajgar kiorakeari sabh valiha-sihare yatra sa ||66||
caa-cadhvnam eva saviea varayatidhytur iti |
krameordhvdhomadhyaloka-vypti | dhynasya pratnasya vdhe
prati-vandhe pragadbha | dnasya dravaa sravaa sravaa tad
vighaayati drkarotti sa, tat-samullsanottha-parvatotkepaajanita | traym apy em anyvadhnsambhavepi sahas

trsodaya-scant prd asya jti-prambhym atiaya scita ||


67||
vara varaam, vi-varam ity ity amara | tad evotprekate
ojaso balasya kaul svnurpaptra-dy kayvat y ll
tay lasati obhata iti tena karakamalenotthpy amnasydre svaprabhuparkrama-dyaiva hsa-prakasya prasara prasaraam,
sa iva samyag mntobhyas tastat-kraa-bhto hara-prakaro yatra
sa, vahu-hara-janita evya hsa ity artha | ki ca, hsoya
svagotra-atrum idndra pratyavajrtha prayukta ity utprekntara
scayan pup dharaau patana-ligavat punar apy utprekate
yaa ptavd iti ||68||
govardhanasya kauruhaughai prodyaye prodgamyata |
nandanadrn nandana-vana-vkn, dantvalo hast |
jaladharapaal drayadbhi sihai sarvata samantt saprasasre
prodgamyate sma ||69||
avarakarasya vma-hastasya talenodas te utkipte sati ||70||
vivak samantata sruti karaa ye tai | dambholer vajrasypi
||71||
nija-giri nija-vkye vara vivsam sdayan prpayitum ||72||
tarala akcapalam, na patit na patiyati ||73|
yena laghimn hetun, maypi iunpi ||74||
gopanagarn na bhidyate, tato na bhinna tat tulyam evety artha ||
75||
srair dhair srair bhettum aakyair ity artha ||76||
dhardhar parvatnm adhipa prabhu r-govardhana
vibhartti tena bhta pua | hropama iti hdaye sdara dhrat,
pariama parinto virata ity artha | arodham avrita yath syt
tath souamni sukhni ye te | niamea nistulena
paramaparabhgentiobhay ta dptam, tamuchaile jale | kliva
satye ca dpte syt iti medin | ravea kolhalena rasya rasanya
yath syt tath viviu ||77||
ta prsiddha sutaldika vilasvargam eva parisare paryantabhuvi
saradbhir miladbhir yavasamnair yavatulyair yavasais tair hetubhir
mnanya dvala adaharita-pradeo yatra tam |aparypt ca
pta prpto vividho rparasdimaya bhoga paripurat yay s ca
y bhoga-smagr taya sahitnm gopn ca gopana-bhjana ca
rakaa-samartha ca tat bh kntis taj janakaceti tam | visimiyire
vismaya prpt, simiyire aj jahasu ca ||78||

parisarii prasaraale, lgal baladeva ||79||


nirvter rnandasya prady pradne a samartha mahkalpa
mah-pralaya kalpayantti te ghann meghn ghabhi
rebhir ghavalivalita iva kalasa-rei-samudgalita iva nirmukto ya
sras tasmt sro balavn ya parbhavas tasmdbhavan yovasdas
tam ||80||
avaninirjar vipr nirjar tejasvin magali r
rmnuja kam nandaymsa | manuja manuyasambandhinam ||81||
vismayasmayajay vismayo lokottara-kriy-daranottha smayo
harottha mukha-praphullatva tbhy janitay jayasay vatsa !
vijay bhava, sarvpadbhyo bandhstryasva itydikay a
kalya ypita prpita | vtsalyarasasyokaena sekena nitar
kaa utsavo yasmt tena | nanakamalam ad unnamayantbh
rdhdibhi kartrbhir nayana-cakorasya korakita ca cakita ca
cacala ca ya prnto vr akautsukya-scakas tasya lakmbhi
sampattibhir akmla nirnimeam evligita | tat-prakram ha
mullsena hara-prakennanakamalam ad unnamayantbhi |
kdam ? smayo vmya-scako garva, mno dkiya-scaka
daras tbhy smayamna praphullam | ratikaln kalpa sagho
yatra tad yath syt tath | sa r-ka, kalena madhurea ||82||
jpayasti tdo brahma-varcasvyapy aha sakhyena gopajter api
tatrjkrti ki tava bhgya varanyam iti bhva | bharmi
bharma kanaka tad vat ||83||
etai kartbhir uddhatktosi | ruddham vtam antasavta
taikya tkatvam, na tu devat-sammnamayam rdava yatra,
tdena cetas karaena | ubhayabhaya devsurbhy bhayam |
sukhkareti [p 5-4-63] sukha-priydnulomye c apaghanam agam,
aparirama parirama-rahitam api, atiramam atitaytiramayuktatva-bhvanay | girivarabhara bhuktenubhavatti tam ||84||
bhujavalayo vhu-maala | avalayogena valayogbhvena | ntheti
ycate | tadtmakomalat-laghutbhy samucita yath syt tath
cita cchanna eva bhavn astu | he mnyatama atimnanya ! mama
tanayasya khelo mstu | mata sammato nayo ntir yatra tasya
komalge dhrakesmi tava tath-bhtatvam eva nti sammatety
artha ||85||
saghaa sammarda | anyathetiyadi devo prakupito nbhaviyat
tad katham asmbhir akipuakair asya mdhuryam pyata,
npsyataivety artha | bhte kriytipattau l ||86||

mdhurya m khalvida yato dhurya dhuri bhavam | digditvd yat |


na hi bhrn mdhurya-mudbhavatty artha, api tu vai nicita dhuri
bhre asala valavat kheda-vaidhurya khedena vaikalyam eva |
balavn msalosala ity amara | girivaravaham asya kasya ||
87||
himny hima-sahaty, surgamity atisaukumryd-rga-vamanasya
srvaklikatvepi tadtvdhikya rgasya su-abdena vodhitam ||88||
he mta ! ataparam itonyat paramotka kautuka msti nsti |
khe nya evdovasthna nibhlaya ||89||
khedavat kheda-yukta pi-padma yasya sa, pi-padmasya khede
prakaa dyamnepty artha ||90||
gamayitv virahayya ||91||
amucanniti matsammnanasiddhyartham eveti bhva | sunakhe
kara-kamale sthitopy amu na khedayate nakha-sparsahasaukumrya svya prakaayya sthiti bhva ||92||
vsapena na nahyante, na vadhyante, kintu dhapay
nisartum evecchantiti bhva ||93||
siddhnurga ity anyath nirutshatvesya ramnubhava syd iti
bhva ||94||
lokayat loka-vypravat dhiyam attytikramya yat prayatne
pacdi ||95||
bhva pathivys tasabhtam alakra-rpam ||96||
vibhugnt kicid-vakrbhtd-vakaasyorusandhes tad-vylola
lakia-prva pratyuccala mlcala yatra tat | vigat valrp
vall yatra tat ||97||
komal ca s karasya prdeas tarjany aguha-vistro yatra s ca
pve ullasant ca rosm yatra tat | valant pubhavant val
yatra tat ||98||
svedaklinneti keara-vieaam | adya vaktradyutir anyaiva dyotate ||
99||
rahontaram idam, etad api rahasyam ekam ity artha | ki tat ?
padmbujayo sacarabhvena kala-hasaka-yugala madhura-

pda-kaaka-dvaya mkam iva | dntenukamprthe ka |


kadcitka kadcid-bhavacsau cid upalavdhis tay kamanya ca yo
vinysa-vieas tena yath-sthita-vinysasya viparyse viparyaye sati
parysanna spanda kicic calana yatra tath-bhte padatmarase
kto nda jhakro yena tat hasaka-yugala calana-ak dhrayati
||100,101,102||
vidrvayati vidruta galita karoti, srota-svaty nady vidrvayati,
drava eva dravo galitatva vigata-drva kahina karotty artha |
ataeva suhu atvnarthakri ||103||
mahsro mah-dhti, mahatmsr dhrptnm upadravato
nosmn rakan | dravato dravbhvddheto | druta ighra druta
klinna na citta-vttir dodhyat nticapalkriyatm ||104||
atamakhasya mhat payata, asminnapyhas tda kopo
yena tasya ||105||
gotra parvata, gotra kula ca | sa indra ata-koi vajra ghnty
eva, ayantu atn koi vitarati dadti | ekpla prva-dik-pla
sakalnm apy phalam abha diati | sa indra, pratikti
praticchym ||106||
vrivro jala-samha ||107||
sam janir utpattir yasya tath-buta kautuka yatra sa,
kathrambha kautuka ca yugapad evbhd ity artha ||108||
locanntam apy aga na lolaya, na capalkuru ||109||
kpaygkt trap yay s, trap prati kp ktvaiva t svktavatty artha | tena tadn trapy daurvalyc cpalyam eva
dhvanitam | haria-locane iti tadaiva locana-ccalya spabhavatti
bhva ||110||
mhsro mah-dhtimn | samyajupacito vivddho vaidagdhyasya
vipka paripko yasys tdypi kay v asya sro dhairya
pidhyat channkriyat lupyatm iti yvat ||111||
tmanyeti | hanta s tva s tvam eva bhavasi, sammukhena svagua vcayitum eva tvam evam upakrmastyhasrosyeti |
tadaivsya srasya garimam amanda manyeha yadi tava stanakumbhasypi lakmy obhy api sandaranepdg eva sro
dhairya vkyate, tena kara-kayandi-vyajena
kaculikntavyakta stana-prntam asmai darayitv sandehoya
nirasyatm iti narma dyotitam ||112||

parhata-parihs parihsa parityajya yatamn yatnavatya


satyosya madhurimam lokayata | kdam ? raman
yantrakrio ngarimo ngaratvasya garim gauravea
gambhram ||113||
iro dhunte ity anumodanrtham ||114,115||
sakala-jana-karmako yovalokas talllkrameeva ghaite
bhavatynanvaloke sati, am sakalajan ||116||
avd nirvivda | paryantrayia upntasthyina santa ||
117,118||
mandkea lajjay mandk yath syt tath vvaty
vidhumukhy rdhay te giridharaodyat atimukhys tenaiva
nayancalena natenaiva lajjay namreaiva yadi sakd-dadire
ds tad laguair dharadharasya govardhanasya vapua
kauyane nimitte na yatadhvama, na hi yumal lauavalair asya
dhraa sambhavati, kintu kayanam evety upahsa | nanu tarhi
kastvad upya ? tatrhasa prasiddho rmnujoya na arma,
na rntobht yatomalavalas tatra liga srea balendhik rucaya
kntayopahatau apaghte sati na na pragte, na na gacchanti, api tu
gacchantyevety artha | asya tu t kntayo vartanta eveti sarvn
jpayitum iortha | asya tut kntayo vartanta eveti sarvn
jpayitum iortha | s prasiddh rdhik nanaruc sva-mukhakntntyopahatau kapmlibhir upaghte nimitte pragte praytty
ayam arthas tu kam ||119||
gambhrasya smayasya vismayasya mna raya, mna
cittonnatau ghe iti viva | dara at spandamna karan bahir
nisaran mnaso raso yatra yad yath syt tath vyjahra,
arudharasya parispandena sacalanena | katham-bhtena ? nanacandrasya madhurimabhiiktn daannm usra-sahasrasya
kiraa sahasrasya sahakrea melanena cru manoharea, hrea
hsena ca hravaddhsena v vikasat prakamna vako yasya sa
| anena kicil lajj-namratva ca dhvanitam | sredhikpy
ativalihpi kpy anirvacany mama mrti arram iti sarvn
jpayitum iortha | s prasiddh rdhik kpy anirvcy mama
mrtir api para-preyastvn maccharrdbhinnptyeorthas tu
vau rdhik-varga ca | nirantaryo nirvighnacsau nirantaram
avirstam evyamna prasara ca yo blabhvo vtsalya tena ||
120||
lambodara-janako maheas tadvan mnyn vo yumka
smnynm itara-jann sdhrayena sdharmyela tat tasmd

ayam aham itytmna tarjany darayati | arnta nirantaram


evrnta rama-rahita ||121||
mt gau, mt gorydi-janan go-brhmadi-yoiti iti medin |
anaitavatobhuktavatas tava, sya mukha uyat payan san
gav stomopi asya ntti, na khdati ||122||
dayminnaman kpklinna-citt per vinodacanena
hastasyodgamana vinaiva ana bhukva, mayaivpavarjyamna
dyamnam | dnaparyye apavarjanam ahati ity amara | styna
snigdham appam asti, styna snigdhe pratghte iti viva |
namannadghaamna uabhvo yatra tat | p pvitrya na
vidyate tasy upahatir yatra tat | dadhi kdam ? sarea sarasa
svduvat | dadhir asmi dhrayanty asmi, dh ksjaninamibhya iti
ki | samucita saubhrtra yasya sa, ataeva bhrtr halin saheti
tat-pravartanrtham anurodho darita ||123||
akayoparitoo yasya tena ||124||
rasavn iti tat-khedopanty artha svasrasya vyajan | k
grlaghayitu yujyate itirntyutth bubhuk tu na me
sambhavatty artha | tat tasmt kiyat kaena ayat gacchat sat,
bhojanam ||125||
manyu kopa eva rathas tamrhas tathpi lokn rvayati
krandayatti tdenairvaena airvatena hetunaidhamno gatir
vego yasya sa, pavin vajrea saumya karo yasya sa, pavitra iti
hisratvadyotanya viruddha-lakaay ghanghann vi-ilameghn uparyupari upoh dht y ghargat nivia-praayit
taygatay nicalay mehha-gaopari nivaddha-nicala-prematayety
artha, varukvd ghanghan ity amara | ubhasarvataso kry
dhiguparydiu triu itydin dvity, vrajabhuv kayya
ktrambha, iyataitvat yatena drghea klenyat gacchat sat
tatra gohe ki vttam iti didkay sametya ara ighra bhogva
sarpa iva ||126||
gh nivih ca s payasyatidak ceti t ghanagha
bhittvordhva gatai snubhir hetubhis tasya parvatasymekhala
mekhalm abhivypysthitai, tath ca hari-vae[viu pa 18-31]
sa dta sagato meghair giri savyena pin | ghabhva gatas
tatra ghkrea varcas ||iti | kalpyante pralaye iva vntnyambuni
yai stdair api tair dhaut klit prnta-bhr yasya tasya
govardhanasya suamtiobh eva vyadhyi | muktm
ayasytapatrasyevktir yasy s ||127||

namucisdana indra, atitpena y ru tay day gou, uparodho


bhagavati tbhy rahita, ahitam apakras tad udyamya ||128||
dinto na, dinta pralayotyaya ity amara | girivaroddhtaye
govardhanam ucclayitu bhiyo bhavat-kopotthasya svabhayasya
ghatar padavm ||129||
yad yath vhyetivydy kleam ajanayannakurvan, tathaiva
ll-pya-vardbhis tais tair eva yathkramam eva tat tad uttha
ta klea sajahra ||130||
adhikam idam iti vivasvato vahir vartamnatvepi
meghntarnupalavdhe ||131||
bhyopi punar api bhyo vahutara yath syt tath, apidhyamn
vriyam nijaramak yena tad- yath syt tath
mdhuryadhuryasadaso mdhuryadhriy sabhy dhurandharo
mukhya ||132||
kecit paur llayod acad udgacchad-bhrlatgra kart, iti kathayat
sat jayati | ki tat ? madbhagypi mama bhruvor bhagypi
kaudhara dhartu prabhavati, ki punar doeti | bhagavn
parkram krtimn v, bhaga r-kma-mhtmya-vrya-yatnrka
krtiu ity amara ||133||
dravtirekea srasydhikyena | apara r-kd anyam, param
utkam ||134||
atha tatra vividha-vsann sarvem ekatra sthitn nikhila-sarapoaka-svarpe tasmin r-ke sva-svabhvodayam havismayino
vipra-paurdy | ratibhta r-rdhdy gopjan | prahsa-priy
diduak sakhi-bhed, protshrayia priya-sakh suvaldaya,
prtyekanih ds raktaka-patrakdy | janan na svsvyam iti
tatrpi vtsalyasyodreka1 iti ntdy paca mukhyaras darit ||
135||
vidalita katitam udvega guvka-phalam, guvka khapurosya tu
phalam udvegam ity amara | katham-bhtam ? el ca lavajakhani ca akhaa modo yatra tath-bhto ghano nivio
ghanasra karpra ca tairyat srasya srasat tena
rasyatamamatysvdyam | asy muraly ndenodarapraa m
bhavati, na syt kheda tirodhpayitu durkartum adhun bhava
vartasva, ida manohara vastu pshi bhukva, yatreps hi nicitam
yate prpnoti, tac ca pshi, ps bhakae | bahutitho bahn
1 vtsalyasodaydreka [gha]

praa, aneh kla | divi lambni lambamnni


seicyamnnyatikaranti jalni, te virmpekay yadi
vilambase, tad rm pekay tava ktam alam ity artha |
rampek tvayta para tyakteti hrepaa bhojana-pravttiphalakam iti bhva | adhunaiva tvay bhojitosmti nedn me
bubhk ity ananantam haathavedam iti | addhi bhukva, mad
dhitakte mad anurodhrtham ity artha | ayas bhojaya, sama
sakhy tulya ayontakaraa yasya he tda ||136||
vaiky aguru-rasasygargo yasya tasya vaikgururjrha ity
amara | dhardharadharasya kasydharapuam ||137||
viojas indrea, vioj pka-asana ity amara | lea-bhagy glipradna ca, nunna prerita ||138||
prvravrt samudra-samht te vr bhrs ta samudram eva
ksm gat santo jagmu | am vridn grodgrbh
nigilanodgilanbhy kobha ||139||
tasyaivendrasyaiva ||140||
ahortrn sapta vypya vy artha nirantarya nirvighna yath
syt tath, nirantaram ayamny calanyo valhak meghs sta tu
atamanyum indra tu payitum aaknuvanta rnty gatsava iva
yad babhvus tad purandaropi nijapura gantu trapay na iyea
naicchat | ta tu kdam ? saptatantor makhasya bhagena janitamanyu atakoi-koer vajrgrd api kuilam | vrajabhuv svastha
yat pluabhedana pattana tasya vinanasyay tannideam
indrjm aniamavanta playantopi | ki ca, sve yni sthapuni
irosthni te bhedanasyaiva sphoanasyaiva da gat ||141||
saptabhir ahobhi saptabhir ghaikbhir ivghai ceita
samabhvti v | indrasya mahat kaam e tu mahat sukham eveti
dhvanitam | varitam artham upasaharan satkram ha
bhagavato vibhavasya keyam abhiramayat, yo vibhavo bhavasya
ambho, yocaro nicalo nago govardhana-parvata | sa ca tvatpi
dhrnikardi-sahasrepi nirupadruto bhagavacchakti-sacrd iti
bhva | vateti vismaye | ymavatpi yatas tpnyanutpayuktni
bhuvanni lok yatas tena yad-yatas tpakni jalni yatra tena ||142||
ki ca, vraje pureti | tatrpi bhaavac chakti-nidhnam eva hetur ity ha
atiprabhvata iti ||143||
unmdpasmrbhy para-nijodvejakatvadyotanam | pativratat
ptivrat tad eva vrata tasya tdavasthyena svasthatvena jala-nidhir
eva patis tatra ktamtma-samarpaa ybhis tat tay | jvana

jvita jala ca giriduhitaro nadya, payovh megh, kla eva bhry


tasy kaya-samayo mah-pralaya | saptham iti viaty adhikacatuata-ghaiktikramajnt ||144||
agavat giridhri, samudit prpta-samuday mahotshe ann
anyn ||145||
um iveti vahukaa-nirodhottara-nikrame pan tath
svbhvyt, tathpi tath nirvighna pivantnm ity artha |
dhuryam atiream, ataevnyamne sukha-hetukasammnntavehandaratay tad vdha-dukhasya tasya
mdhuryapnasya vdhe prpte yad-dkha tasydarataynalpatay
ca hetun kaa-vilambe sati r-ka-nikramdart puna
svavald eva parvt vila garta veayati sati sa rkopgasya bhagyaivyam aham adhunaiva yumn
anusarpmti vyajayanty ity artha | tay prasiddhay tbhi
ikita-prakrakayety artha ||146||
phaitu ea-ngasya pha ity atra ghoratva-prasaktim akyha
jyotsn-jla candrik-samha, tasypi dine srtata parbhavam
akya punar haiphavali sphaikajeti ||147||
dantarjn danta-ren rjinbhir virjamnbhi kiraamajarbhir ati-praka-vadan, haso hsas tena saha vartamna
sahasam, sahasasya bhva shasyam, tena samsanna sasaktam
utshasya cakram, hsotshayor ekatra shityaucityt ||148||
bhranrya r-gopa-yuvataya, ailt karantn divyaratnvaln ghaya kira iva | atra siddhauadhitatydn
tism upamn knty mahrghyatay cottarottara-prastydyuvati-ythnm apy uttarottara-rehn kaniha-kramea
nikramo jeya ||149||
sahacardivityatrya kramanirjagmu klayanto g gops ts
tatsakh api | paur gopy astato vddh nanda sarvntata pras ||
vpa-pe sakt ithilitam iva ktveti dakia-hastspara
svasynysatva sarvan prati jpayitum | yath-sthna tasya
sthnam anatikramya, sthat nikiptavn ||150||
snehd anutpitarau atiayennutpinau | pras r-yaod,
aybhy pibhy mdnat savhayant ||151||
vtsalyasya kh utkaras tm adhirohu ilam asy s |
arandhra nichidram eva yojit ubh io ybhis t, yato
niviatare snehodadhvakat kata chidra tad rahit,
avyabhicarit ity artha | viprgalbhy viia-prgalbhvanta,

viitay prabhay ry | pitur y vykulat tasym anyn na nyn


| kevala balamnennurgea rgo rajana tad vat tara ca tat
taralena vilathena mandkea lajjay manda yath syt
tathkata ca yad-vilocancala tasmc calat prasaraccnupama ca
yannirkaam avalokana tatkae tad avasare eva visa datta
obh-sahacary obhaiva sahacar tad avasare eva visa datta
obh-sahacary obhaiva sahacar tadvadvr ka sukha yatas tena
| madhuryodadhisagna-priya-vargea satktam | aivaryo-dadhisamagn siddhdys tuuvurharim ||152||
athnantara tasminnevnesi samaye, anehpi samaya ity amara |
ta prasiddha-siddhdnm valis tuva | madhurdhau caitravaikhau rajayitu lam asya ta vasantam iva sakaln
sumanas pupnm, pake, devn sdhun v parimalo
gandha, pake, sd-guya ca yatas tam, enasoghasypahriam |
bhvi nakatrva sitni kusumni te samh-vi kirantti
tsm ||153||
vndvane rasn sarve viayatvenrayatvena ca kandamlabhta-vndvane raso rgas tena ka sukha dadtti v, atulair guavndair adhikatara ca tannandant samddhimat cit upalabdhir eva
makarando yatra tac ca yat svapadravinda-dvaya tasya kuru-vindaprabhbhir nakha-candrvalibhi | kdbhi | atandr csvamal
nikalak ca rucibhi sndr cktir ys tbhir iti kamale candrare s ctandratvdilakaety abhtatvam | alam atiayena drvito
nijalokn vyatikarea vyatiagea oko yeneti okasya tamas tva
santpatva v vyajitam | sphurannastoka pracura loko yao yasy
he tath-bhta ||154||
teham iti tavsmti | nityam eva saty ca te uddha-vuddh
uddha-jnavanta ca mukta-rp ye pradaughs tai sevyamna
csau mnanya ca gyamna ceti sa tath ||155||
prakupitacsau vakracoddhatamada ca ya akras tenodbhaa
yath syt tath kta vikroana yatra tda yadghana-cakra
megha-samhas tenojhit gurv vis tay kat puru-sis tad
upaamopya-nirma ye tath-butn vraja-jann tuiprathana santoa-vistra eva pari paricary tay prakait
hollasasya bhujasya y khel tayaiva tolita unnta ailadhipo yena
sa ||156||
madndho jano bhavanta na bhajati | kdam api ? llay kandukakalpkto yo giris tasya talpkta karo yena tama |
alpbhavannatitucchbhann avikalp-bhtopi sureasya atrusya
smayo garvo yatas tam, leeaavikalp-bhto mea-sad-bhto
ya surea ity kepa | akhilnm a-vyatikara keapraay

irovart yo mao ratna-mukhyas tad rpa-dhataro bandha


sasro yasya sa ||157||
gopn rati-rasa ropayitu lam asya tathbhta san jaya jaya | he
sakala-kalpvara ! tava deho jayati | katham-bhta ghana sndra
rasa digdhe upacinotti sa | atoniam eva sukha dogdhi prayatti
sa | ato ntra prktatvakety ahugata-sandeha iti | ki ca,
mahadahamord yau prakti-pumsau tayor apydi | svayam
ihimaiva talpa ayy yasya sa | karu kpaivkalpo bhaa
yasya sa, tasy kalpa iti v | cid rasn kalpana klpo yasmt sa
subhavya sumagala ||158||
dviati atrau mahoa ! pradhaniu yoddhu dhaka he
pragalbha ||159||
apavarga mokam api nbhikkati, kva nu dharmadhane ki
punardharmrthvity artha | ataeva bhajat jann sukhdigrahilatva na syt | ki ca, bhavandikam akhila bhavan eva ||160||
ratirgapar premsaktipar jans t vidurjnanti, vaya tu
stumahe, na tu vidma iti bhva | ki ca, he stutidva ! stutibhir api
dugama ! tathpi te dnavtsalya-svabhva evsmn pravartayatty
ahugahanrtibhto janasya rti p hantti hetath-bhta !
tv katham-bhtam ? abhrakadambaviambaka megha-samhatiraskrakam ga vibhratam, na vidyate para atrus tiraskrako
yasya tad aparamnanavimba ca vibhratam | katham-bhtam ?
indro candrasya mada garva duravpam iva durlabham ivnayat
kurvat | alam atiayena vana vndvana obhayatti he tda !
ataeva lobhahmanyasphhri muda vahatiprpayatti tath |
uktapoanyyena humudvahanto haradhria utkasam utkar
utsuka-samh yasya tath ||161||
padmaruc kamala-katnm admare kavalakri netre yasya tam |
trasam atikrntam atitrasa dhram ity artha, trasam iga
carcaram ity amara | acitacsau kuc kuila ca sadairghya ca
mahrghyobhimandanya ca ya kaca-pracayas tena praka-kt
y bhtay kta kalpita kmalsu mata cmara yasya he tathbuta ! he tmaraska ! samyag akarat nicilam utka madhu
tatra sa csau saca yodharas tasya sevadhur mgalytiayas tay
dhuta khaita sdhu suvimba-phala yena tam | vasudhy
bhmer mahdhman utsavaknt dadtti he tda ||162||
mauktika-pakti dyanti khaayantti te ca te kundaka-sundar ca
dantyasya he tath-bhta ! nirantaram eva bhsura kntimcsau
bhasya nakatrasyeva samyak surasamamala dhma rtti tda
ca hso yasya tath ||163||

vilsa kyatigyatti vilsak vaik yasya tam | ai paripra ka


sukha darane yasmt, tac ca ntna ca saratnaka ca yat kcana
tasya paco visro yayos tayo kualayos tavena lolau capalau
kapolacrivatasau yasya tam, ase skandhe tadgatacety artha |
sagujita maju yath syt tath saranto madhup yatra tac ca tad
unmadhu utko makarando rgo raktim parga puparajas te
dhurtiayenmala komala ca yan mlya tena suplya lasadvara
pvara vako yasya tam, akaram acala saubhaga yasy s
obh yatra tam | apray kpay ramayatti he tath-bhta ||164||
vakasi lakaair lakitam | katham-bhte ? bandhuro manoharo ya
sindu-sutko lakm-rekh tatra saaka tacchobhcchdanasabhaya sudma sumlya yatra tasmin, dhmn kntn nikmasundhara-ghe dakiasya saralasya kaustubhasya vstuni vsa
bhmau nistulavastuni nirupama-padrtha-rpe hr vihr eva
tarags tadvati | rigita sacrito vallabha-tallaje priya-mukhye tvre
dupravee vadhu-vraje hdbhava kmo yena tam,
tatacodbhavannevonnatimn yo navo darpaka kandarpa, sa eva
darpaa svaprati-vimbspada tatra darpasya samarpaa
sacraa yasya tam, utka mut haro yasya tath-bhtasya
karabhendrasya susndro raskara ca ya satkara sa iva dorvhus
tasya bharea bhrea nirbhara niratiaya ||165||
gohasya hitopadetvd rayatvn mukhyatvc ca kramea
garihdika mahendrasya susndram adakaye sukama he
nandaja ! nosmn dayay nandaya | udajajanm brahm, tena nuta
stuta ! unmadn dnavn hnada ! naka ! nirjarea devenpi
durjaya ! bhojaya svaya prayojako bhtvsmn playa |
bhurjeyantllo ||166||
tamas tamla-gajanam iti tamoguasya skd-vina eva, tamlasya
tu srupyea tiraskara evtra vykhyeya ||167||
nosmn rajaya | kena prakrea ? sdara yath syt tath pdaratau
caraa-sev-prtau yojaya | eva yosmn jaya, kmavaat vidhya
sva-vakurvity artha | nanu sasri yumka katham eva
bhavet ? tatrhubhavabhbharanardaya | tatra prathama
kmamada eva mayo vydhis ta mardaya | yato durmadeu
dueu nirdaya he nikarua, tata ca a kalya janaya, janayitv
ca ayam antakaraam aya vypaya, au vyptau | he ajana
pujasya nigajana ! nija-varaknty tiraskraka ||168||
rajano rajako ya kuja-vihras tata eva vikro hardibhvodgamo
yasya tath he virada ! rada-candravad-vitandra darasmita
manda-hso yasya tath | vismta-kto vismayakrio vadant

sakd vikaradbhir akarair narma dadsi | vateti hare | marmay


api yo rasas tasya grahae graha graho yasya tath | jalpa-vikalpau
vivda-saayau hantti tath-bhta yat suruta veda-atra tatra
viruta vikhyta ! rutam karite vede iti medin | jalpitena vacanena
kalpita karayo rasaravo yena tath uddha-rasenaivoddhava
utsavo yasya tath ||169||
manmathena kmena hetun snmade vidyamnamade ghana-pre
dalat-kamalotkar sphuat-padma-samhn hrkare tiraskri
bhn kntnmkaro khan tad rpe lole capale vilocane netre
yasya tath, locanni sarvajana-netri rocayatti tath ||170||
tpakdy pad-vipattis tasy apyo yatas tath-bht kp yasya
tath, aya ubhvaho vidhis ta dadtti tath, bhaktir bhajanam
anurakti prema tad anurpea surpa obhana saundarya
nuvat jann hd eva jalajsana kamala-rpamsana tatra vsa
ltti tath ||171||
kopena yamopamasypi akrasya parkrama-maala khaayati
ya caim tenaiva maana bhaa yasya tath | helanena
helayaiva khelana-ailasya kr-parvatasya vitolanamunnayana
tatra nirbhayasya doo bhujasya bharea bhrea tava na
yayos te para-pakaja-akane veta-kamala-akdhri
hasavatasane sryopamakuale yasya tath, rpa-nirpakasya
prtid krtir yasya tath ||172||
vmakara evmala-padma tad eva susadma tat lti gotra parvato
yasya tath | vicitrea caritrea pavitra | he carcar gocarakhecar devdn bhcar manuym ca vismayanena
smayakra ad dhsyakraka ! he mahraya mah-vega utsavlayeti
v ||173||
vallav eva vallabh yasya tath, obhan prath yasya tath | he
suprabha ! durmada csau dumaro maraa-unya ca durdharo
dhartum aakya ca yo vrdharavarga pralaya-megha-samhas tasya
nisargd iti vi-rpa-svabhvt sukaotikaada ca surioty
aubha ca supvarotipua ca ya samvarasacayo jala-sacayos
tasya sacarad kulasya gokulasya rakae daka, ria
kemubh-bhveu iti nrakrmbusavaram iti cmara |
asattamacsau vtto dha ca javendbhuta ca sa ca yo
bhujavikramas tasya cakrea mahattara ! he sattama ||174||
nistula asta kema yata tath | he daymaya ! he kamada !
cidghanacsau sa ca ghana-vndasya vinindina knty
tiraskraka ca yo vigraho dehas tasya viio graho grahaa
prapacaloke prakakaraa tena jgrad anugraho yara tath | he

daka ! vipak vinigrahe ugra ! he viia-sadiadyaka !


dun sukaada ||175||
dambara opa, vastuto yaththata ||176||
he deva ! vak ptan ca vaka ca vatsaka ca tad vatteam iva
sakalsur bhsura garva hantti tdo dervaro bhujavaro
yasya tath | dhkaa bandhu-santarpaa tatra sukama | tugabhjagamoghsuro detyas tasya mahtyate mrae daka |
vipukaye ya auhim mattat tatra paita ! caimn khaita
padmajasya brahmaa padmajatmado yena tath | dhmajavasya
tejovegasyhitendhnena vhito nirypita kliyo yena tath, plita
surasuty yanuny raso jala yena tath, bandhuu mehada
shasa yasya tath | tad evhudvadavdvana-vahne sakd
ava rakaa rti dadtti tath, he bandhura sundara ||177||
gopasutn parabhga saundarya surgoti-prem ca tbhy
rahasya rahasi bhava taro vega-vieas tena
hetunnuaktynuagea hetun yonurgnuvandhas tatra
dhurandhara | tasyaiva prakram huts pan htpara
haraapara, tata ca hsa-vilsayo kalpo vnda yatra tad yath
syt tath suhu lapati bhsata iti tath ||178||
vipra-vadhn praayakae prema-samaye sakaa sotsava |
minna snigdha yat tad anna tasya parigrahaegrapao h
emukhyacatura ! hahato hahd eva hato yajya samaj krti ca
yasya tasya bhvas tatto tay ahetunoddhat vuddhi rti ghntti
sa | mando ya purandaras tena sa yad-vi-sahasra tasya
sahasas tajasa sakt tryata iti tath | sakhelasahelatayonnamitena parvatena hetun parva utsava dadtti tath |
tad eva spaayantisammata sva-svocita sammado haro yasmt
tath ||179||
jagadaam eva karaa tatra gatn jantukn nika-jvn
mantur apardhas tad vinakd yasya tath, bho vibhro prabho !
janalocanni rocayatti tath ||180||
aila-ikhn govardhana-g kart lasat
spaenhatishasena nandanasyendrodynasya kandalavo
mlotkhto yasmt tath | ki ca, he utsava-vatsala ! svajannandavardhak ity artha ||180||
kimpurus tava puru ubha kim u ghra bhaantu stuvantu, na
kim apty artha | katham-bhtasy tava ? astaruce praanstasaundaryasya, he bhago bhagavan ke guam samyak guru yath
syt tath vidantu | bata khede, ke udratam guam pu prpu |

he kntatad anta, knto ramyas te gunm anta svarpa yatra


tath, anto ne svarpe n iti medin | yath tena prakrea ca
nosmn dhukaya jvayety anva | astvatair abhaktair durgama
durjeya | dugat ca hn ca sudn cpi ye nats te atiayena
ktam avana yena tath ||182||
akatay kpay kta moda-mahodadhau majjana yay tath-bht
sajjdhr ye tath-bhtnnosn kuru | eva dvityntn
kurvity anenaivnvaya | hata mohatamasas taro vego ye tn |
tava tat vistt bhakti ca virakti ca tadvata | nistamasas
tamorahitn stavai stutibhi ast matir ye tath-bhtn |
kumati dya khaaya, do ava-khaane lo | adya bhavanta numa
stuma | anantabhamaparimeyakntim, he a ||183||
kae ke pratikaam eva kaa-pradam nandada maho
bhajmahe | katham sa-bhtam ? vraje vrajat jagamam | kpy
vipka paripkas tena plite ||184||
mahihe kesukhe nih yasya tath, garihdika caritra yasya
tath, camat-ktimat kti kriy tsdvn tva kutr na, api tu
sarvatraivety artha | atimnentisevay tirasktni duktni yata
sa tvam | avastuna sasrasytirandhana vinaka, ataeva he
vandhana-mocana ! tata ca ocanebhyo na sevitavanto vayam
etvanta klam ity anuocadbhyo rocana rocaka | tata ca te
kocanakanayo sake ca prakanayo-yath-sakhyena nana
rakabhy sakaa sotsava ! satm utkn gun san
vartamno gao yatra tath ||185||
vallavatallajakanyakay reha-gopakanyaynyajandhika yath
syt tath sdhita yat saubhaga tena obhita ! sattamay ttakal
csau adhik ca y rdhik tay saha smaydn yathrthm eva
samarthana yatra tath-bhto yo darpaka kmas tenaiva darpo
yasya tath | namat praamat hdaya mano yatra tath |
uddhta prvadyiparvato yena tath ||186||
he sarvad ! arva viricimukh acina pjak yena vicakas te
lakya vilakaakaka ca viia ca sat obhana ca yad ia
tad-dadtti tath | mia madhura sudiam atibhgya dadtti
tath tui-suid ca de sudid ca mrtir yasya, tath krtikathay rte pta suprti suu plana yasmt tath, yad v
krti-kathym rtir utkah tasy prtir yasmt tath ||187||
gopavadhv padayo sacalanencalakta capala-npura ca
jhakt jakra-yukt kikia ca tbhy akito iima-caim
yasya tath-bhtena manamathena kmena hdi mama krarpo yo
vikras tasmc ca yo vilsas tasya vika praka vieayatti

tath, ea-mukhai sakaradibhis tai prasiddhais tavehita kimu


gamyam, na gamyam evety artha | he agamya ! jtum aakya !
apariar adharmair hita-tarka-kutarka-parair apavraam acchdana
yasya tath, he traasya kraa-vraasya gajasyeva khel yasya
tath, sahel gatir yasya tath, he adaramodaga ! analpa-hara-yukta
||188||
tava stavane stutau kostu, na kopty artha | tava tat tvam atattvavido na visaya ity anvaya | kda tat tvam ? vara reha vastu
tad anirvacanyam anantam aparicchinnam | alam atiayena, he
antam ! vividh vidh vahu-vidha vidhna he hita-karta hitakrin,
yasya rahasyatamasya tava rahasyavatata, ataeva he deva ! he a !
mahea-mukhais tair api tavehita nohita na vitarkitam |
tatacman nki-janena sarga-vsinevena kim, na kim apty artha |
dhanena kuvera ca, jaleno varua ca, tanmukhena taddin he
bhagavan ! nosmka hdi vasan bhava | katham-bhte hdi ?
sauhdasya dhmanyraye | he kmada-hsa ! rasy pthivy ye
asur kasdys tair jarjara deva-samham amandaruca kuru,
kuala yath syt tath, kuala-yuktam iti v ||189||
mahnudayo yasya tanmaha kim api tejo numa stuma, camve
cumbane ambara opo yasya tat | atra tv stumahe, stuttydibhi
ca-tasbhir atihi kalbhi catasro mahkalik dvigdigaa-vtte
korakky jey | tad ukta virudval-lakaedvig dikalik
dhr korakkhy pracakate | dvig abhasta-lasandabhair
anananya-gaaptibhi | svecchvasnai sakpt dvig dikalik
vidu || iti | atra tu bhadvayena kal-nirmam, lokacchandsi tu
pacacmarkhyni ||190||
eva stavena stavakit svavakin kt y bhrat v tasy bhrea
tvr eknt ye siddhdayas tair-mukhariteu abditeu sasu
gurutara camatkra eva kraa hetus tena amutka kicij jijsay
samyag utka samutka sahara ca mnasa yem te, mna eva
sro ye te sammnany ity artha | vrajdh iti gauravea
vahutvam, dhiy vuddhi-vttn avalya saaya-nicaya-aksmtydi sammardas taddheto | yad iha tavya blaka
saptahyana saptadivasni vypya nagarja parvata-rja
samuddhtya atamayum indra nagarja nagarasyja gamyac
chgam iva cakra, tad aya ka iti na vidma ity anvaya | blaka
katham-bhta ? sunroendrea ye jaladhar prahit, hi
nicitam, tn alam oghnalamaty artham ogho vego yea tna api
meghn vyarthn kurvan | sunrea kdena ? svaygasya krama
parip tasytikrametimlyamno mna dara eva vasu dhana
yasya tena | sakhy samyak khytimanta | garaya galanya
nyety artha | laghutaram atighra syandamnni sravanti
pukari makarandajlni yatra tat pukara kamalam iva ||191||

vido janasya moha sakaln vandhn jvena sad sadenety


artha | bhy madhutopi madhurauhdharbhy,
vyavadhnnvayo yamaknurodht sohavya | utarm atighram
eva pta-nm pavitra-nmn, mta-dehasypy aguru-saurabhodgrt
||192||
vajulasyokasya vane kadcit salaya salea-sahita | kialaya
kiora syt, tatopilalitena viakaasya vhata akaasya
akalkra khaana ropito janita kta iti yvat, ruha janmani
prdurbhave iti dhto | tad anu mahvtydaitya prair viyojita,
dhtvarodhako dhairya-nako vilokovalokanam api yasya sa |
vatsavad-vatssurasyevghavylasypi | kdasya ? aghamapardha vieea samyak lti ghntti tasya ||193||
nirantaram evyo vddhir yasya sa ratir sa
premollsonirucyamnoakya-niruktiko rucibhi prabhbhiramno
nirupama | kim atra tattvam ity asya mnuatve tat tat karma
durghaam, vatve etae-kartkam asmsu prti-gaurava-bhvd iti
sandhe ||194||
aho mat-putra evsvambhis tattvam rutavadbhi
paramevaratvena kalpata ityadarodit hasiti | niravadhi yat
pratyatm | sa gargo mud diyamna vakriyama mnasa
yasya sa | tamohant saayacchett | rasyaty saubhgyasya
pra m ste | prama-hasy vidhyy pra gatoya sym ity
abhimnavn api | asyviskt nirvikrairva vara-bhid caturyuk
catusakhyvat, eu ktdiu | valaka uklo vara avalaka na
valasha k kayo yasmt sa | ymo megha iva yma, yma
syn mecake vddhadrake harite ghane iti viva | kalau kali-yuge
ka iti vaivasvata-manvantara-gaty-via-caturyugyakau tu
pta eveti | mrta iva kalau kalau pta iti pacamas tavakokt [24a
anu] na virudhate | idn dvparvasne khalvaya ka | cit
cinmaya eva ea icch yasya tath-bhta sanneveti tdecchvad
eva, na tu karmavad ity artha | aho kacid asau mahsiddho v
mad-ghevatra iti vitarkayanta m punar apy avadhpayannha
eteneti | tvam asya mahimani mhtmye man na ar, na dattavn
asi, avadhehi nryaasya evyam iti, tena devendrdi-nirjayopy asya
sambhavatyeveti bhva | na ctra mahima-dy bandhu-bhvalathanena sambhrama krya ity apy haetasminn iti |
mantorapardhasya nr lna aktram ||195||
tat tasmd atra akay ktam, nryaoyam iti na mantavyam ity
artha | ky ? hay ceay, ayam asmka a magala nehate,
api tu sarvathaiva | bhva sva-putratvamaya hryat nlambate

arayati, yata svabhva sva-putratvamaya hryat nlambate


rayati, yata svabhva sva-prabhrak, ataeva iha r-ke vo
yusmka mnyataydarayatayla yumkam etad-gurutvd iti
bhva | vateti khede, anukampy v | ka sambandhd
anyatay ctm m khedayitavya, ayam varo nu syd vaya
tarhnya eva gop katham etat sambandhavanto bhavitum arhma
iti bhvankaa na kartavyam ity artha, kintu
dayitavyonukampyoyam anadevn analpam eva nirvt nandit
||196||
tata ca puruhta indra upavraja nija-lokata samupavrajant surahi
pati sagamya svpardha kampayitu nagopari viharanta rka rahasi samupasasdeity anvaya | surabhi katham-bhtm ?
ajalokair ajena brahma talloakai ca toitm | sakala-saubhgyam
eva parimalas tena surabhi sugandhitm ivety artha | sa ca kda
? tvratar ypatraplajj tasy patraplibhir dalarebhir iva
channa yannayana-sahasra tena saha sravanti galanti roajsi
krodha-garvdni yasya sa | nirvedasya svvamnanasya sampad
kartry puru adhika yath syt tath huta svavarartham iva
kthvna ity artha | payitu prpayitu jpayitum ity artha |
nagasya govardhanasyopari | tasya nagasya saubhgya-sampatty
samkm iveti viharae hetur utprekita | harantaceti tatra
prayojanam utprekitam | kasmaicid indrdi-prasdana-rpya |
anucarai rahitatayeti tatra tai shitye rasa-bhagpatte |
ataevntaryea vighnenpanna vipanna kaa vypya sagasukha ye tai ||197||
gav vc devva | dev surabhi | vieaka tilaka-rpa | kam
ativim ativya parbhya bhavn yad-go-kadamvam arakt, tena
svaya-yonin brahma muditamanas aham uktety anvaya |
pravalatara taro vego yasys tm ati-vim | matibhir vuddhibhir
vhyaty vohu akyaty apyaviayam, atiayo mahim vhattva
yasya ta mahimna prakaayan loke pradarayan mudi nande
parama yath syd evam, udity sarvatroditavaty satym |
sur bhede vigat sph yena yad-yath syt tath yhi, mahkavn padyair mna stavo ys ts | ea ca sa tad-bhtyatvena
prasiddho blavat-saharagasi dacaratad vaibhava ity artha |
brahmarydibhi siddha shitya melana yasya tath-bhta
sanneveti vilambo dyotita | gopardha ca rgas taddhetu krodha
ca tbhym upahata sva muhur avamantuman iti sambandha |
mantum apardhamankalitam ananubhta-prva daropahato bhayavykula | anyatm gata iva, anyo jano yath svayam eva nivedayati,
tathyam apty artha ||198||
nayana-sahasrt sahaiva sravanty ambhsi yasya sa, dambhd
avatrya viyukt-bhya, dambha parityajyety artha | sdaradara

sdara sabhaya ca pada-nakharm akhar snigdh amal y


marcayas tad vcn vkae kaa utsavo yasya sa, astauj
gata-tejaska, aj my tay niyata eva yo dambhas tena niviopi
tadn npihito ncchanno vinayo yasya sa, anyad tu prijtaharadau durvinaya-vyakter iti bhva ||199||
mahenotsavenpi mahita pjitam, na tu svenopamtu akta
mahmahattva yasya tad eva tattva yasya sa ||200||
prakti svabhva, ghk pecak ||201||
sudaa eva, pake, ju lakuam ||202||
vivuddha viruddhatay vuddham ||203||
gataraja vtarga munim apty artha | asmn kathayitu kim
asmn dhunte iti vaktu kim aakyam ity artha, asmka k katheti
yvat | durnam durdam ||204||
nirupamn gun nmn dhma he raya-bhta ||205||
duravagama ! he durjeya ! punar moha na prpaya ||206||
abhava he aja ! tad api tva bahubhavo vahvavatra, pur
aatoena vivudhn mude kutukd eva
samupasarjanktyopendra indra-kanihobh,
surabhyokitobhiikta san ||207||
golbhditydin vid lbhe, vid vicrae, vida sattym ity atai
sdhita govindeti ||208||
namucisdane indre svamnamuci sva-garva tyaktavati sati tasya
kasybhieka-mah-mahasydhika-didkay sur nnvidh
sabh nabha ka maaymsety anvaya | santandibhi sahita
soma um-sahita soma-ekharo mahdevo yasy s | kumra
krtikeyo nradatumburu-prabhtika ca tad uttamam utka-obha
ca tat hari hara-yukta ca yanmahari-maala tena mait |
muni-bhry bhvi kntibhir ry rpa-gudibhi samnm
anurp mnanm dara rnti prpnuvantti somap abdavat, t
ca nryaoruj urva apsara-pradhna ys t apsarasa ca
ts pradh prakadhraa yasy s ||209||
govardhanasya sarvata raihyt sihsanasypndratve mukhyaligatvt prathama tenaiva tad upahta1mity hasihsanam iti | sat
sundaram ||210||
vivtya vivt-bhya ||211||
1 sadupahta [gha]

dedhmyate sma, atiayena dhanitavn, jjvalyate sma dpdirpeety artha ||212||


vibho padmam apti sambanda ||213||
paribhvitas tiraskto divyopi deho yaistai, yad v, pari sarvato
bhvenaiva bhvita kto divyo deho yaistair abhvi, tatrbhyata ||
214||
uci-saptamtsn prasasta-mttik, balmkt parvatgrc ca
sarastrddhraddgajt | agnygrt tu ghnyt iti bhaviyapurokt, htya mai-patriky dadhat sat purogratovatasthe
| tanumat murtidhri ||215||
sahadev vac vygh val ctival tath | akha-pup tath sih
sryvart tatham || ity aa mahauadh | mur ms vac
kuha aileya rajan-dvayam | ah campaka-musta ca
sarvauadhadhi-gaa smta || iti mahauadh ca parighya
sarvauadhn ca tataya samsateti cakrt ||216||
nn-phaln nrikeldnm udaka-prit y ghayas tsu ghait
agrahast ys t, indra-nla-mukunddn makarnanda-kacchapn
| akha-padmdikau cpi nidhnaau kramd-yajet || iti
kramadpiknusreau ||217||
hrvalyntu navaiva nidhaya | aimdayoau siddhaya prasiddh
eva ||218||
mnasa-jalt tatratya-mnaskhya-sarovarajt ||219||
tacchr kaila-r, girisut ca giria ca taddibhir apy adm ||
220||
candrasya tadn tatrgatya svikta-mai-darpatmakatkasyubhif kiraai ||221||
udyannudagacchan pidhna-gate randra-sahasre dhmo yats tadyath syt tath dha, cakre ||222||
bhogn phan dhvaja cakru, phan ratnaeyn ratngrn
patk cakru | atra mitho-virodhinm api bhagavad anuvttau
nirvairatvd ullsa eva sarvem udabht ||223||
vabhau abditavanta, udttamukhyair udttnudttdibhi ||224||
suradrghiky svargagy, aprt praymsa ||225||
mukha-prabhtn mukha-pratimukha-garbha-vimara nirvahan
pacn obhana-sandhn vandho yatra tat, nn-vidha
rpakoparpakdyavntara-bahubhedam abhyanaiur abhintavatya
||227||

dayottar taralat kp-pradhna tralya saiva lat,


anukampyajanvarat, tasy kusumena surabhi-phalbhi-vyajakaprakena samcnam ity artha, tad yath syt tath |
niravadyacsau nieevasarea sarasa ceti sa,
samyagaymsa prpta | ka samay kasya nikaam |
sdhvgaam rdhanyatvena mgalydhikydarundhaty prnirdea | mud r dna tatra catur nagtmaj prvat | puru
pracura gyaty abhidhatta iti purug y s csau gyatr ceti s |
diti khaanam aditis tadrahit gir dev sarasvat | suhu hry
gu yasy s ||228||
sihsane samupaveyrghydin sama-pjayd iti yojan ||229||
tbhir arundhatydibhi ||230||
tadbhieka-kle jyotsnbhir iti snnya-dugdha-dadhydi-vastn
kadcij jala-miritatvena tralyt, uknlena gueneti te kadcij
jalmiritatvena naiviyt, uddhaspaiketi te eva pratyekam ante
uddha-gagodakena kalant, mukhbhir iti tem eva kadcit
laldiu kaa-rpevasthite, ujjvala-vidhukodair uttama-karpracrair iti te sarve saurabhyd utprek | yad uktam
pacmtai surabhibhi iti ||231||
virkaam abhyagnantara gandha-crair udvartanam | apekito
mtur iva modo haro ybhis tbhis t ||232||
suradrghiky gagy ||233||
te sanakdn svajanin svayabhuv rabhasena
haroodgatbhy locanmbha ca romkura ca tbhy
kubhitni citri pavitri gtri ye tai ||234||
karpra-pritai sutai ca sahasra-dhrkhya sthly dhrjalai ||
235||
cintmdn prabhva-lakm prabhvamay sampattis tay
prast virbhvit y sukumrya kumriks ts vargea ||236||
keakalpdita sallam apssaradapasraymsa | anrdraka
ukam, tasmt rotat tat tat karma mtkalpnm aditydn
kartum ayogyam iti kntyamnn kumrik si ||237||
caturo daka ||238||
go-gopa-gopavanitn rasa-prasagena svbhvika eva yo vrajavilsas tasya muhrta vpya hner hato ||239||

raghataye te sva-sva-raganrtham ity artha |


mnendareonnata ||240||
alam aty artha kta-karma kta-ktyam | sarvato bhadre phe
sarvato-bhadry gambhry bhadrsane | pj cikrayiu
krayitum icchan | kdm ? sarvotkaramacati prpnotti
sarvotkarcikm | nirapacitir apacaya-ny, apaciti pj | arhaa
pjanam, arhaa yogyam, arhatty artha | akhara yath syt
tathoditam udgata vaco yasya sa | na na, nahi nahty artha,
sambhrame vps | kumroyam iti tarjany mrtam adakaramantra darayati ||241||
vyomakee mahdeve, nkeendrea mahas mahnudaya iva ||
242||
maha-santoaa-vardhakam utsava-sambandhi-sukha-vardhakam |
nradoahart nara-samhasya bhakti-prativandhaka-duritahr | bh
kntis tasy ropea mantra-knti-sakramea dviguito gua-gao
yasya sa | vsan raty utpayatti tath tena | rada utpane ||
243||
bhagavata pjmahasya pjotsavasyrghydi-ptrrh akh
dugdha-samdrea samupnt | katham-bht ? mahrghy
vahumly ca te dibhjana-yogy ceti te | di-bhjana-yoga
prathamrcana-pravartanopyam arhantti te bhjanm iti bhajater
hetum ayantllyu | e tripadik kuto labhy ity adhair ye
prasakte sati ata-dhter brahmao dhti-kar dhairyakriy
ururiyo vipula-obh ||244||
vardhan magala-gha | argha-dravyttydiu sarvatra vacanavyatyayenpi samhriyantety anennuaga | siddhrtha vetasarapa | pura-purassaro guggula-yukta, kauiko guggula pura ity
amara, ghanasra karpra, surabhi surabhe sarpi yatra sa
| mtr-rahitny aparimitni | dalita khaita udvego mukhajya
yais tni dalitni ilpa-kaualakartanddalyamnnyud vegni
guvka-phalni yatra tni, guvka kramuka syt tu phalam udvegam
ity amara | paulemy acy ||245||
kramea akty | dhvanti deva-dundubhydn tem pratisvakarmasu tadnm abhta-prva vaicakaya r-bhagavac chaktiprabhvt svata evodbhutam iti bhva ||246||
sumah sutej, mahsena krtikeya, tasya mrdhni rasena prty
tapara chatra dadhra | urasila praasta-vak iti saundaryea
valihatay ca tasyaiva tadyogyam iti vyajitam | syd
urasvnurasila ity amara | tasmin chatre tadhe

tanmrdhoparisthe satiparame i-ka-irasi parameh brahm


tan mukuavara nivadhya niyojya | kdam ? hvatm iva
mukhebhya udgiratm iva man maha-paalni yatra tat |
vieaka tilaka sampdita vieaa ka sukha yena tat, bhle
vilikhya | kde ? bhn kntn lepena pralepeneva lalite ||247||
ndayogenauccai abda-prayogea ||248||
priy bhrvndrik yasya he tath-bhta ! svaya ca nikhiln
vndrak devn rpavat v mukhyn v mae ratnasada ! cinmayasynandasya syanda karaa yatas tathbhtodhika padravindayor savo makarando yatra tath ||249,250||
mandkiny atra mnasa-gagaiva ||251||
mahotsavgam iti mahnrjanm ity asya vieaam via-ligam ||
252||
anyonya viparyas tena vyatyayena vinyastau prakohau yayos
tbhy karatalbhy vma-prakohe dakia-prakoham
uparyadhobhvena tiryag vinyasya svavme dakia-karataladhtay, sva-dakie ca vma-karatala-dhtay dpa-ikhayety artha
||253,254||
te akha-nidhydaya, pumn sriy ity eka-et pustvam ||255||
kovidr kcanra-vk, sumanobhi pupai rakt aru, pke,
obhana-manobhir anurgia | mahdayoddhur iti day ctrendraviayik bhagavad abhiakotsavai sarvaloka-viayik ca jey ||256||
vaibhava prabhutvam, vai nicita bhavanti | tair daresya kte na
kim api vaicitrya syt | are iti sthuladhiya prati sasarambha
sambodhanam ||257||
adaramana nirbhaya-vuddhim | kathayetydin praayaparihsena kicit sakhyam upasthpya tena ca sa-lajja sakampa
ca atraum lakya punas ta sva-sthkartum adhiktadsocita
bhvnukla-sva-prabhutvikrehatavya mado mayodrohea
udriktena drohea na namaymse, kintu kevala mudrohea tava y
mudr madamay yasy hena, yad v mudo harasya
roheotpattyeda kautuka draum iti bhva | madojas mat
tejas kartr matto mada-yukta, matto hi mat-sakd eva ||258||
atisaras bhagavato valamn kp kayati gyati vyanaktti
tda san yatra sa ||259||

oaa stavaka
rutv kehta tta keave tat-pura gate |
oae gopikmoho gopn brahma-daranam ||
atha bhagavatiratirasavat vraja-bhuv jann paramnandena
kiyatsu divaseu yatsu gacchatsu satsu kadcid-ghodho dvdaplana-ktdaratay niea eva amanasya svasra yamun
sntum avajaghe | bhagavati kayham-bhte ? kathakajann kath
yatra tath-bhtbhi kathbhi ki harasypi hara itivat modasypi
modakri hri vicitri caritri yni tai caritrthktni, ralayor
aikyt, gatrthktni tad itara-kath-ravani yena tasmin,
ravaendriyasya ktrthat-kri guva lti ghnti tasmin, ll
netrnta-carady aga-bhagya, hitni govardhana-dhradikarmi, mna dara | lakmy keli-kal-samhatopi paramasagop parama-rahasy ramany ramy gopa-raman yaaprad kelayo yasmin, alike lale vilasattara kmra-vieaka
kukuma-tilaka yasya tasmin, vieea keara-kusumair vakulapupai sumanoja ken kalpo bhaa yasya tasmin |
atyayotikrama | govardhana-dhty ca kntivarvin y dhtir
dhrat tay ca | goc g kntimacat prpnuvat | dhiya vuddhi
odhayatti tasy dhodhikym | tasy dvdasy darataylpatay
hetun sattvarastvaryukto ni-ee rtre caramayma eva, [ha bha
vi 13-250 tama-loka-dhta-sknda-vacanam] kalrdh dvda
dv niithd rdhvam eva hi | madhynhn kriy sarv
kartavy ambhu-sant || iti smte | ania nirantaram eveea
nieea sgopgatayetni ktni suktni yais tai | prakaitasvasram iti snna-kriy-vieaam | tatra dvdaprnurodhensuraklepi me jale praveo nsamajasa iti svavalaprakaana svasagis tatra samutshayitum iti jeyam | avahita
svadhna ||1||
tata snne sama samajaso ya samayas tasynyathbhvena jtapratim utpanna-krodh pratightena jalvaghta-mtreaiva kiptacetasa pracetaso varuasya pure sdantty ajatva jann kandan
udvejak prasahya balad ap patyurvarasybhysa nikaam
abhi bhikhyena samyak akaena samiti sagaty anayanta ||2||
tatrasth klasthits taasth iva udsn iva tat-pratkrakte
saha-gamansambhavc ca tathtvenotprekanta eva, na tu vastutas
taasth iti | bhramam aniakmayam apahaniyatti tam |
hantaritydi-vieaa-catuayena dua-nigraha-iaplana-dnavtsalya-vaddhatryakatva-laka gu prastutopayogina ukta |
phi phtydi dvitva bhayena | manoddhatair garvoddhatai | atra
ayatm gacchatu ||3||

ati-virasatvena m karya na karahitam | vr


patyurvaruasynucarpasadn bhtydhamnm iyam akriy
kukarma iti jnan parman | akriy katham-bht ? durvr, tenpi
vrayitum aaky, tasya ko doa iti bhva | sad satsu v
anandhasya bhva nndhya cakumattva tad varjitnm, tarua
varuasya yat sukta tena kta samkaro yasya tath-bhta iva | tat
purasya puraskra dara sphalyam iti yvat, sa eva kraa hetus
tata eva nija-sannidhnena tat-pura ktrth-kartum ity artha | tatra
varua-pure ||4||
cetasadana cetasovasda, sad visaraagatyavasdaneu,
gokula-bhuv vraja-vsi-mtr kula-bhuv kulajn bln
raman ||5,6||
balasypyena ptukni patana-lni arri ys t iva ||7||
balpyetydin [rmad ujjvala-nla-maau gra-bheda-pra 167]
cinttra jgarod vegau tnava malingat | pralpo vydhirun mdo
moho mtyur da daa || itys dvitr da scit apntarbhvya
sahasaiva daamy api da sannapry babhvety hana otti
moha ||8||
vndvanevar tu daamm eva da saritavat | nanu tarhi
savjana-candana-sekdika parijanai kim artha ktam ? tatrha
jvitam iveti | ayam artha | jvitena hi priya-virahjalajvl sohum
asamarthena jhaity eva tasy dehnnikrntavat sva-cpalya-doa
evoprjita, prema tu mahsthira tdy jvlaypi durjaram,
pratyuta pratikaa vardhamna sat svaakty tad deha
sajvyaiva rakitu svasthairya-sd-guyam eva prathaymseti |
eva ca jvite naepi na premsy kyata ityytam | idam atra
tattvamkarua-vipralambhesminn aniakmayepi r-gargdisarvaja-vkya-vivst puna-prapti-pratyay madany k v tad
matknta sukhayitu prayiyati, mad da rutv tasypd
da nna bhaviyatti akay ca kcchrepi pra-dhraam eva
dukara pra-tyga ca sukara evokta-nyyena premaprtiklodbhvaka ca, tensy jvana prema-valenaiva rakitam
agatam eva tattvenotprekitam ||9||
tena navamy eva dasy prptvasaretyhasavjanetydi ||10||
praithilasya tlakasya dhnana kapmanam eva mla gamaka
yasya tat vasitam ||11||
yathaivon mlite tathaiva tasthatur iti sakh-vkya-vivsn murhbhage satiunmlitbhy dgbhy kam adv | et maiva

mmvsayantti tadaiva puna-mrchm lambitavatys tasy


jyena dor nimebhvt ||12||
kadiheti ka ytti nsmbhir moktam, kintu kaa-mtravilambeneti kim iti na vivasyata ity abhiprya-jnt1 ||13||
unmlite bata yathaiva dau, yathaivety atra kicid avanitam
avaia puna padyenaiva varayitu tadevoakayatiunmlyeti |
prvatopi paritaptam iti tatpa-taila-kaha-madhye jala-vindu-ptd
iva tan madhyata sakhjanvsa-prakept | hdvartti tat
tpasahansamarthaiveti bhva ||14||
pracet varua, pracet praka-cittavn, caryay
paricaryaycaryayprvayrghydikay pjayitv tuva | kathabhtam ? jayitv sarvotkaravattvd adhyatejasa mahasacayam
utsava-samha mrtimantam iva deha-dhriam iveti sa-parikaranija-paramollsa, cidnanda-rasa mrtimanta ghanbhtam ivety
ananubhta-cara-parama-rassvda ca scita | mrti
kahinyakyayo ity amara ||15||
vmadeva ambhus taddn devnm apydau dvyatti he
tath-bhta ! tad api devak-garbha-mai-khanau ratna ! nla-maisvarpa ! kim artham ? ratna-garbhy pthivy
bhrvatrakovatro yasya tath, na kevalam etad eva prayojanam,
kintu svarpa-mdhurynubhvanena jagad api ktrthayitum ity ha
kma-kotydibhis tribhir vieaai | tatra prathamena dehasaundaryasya, dvtyena taccharr2 ttyena tatsvarpatattvasya vivti | niravadya candra-srydnm
ivtitoodi-rahito niravakovaccheda-nya prako yasya,
tath prakaeti prakaatva prapaca-gocar-bhtatva paramatva
myttatva svya-bhvnusrea prva devak-garbha-ratety
uktvpi samprati mdhurya-nimagna-cittatay prhanandatanayeti |
tava caraa-rajo mama rajopahri rajogua-hant samajani | tath
mama pury pur svav-varga ye tanvanti te purpurtato
maalevars tem api pariodhanam, [p 3-4-40] gama kvau ity
atra gamdnm iti vaktavayam iti tanote kvipi anunsika-lope
rpam ||16||
vibhava sampattir vibhavanta vibhu vidmohena jana-mohenyato
vistto hetur bhavati | yyvardnm api munn nikarair durgay
dustaraynay myaytapara mad vidhn naa-da krayitu
mrhasi ||17||
1 jpant [kha]
2 tac chavn [kha]

mad anucarea tava janaka samnayat mama tpakt kra


kurvatpy upaktam eva | he janakasana ! jananmnosurasya
kasana ghtaka ! kasi hisym he janrdana ! ity artha | mad
anucarea kdena ? atmana sauvuddhya suvuddhitva mnayat,
vastutastu vuddhy aalasypy abhvavat ||18||
aho parama-durlabha vastu may ktgaspi lavdham ity ha
reava iti | kilviam apardha ppa-ka sasro v tad via-jvl
ca nt | kdya ? khar-bht |he devdhideva ! tena hetun
tava nava vapur ida vande | katham-bhtam ? rucn kntn
ruciratay jito navatamlo yena tat, samyak lambamn vana-ml
yatra tat, yatau jnulambinau vttau suvalitau dvau bhu yatra tat,
bhuleya krtikeya ||19||
sakala-saubhgyasya pada caraa-kamala dhvaymsa
kalaymsa, sakalpada dhvaymsa drvaymsadhvu gatiuddhyo ||20||
madya-loke ratna-bhteveteu vastuu madhye yad-rocate, tadgha | hanta anukampym | akaam eveha rakita, akitoya
bhavad avalokand uttihati | yokos toas tad artham |
bhtyasypardhe sati svmina kam-bhty kamdhraena
hetun daa, yadi tu bhtya na kamate, svaya daayatyeva,
tad svm na daya ity artha | samucita ity atra kriyatm ity
anuktir jpanadoaprasaktibhayt ktjali yath syt, jalitamada
jar sajt asya jarito jalito mado mattat yena tad yath syt tath,
atikamramitam, mreita dvistrir uktam ||21||
dhavalat vuddhe valya karvuratva mlinyam ity artha |
tasy abhvo yatra tena bhvena prem | meduraya ! he
snigdhaya ! pitaram agresara vidhya sarahasa sarahasyasya
vismayasya smayasya praphullaty cgre vartamna san
samjagma | tadgamannantara vrajasthn tda-vismayapraphullate samjagmatur ity artha ||22||
tad sahacarn mahnutsho jta, prathama prabhta-buta
pracur-bhto yo magala-kolhalas tenha r-kgamanavitarkas tena lolamanas tata ca jana-saga-mukht tadgamana
nirdhrya saha ca shityenaiva r karit pramoda-sudhdhrm
utkarea vahantn tata ca virahi y sakh ythe, tasy
samvsam u sarasatay janayantn yathsau jyate, tath
kathayantnm ity artha ||23||
vraja-pura-purandarea yad avalokaymse, tad akhilatadnanata
rutya gop ima r-kam akhila-jagato gopyitram vara

manyamn kim aya brahmkhya paramahosmn darayiyati ity


eva hdi sakalpa-kalpak yadi babhvus tadm brahmkr
dhiay vtti kraymsety anvaya | adarea nirbhayena | na
ryama na svkriyama mlinya yay s pura r |
vanatyamavanatatvam | na natoa-taral, api tu parama gambhr
api tadruty nanda-capal santa gatoha gata-vitarka yath syt
tath manyamn, mntto jntto niparimo v paramaha
parama-tejomayam | mahkruika iti mukti-sukham evm bahu
manyante, tat tu kicin mtrd api bhakti-sukht nynam, ki punar
etadyd iti tad anubhvenaiva tasy rocakatm em janayitv
vartamnam etat prema-sukham eva samutkarayiye, tath varualoka-sampatti-mtra-ravaenaivnumita-sarvatkare mad-vaikuhaloke vsepsnetn tad anubhvanenaiva tatopi nivartayiye iti
svgata parmyety artha | vyatirekea narkra-brahmaviayaka-premsvdasya tyjanena | atimohena tat-kraa-bhtatamas ca hat dhr ye te kurtarka kurvat sandeha
dhariyan culukkariyan dr-kariyann ity artha | adhika rma
prema-sukhsvdamayo yasys tdy api dhay vuddher vtti
brahmkrm ||24||
tasya r-kasynanda ca annanda ca tayo svakartkallanllanothayor ankalanamadaranam ajna v tena
hetunnubhavasya prva-siddhasya vdhe sati te vdh iva
vyath, iva yady ajani, tad tayaiva vdhay janit karu yasya
tda san brahmkra-vttito nikramayya bhya punar api bhyo
bahutara vaikuha daraymsa | dpitena mukti-grahea
grahaa svikro ye tath-bhtn na karoti, kintu kathacidbhaktecchnurodht | tn kiyanta klam eva tat-spn karotti |
ataevoktam [bh pu 10-87-21r-svmi-k-dhta-r-sarvajamuni-vkye] mukt api llay vigraha ktv bhagavanta bhajante iti
| na pihitam cchdita hita yatra tad nandasya nandaka
samddhikaram ||25||
samlokyatamam atiayena daranya ta vaikuha tamasa
prakte parama pramodam puriti muktiytudhn-jaharato
nikrntn te tenpi sandhukaa-prpte | tata ca purasya
nija-goha-vasater mmsak vimarak santa kim api
vaikuhya vastu viaykartu drau rotu sprau ghrtu v
naaknuvanti sma ||26||
tatra hetur madhura-nara-llmayasya r-knasydaranam evaty
hakaa-mtra eveti | valya valrha kaivalyd-valavad ity artha,
nyamn iva nitarm amnas tat-sukhavacand andt dn iva |
tatas tad api vaikuha kuha cakra, vraja-vsinm
asrasyptt, tatopi tn nikrmaym sety artha | kim artham ?
navalokena navnasvvalokena, yad v, nitya-navo yo loko

gokulkhyas tena | paritpa ca vardhayitu chedayitu | nanvetasya


kutas tath akti ? tatrhakraa-bhta ca rasamaya ca vigraho
yasya sa, tath kartum akartum anyath-kartu ca samartha ity
artha ||27||
brahma ca brahma-bhta svaloko vaikuha ca tayor yath kramea
syujy ca yujyamnat ca tbhym api, ataeva [bh pu 10-28-17] te
tu brahma-hrada nt magn kena coddht itydes ttparyrtham udghayadbhi r-mad rpa-gosvmi-caraair uktam
[r-stava-ml, chandodaakam 29] loko ramya kopi
vndavto, nsti kvpty ajas bandhu-vargam | vaikuha ya
suhu sandarya bhyo, goha ninye ptu sa tv mukunda ||iti|
28||
mnavadbhir api jnavadbhir api | atra stavaka-dvayokta-ll-samayakramo vaiava-toa-dy jey yath krtikasymvsyy
karmavdotthpanena indramakha-bhaga, tacchukna-pratipadi
govardhana-makhotsava, dvyyy yamun-tre bhrt-dvitybhojananotsava, ttym rabhya navam-partanta govardhanadhraam, daamy gopn vismaya-kath-bhulyam, ekday
govindbhieka, dvday varua-lokagamanam, paura-msy
brahmaloka-daranam iti ||29||

satpa-daa stavaka
jayatyatula-mdhurya vari viva-hari |
lakm-santarpi rsa-kr gop-prakari ||
ubhru-veu-ninada-pramadbhisrakubhidna-virahdhi-vida-vca |
knta-prasdana-vihra-tirohitni
varyani satpa-daake stvake kramea ||
atha vanasmna snmanta smanta-tulya vartma ritya
bhagavn pradoe samaye svayogamym akhileu kryeu tad
upayogiu niyojya rantu mana cakra ity anvaya | tatra catvri
prayojanni cakra-dvayennuagikatva-mukhyatvbhy dvio dvio
vibhajya kramea nivadhnti, anantarea nichidrea niviena
niravadhin v madena madakalo mattor ya kandarpas tasya
darpadamanya yath aha parame mahaivaryavn ima
mohaymi iti prkta-jagadaivarya-mattasya caturmukhasya mada
cidnanda-ghana-nijcintyamahaivaryvikrea vyakhaayat,
tathaiva aham eva gra-rasamayo dh-lalito vivam eva mohaymi
ityttamada kandarpam api nija-rsdi-vilsa-dranena [bh pu 1032-2] iti brahmam iva tam api samohyaiva garvaparvatdavarohaymsaivety artha | nij muralikaiva liknukampitasakh tasy sat tay v tt ght y ik tasy parka
paraye prkmyya, parhi paricaryy prkmyenveae

striy iti medin | yathea-parkrtham ity artha | bhuja-yuga


yauti mirayati yad gala tena [p vrtika 3260] mita-drvdibhya
upasakhynam iti u | kantyyany upsanam eva samyak
santana nitya ys ts vieopacramayamsamtrrcanavrata sampypi nityatm upsnnm ity artha | r samyak
karant na kmena vhit knta-sukhatt-paryakatvt
premaivety artha | nit svkrocitm, samakla parohrsasambhogdes tulya-klam eva | nanu t kanyasyo vicitra-nyagna-vaidagdhya-pragha-sambhoga-yogyatvatya sahasaiva
katham-bhvan ? tatrhaaklepi pko yasmt tena tadyec chkte
kim aakyam iti bhva | manitasya vuddhi-viayasya rsdivilsasya bahutar janir utpattir ysu t rajan rtrir ekntato drgh
brahma-rtri-kalp nirmt | tnnantoyam | akep vikeparahitodr mahat sr reh y sdhut tay prva-prvanintvasthna-pratyaya sukha-ayyy may ayita putra
sukhenaiva nidrtti ghasthiti-pratti prati kta akti-nikepo yena
sa, yatoya bhagavn loka-dvaypekay dhutay khaitay saty
akaya modo yasyas sa, tad uktam[rmad ujjvala-nla-maau
nyaka-bheda-pra 17] rgeollaghayn dharmam itydi | prak
do rtrir yasmt tath-bhte pradoe samaye sakalpat samyak
kalpavad carit ca t sakalpit pratijt radya ceti y gaartradevat bahu-rtryadhihtryas t lokya gaa-rtra ni
bahvya ity amara | iyam utprekaiva jey, vastutastu yadi sakal
eva rajanya pra-candr vilsa-bahul atidrgh sambhaveyus
tadaiva me vicitra-rsdi-vilsa sidhyod iti yadaiva tad icch
samajani, tadaiva tasya satya-saklatvt tath-bht babhvur iti |
yogamy-niyojanam apy eva jeyam | raho rahasya tasya cik
kartum icchu, sannantt kvip | aniyojita-sarvdhyakatay niyoga
vinpy abhiprya-jnd eva y sarvdhyakat tay ysa-rahitm ||
1||
nitar nta sukhamaya maho ys t, mahenotsavena
soyam atiayenotpadyamn ca t surabhayo manoj ca
y surabhi-nidghaarat-kln obhs ts bahuo bhrio
bhvahulatay praka-bhulyenparimit parima-uny, manoje
ca sugandhau ca vcyavat surabhi smtam iti viva, vasante pupasamaya surabhi ity amara | na vidyate pari sarvato-bhvena mitam
upam ys t | anu anantaram uttam kusumdi-samddhi ca
iriyu ritavatya, kdm ? ann na n samprm ity artha
||2||
tmevaikaikena padyena kramd-varayatihariti hariti, dii dii ||3||
mallikvall-nm-phullam avikasitam eva kusuma-kula paripivanto
mada-madhupayuvna akhn iva vdayante sma | atra

drhntike korak pnam, dnte ca akhnm | agra-bhge


mukha vinyasya vdana mattat-vyajakam ||4||
sra sra stv, moda haram ||5||
kopetimniny kamaly lakmy kapole polaka sphta ity
artha | pula mahattve | kanaka-taaka svara-kuala svasya
ptimn gaasyruimn gaasyruimn militasya pta-raktasya
maalktes tasyodyac candra-srpyam | tasya kmoddpakatvam
hayuvajaneti | madha-gagana-cikramiay tasyodayasthnt kicic
calanam laky hanabha eva kua tatra tavita calana-vieo
yasy s, rasamayasya snigdhasya samayasya nicaya ghaayatti
s ghaik-ptr daa-prahrdi-pramtr, anena yuva-janasaprayogdi-manoratha-sdhakatvam uktam | tatopi kicic calane
tyaktruya guasya tasya ptim nam lakyhaharir indras tasya
digevgan tasy mukha bhagavato didkayon mukham
udgatgram iva ptanena kukumena pt nav knti-kandal yatra tat
| anena tasya prg abhva-kraam api scitam, bhagavata
pargan-samkarakatva-gaua-nidarakatvacoktam ||
atha tadaiva nakatra-maal prakaoday aratklnatvena
prvdiopi svacchatm lakyhakamala-pargeti | kamaleti
prathamtiayokty nakatryuktni, vraja-vidho r-kasypi
rdhnurdhdi-sva-preyas-gaa-kuca-kukuma-pijaritatvpdakabhvi-vihra-ubha-scakatvam apy udbhtam | kantare ca tamadacara-snigdhhldamaya-uddha ceti madhura svaknt ca
vet-kta-gaganam lakya sa-camatkramasau varita-lakaa
candro na bhavati, kintvasvanya evety utprekyate | tat-kalena
ghreaiva kla eva puruas tena mathyamna gaganam eva dadhy
udadhis tasmd uditobhd-gato navanta-pia ivety antar
bahisnehamayatvena lavdha-vivsasya virahi-janasypi
didkayatvam | tata ca virahibhi sryasyaiva dusaha-tejas
tvena kucita-netratay dyamnasya tasya kiran rajjpamatvam
lakyhasitapaeti | ramaya kira eva ramayo rajjavas tair
vitnito vistrita turjasya vasantasya tatra aradi tasypi sattvt |
knta-sambhuktbhis tu sampra-nedtratay dyamnasya tasya
tat-kropakarayamnatvam evety ha---jagadam eva maapas
tatrastha nabha eva viaka kapota-plik, tasya prvata iva |
kdasya ? viiaako bandho yasya tasyaati bandhe | samyag
edhate vardhate iti samedha vala yasya sa csau dhavala ceti sa |
tan madhyagata mlinya nibhlyhaavikalena kalakena akito
vitarkitas tmbla-prativimbo yatra sa | sphaika-tmblasampuasya calana na sambhavattnyathotprekatenabha
evkpra samudras tasya pram samyak gantum udyata sakala
dhauta yasya sa csau kaladhautapoto rajatanauk kla eva pota
vijas tasyeti | anena sa eva tanmdhyavart kla-vara

kalakasyopam | kalakitvepi sondarya mgalya chasapallava iti


| kalaka eva na bhavati, kintu madhye chidram eva tath
tvenlakyata ity hahraketi | sacchidratvam api dukrtir iti t
vrayitum haaam iveti | antarvartinojta-pakasya vakapiasya prativimba eva kalakatayocyata ity artha |
mlopadhneti tpahritva kmiloklambanatvacoktam | mlatti
sdhv-janasypydarayatvam | garbhaka kea-madhyasthamlyam | pcajanyeti bhagavad-bhaktajanasypi rasoddpanatva
viupadasykasya urkta vio pada cihnam api yena tasya
rajateti kmilokamtravaayittva sukhada-iira-ikara-varitva ca
| sphaiketi sarvajana-netrd vega-hritva mninjana-mnakluyanakatva svacchatva ca | vikra trkrm atulamauktikn paala yeneti, aratkla-samullasitatva kranranidher iti tat-knty gagaasya vet-bhtatvt | drpaa iti dvpasamudrdi-sarvaobh-vyajakatvam | candaneti rtriobhdyitvam |
karpra iti nayana-sukhadatvam | puarketynandntarasypi
sphalydhyakatvam | hira iti mdhuryam | saudha iti
saundaryam | saikataralaya iti pvitryam ||
evm krasmyena a-viatidhopamya abdasmyenpi
daadhopamyate1 | sakala-kala kala-kala-yukta, pake, sakal
samast kal yatra sa | sucrur maaln dea-vie r
samast kal yatra sa | sucrur maaln dea-vie r
sampattir yata sa, pake, sucru maalena r obh yasya
sa | lakmao rma-bhrt, lakma srasasya str, lakmaa
kalaka-cihna ca | ko pthivy eva mudam modayati vistrayatti
sa, pake, spaam | sado dhiya vuddhi yati nayatti sa,
pake sadaiva oadha, akandhvdi satnm oadhnm o v
rati svaknt saubhgyena vardhayatti sa, pake, spaam |
avanys tamojnam andhakra cpahantti sa | sadaivhayo
makar ca yatra sa, pake, hima-kiraa ||6||
tda-palacchynm acchynm accho nirmala ymo vistras
tasya valyena vetima-ymalima-miraena prati-taru-tala
valyena balanyena suvalenety artha vana-obhy clankra iva
| kda ? clany kraa klana clanam iti yvat, tatra caturo
nipuo vana-obhy subhagam anukla bhavatti subhagam
bhvukam, khuka tda tda bhvauka magala yasmt sa,
yad v, vana-obhy subhagam bhvuk y bh tadnkintan kntis
tasy vuko janaka ||7||
ity adhastan obh varayitvoparitanm api varayati |
niviougany eva mukh-phalni phalati yad ambara tad eva
vitna candrtapas tan madhyalamb balad-vikiraa kepo ye te
1 upammite [kha]

kira eva keara-rjayas ts ruchamarm urucmarottama


sita | atra itvotvbhy gua-vddh vipratiedhenety asya
pryikatvd-vikiraam ity artha na gua | caturdikvavanatam upari
tnnata gaganam lakya neda vitnam, tathtve samantt
smypatter iti vimynyathotprekatebhvalir nakatra-reis
tasy bh kntis tay valita nabha eva mukhtapatra tasya ||8||
ta tuhina-kiraa bhuvo valaya bhmaala mud valayanta
praval-kurvanta sauhityena prayantam, sauhitya tarpaa tpti
ity amara | kdena ? nimnonnataty rhitya yatra tenaikarpeety artha | hitam arpitam tasya bhva hitya trbhir
nakatrai rhityam arpitatva yatra tena hityena hitam arhat m
obh taylokya daranrha carita carita yasya sa, yad v, m iti
niedhe, alaukika-caritra ity artha ||9||
khaga-mga-gav v hvne karmai kartavyegann v mohane
kartatvye yasmin janyesya mana prasarati, tadhvna mohana v,
tadsau oti, nnya iti pit-mt-var-nanndrdayo na uruvur
ity artha ||10||
tajjty itare he abddayo viays te paricaybhvena tan
mtram eva gamyam anubhavanya yasya tm, yasy ravae
viayntar-saphurtir na bhavatty artha ||11||
tena vdyenonmulitam ivetydibhi sambandha | vci-taragaragat vc-taraganyyena dhr-vhika-llatva vihya vypakena
sat pradea-vievadhitva parityajya samantt sphuratety artha ||
12||
unmulitam iveti r-ka-prve ghra samarpayitum iveti bhva
| tena ts hdayasyti-mdulatva-vimalatvdibhi kamalyitatva
mural-vdyasya tu mattamtaga-uyitva prathamam uktam |
nanu parmaravat vuddhir eva tatra prativandhakstti ? tatrha
vuddhi pteti | vuddher apratva-svacchatva-snigdhatvdibhi
samudryitatva tad vdyasya tvagastyyitatvam | nanu tathpi
kulavatn dhtir durvreti ? tatrhapitet | dhte kahorakhyitatva vdyasya krakacatvam | nanu tad api lajjvatn
drjira-rathydistha-gurujana-daranam eva tannivartaka syd iti ?
tatrhalopiteti | de khajanyitatvam, vdyasya yenyitvam |
atrveganm sacr ||13||
matn bhadrbhadra-vicrottha nicaya-rpa vuddhi-vttiviem ||14||
manmathena kmad vronmathanam uccana kartu lam asya
sa, yad v sundar-janamanomna-grahartha manmatha eva

unmtha ka-yantra ta kiratti sa, unmtha ka-yantra syt


ity amara | dhti-vighaanam eva tantramgama-stra yasya sa |
svatantra iti nysa-puracaradi-nirapeka ity artha ||15||
atimdvitydi-guavattvepy unmatta-mtagnm iva la yasyety
anenakahoratvogratva-prcurya-sthaulya-rps tadvirodhino
dharm siddh iti virodhlakra ||16||
ad api sded eva prpnuvad eva ||17||
vrnto lajj-na | atra eva viiyate | ki tat tasmin
mdhvkcamane do oim bhavati, atra sa nstti bhva | atha
kaa vimya nsti kopi viea ity abhinayenhasoyam iti ||18||
eva parohn pryo madhypragalbhn mohanam uktv
kanyn tu maugdhvd autsukyvegmardi-sacribhi
sukhloyn mohanam api sukaram evetyhaki harasyeti |
skn manmatha-manmatha itivat prathama vadhvno
harasyaiva haro harada sd iti haram eva sa praphullcakra,
haras tu t praphullaymsaiveti | akm aty avahitthdi-virodhisacribhir api duvro haro jata ity artha | tatas tathaiva rahaso
rahasya maha iveti tadaiva sampadyamna iva durapahnava
suratotsavonvabhyata ity artha | tadaivkasmd-vahir
anusandhnotthe tad adarane sati tad artham eva r-kasygre
ya prayotsava-rabhasa-vidhis tsmd dhetos tvarys tvar iva |
evacbhilaito ya panth kad madhura muralsvna royma
iti yo manorathas tasytidropi ydebhilsopi praveu na
aknotty artha, sopy adro nikaa prpta evbhd ity artha ||19||
eva t vraja-sundarya ka-graha-grast iva vraja-purato vrajapurt purata puratogratograto nikrnt ity anvaya | ekenaiva
strea gumphana-kto granthana-kalpita prapaco vistro ys
tdya paclikvitataya iveti gatimattvepi jya vyajita | same
tulye samaya eva samns tuly eva ktir vypro ys t | ki
paraspara-dy ? na hi na htyhajna-kto yoga sagamas
tadrahit, avuddhi-prvakatayaivety artha | ataeva paraspara na
parjto gamanodyamopi ybhis t | nanu ts sva-pratipakagaten inia-vdhaka-sdhaka-sva-bhvnm ajnam eva
bhadram ? maivam, tadn paramnanda-sammardena ts
tda-bhvcchdandity haparaspara na parhat vsan
ybhis tad api, yata ka-grahea garst, atas tena nodya
ghram gacchateti muraly preram eva samyag dhrayitu
kam | kulgann pati-va-rvdi-tarjana-kalilntar tathbhve ko hetur iti cet premaiveti siddhntayan saundaryam api
varayatidyota iti | dyoto gagant dharm gatya capal vidyuta iva
dyotena prakenojjval, prako dyota tapa ity amara | gaty

anavasthe, avasthitir maryd tad rahite dupra ity artha | nava


sthem sthairya yasya tasmin premai vikhal khal-rahit
sampra-praveavatya ity artha | vahudhnubhtacarga-sagepi
r-ke tadaiva katham iy cittvea iti cet tatra navanavodbhsakatva-lakaonurga eva kraam iti vadan varitam api
saundarya vibhaktvayavatay vodhayatibalavateti | anurga eva
samraa pavanas tasyeraena preraena kepaeneti yvat | ts
tadnm gegkhya sacryeva tat-scaka prbhavad iti vruvan
saurabhya-saukumrye api jpayatisambhrameti | sambhama
vega, sa eva bhraman madennavatihan, anekapo hast | tena
katham-bhtena ? unnata shasa yasmt, tao ya utshas tena
soscyamnentiayena vyajyamnena | anurga-vyajakautsukyam
api durvram abhd ity hautkah eva devatvatrit
dhtvatr, trakditvd itac | vai-bhgurtykra-lopa utkah
mrtevety artha ||20||
tata ca purn nikrntas t vartmani knti-sakulatar lavdhaikbhv
utprekate | kanaka-prabh iti varasya prtim, dpa-kalik iti
vastvantara-prakakatvam apy uktam | anurgas taikya tasmdvepamne kampamne ivpamnake nindbhaye ys t, rayea
vegenlolbhy kualbhym akualny aviklavni lvaani ys
t, kui vaiklavye | yugapadevaikasmin pade r-kaktobhiyogobhisandhir ybhis t ||21||
eva smnyatobhisraobhm upamya pnar vieatopi ts
vividha-bhedn kramea vividha-kriy-kalpa-parihrebhisram
hatatretydi | anh kany, siddhauadhi-pake, na vidyate
ha prpaa ys t, baha prpae bhvaktntam | nu nicitam
eva, pitrorhj, ghta-nide, ataeva pitror muda sad
hayanstya, ataeva tadnm api g dohayantya, taddohanam
yantt lyu, bha-pradna-dugdha-grahaa-vatsa-vimocandika
karma tyktvety artha | vihyaseva a-mrgeeva ||22||
t prasiddh, vateti vismaye, alam atiayena, adhiraya cullm
adhiropitam | kdam ? rayanya darv clandin rayayitu
yogyam | navatratamena na hy avatrayitu akyatamena avaety
asykralopa ||23||
pariveayantya eva kautukopari veu-ravaa-kautuknantara
gamana-patha gaveayantyonveayantya iti tatrnat
gurujann maaltata tat-pathasya daurlabhyt, ataeva h iti
paym ||24||

apatyni tni bhmvapahyeti palyakdau sthpane vilambopi


sohum aakya iti bhva1 ||25||
rpntara str-svarpam, dhthastvena khahitabhaktyantaryatvena gopa-vadht gopa-nrtva prpya maty
vuddhoha knurgo ybhis t, pati-ruraa koodakapradndikam ||26||
hra tyaktv tyktv ||27||
ruti-rp rutir carya, yath-ruti rutiman atikramya bahir u,
yad avasthatay va uruvas tad avasthatayiava bahir yayurity
artha | stanntarasynulepa-pake apakalanenaiva pratha yat
klana tena vinaivety artha | citra-nirma-pake vilamba-hetos
tsm asammaty, anulepa-pake sammatypi na tasya
sampratvam ity artha ||28||
aga-saskrakraam agordvatandi-nimittam | likay sakhy td
agam asaskra snndi-saskra-rahita kra kra ktv ktv
vikipya vikipyeti v ||29||
eva sdhana-siddhnm ukta-lakanm uttarottara-mukhyn
tda-prmaiva laukita-vaidika-daihika-ktyoparamo nitya-siddhn
tutatra kaimutym evopapdayatti tam aprocya tsm anurgottham
vegkhya-sacria vibhram lakra-ligenhanitya-siddh iti |
vastrbharan viparysasya y parysattis tayaiva obhan
obh ys t ca t vyagr ceti tath t, bhavyasya magalasya
grma-rp ||30||
hara-prasdotsava vidadhire iti sve prehga-sagasambandhena bhvin sukha-samddhi mural-mukhd iva rutveti
bhva ||31||
etny agni | rgodaya-vyajaneti kena svayam
evnubhaviyamatvt ||32||
pjana sakhyamaya-sammnanam ||33||
majrasya hra-ekharenuajad-veanena parivajd-gugra
orgra-bhgo yasya tath-kcdma karantya eva vivabhu, kaamtrasthitypyud-granthane vilamba-sahanakter mtagik
anukampita-hastinya, vigala vigata-bandha
galgramandukgrabhvo ys t ||34||

1 ity artha [kha]

tasmin kle nbhivivard udayannavja-koo yasy t suam


obh svanbher upari dhta-nviorakasya sva-karakamalasya
obhay vijijye jitavatty artha ||35||
ekasmin pda-kamale vmenucary kt ye rdralkarass tai
saraim, ekata eka-prve eva o ktv ynty | hrasypi vmaarrrdha prvat, ataeva vme pda eva lkrasa, na tu dakie
||36||
anukleti kriy-vieaam ||37||
vicchinna eveti dvitya-npura-sadbhva evottarapratyuttaravaddhvanya-vicchedo bhavatty artha ||38||
doi bhuje tad vraam eva jaya-rr utkara-sampattir dyate ca
loke saurya-vrydy ahakravatm eka-ratna-valaydimattva yathbaladevasya eka-kualitvam, na ca obh-hnir ity hateneti |
divyauadhe kh-mtrasya dyotanata ki samasta-vapuo
dyotana na jyate ? api tu jyata evety artha ||39||
karbhy;am dvbhm eva ruta, na kevalam ekena | vmeneti
pritoika-lbho dvayor evocita iti bhva | samdadhti sa ea doo
nsy, kintu murali-kvnasya tasyai vety asy citta bhrmayat
tena yasmai yasmai yad dpitam1, anaypi tasmai tad dattam iti
bhva ||40||
amd pathi pathi itaretara militn gopn d dn
capalat-cakitate am kartryau kusuma-vim iva tente
visttavatyau | kasmin karmai ? tsm eva nija-ntha-sagama eva
mahmaho mahotsavas tasyrambhe tate vistte im ity asya
vieaam | nagnm iti anaga-sambandhinnm ity artha,
iudvayo ity amara | tata ca tena kusuma-vi-vistregalakm nirvdha magalam evtena vyastri ||41||
aths svajana-nirodha-vinirgamau vyavasthay yath-yogasya
vicchedasya ch chedo no yatra, tad yath syt tath gacchantu,
cho chedane | tsu madhye muni-prv prvhye pury vhye
pradee | kulaka-nyyena sambandha-nyyena, kulakas tu paole syt
sambandhe oka-sahatau iti medin | andhubhi kpai,
pusyevndhuprah kpa ity amara ||42||
nivartayitu na ekire, na aky abhavan, atas t eva kma
svacchanda cakire, k dptau | anurgasya paripkd-vighnair
aakybhibhav ity artha ||43||
1 yadjpita [kha]

nitya-siddhs tu bhvenojjvala-nla-may ukta-di anurgd apy


uparikak-rhena mah-bhvena hetun mohin mohit
labdhamoh janena stut eva t kena v noroddhu akyanta iti
bhva | yady api sdana-siddh api sarv mah-bhvavatya eva,
tathpi ts kramea tat tat-sagavad eva tath-bhtatvam, nityasiddhnntu utpatyaiveti spaa evotkara iti bhaktyudrekea
praamann hanama iti ||44||
atha kcin nirgamakt niruddh eva babhvur iti ts svarpa
nirodhe kraa ca vaktu tat-sajty any lavdhbhisrs tato
mukhyatay vibhajan prathamam hadvaidhabhvato mukhy
mukhyatay dvividhtvenety artha | bhavato bhvenaupapatyabhvanmayenpthaktvepi tulyatvepi kcin mukhy vikay
prvasdhanodrekea pakva-kay, khaitaprktatvpdakvividhntary ity artha, ataevnurgea vijit
vikas vighn, pake, majih ca ybhis t, ka hisym,
majih vikas jig ity amara | tathvidhena suktena sdhanabhakti-yoga-suparipkea kt bhagavad aga-sage sambhvan
yasmt tda subhagam-bhvuka subhagbhavad-bhvuka
magala ys ts bhvas tat t tay ||45||
tatovarsntu tda-sdhanodrekasybhtacaratvd akhaitakayatvt tda-dehena bhagavad aga-sago durlabha ity ha
kscaneti | na ca cinmaya-bhmau mthura-maalepakvakay janmaiva na bhavatti vcyamuddha-sattvamayy
devakdevym api a-garbha-sajakn janmarute, prapacagocarym avatra-lly siddha-sdhakayo prpacika-jvnm api
praveo bhavatti siddhntasya sdhitatvt | kics tu nityasiddhgangaa-sagd-bhgya-viea evbha-nirvhako drutam
evbhd ity hakaye dupasce durjarepi vakyama-prakrea
nirodha-janitaukahyadhynotthbhy dukha-sukhbhy;am
pacelimada gatavati sahasaiva svaya jratva prpte sati tad
dehasysiddhatvt ts yadi caram-daam-bhvasya dajani,
tadpi punarjani vinpi t kam sedu | s da katham-bht ?
car capal m obh yasy s, yad v, bhvi-magala-scanrtham
iva tadpy acal sthiraiva obh yasy s | nanu rsotsavrambhe
tasy amagalamayy days tatra pravee k aktir ityata ha
bhgya-viea vidu jnat, yata samsena sakepeaiva
mukhya phalon mukhya r-kga-saga-rpe phale
unmukhatvam sedu prptavat, yad v saubhgya-viea vidu
jpayant jpayitum, antarbhvita-yarthatvt | et svadeham api
vihya m prpt iti bhagavat saubhgya-vieasya dsyamnatvt
| anyat samnam | uktam evrtham uktapoanyyena dsyamnatvt
| anyat samnam | uktam evrtham ukta-poa-nyyena prapacayati
yata iti | nikpatvenogr patayas ts bhavann nikrame ya
kramas tengrvataratograsthasopnvalyavarohaata prg eva

gamana-ragasya bhage bhavann utpadyamna prayatno ye te ||


46||
kamaiva sro ys t iti tadpi tnuddiya durvacanam tmahaty
v nacakrur ity artha | antar-ghe ghamadhye antarantakaraam
eva gha tasyevarasynudhy anudhyna tasy vidhin
virbhtasya sphuraenandasya nanda samddhis tad vad-virahadukhasya y du kharat tkat tay hetun dukht
durucched y jvana-jvl tay, khanu avadrae | kabandhan, ataeva pakva-kay | atra sukta-suktetaraabdbhy puya-ppe nocyete, kintu bhagavat-sphrti-tad utkahe
eveti kecid-vycakate | yvatbhy ca tbhy vtbhym eva
paua-bhva sdhaka sidhyati, tvatyo ca yato anair bhgyayor
api smprati yugapad eva bhogo jta | puya-ppayos tu sva-sva-pratiniyata-phala-dttvt ppasya tu sutar bhagavad-virahamayapremasphorakatvbhvt, na karma-bandhana janma vaiavn ca
vidyate iti pdma-krtika-mhtmynusreayo sva-prema-vardhanavidagdha-r-bhagavad icchaikamayatvam evnumananyam iti |
adhiytam adhigatam anu-bhta yat pravaya tentmna
prayojya-karttra ka karma sdayitu prpayitu sdayitu
khaayitu ca nirmokam iveti deha-tygasya prttikatva-mtram, na
tu vstavatvam, yath jvaritasyaiva bhujagasya kaakdiprativandha eva nirmoka-mocanam eva, tato nikramaam eva,
aujjvalya-tejasvitva-nairujyalbha eva evetydika yojanyam,
guopadeha prkta-sattvdi-guopaliptam, diha pralepe | guarahitam aprkta kalya-guamayai ity artha, samavpya prakaktya ||47||
ratimatm, ataeva rati-vsan-santhn jann yad etad tmya
mokbhva, etan na citram ity anva | vsany santanatvena
hetun, na tuprkty vsany iva navaratvenety artha | parama
tyantiko guoparama prkta-gua-antir bhavann utpadyamna
eva nirguam eva rpa svarpa jayanti | naya tilaketi, anyathntir
eva tasy syd iti bhva ||48||
eva siddhnta sampya praktam anusaratiatheti | anjutm
asralyam alt svcakra, chalt, na tu vstuta ity artha | kal-kalpa
itiepy ek vaidagdh ktrima-tasthya-prakaanena
premataragoddaa-caima-prakana-pityamayti bhva |
valnuja iti grahna-ktas ts pakaptena matta ity asyoti ||49||
anukla iti [rmad ujjvala-nla-maau nyaka-bheda-pra 25]
atiraktatay nry tyaktnyalalanspha | sty rmavat soyam
anukla prakrtita ||iti smte | vahvu tsu yady apy nuklya
na sambhavati, tathpy atra mahrsot savadine tasya
tsvaikaikayena praka-bhedd abhimna-bhedena v sarvsm api

ts hldinsratvdaikya-vivakay v tat-sagamanya pratiklam


anuklam ityete vacana-kriy-vieae ||50||
gacchatetydiu yady api prakaobhidheyortha upekmayo
bhyas ts saundarya-bhvdi-varda-prako vyajanyortha eva
vihra-svkramaya ntaras tathpi kvacit-kvacid abhidhaypyasau
yojayitavya iti | atha tda-vea-cedibhir evnurgkhyabhvasyodayodrekam anumya sadnubhtam api sva kadpy
ananubhta-caram iva prathamam ilitam iva mnayants t lakya
cinvann iva audsyam avalambamna sdara sasambhramapranamayam ha | tatra prathamam gacchata svgatam ity uktes
t praphu-mukhr vkya punar viaa-mukh kartum hava
ki priya karavi, kim artham gatam, tat ki na vrteti bhva |
saayavaimanasyavatr vkyhayath-sthitam iti | tena kacid
udvego jta ity anumyate, sa ca dua-jana-kta prakaa
sdhrao v manasija-kto guptas tvdnm eva vetyavayam eva
jijsyam iti bhva | he padma-locan iti mad upari nayana-kamalavir eva kriyate, na tu vacana-sudhbhieka iti bhva | atra na
janakto npi sarvath manasija-kta, kintu tad anurga-kta iti tatsakhn kscin manas manasaiva kta pratyuttaram api jeyam
||51||
kutacana kautukd gatam iti cen nahi nahtyhakautuketi | riya
obhm api maayatti tat, athhita mahbhti, atas tadgopayitu nrhatha, prakaam eva vrtha, tatrameoham
adhunaiva karomti bhva ||52||
rnti-cihnnyeva vruvan bhagy ts sttvika-vikrotthamdhurysvda svakta t jpayan varayatiklinnnti | stanapao dedhyate iti bhvi-mad vilsa-ubha-scaka stana-kampa
evya bhavatnm iti bhva ||53||
athaveti maunenaiva ts manogata vkyam abhijnan prakaam
haatyhitam iti | smapidhnena sukha-rhityenety artha |
atyhita hita veti npy ahita-lakaa npi hita-lakaa
kicidanubhyata iti bhva ||54||
khaitam eva kautuka-paka puna sasthpya punar api
khaayati | idam ardhrdha-bhadi-dhraam api kautukasyaiva
vilasitamautsukyatvarbhy tat-sampratvakte | ki ca, vile
garte sita vaddha vastu vahir eva bhavitu na e, na aknoti | re
iti sambodhane, vila-pryentapure patydi-niruddh yya katha
vahir nirgat ity artha | tatra te sammatir yumka svtantrya
v hetur astu, ndya, asambhavd eva, dvityas tu kathacit
sambhavatty haneeneti | iena patydin jana-samhena
samhena samyag havat et vana gacchantti vitarkavat na
samyag abhvi, tena hetun svtantrya sambhvita samabhvi |

yantt karmai ci | iti v katha vrma iti, etad api vaktu na


akyate | tatra hetuvihra-ckrametydi | tena kicid rahasyntaram
eva bhaviyati, tasya bhavatn maund akathyatva man
nikagate ca mad eka-sampdayiyamatva v cnumyata iti
bhva ||55||
manasi na bhaya prptnm api vovalnm ito nivttir eva nitar
reyaskd iti vhyortha spaa, vastutastu aghorbhayadetyakrapralea | mamaikasyeti puruntarasya pravesambhavopi
jpita | avaln na vidyate rasada yasmt tat, avalnntu nmamtreaiva rasadam ity eka pada v | idami kmas ta dadtti
ta kmada | praptn bhavatnm ito na bhayam, ato nivtti
sthitir eva nireyaskd iti ||56||
akaya modo hara eva madir mada-hetur ys t | vanasya
darana vttam eveti etat sampya drutam eva gha gacchateti
bhva | vsatavastu, akayenmodena saurabhyea mama i
kandarpa rnti dadatti tath t | he mad irkya ! khajankya !
nijga-saurabhyeaiva matkmam uddpayatha, kim utvalokaneneti
bhva | vttam eva vanasya dranam, kintu taruvallydn
darana vieato na vttam iti tat tat-paricyaka m sagina ktv
tad api kuruteti bhva iti ||57||
svlaya iva sva-sakhya iva praayanayata sakhyarty gir nindanti,
kulajn vane tihs garhantty artha | ata sthtu vch na
kuru teti vhya | vstavastu, ito gha gaccntr eva yumn
nindanti, i gatau ity asya kvivantasya asi rpam, gha na gacchata
| aho rasik apyet ito yiysantti kusuma-hasitai ca vo yumn
layati vrayati, ala vraa-bh-paryptiu | anyat samnam iti ||
58||
chad patr vayogaa paki-samha, paka-dvayepi tulya
evrtha ||59||
vanty alpa-vivakay strtvam ||60||
na yogy sthitir iti vhya, na vrajateti vstava ||61||
uradhva rotum icchata, uradhva paricarata, ur
paricarypy upsanam ity amara | suhd varvdn ptyu ca
vapur apuraskra-yogyamandarrha na bhavatti vhya,
vstavastu na uradhvam, yatopuraskra-yogyam iti sambandha
| anyat samnam iti ||62||
bho bho crudantya sundara-dantya ! bl ca blak ca okasi
ghe rudanti, vats govats ca tn praspayo mt-dugdha
pyayata, praspayatya prakarea suhu upa nikae yatitv
dohayata ca | udra ceta citta m mohayata moha m prpayata

iti vhya, vstavastu, tn m pyayata m dohayata itisambandha |


m mm, ita kmata udra dtram uhayata vitarkayata, udro
dtmahato ity amara | anyat samna iti ||63||
iti hetor gantum arhata, moha vayantu kim api na jnma iti
mugdhat tu nrhataiti vhya, vstavastu, iti yo mohasta gantu
prptu nrhata, abha nijepsita ca na hantur arhata iti ||64||
etan mobalokana samayntarepi sambhvyam, ki ca, tvd
sdhvnm etat tath rasada na bhavatti vhyortha, vstavastu,
nosmka vipinata sakn m gacchata, atra cira tihata, he
padmeka ! atra gata ko hetur iti cet ko hetur na gamyate ? api
tu sarva evety artha | tvd parama-yuvatnntu mevalokanam
evaitad-rasada na bhavati, kintv anyad api rahasya vartata iti
bhva | anyat samnam iti ||65||
pratyka-jannytn prati yhi yhti kathanam anucitam iti ced
ata hadhynata iti | dhndita sakt sagatir mama na
sukhvah, tasmd-yteti vhya | vstavastu, dhynditopi sagatiraga-saga eva sukhvah, tasmn na yteti | anyat samnam iti ||66||
y bhartsevm avata rakata, t vihtu nrhata, na hi rakitasya
vastunas tyga ucita iti bhva marydcchavih he maryd-mrgaobhhantrya ! anrya upakramo ys tath-but na bhavantti
vhyortha | vstavastu y bhart-sev rakateti mal lakabhartsevaiva rakyate, any tu prathamata eva upekitety artha |
lokepsava iti bhavaty astu mad psava, na tu patilokepsava ity artha
| yad v, saparihsam haloka puruam psava kmayamn
nrya ryopakram na bhavanti, bhavaty astu tath-bht eveti ||67||
sumatibhir aganbhi patirnbhityajyate | ageti sambodhane |
dulat ca du kharat taikya khalat v s ca tbhy y
dukha-rp lat tasy kusuma varatti sa, yn paraloka
gacchan mriyama ity artha | varyn vddha, akhiladoasyvadhi sm ratitti sa, anda etad di-doa-rahitas tu
sutarm | ubhayantibhy viia lakana yatra tath-bhto
nirvilo ya kaa utsavas tatraiva nirtak iti vhya | vstavastu,
ubhayantitopi vilaka ca nirvile kae rtri-samaye nirtak
ca, ataevtaiva sthitir uciteti bhva | pare purue iti vhyortha
spaa | vstavastu, pare rehe mayi bhaya dyatti
bhayadobhafyado v aviruddha, parama-jugupsitonindita iti ||68||
patir eka eva yastu paronya purua sa daranrha eva na bhavati,
tathpi bhavatbhir eva dyate, na tvanybhi sdhvbhi, tat
paramaho itydi viruddha-laka nindttparyeti bhya, vstavastu,
eka eva yoha para reha, sonys draum apy aakya,

kuta puna spara-yogyat bhavatviti | anyat spaam | ataparam


etad anantaram, atosmd upaded dheto | katham-bhtt ?
paramata utkt mnayata driyadhvam iti bhya | vstavastu, m
yta, me vacana nayata iti ||69||
eva sa vanamli bahir uam antaratitalamitydirtydhiypya
garbhita-surasrthataydhi-gata krayitvpi yad ida vyjahra, tad
etad-vkyajtam anurgndhatay prasiddhaiva ntara vstavam
artham anavaghya vhyam artham eva niamya t santpasya
kmapi koi par kh yayu, prpurity anvaya |
vhyrthopanyse kraam hapraayeti | praayasya prema
parkaa nijaudsnya-prakaanena ythrthya-jijs, tad eva
kaa utsavas tatparatay rat ydhstay, yad uktam[u n sthyibhva-pra 63] sarvath dhasa-rahita satyapi dhvasakrae |
yadbhva-bandhana yno sa prem parikrtita || iti, atrpy agre
vakyate [bh pu 10-32-18] bhajantabhajato ye vai ity atra sauhda
ca sumadhyam iti | arat-klna csau ln pravi
mdhyhnrkarsya kira yatra tath-bhta ca yo gabhramahhrdas tasymbha iveti bhyrthasyaiva tpakatvam, ntarrthasya
tu tpahrakatvam evety uktam | nanvaghanenloane vtte tad
ambhopyauyaaityavatiyakta bhavati, atitala tu dupraveam ity
atonyathopamimteantaratti, tena vhyrthasya pthag eva
vibhaktatay parityajyntaro vstava evrthotropdeya iti bhva |
ki ca, vstavrthasyti-supraveatva-vuddhypi na tygrhatvam,
yatoya balihadhiy gamya eva syd ityhaantasarasam iti |
nrikela tulgal ity amara | tena dhamnamudgarea
vhyrtha niphoya suraso vstavrtha eva nikya sdan iti
bhva | atha ca vstavrthaluvdhn vhyrtha-kta-kaam api
sohum arham ityhaantarmadhudravam iti | na hi makikopadravaakay madhu parityajyata eveti bhva | vicratastu parkakatay
v parihsa-rasikatay v vidagdha-ekharasya tasya taddabhaam api guatvaivnumodanyam ityhaanta-snigdheti | na
hi akuly valkala1 dviyata iti bhva | vicrasya parvasne tu
vhyrthasya kha-pupyamatvam ity havkybhteti | yad
ukta [shitya-darpae 2-1] vkya syd-ygyatkksatti-yukta
padoccaya iti | na hi yojana kle vijtyat raut kvpi tihatti
bhva | leea, kk eva hanta svgatetydau, na tu audsnyam,
yogyat aucityam eva, pare puruenurgo jugupsita itydau, na tu
ayogyat | satti sahvasthnam eva, tasmd-gacchatetdau,
natvapasraam, tad-yuktam abhidhyaka tad vyajaka veti |
kautuhalasya paravnadhna | idam apy eka tasya kautkam iti
bhva | vyjena chalena hrayita-vyastbhir eva drkrayitavya
santpa svyo tad-yath syt tath | atra vidhsyamne mahvanavihre yugapad aneka-nyik-sambhogarsdau ts paraspara1 vandhana [kha]

svapakatva-vipakatvdimatn vahvn sarva-sammelana


durghaam iti yugapad eva sarvsveva tspekmahjvara
prakipya sarv eva vipann ekamat ktv puna-svkra-pyavarea t sajvya navotpann iva vismta-vipakatdibhv
yugapad ekatraiva dee ramayiye, yadi punarmadaga-sagena
mada prpya punar api prva-rp bhaveyus tad tu svayam
evntardhya punar virahadavrt sva-daranmtenplvya
sarvaikamatyena mahrsa vidhsye, sarvam etac ca mac ceita
mat-sukhattparyavatnm s sukhyaiva kariyatti vimya
bhagavn ida vkya-ka jagrantheti vakyamasmarasamarasam
eti gadyattparya-dy sudhbhir avadheyam | sarvaikamatyasampdansmarthyam eva mahrsa-vsare santpa, sa eva
vyjena hrayitavya iti |
anurgndhatayety ayam artha | anurgo nma sadnubhtasypi
viayasya pratikaam ananubhtatvbhna-samarpaka prma
kopi parima-vieas tasybhyudgamd-bahudh ktga-sagam api
svapreysa tadn prathama-militam iva matv svabhvata eva
tad-daurlabhyabhvanvaty astda-tad-vacana-pravaena tu
dainya-sacri-prvalyd tmanm ayogyatva-dy bhyam
evrtha vstavatvena niracaiu, vyajitasyntasyrthasya
tadaivvatatve tat-satyatligasya smitde adarandaprmyaceti |
amyamna nirvpyamam, koim utkaram ||70||
kimkr s dukha-koir ityata hatadeti | aa-koti kenpy
apratikryatvam, via-vciketi ciratara tvravedankritvam, klabhjageti sknmrakatvam, tu-nalety asampyamnadhadyitvam | kureeti sahasaiva dvaidhkaraa-pautvam,
mahjvareeti uttarottarea p-vardhakatvam, leneti prvraparyantavedhakatvam, viakeneti marmnta-pravia-jvly
nikramasambhava | apaghanam agam | etaddi-dharmavanta
santpa prpt iti bhva | nirlokam iti tda-dukhasya
sahasaivndhya-prpakatvt, niaraam iti trayakn locant,
nynandam iti tad-dukhasya sarvnanda-nirvpakaakte,
santpamayam iti tasya sarva-vypakatva-dharmodayt, nrasam iti
tasya daamy day api prpakatvt, iti etda-dharmavn
svagata eva santpas tanmayatay sarvatraiva sambhvita
nryaamaya dhr payanti paramrthina | jagaddhanamaya
luvdh kmuk kminmayam || itivat | dehe ye kahin a,
trikakaphoi-gulphdayas te asik jpik ktir ys t ity
adhara-pragadn komaln sadya oea
svarpnupalavdhe | saviccetanaiva dev, tasy sahyatay
shyyenyatay visttay hetun mchta itthit iveti tadnm api
samyag mrchn apagamt sacarantontakaraa-dharm ysu ts
bhvas tat t tay gatay naaypi puna prptayety artha |
dukhnubhuter y bhti smpattis tad dam, bhtir bhasmani

smpadi ity amara | ayam arthatda-santpnubhava eva


mrchy kraam, mrch-madhye kaa tasya lathbhve
mrchy api lathbhva iti | sud y lavaya-obh tasy dehd
utthitai kkaair asthibhir ivety artha | tena lvaya-obh naeti
vyajitam ||71||
prmo hriyeveti mamuddhi samprati vyakteti premaiva hrmn
jta, atas tad ekray tsm api lajjay bhuvivara-pravech
yukteti bhva | drgham evollasant nakha-candramasa kiraalaharyeva ko vedhana-kodana-samartho vo yeu tai ||72||
pr na nist yat tat kraa sambhvayatijtypi vieata
praayena ca komalatar pr ||73||
ghanatvam apahyeti santpena drvat, nikrmatti
tenaivotphlanena tatrpi sthtum aakter iveti bhva ||74||
anyathaivotprekateantar iti | netrair netra-dvrair vahir api ro m
dyata iti hdayasytitaptatay sadya oat prpahrodyata |
ity atrya bhvaprathama td pra-nisrartham iva
santpahlhalo vddhi gata, tato nijakrya-siddhi-vijnrtham iva
netrair vahir nistydhunpi pr na nirgat iti jtv krodhd iva
punar hdaya pravia iti ||75||
nivasana-vasano nivasavta, h vide, rahas hra mlpayan
sannadharadalasya dalanakrit yad pa prpto nsvivarata
sakt ||76||
ts vadana-vimbn nava-lvaymta-raseu galitev iva
satsvanavarata nipatantopi kajjalvil nayana-vr vindavo
nsgrajgradavastha mauktikamai na malinaycakrur ity anva |
uparata-vadann tyakta-kathannm, mauktika kdam iva ?
te lvaymta-ras vindu-vieam iva | eam advityam |
savieam ity alppi hnis tasya na jteti bhva | katham iti cet
tatrotprekamo viinaivjeti | r-ka-manda-hsnantara
yugapad evotptsyamnn lvaymtarasn vjatvena sthitatay
hetuneva na nipatantam | yady asvapatiyat tad tenodapatsyanteti
bhva | ataevhavrntareti | atra nivsapavanodharadala yan
malinaycakra, tat nticitram | sakajjalruvindavo mauktikamai
yan na malinaymbabhvu citra khalvetad eveti vkyrtha-yojan ||
77||
praktir vmya-dkiydi-svabhva, ktis tanurup ce |
parammarde praaya-sarambha-vida-dainyde pipakay
paktum icchay tn parima-viea prpayitum icchayety artha |
tauln pipakattivat | vividha-hdvikra-nimitta vividh eva riya

obh ys t, hetvartha-prayoge sarva-vibhaktn prya-daram


iti pratham ||78||
kcana mukhmodeti sva-suht-sakhy sva-ythevary ca
dukhena dukhinyo dakia-mdvyo bhadraivypry, sagada
smaya yth syt tath ||79||
kcana stavakair atidanta-prakena prvato vaiiyt spaabhiya im daki prakhar padm-prabhtayo jey ||80||
kcannurgeti bhae cturyodayn madhytvavyakty tasmd
eva svavmyasypyavahitthay vma-madhy vikhdaya im girm
adhvar sarasvattasy eva jihv-gocara vaca iti saiva tda
vaktu jnti, nny kpiti bhva ||81||
kcanti-cacaleti rod alplpa-kakm apndvaratva svaskhn oa-kaka-tarjana-dy bhadram ucitam eva kriyate ity
anumodanenntaprasdodayd-bahistu ru bhae pruyam iti
yath-yoga vmya-prkharybhy yukt r-rdhdi-sakha im ||
82||
nada-oeti saubhgydhikyena madyatmama-bhvd
ativmyodayd atiroavatya r-rdh-ym-lalitdaya vabhire
ity hu | atra attva-samyaktvbhym arthbhy madhytvaprkharye api yath-yatham avaseye ||83||
kcana vinayeti tadyatm ayabhvatyo dakim dvya
candrvalydayo vinaydn parabhgair utkarai samabhga
tulyam eva bhagadheya saubhgya ys t, yvanta eva vinayd
utkarstvanty eva saubhgynty artha ||84||
keval iti mugdhtvena mdvyo dhanydaya im anh ||85||
prati-prakti prakty sva-sva-svabhvena y vii paktaya
prakrs tbhir eva vieo ys tat tay aktavatyo mrakitavatya |
girasena vhaspatin kathayitu na akyate, ki punar-varayitum iti
bhva | guru vhat girasena agin rasena grea
yathrthatayaucityena ||86||
kudh bubhukay ropita vaikalya yasya sa | akalyopy ayogyopi,
yad v, roga-yuktopi, kalyau sajjanirmayau ity amara ||87||
pratha khytam, tda-santpepi krtsnyennapagamalatvt |
hd ar hdi arurvrao yatas tadena parukarea ||88||

eva tasysamkyakritva pradarya sventu yuktakaritvam hu


yuktam iti | andhpamn kpa-tulyn | ctaknm ity anena sve
bhvasya naisargikava-stavatve eva, na tvaupadhikatva-garhayatve
iti vyjitam ||89||
tvayi gurau ea evopadeostu, rtrau nirjana-vane sundarjann
kya svaya guru sannevam eva dharmam upadian san sad
vartasvety artha | nanu ki vakra parihasatha ? nahi nahty hu
mdu stru ea upadea pada na dhattm iti kkv, api tu
dhttmevety artha | etad artham evgat vayam ima
dharmopadea prpya ktrtho evbhmeti bhva | yad v,
spaam abhidhayaivhutvayi gurau saty eva ea upadeostu, na
ca tava gurutvam, npy asmbhis tva guru kriyase, tava
gopajtitvena dharmopadetvn arhatvd asmka ca tatra
raddh-rhityd iti bhva | nanu bho hainyo muni-vacanam
evnuvadmi, satyam, mdviti mdyonadhikriya iti bhva |
yad v, tvayi gurau ea upadeostu, gurur hi svaya dharmam
caryaiva anys tatra pravartayitu aknoti, tvay tu mohinyavatre
kopi patir na kta, ktd api mahet patyur patya na janitam, npy
anuvtti ktety adhun tutathaiva tat tat kriyatm iti bhva ||90||
arti-samhasya hantariti kevalam asuramraa eva tava rasikatvam
iti bhva | h iti pym, ropita parvda eva datta ity artha |
patnm apatyam ity anya-sapatnjtam ity artha | ato heto para
patir nstti tattv-prasakter mnasn manojtnm dhirpm
arm anyo hant na bhavati | ratnkaratanay lak sarva-nrvarga-mukhypi nryaasya kntpi tvm eva pati prptu tvac
caraam rdhitavatty artha, [bh pu 10-16-36] yad vchy rr
lalan-carat tapa ityde | gopa-rja-nandanatvenaiva ke prptanihnm api tsm iya mhtmya-sphrti prema-ktaiva, pem
hyasad api mhtmya sphrayati, kim uta sat, tata ca
premtiayastu mhtmytiayam eva, yath dibharata-carite [bh
pu 5-8-23] kiv are carita tapas tasvinynay yad iyam avani
itydi-gadye sva-mga-pada-sparena pthivy api bhgya varitam
iti ea eva siddhnta sarvatrgrepy anuvartayitavya iti ||91||
nitye iti jvtm vyvtta ||92||
s prasiddh e mnynm uttamn smnyn knihn ca
rtir dhutamy khaita-kaitav, uddhava utsava-rpa,
bhavantamte tv vin amte sudhym api nosmka jugups
gh ||93||
-avaka-daa bla-dam abhivypya upacitm m chindhi |
kamalin himgama iva nosmka jijvi mlpayitu m gama,
m prpto bhava ity artha ||94||

bhavat cittam apahtam ity asmka ko v doa iti bhva ||95||


tena hetun te tava vaco mna eva sasya tasya oakarovagraho
vi-prati-vandha, tad-grahaa-yogya na bhavitum arhati, he navacora ||96||
adhara-vimbam adhl sicyatm iti ketre jala sicyatm itivat,
tpakukla santpa-yugni ||97||
mano-rath kartra paritpa eva knur agnis tena nosmn
knayitv, nu nicitam, anys tan prpayya bhavanta
prpayiyanti | hanta nijaujas et m prpt eva, aha tpekay
srr-vadha-bhg kevalam abhvam ity evam anutpam
anubhaviyasty artha | asmkam iti spaam, bhagy tu premaprakhypakopy artha sambhavati, sa yathnanu svakta kaam
ahakria kaatay na manyante ? satyam, asmkam
ubhayatodhun svkre v tad abhve v, pake, viraha-hra yadbhaya tasmt tu virho vicceda eva, kintu prema-hatakagrastnm
asmka tat tvadya kaa s tvady dukrtir v vdhiyata
eveti tatrrtham eva prrthaneyam iti bhva ||98||
kamale ivotsavakandau utsava-sukhadtrau ||99||
tat tasmd ida nava-yoit mdhurya svikriyatm, bhavatpara
eva parabhga obh yasya tat, aparair anyajanair aparmya
parmraum aakya samna tvat tulyam eva vayo yatra tat,
samyak dhuryamraya-rpam||100||
nanu loka-nind bhavyatti ? tatrhulaukikaty pramit
prptys tyakta-lok ity artha | iya prakaa-sambhoga-prarthan
rasbhsatvena na parypanytasy praktistha-nyikmukhotthatvena tajjair lakitatvt | ataeva madhu-pnamatty
nyiky praktisthatvbhve pratyuta s guatvenoktams puna
priyatamopekvg vajra-vira-sarvamarm mahsantponmathita-cittatay prpta-prakti-viparyay seyam
anurga-prakhypanyaivonmodavivarta-rp-parama-vmyavatnm
apy s mukhdeta chrayaiva rasikendrea tena tath
vyavasitam iti ||101||
ruti-rp ity aivarya-jna-saskravayo dsmmany, samprati
dainyena tu nitarm eveti bhva | vakasti [bh pu 10-8-19] tasmn
nandtmajoya te nrya-samo guai iti prasiddhy
gopanandanasysya nryaenaikyam eva paramaivaryam iti
manvn, kamalpi te yath dsbhvam icchati, tath vayam apty
hu | apy arthe cakra ||102,103||

tat-savsan iti muni-rp iti bhva ||104||


bhuva pthivy evam aa santpas ta haratti he tda !
arupgena nirkaam eva kaa utsava, sa eva bala tena
balamna mnasa ys t nosmn vacanmtena vipaayya
krtv ds kuruva | mna daras tena saha srasya tena, sdarasarasatayety artha | vihasitasya sitasya sitatay vetimn churitasya
daana-vasanasyruya-truyena tt-kliko ya obh-vieas
tenertihri ||105||
khelena lolbhy mai-kualbhy bhsvad-dpyamna gaamaala yatra tam, tathpy akhaita-obham ||106||
hasitmtam eva mta-sajvana tasya vananakriyo ycik vaya
dsyo bhvamam vanu ycane | bhuja-daa-yuga vilokya | kathambhtam ? bhayasypi bhayadam, samyak yatamna sthtu
prayatna-para saubhaga saubhaga yatra tat, kamaly obhy
granthi granthana haratri tat, grathita-sarva-obhkam ity artha |
dsyocita prema prti prayatti tath-bhte | nosmn ||107||
bhagavan he r-yukta ! gua-nikgra ntya-mandira, bhavedguanik ntye iti medin ||108||
he sdhula he rya ! iti vaipartypdaka tvac ceita katham iti
pcchma iti bhva ||109||
atiramaybhir api ramabhir yatna-sdhya-rpam, na
tvanysalabhyam ity artha | etat prpty artha ts tvra-tapovratdikam api kartum arhanti, na tu kadcid apy ato virantum iti
bhva | yato medin-gatetydi | nirbhara-medin atiaya-snehavat,
imid snehane ||110,111||
rataraji rate rajakam | atiayo yo mati-santpas stasya malana
mardana drkaraam iti yvat | tat-kte tata ca vpa-viavr
dhr vrntare punarnvartitu la yasys tath-bht vidhehi |
samyag uttpo ys tad bhvas tat t tasy apahrya ||112||
vakalenetydayo rdh-sakhbhi saha r-kasyoktipratyuktaya, ity eva rasa-srdhik ity agretana-gadyena vyaktbhaviyanti | obhano raso nda-vyajyamna gra eva mia
yatra tena, leea, surasamm ia matsyalobhanya yatra tena
vaiena | lkaroti lt pke iti c, ika iti khytam ||113||
sakal eva samast eva , leea, kalbhi sahit eva, nny iti
gndi-kal-tantra-vijataiva yumsvanarthakriti bhva ||114||

sahajam eka parva granthir utsava ca yasy yata ca, nma graha
nma ghtv nmnydiigraho iti amul ||115||
nma prkye, nma sajym ||116||
nanvasdhutva muraly katham iti cet, tad vacanenaiva tadytam,
pratyakatopy upalabhyate cety huchidrair iti | eva ca sad
vaabhritydin varito guas tu via-kumbhapayo-mukhatva 1nyyena doyaiveti dyotitam ||117||
iva-abda evrthe, nava-cchidrkr mrti tanu svayam eva
kautukavad upagat prptm ||118||
turya-daym uttarakhym apar api rasasredik gopya
kharasyadys tka-vegy upeky hnim avadhrya yadi
vikasan mukhyo babhvus tad sopi svtmrma svtmna
ramayanneva rmottamst ramayitum rebhe | kdya ? mukhy
y utkah tasy anucar-bht tad anugmin y sarasat
vkcturya-nih tayaiva sa-ttparya yath syt tath, paryavasito
nirdhrita sita nirmala smita-leo ybhis t | avahitthay
durapahnuvasya smitasya leo nikrnta eva paricitas tasya
ttparyam api tbhir avagatam ity artha | tata ca vyakty
avahitthy rakaam anucitam iti matv hasitenetydi
mahasrasyena vacas ceti mama vkka-kautuka-vilasita
bhavatbhi samyag evdya nirvhitam itydi-prakrakea | nanu
ts madhye madhye kaypi tasya riras prathama kim iti
tarkayitum aakyateti ? tatrhaatiaya koir utkaro yasys tathbhtam atimadbhir apy atarkyo yo mado mattat tenaiva tarkyam
riras yasya sa | yadi madas tarkayitu akyeta, tad tat-kraabht riraspi sukhenety artha | tbhis tu parama-vuddhimatbhir
api svnurgonmattatayaiva sa na tarkita iti bhva | ayitu gantum,
prvra samudra, mrebhena kma-hastin ||119||
patribhi pakibhi ||120||
tasya tbhi saha vijihr katham-bht ? smara-samare kmasagrme sama ka-tulya eva raso ys t ca tbhi
cintmaya r-kbha-sampdayitrya ca yramayas ts
rati-para-bhga prema-saundarya para reha bhgadheya
bhgya tad evdheya yasy s | kdbhi ? rydi-doa-rahit
ca t, pratyuta hitatar ca, pratyutatarm itaretara-sauhdena
hdaylutam ceti tbhis tatra kraa tu vykhyta-purvam eva |
mrchotthit iveti ts okena tsvat kla moha-paryantada
1 mukha-khala [kha, gha]

prpya sthit iveti bhva | tadaiva samutpann iveti tatopyagretanamtyuda ca | dehntaram iti tadnntanas tada nanda ca
tasmin janmani kadpi tbhir na lavdha iveti bhva | atra hetu
amteti ||121||
saplita iti tbhi samantdvarat, dhar pth dhro yasya sa
bhmiha ity artha | dhrdharo megha ||122||
gurut pakim ||123||
agamo dujeyoya ubhva-vidhir yasys tay yogamyay
smsdyamn srajanir itka-janma yay tasy rajanau vanavihre samucit vea-bh veena oa-kalptmakena saha bh
dvdabharatmik bhvaymse, cakre ity artha ||124||
karanikarea hetun, kaladhautasyarajatasya janena dhauta iva ||125||
stavaken caulai obhanai ||126||
patrapy lallakram ||127||
ts ca madhye kikirtam okam apar reh kcit |
sarvatrktety anennvaya ||128||
prr ipsitatasya prravdhum iasyepsitetarato llntard-vilakaa
lakaa yasya tasya ||129||
nirvila sa sthitir yasya tasmin, nirvaraa yasth syt tath,
raat kjat mada-kaln mattn kala-kahn kokiln
rolambn bhg lambamn y kala-jhakra-mdhur tasy
dhursu | madana-madena kma-mattatay namant dhr ys
t ||130||
aklasmararae uddhata-dhl-praprair iva tdai pargai prantham apy adh, smarararambhe prathamam cchdaymsu ||
131||
tat-pakyai ka-pakyaih ukdibhi ||132||
prvam li-vnda jitavati ke pacd rdhikm api jetukme sati
tadaiva tasy kakair nirjite sati reu cakuju, tad-ga
rikdaya ca ||133||
leea, punnga kam ||134||
dayitasya kasykalpo bh | prabharantya iti kntasya
rirasauddhatyam lakya vmyeneti bhva | viikha-ikharai
argrai | dayite ke utthpayati sati duspara-kusuma-prpaaprayojanam ieeti bhva | tatrape jallate sma ||135||

modasya saugandhasya yathrthyena svbhvikatvena, na tu


dohadasekavalt kalpitatvenety artha | andhitnm andhktn
madhupn rga-parabhga saktyutkaro yeu tni, ataeva
mnitni ||136||
hhkt hhetivdin, dayiteneti sambandha ||137||
maheln mahiln kmaheln kma-bhvavatn
samupacyamn mnasydarasya lahar yena tena hari saha
sahasena hsya-sahitenvalokanena yo lokaramayas tena
ramaryti sambhogrtha gacchatti tena ramayena, avirato na
vidyate virata virmo yasyeti samayasypi tad icchvat
sphratvam abhd ity artha ||138||
e rdh y kh hartu samarth nst te sphua-viapin
s khaiva ts sarvsm lbhvd iti tasy rdhy puna
praayasyaiva bhayato bhayena hetun pi-lagn babhva ||139||
tarag ragaparabhgd eva bhadheya bhgya yasys tasy
kramea pda-vrajanena ||140||
ratopayogi-pradeasya mrjana-saskra-pralepandikam
apekitavya bhavattyata hakahlreti | preyoti-priya pulinam iti
gadyastha vieyapadam anuajanyam | tata ito vabhrmeti
rirasay tad ucitasthna-nirdhrrtham iti bhva ||141||
tatra puline sa kaam itas tato vilasya vana-madhyamadhyavasthya tbhi samam aramatety anvaya | tatra kde ?
ghana-srassyottama-karprasyeva dhavala balamna maho yasya
tasmin mahasya siddhikraa yat sita-mayukhasya mahukha-jla
tasmi ca tde sati saikata sikatmaya taa ca dau ca tayo
parasparam eka-rpabhso sato, kiv saikata k v dvaur iti
sandehe jte sattyartha ts kala-gna-gamanavaratam eva
varatara yan mdhurya tasya dhurya | vividha vahu-vidha ca vn
pakio vieea dhatta iti vividha ca yat kuja tena majulam |
madan-hetukau madamodau mattat-harveva madir, tatra
nirtako nijnandarata iti, na tu tsm anurodhavad iti bhva |
tbhir eva nijnandas tasya sidhyod iti | kuvjpaa-mahiydhikarae
sdhrasamajase rat vyvtte | katham-bhtbhi ?
ratotsavrambhasya magalat mgalyam agalatbhir nija-gtrai
prpayitum atiaya-samarthbhi,leea, samarthkhyaratimatbhi, ataeva ramamaayo lakmydys tatopndra-tulya
rukmiydys tsm api maulimaimlbhi ||142||

ts premopadnaa eva kmo na tvanyasm iva kmopadnaka


prem, npi dvayor updnaka dvitayam iti varanbhagyaiva
vodhayann hapremeti | ea r-kas ts kevalam ataeva
uddham api prema madana-rga-rasair arajayat | kim artham ?
samprrthitni nija-vchitni niviai stanai panni lavdhu
prptum, loke hi parata kicil lipsu prathama tam anurajayatti nti
||143||
modam artht tasya hara ktv ktv modara haradyinam ||
144||
mnaseti manasi vidhir vacasi pratiedha, ityatau na vuddhiprvakau babhvatu, kintu svbhvikautkahyavmyakrabhtvity artha ||145||
hr-pravodhanakaro lajjvattvamtra-jpaka ||146||
kta ktaka, natu svbhvika kopo yasy s ||147,148||
tat tad eva vyasyann hadrghyaseti veana-samyaktvam,
suvaliteneti tatra naiviyam, sukomaleneti tatrti-sukhadattvam ||149||
mukulitekaa salajjan ||150||
rjvinrj padmin-re, tasy vinto dakio madana-modaevmoda saurabha tad adhna, nirantarya nirvighna yath syt
tathyamna prpnuvanmnasotsavo ya sa ||151||
nakhn lekhana-lakmaiva lakm obh, pake, padmlay
tmsdayan prpayanneva san sa konta samyag udyant y
anurgamaya-kaus t punar api kayandiva prathaycakra
prakaaymsa, anurgamaya kandarpas ts ka-natharakatair adhikam avardhataiveti vkyrtha | ursi vakasthalni
uubhire, nakha-lekh eva lakm-lakmi sampatti-cihnni te
riyo obhay ||152||
saubhgyasya gaurava puantti tath tni, kvivanta padam ||
153||
sphta prptavistram, rdhvcchira-pradedrabhya adho
nitamba-paryanta lambitam uttram, tata ca roibhara evgana
tatretas tato vibhrnti-khedt rantim iti tasyti-vistratvt, madhye
sakucitam iti tasytikryt | nbhi-hrade sukhena timitam ity
antarya-nikanopadhilbht ||154||
evam bhir api bhuja-vallvalayai sopyligita | madana-madena
nayanty atra-platy patra-pli patra-re ys tath tbhir

udayit prptoday dayitasya manorathnukl kla-rahit apr y


lvaya-taragi tasy1 ragibh rgavatbhi, ekaikaa ekaikbhis
tbhir bhuja-vallvalayair ligita | katham-bhtai ? adhika-odhina
ka-bhuja-ktliganasydhika-pariodhak ca te-kamanyay
vaidagdhdhuray madhur cmas amln ca te tath tai,
agitaygitvenopapannasya prema-rasasyga sga-ucir nijgasahita-grarasas tasya ucibhir vibhvdi-vairupybhvt
uddhbhi smagrbhi samarasa nyaka-nyik-gaayos tulyarasam eva yat samara keli-yuddha tatra samhitai samarpitair
vadanra-vindair cumbita kma-pups trairviddha iveti bhva |
salayai, ralayor aikyt savegair iva ||155||
valayato veita, nistodita sammardita ||156||
prasagare praka-sagadyini kma-bhoga-yuddhe | triloketi tata
ca ts paraspara-sapaka-vipakabhve samudbhya pravalite sati
aikamatye nae prripsaito rso na sidhyed ity antardhna-vja
jeyam | ki ca, rdhmathny ca vihra-smyt, sery sa-garvm
avagamya samyak | prasdayastmavasdayas tstadantarairvntaradht sa knta ||157||
tadevotprekdibhi spaayann hamahsrotasi premamayapravhe tareraikamaty arpy nauky bhage sati | protasi kathambhte ? saubhaga ca madana kma-bhoga ca tau dadtti tathbute, madana-deva eva ydo yatra tasmin, na sutare, anavaccedddustare ity artha | mada-jala-pra dr-kariyann iti punar
aikamatykmanayeti bhva | nanu dhra-lalita-ekharasya tasya
preyas-garva-khanam asamajasam eveti cet, satyam evaity
abhypagaccannevhanija-durlleti | ts pakaptena tatra
praayakopa eva vyajita | vastutastu tsm
evtisammnanascakasya kma-kal-vilsa-vieasya mahrsasya
siddhyartham ptata pratyamnam api prtiklya dhralalitatvepi na virudhyetety hadurjareti | durjar prakrntarea
jarayitum aaky saubhagamad-rp y madir tasy atiayasevanena lasant alasadaa prva-rp pratham yasmins tam,
aprvea rpamadena svarpa-garvetyyotikrama evbhidh
yasya sa csau viamo gado vydhi ceti tam, pake, madtyayanm
roga-viea, cikitsan cikitsitum agadakro vaidya, lalita
puikaram agadamauadham, rogahryagadakro bhigvaidyau
cikitsake ity amara | rogi-jana-sukhodarkam eva sad vaidya-ceita
bhavatti bhva ||
ki ca, na vin vipralambhena samboga puim anute | kayite hi
vastrdau bhyn rgo hi vardhate || iti rasa-strnumatim
1 tayaiva [kha]

anurundhnairabhijair naitad avadhrayam ity hasahajeti |


dhavalaty vetimno valasya tdavasthye shajikatve satty artha,
nikapaasya paasyktrima-vastrasya tat tdavasthya
sakapaatve tu dntasya paasya drntasylambanavibhvasya ca kasyena vipralambhena ca pratyuta mlakatir eva
syd iti bhva | etad evoktapoanyyenhamadaneti \ madanamadena namit viparimit y nandasya tundilat puis tasy
vidrvaka nivartaka drvaka citta-drautyakriam, anyopi vaidyaprayukto drvako rasastunda-puihr bhavatty ekadea-lea ||
eva siddhntarty varana-paripm dn vihya ts
pakaptam aritya ke sadoodgram evhaparipreti |
tamondhakro rhur v | paiye pyam amta tanmaye, pravhe
paiue, pyobhinava paya ity amara | tanamye ca sarasi klaka-ka via-samha candriktamasyor netrm eva sukhadukha-vidhyitve tda-sambhoga-tda-vipralambhayos tu
prnm eva dyakatva-ghtakate parylocymta-kla-kbhym
eva tvutprekitau | kictitarm anyyyapravty paryavasne
tasyvaidagdhya-dukrt eva phaliyete itisakarum ha
parimaleti | navnm agni-ikhnm valau preym agniikhvalayasya vahni-ikh-samhasyvakepa prakepam iva,
kmra-janmgni-ikham ity amara | kukumvalisthny atra tatpreyaso jey | nirjala-dharam ity antardhne krabhva ukta,
niriviam iti sambhvany abhva ca | via sarpa,
sarpa-dar | kalkalpasya vedh sra ||158||

adaa stavaka
viraha-vidhurats tasya pcch drumlau
tad anuktir atha r-pda-lakmvaloka |
priya-virahita-rdh-ceita sarrvarmvalivalita-vilpodae varanyam ||
antarhitam antakaraa-hitam, yad v, antarhdaye dhtam api
kam antarhita ktntardhnam | bhva sauhrddis tasya
nayena nty sditbhy prptbhy parihsa-hsbhy peala
undara yath syt tath, alantyo gacchantya yantolpayantya ||
1||
bhlaya obh-niketam, jaghlm ativegavat kku prakaaynt
prakaayitum iti taastha-paka-vipakm uktir jey | vayea
vegena nibhta-vihrrtham modita mano yasys tay ||2||
nidratay ajagame sthire kla-sarpe uddm vandhana-rahit
dmanak damanaka-sambandhin mleti dhr ys tath-bht
janat jana-samh iva | vihita-tirobhvepi tasmin mah-dukha
dtum upakrntepty artha | kaypi saha kta-kuja-llotsavviti jt

prattir ys t, tata caivameva pratyekam asmsvapi tasya ll


bhaviyatti vinodamayo bhva ca dyotita | aham neye yya
tihata ity ekkitay jigami suh-paka-svapaka bhvavieamay jey | vid vidum api mohana ! he vuddhibhramidyinn iti v, vaya tu vidmo jnma eva | nirgada nirmaya
yath syt tath vahi-sthityaiva gadantya, jyamna-sandeh iti
parihsa evyam, na vastutontardhnam iti prktano nicayo galita ity
artha | bhva svabhvas tenaiva kntis tayaivvaglyamna haranya mukha-padma ys t, cnaantapadam ||3||
tatra hetusambhvaneti dyamnam ivetydi virahe
dhynodrekodayt na payanttydi vahir ananusandhnavat |
ravaayor itydin ravaa-dranga-sagnm
uttarottaraklavartitvasya bhta-caratva dhvanitam | tata ca
bhvanodrekasya paripkeaiva vahir anusandhnepi nirasta-prye
mohadaa-prvga visphurtimayam unmda vyajayatiekam
aptydin | ataeva dii vidii santam itydiu prvavad ivaabdhprayoga | pratisparana-duprpam itydin vhynusandhnaeopi pmayo vyajita prati-cumbanokaam avasara-rahitam |
tata ca moha evbhd ity hakaa bhttti | tatrpi
nirlambatay nabhasty abhtopam | mrchpy e virahapopdanakatay mah-dukhnubhavamayopsta-bhgairvbhd
ity haunmliteti | asmd dehjjvana nistam ity anubhavantty
artha | tat-kraa-bhta pnubhavam utprekbhir vyajayati
jvaladity antardehotth, pkla-keti vahir dohotth, tatrpi
vakasi stana-madhye asti kopi viea ity hakara-patreeti |
atha tatra tatrntara-bhyayos tdayor api kutra kutra pradee
kd kd viea-pety apekym hamanasti | jambrarasa iti cia-piyitkritvam, dahan ity antato jvlay bhasmbhvavidhyitvacoktam | suptat spara-jna-rhityam ||4||
tata ca mah-bhvavatn ts dukhena jagad api vyptam ity
haaaraam evati | yad uktam ujjvala-nla-maau [sthyi-bhvapra 154] anurga sva-savedya-da prpya prakita | yvad
raya-vtti syd-bhva ity abhidhyate || iti | tatrpi vidryanta
itydin girindroydn vieato vidradiko mah-bhvasya
tasynubhva-viea | yad uktam [u n sthyi-bhva-pra 161]
sannajanat-hd viloanam iti ||5||
eva ca tdym api day sthitnm ayaiva rakita-pramtr ts parasparlpa-smarthte yuktim hakasypti |
citraputtalik hi prathamata bhavc cetan iti dvityo dnta eva
pra-sdharmya, mantrea kteu nartanevavartita, valtkrea
puna pravartita ity artha ||6||

kavar-bhaa-mtra eva tasyparyptimmyhukalvatya iti |


kalvatyosman mohandikal-yogavatya, piun paradukhadtrya ||7||
tda-aktimatn kim asmat to bhayam iti corayitv asau netavya
ity apars vitarkntaram haitti | mmsante sma,
vicraymsu ||8||
antardhnasya kranupalambht tad vin-bhtasya cprmyd
antardhna tat-pratiyogi-prakaya ca ity ubhe asmad anubhavasamarthite apy alke evetyhuyadytam itydi | nanu ayana
vin kuta svapna ityata humoha-mahim iti ||9||
sarva-vilakaa-tda-tad aga-saga-vilsasydruta-caratvena
svapna-moha-siddhatvam asambhvayantyony anyathaiva
vitarkayantya hut eveti | tat tat sarva satyam eva, na tu
svapndi-siddham, kintu tad vatyony eva gopyas t sampraty api
tena saha viharanty eva | kevala taddharmam tmasu vayam
adhyropya kliymahe iti bhva | nanu tarhi tad antardhna-janitavirahavdheya kutratyo dharma ? tatrhukim asau kvpti |
prayta iti yat tat tu alkam eva | tatra hetutenaiveti | ayam artha
yady asmka mana-indriydika sarva sva-sage ntvaiva tena
gatam, na tu ekkitay, tarhi asmn vihyntaradhd iti katham
asvuplambhanya iti | nanu yady evam, tad samprati yena p
anubhyate, tan mana-dika katamat ? tatra skepam huka
pmara iti | asmn dukhayitu tatonyadeva etan mana-dika yo
niramimte, asau krra ka, na ta jtu vaya aknuma iti bhva
||10||
tmano jvander abhva ne utpadyamne sati tan nivartakatay
jvandya-bhva-nivartakatvena antaram antakaraam
antaraycakra, vyavahita cakra, viraha-pto vyavadhna mana
sobhd ity artha | madhye ka-tdtmya-praveena tasy
apalpd iti bhva ||11||
unmda eva rmiml samudras tasmin hdayam viya hdayasya
kkre ktmakatve krye kraat hetutva prptavati sati
kcid avasth kasya gaty anugatydy anukri niryato
nirgacchata prn avasthpaymsa | katham-bhte ? tarala
capalas taraga-nikara konmdottha-hardi-vividha-sacribhvasamho yatra tasmin, ataevntakaraasya vttn virahapmayn nivttau viaye nirate | ataeva navy navn apr
vuddher apy agamyety artha | gatir gamanacnugatis tat-kartk
sva-bhaktajannugati cnurga ca vihasitam eva sitamaykhasya
candrasya maykha, sa ca savibhrama bhramann alir yatra tathbhta dalita prasphua ata-patra kamala tasya patra-tiraskri

hri yan nayana tasys tenpgena nirkae ya kaa


utsavovasaro v, sa ca madhunopi madhura lpa ca
manoramamhita ca tath hitni ca tni madhurim garim
gabhri bhrahitni ca ynyaneka-vilsntri tem anukri ||
12||
astato gata-har prptod veg ity artha | urugya kam, uru
adhika gyatti nirukty gta-rasikasya gnenkaraa-sambhavd
iti bhva | tvrat arkarkaakdyghta sambandhinm, na
ajyata nnva-bhyata ||13||
stambha sttvika-bheda ||14||
tasynudhyne y ekatnat tay natay namrktay ekatnonanyavtti ity amara | vahir avypra-rpa yat pravaya tena |
anaghair iti vayam eva ktgh iti bhva ||15||
tena sakhyena hetunety artha, leea ligam hutadya-gandhas
tvaci te visarpti | nanvantamttha, tad anupalambhd ity ata hu
lha iti | ataeva samprati sa nnubhyata iti bhva ||16||
nosmkam, aya na veda na jnti | kamalekaeneti leea tvatsaurabha-saubhgypekay kamalppy akaena nirutsavenety
artha | tulan upam ||17||
spatnyarpo viio doa, vidoo vigata-bhujy, bhujvh
praveo do ity amara | anyasubhageva bhujbhym vtya na
tihasty artha1 ||18||
na pariplayase ? api tu playase eva | saubhgyena kvpi svatulyaty anupalambhd asynudayd iti bhva ||19||
yad-yasmt suht, sva-prair api ki punar vceti bhva ||20||
sparntara tasya virahe sati gatamnasr naa-vuddhivalety
artha ||21||
ki nliliga ? api tvliligaiva | vanamlti vana-ml-racanrtham
apti bhva ||22||
tad uttaram aprpya taraleya garvat nsmn gaayatti tatprativsinr mallikdy api tatraiva sthitv pcchantimallike iti |
bhavat ancurat, asman manaorasypi tanu-knti coritavat ||23||
corasypi cor ahoparyapi hya-vidhyinya krura-citta-tayaiva
nsmn vaktti saral pcchmety hujtti cacala-cet iti
1 tihatty artha [kha]

bhavaty stana-gata nakha-rakata-cihna-mtra lakyate, na tu


saprayogdikam iti bhva ||24||
iyam aprpta-sampra-sambhog kma-pitaivste, kim uttara
dsyatty anyatovalokyhuythike iti | daiva dhimtreaiveti | aho tvam asmat tulyavyasanaiva hritamnas katha
prativakyasti bhva ||25||
agatvakm iti, ag sthvar am praum ayogy iti tathbhtatvasyakm | atra hetu-ktya-mtreti ||26||
tayor apy uttaram aprpya etau rjasa-tmasa-svabhvatay
stavdhrau tkau mhau ca , tad etau vihya sttvika
kovidra kcananra-bheda, koil ca prasiddha, leea kovida
csvarotka ceti he tath-bhta ! ra smta pvake tke iti
medin | sa prasiddho rgonurga, oo mlna ||27||
aho mahattamosau samdhilagno na vikepayitu yogya ity
alavdhottar eva nicakramur ity hapunar itydin he panasa
kaaki-phala ||28||
nija-suphala-paripkea ktrthasyptakmasysya kim asmad
apekay, iti tatopy alavdhottar nirgatya papracchuayi subhageti
| sucru yath syt tath, crai sakramair alim api malinayanti,
atiymnty artha ||29||
asau phaleu tad varadhr hdayepi nna tad druatdharmkrnto bhavati, yasmn na prativaktti tatopi niragurata hu
punar iti ||30||
iyam unnata-vtta-phala-dvandv samunnata-stanrasmn
spardhamneva na prativakti, tad alam etayeti, tatopi nirjagmur ity
huayi vakuleti ||31||
ayam atikahino ratinyas tad daranepi nirvikro na prativakti, tad
alam aneneti tatopi nirjagmur ityhupunar iti | abhinaveti kucgre
nakhghto vyapadia ||32||
iyam asmat tulyavyasan rodity eva, na prativacane svak iti tm
apy ullaghya jagmu | ayti cinvannavacetu tava khm adhirha
ity anumyate ||33||
bhavanta santyajya tamevnvayur anujagmu ||34||

eva tattva tat tasmt tvam eva uddia | ki tat ? kva gatvsau
bandhurlabhya ? ity huhe ageti | gamana vinaiva ita eva
taddia kathayeti bhva | tvdn bandhu ||35||
trui-pallava-pupa-cihnavanta yamuntrasya panthnamaya
darayaty eva, kevala tac chakayaiva spaa mukhena na vaktti
tenaiva path yayur ity hupuna kiyad iti ||36||
tatolavdhottars trtha-vsinas tapasvina puru prya kahor
eva bhavantti svabhva-komal sriyas tu tath-bht na nna
bhaviyantty abhipryehuayi vipineti | ena r-kam ||37||
et kil tat-sadharmiya evety alam etbhir iti sthirajtayo na
visrambhay iti carajti praum upacakramur ity hupunar iti |
kta sukta-ata yais tn anusartu la yasya tat, hri
sammohana naohara harer manohri htam ||38||
sandhunn dhti tyajantty artha ||39||
karasparena nagn vk tosakr, tava darana ca karuay
dg anta-lakmy kurvann eva sthvara-jagamn sukha dyakopi
kevalam asmkam eva dukhadyty huh iti khede | druay
rty cittahr sahaja sauhda yti prpnotti s tath ||40||
jtn mlatn vane ynt ka-vartmatopi vahnitopi |
bhvukena kemea, niakatayaivety artha | niviatarair anokahair
vkair gahana durgam, gahana durgaknanayor api iti medin ||
41||
avakalayya anubhya ||42||
rasle mre sallaso lsasvn, pake, rase alas vypra-rahit
llas yasya sa | arasiko rka ity artha | ssyoktir iyam | yad v,
rase viaye alas nipand magnety artha ||43||
arlbhta kuil-bhtam | asa kathaya | tam anu taym ity
artha | s hasa-putr | tvm iti tat-prokyrtham ity artha ||44||
vanana yc | yay di nivtya gacchantm iti svagamaneneya
dia darayatyevety abhipretavatya iti bhva | manaso dukha
nirsa drcakra, upetya nikaa prpya ||45||
abhyre nikae ||
vana-mliky sakt saurabha-rpa rahasya sudravpa
stram ivbhyasya svavaktya pupandhayn pupjvn api

bhramarnandhn racayan sva-gandhonmattn kurvan vahati | vanamliky katham-bhty ? r-gtrasya gandhena surabhe ||47||
vihyasi ke | svagatam artham, atraiva ko vartate, tad agasaurabhautsukyam eva hetur iti ||48||
navnm api yavasnm akhari komalatvd atkni ikhary
agri te iva-sparena sukha-sparena mahy pthivy
utpulakatm akya | katham-bhtm ? mahy mahanym
daraym ity artha, kathaya ka itydin tau het na hy atra
sambhavata iti dyotitam | atra vmane sva-svmisambandhd dsyabhva, varhe knta-bhva, tathpy adhun tanor mahimaiva
mahyn ity artha1 ||49||
te tava dhanyat caramacara jagama sthvara ca dhinoti tayor iva
prthivatvt dhanyatbhimna-prasakter iti bhva | asya kasya ||
50||
anay dharay sahaiva sa vartata iti jnma evety ala praty
uttarpekayeti parmur ityata haivety evam iti |
cararavindayor nakhar eva glva candrs te sudhdhorar
amta-pravhn | aravindy candr iti na te tat-prtuklya
kurvanti, tad upsak ivety caryam ||51||
yadyta gehditydibhir ukt tadya-sambhoga-virahayor
avstavatva-vstavatva-parmaramay umadasya prathamvasth
madhyamvasth tveva pranetyanenokta-laka pkvasth ca
tadtmyamay vakam tathntarvartti gadyena
prathamvasthnantara nirdi ca jey | pkvasthy upakame
rambhe sati koham iti tadtmya-tarago yadi ragotkarakr tat
tal ll-sktkrt tad-viraha-dukhpalpc ca sukhado yadi
babhva, tad tad ved eva llnukre k natar reju ? api tu
sarv eva ity anvaya | ceta-siddhe jna-siddhe cetasi
satatasphuraam eva kraa yasys tath-bht y kntasya
kasyvirbhti saiva bhti sampattis tadvat koham
ityatidhana-tndhasya yath dhanatdtmya bhavati, tath
mitigamya parimeyas tad itaroparimeyas tdtmya-taraga |
sadbhva sat bhvan tasya bhva satt vala yasya tasminn
avalepa-rahite prasagntarlipte, ataeva parahite | ruta ptanvadhde, avalokita govardhana-dhrades tbhy cakitacamatkrau trastdbhtatve tayo krae ||52||
sajtya-jty sajtyajtau bhav sakal smagr yatra tad-yath
vastra-harady anukarae, ptanvadhdy anukre tu sajtya1 mahn ity artha [kha]

vijtya-viea-rpa smagrdvaya prama yasya tat |


pramrthe dvayasaj ||53||
sajty smagr ghanaras sndrsvd, druta ghram eva mano
druta dravbhta karoti, pake, ghana-rasair jalair samyak druta
galitam, vijty ptandik virasat vairasya dadtti s
manasonabhiniveenrocakatvd apraveena heten vebhvt ||
54||
prg evs gopnm anuklyya ho ghabhvo yay tay
ataevedn ll-kaivalyasya valya daurvalya ptandya
asadbhvd aga-vaikalyam ity artha | tad akay vijtyeti
tarhyaham eva ptandyktidhri sym iti svkre kte sati | kti
ktrimmayamn rigatty artha | apt apivadapra yat
pravaya tad atiblyd iti bhva ||55||
ka-bhvany yso yatno laghutaropi svalpopi ropito nst, kintu
sa shajita evety artha ||56||
tasy yogamyy salayena sanyena kisalaya-kiorea
pallavottamena sam dhrutkarabhvo yasya tena ||57||
sud savidi vuddhau ka samyag vivea, savid api ke
aviat | kuta etad avasyate ? ity ata haanta antakaraasya
katay ktmakatvena hetun vahir nija-nijkreu y
taddhhati str-lakaa-nija-nijkra-vuddhi-nas tato heto
knosmtidh-prptir ity artha | svasyntarvart ghano megho
ys t, vidyuta iva ||58||
ghana-jyotsneti meghasyopari-nivi candrik iti ts vuddhe
kdhikaraakatvam, pramlad iti kamalin-vndopari nical
bhg iti tasy kdheyakatva coktam | evam antarasyaiva
vailakam abht, na tu arrm ity haarnm iti | daliteti
prvavad eveti bhva ||59||
kariyameneva tvartahananena samyag ullasita hdaya
yasy s gop tayaiva yogamyay jahre iva | katham-bhtay ? na
kt tasya tvartasyevkrakalpan yay tath-bhtaypi tasyai
tm utshayitum, aucityena yogyatay tad bhva tvartatvam
samyag vodhayanty eva tvartoha kasapreritas tvm ito
harmti jpayantyevety artha | mahvtyrpasya
tvartkrasya kalpana tadn na rasvaham iti tan na ktam iti
jeyam | s katham-bht ? nayena tad ucita-ka-bhvenpihit
ancchanneoha kas tvm api saharmti darita-svavalety
artha | ataevhaspti ||60||

nirbhaya gacchantti soyam mamaiva mekhalrava iti praty


abhijnavatty artha ||61||
kaluam apardha, tayaiva devy yogamyay ||62||
arjunviva kpte kt babhaja ||63||
vatsa-pln bala ca balabhadra ca tbhy saha vartamna,
kavat ka iva mtipar jnapar, mtir gaty maty iti
kalpadrumokte | iti y prattis tay prattir haras tatra samutsuk
pratta sdare jte ha-prajtayostriu iti medin | tayaiva
yogamyayaiva, vatsavat vatsn iva ||64||
llay lola tmram aguli-dala-kula yatra yad yath syt tath ||
65||
bhuja-irasi skandhe ||66||
savida cetany sanirodhe vtte antakaran viratau saty
vypra-rhitye sati ||67||
kasya ky yamuny vahita khi kliyas tasya
tardana parbhava, hdaybhvepi hdoya ubhvaha-vidhis tad
abhvepi tat-kla kalayitu jpayitu tu la yasys tath-bht
kliyamardana-ll tasy l saleas t ltti s ||68||
tmanas tan ntyantm iva jnat klyam abhylapat, devy
yogavald dhetor eva pratter viayam ||69||
akleritam aklepi prerita dvaka-vartmana dvgni vilokya iva
kasya vartmani pathi nandavaatay akti-vieam avatrayant
prakaayantva ||70||
samiddht prajvalitd yadi bht bhaviyatha, tata ||71||
anyatam gop tadtmyavat tman vuddhy tmantha rka vahant, r-koham iti jnatty artha | bata carye,
atirahasyena hasyamnaty satym eva svkro yasy s
vabhe | svkrn abhij iti karma-pada dvity-vahuvacanntam
| vastra-haraakrio hri tc carita tasynukrea, crudatti mandahsya-vyajakam, dacchabdopy asti sarvasve ity amara-k | [p 5-4145] agrnta ity atra cakrd v ikharadattydivat siddhi ||72,73||
sanyyam ivvdd iti sambandha | llvatre ll-prake sati | bata
adbhute | reryama samyag atiaya sravannnandasysro
dhr-sampto yasmis tde sre vacana-vilse viaye |
puratograta, purata purt ||74||

sabhaktr bhakty sahit ||75||


priyea saha yat tdtmya tena priyat premam datte
dhrayatti s, yad v, dayate rakati vyanaktty artha, dea rakae
ity asmt | sughan sunivi y megha-gha tasy sakt
ghanand iva ghaamukhd iva galat jala-dhrm
dhryamam ||76||
ekamta-patra yatra tath-bhtam, leea ekacchatr pthv
kurvat may smrjya prpya yya pratiplyadhve, k cinteti
bhva ||77||
mama giri vci apratti mkhvam, ngarjonanta | ekam acala
govardhanam apy udasitum utkeptum | aya ngarjo na a ? api
tva eva | ngarm ajo rj mahvinodty artha, aja chge haribrahma-vidhusmara-npe hare iti medin ||78||
gada pm, tka raya vegam, saurabhasya rabhasena vegena
pratibhtbhavat amlam uira yatas tath-bhtay mlalatikayeva vmay bhujay vmay manoharay | ata-gavytn
vyty sarvata sama-sannivea-santaty lalitam, gavyti str kroayugam ity amara | vytir iti ve tantusantne ||79||
tma-kulasya ntau svyakula-dharma-marydy hel grascaka-bhva-vieas tadvat, rasya tt paryam ga-sagas tatraiva
paryavasna-bht, dharma-prdhnyena nirdeas
taddhikyadyotaka, prabhut prahv, ahamo graho rhu,
paripealam aticaturam ||80||
preyotipriyam ||81||
mandira vrajam, vastutastu lat-mndiram | kusumit bhmayo
d eva, ki punar atididkayeti bhva ||82||
paramatiayendharma-vid atikmin may janena saha na stheyam
iti prakaa | parama dharma vettti tdena may saha ki na
stheyam ? api tu stheyam evetyntarortha | aga-sagair yath ratir
mama ramy, tath dhyndin netyntarortha | prakartha
spaa eva ||83||
kasynuktir anukaraa tatra kti-kauala kriynaipuya
tasmd eva alat prpnuvat tdtmya ys ts bhvas tat t tay
madhur madhuraji madhutopi rajakam | tadtmy-nidr-bhaga
ittars tad virahenukriyame mla-virahasyaivdayt,
antarhitavatys tasys tu anukariyamasya tata parasya ka-

llntarasynupalambht ts viraha-vaikalyena sva-vaikalysypy


utthpitatvc ceti vivecanyam ||84||
praktym iti prva-vykhynusty pkvasth parityajya punarmadhamvasth prpte satyun mda ity artha | vid janena cintay
samrchitam abhivyptam, samrchanam abhivypti ity amara ||
85||
eva vismta-tanmaybhvs t kaad eva r-ka-caraakamala-lkmi lakaycakrur ity anvaya | bh tanmaybhvaday knti-vieas tasyvdhepagame sati virass tdasrasyenpi rahit ity artha | dhairyavatyopi paramgrahea
dhairya dadhatyopi | acchat yathrthyena nairmalya tad rahitena
ktrimeety artha | ras pthv, tasy urasontare vako-madhye
marudvegenaiva nirvsasi vigalitavasane patrkurti pthvys
tda-saubhgyodayena lghvivakay | tsm eveti tadn yatra
yatra netri patitni, tatra tatraiva cihnnti te vaibhavavivakay, vipina-lakmeti te suvalitatva-saundaryayor vivakay,
kamalajdti te mhtmya-vivakay, vicyutnti ts vaikalyadarana-vykuln te tatrsvadhnatvd iti bhva | sarati
tem anya-saundarya-sampdakatva-vivakayotprek ||86||
tvca tvak-sambandhinam uddhara romcam ity artha,
uddharyayantya ucchai pragalbhayantya, idh prgalbhye
yanta | tam ahas candrea kartr karai kiraai pradpair
ivmni samyag ujjvalktnty artha | kdni ? dhajdimayr
lasadrekhsampattr vytanvanti vikhypayanti | puru yath syt
tath kalayata ||87||
pau aguln ikhsu ca kiyad iva nimn, kicin madhya-pradee
uttn | nanu tarhi tatraty akn katha vyaktirata hasikat iti |
tathpi sikatsu pryovaghatay tad-vyaktir iti bhva | pdkalekh caraa-cihna-re ||88||
dhvaja iti mah-garvavattvam, kamalam iti kplutvam, pavir iti
nirdayatvam, akuam iti tatrpy atikrauryam | tasya ptra-bhede
kaycidvma-prakharay samarthitam | kicitadaty caryam iti
dakia-prakhar huathaim iti ||89||
tad upavia kam api bhramaram lakyhuaho iti ||90||
dhirm ahaso dukhasya dhura bhva dhunte khaayati |
dhtimat dhti didhratm ity artha ||91||

rasyatamm im dhlm urasi vidadhma | atiduranta santata


santpo ys ts bhvas tat t, tasy apahrakte
drkarartham ||92||
pada-pada-vycaraa-cihnapathasya ramyat m vilopayantu,
ekaikao bhavatn sarvs madhye ekaikaa pratyekam eva
parmarena vilocanata dhvajoyam, akua khalvayam | nta
prpta, yam saubhgyaraso yay tasy hdi sva-vakasi yta
samyak prpto yo vallabhas tasya praaya-saulabhyena labhyamna
prpyamo mno garvo yay tasy ||93||
latikm atalliky praastalaty sarayam ity artha | kisalayasantate palla-vakulasya vaijtya vma-dakiato vijtykratvam ||
94||
re-bhavana-rucir re-bhvena rucir, bhujalat dakiabhujam ||95||
tad anugataye tasy evanugati prptu nosmn mnpahrea
nirdarepi apahya parityajya yatamns tat-prpty artha
yatnavatr apy asmn ity anena tm ayatamnm apti vyajitam, yad
v, mnpahrepi tad anugataye nijdarlbhenpi tad anugaty
artham ity artha | tm apahnutya corayitv ||96||
prabhta-sukt pracura-puy jyotsneti tena vaya kadcit tatsagavatyopi jyotsndy upamna-yogy na bhavitu prabhavma iti
bhva | jyotsndibhir vin candrdnm api na sphalyam iti tay
vin naiva tasya obheti ca bhva | tatra jyotsn-candrbhy tayor
mdhuryam, pika-girvasantbhy sdguya vidyud-vri-dharbhy
saurpya ca varitam ||97||
iti nicite suht-pake saubhgytiaye nirdhrite satty artha | sapakasya pakaptitnuklya ptit khahit, tay tvat-suhd
rdhay | sarv eva dayit vallabh yasya tam | dayitam iti paramadakia-nyaksya tasyn abhipretcarad-vipriyaiva sety api
scitam | ekaiva rantum evety anena tasys tasmin kma eva, na tu
premety api dhvaniutam | aho caryam etat kma-mhtmya yatas
tasy sauhda tvayi hdantaragmi manontarvati na bhavati, kintu
vhyam evety artha ||98||
sahajaiva matsaram atiryasy he tath-bhte ! saramatsmmukhyd
apasara | tatra hetumater akaualyd iti tava matir amagal
duaivety artha | u tvad ity ayam arthatasy svaceitasya sarvasya sva-vuddhi-prvakatve sati tad ukta sambhaved
api, tasys tu sva-premdhna-priyatama-paratantrys tay kim api

naivety ata has iti | svcchyandahneti kavaam eva tad vapur


iti bhva ||99||
pany stavy gandha-phal campaka, upakoa koa-vahirvati
puakam | tat-pui-prpaya upakea eva tato nipatati, tasy ko
doa iti bhva | tata csmkam eva sukha-sampattir iyam iti
scitam ||100||
samaye surata-sambandhnti bhva ||101||
any iti candrval-sapak, tena hetun tvay tvaytaymoja
praayo yasys tay sita vaddham,m adharayant pna-paripy
nyakkurvat | iti tadnti rdh-sapak eveti jeyam | bhva-avalya
hara-garva-praaya-kopa-dainydibhva-sammarda yantya
papnuvatya, ataeva tada-sacri-bhvn bh-vaena prakavaenvalya yatra tad yath syt tath, te caraa-cihnnm
anusrea calantyo reuu dimadu ||102||
dhpadni santpa-khaakni, tapa dhpa santpe | rama-padalakma-lakmrnlokyate ||103||
varasya vohu samarthasya ||104||
ayi kasya dayite | anubhava pratijanma arjitai suktai kta
nipdita saubhgya-garimam anubhava upalabhasva | rhd
anurgato hetor agatotsav tvam asi priye viaye bhavat pipriye
apty etad eva sambhvyate ity artha ||105,106||
avalokata sakd anavalokanam iti tatra tatopi saubhgyaprkayopalavdher iti bhva | dukhkaram iti candrvalydimukhamlnim lakya svem tadaikyam ropayitu taa-sthnm
ukti | ivety utprekym, vastuta ramabhva ity artha | vakasthalasth lakm paribhavitu la yasy s ||107||
prntayor ivety utprekaiva, ataeva llayaiva yad lasya tasmin sati
sakha-scakam ligana nirvyham ||108||
tuvarabhvo vairasyam, tuvaras tu kastostr ity amara ||109||
hdaylutay sahdayatay | kanata pradptt suspad iti yvat |
nirva nto va-vedha-sado virahnalo ys t ||110||
anantaram atidre rasika-ekharasya bhrasi bhuvo vakasthala-rpe
puline gamana na nirpya vitarkaymsur ity anvaya | kathambhte ? rpya-salileneva yat secana tena yat ka sukha
tensecanakyamne, tad secanaka tpter nsty anto yasya
darant ity amara ||111||

padgrameva jgrat svadhnatay salagnam avanau yatra tad


yath syt tath prmonnya ||112||
upaghnam rayam, upasanna pptavat ||113||
yad yasmt prvayo prva-dvaye nyastayo pado ka-padayor
evkobhkyate tath tasyaiva skma yad antarya tasya ca ||
114||
tasy pdghtenakikirtam oka tath tasy eva syamadyair
mukhm adya-jalai kearam vakula ca kusuma-bharabhta
drau rasa-kautuke yo hahas tasmd eva abhile jte sati, tata
cnunaya-vinaybhy tat-prayoge krite sati ta ca ta ca
kikirtacoka ca ||115||
anayor ycaka-rasa-mukha-mada-gaayor
aeevilambabhavatvd aukatvena savidhavartit etan nikaa
eva sthiti ||116||
tirobabva, pake, nirapeko babhvety artha |
dyalavdhadhanatvenopamnt sarvkaranurajanasambhogdikam apy etal lbhpekayeti dyotitam | atiayo ratau
rgas tenaiva parabhga utkaro yasya sa | aparabhgottamya
aparam api bhgottamam utka rati-bhga lavdhu reme | atatprasaga eva [bh pu 1030-35] reme tay svtmarata tmrmopy
akhaita | kmin darayan dainya strcaiva durtmatm || ity
etat padya viruddha-vykhntntara-vraya vycae, km itydi
lilayaiva, na tu jvavat karmapratantryea yat kmitva tasmt ||
117||
s rdh ubha magala gacchanti prpnuvantti ts subhag
saubhgyavatnm api sucir durpat durlabhat yasy s kap
samsnta | patk vaijayant-rp tma-nihaytmavartiny
ratanihay surata-nihay arata na samyak mudita mnasa
yasy s, sva-pr-tulysu sakhu tda-vils-lbhbhvanayety artha ||118||
mayyekasym ity atryamayayad ida mat-saubhgya-sukha
cet tbhi sva-nayana-viaykriyate, tadaiva saphala ts sukha ca
tsvapey etda-vilsa sidhyati cet mama sukham, anyath
pratyuta viccheda-dukham eva samajanti | mad loyo lalit
viakhdy ||119||
akpra samudra ||120||

idam udita vkya dita kurva khnita kartum | vopamam


iveti idam api bhavaty nidea pratiplayitum arhmti narmaaiva
ktrimsahiut prakyety artha | ataeva iva-bahi-abdau |
tathaiva sahajamamada garva-rahitam api tasy udita samadam,
ataeva danturam iva vahirjnan, tukropy arthe | svdhna-bhartky
nyiy mad antara mama dhra-lalitasynukla-nyakasya mana
karma-pramadayanta sukhayantam api, eta madam etasypi viaye
trtha hetu mad panodo garva-khaanam eva vinoda-vieas
tenaiva druo bhvomarkhyo yasya sa | ktrimas tu tad
anubhvopi prakaita ityhaaruabhay oa-knty vodhite
jpitattve kamala-nayane yasya sa | nayanodaka nti-khaakam ||
121||
asal praval lvaya-lakmr yatra tam | atreda catura-iromain
vicrita yad yasy matam anurundhat may anay saha
sikatspaveavya tad sy sakhbhi sambhyaiva
candrvalydiv api militsu haragarvaroerysymndidurvrabhva-sainya-parkrama sahas
samdhtum aakya | mstu samdhnam etasy, saubhgyaparva-parvata eva pinau sarvam iti cet prr ipsit mah-rsa-ll
sarvaikamaty vin na sidhyet, yadi punar anay saha viharat
paryaitavyam, tadpy udgata-sakh-viccheda-vedanturym asy
samprati na tatra srasyam | ts vicchednala-jvlpi na cira
rakitum arhdaamy api day samudgama-sambhavt |
tasmd itopy antardhysy sambhoga-rasa-camatkram iva
vipralambha-rasacamatkram api militavats t sarv sarvato
vilakanubhva-skt-krenubhvya ts api mukhair etatpremam samorddhatay stvayitv tbhir mility punar asy
vicitra-vilpa sva-kara-gocar-ktya tenaiva kpviklidyadantarbhya sva-kahorat dhartum asamartha sahasaiva svadaranmta-vhy sarv eva sajvya svayam api asys ts ca
tad samucchalita-vividha-bhvmta-sindhau sammajjya
ktrthbhya viraha-mah-vipad uttratay lavdha-punarjanum
iva sarvsms tyakta-mitha-prtilomyn prptaikamtyn
vndena mahrs smpdayiya iti | atra yady api [nyaka-bheda-pra
26] tad loke kadpy asya nnysaga smti vrajed iti ujjvala-nlamay ukte rrdh-sahinosya manasi naitda-vicra
sambhvanyas tad api rsa-ll-siddhyartha tadya-ll-cktyaiva
vicritam ida tasminn upacaritam | tasya tu tarhy aya vicraiya
ktrimam eva madam upanyasyati cet, aham api ktrimam eva
sanarmaivntardhsye, tata ca sarva-sammelana-rpe antarye
patite sati kautuka drakymiki bhaved iti ||122||
s vg vaidagdh sicayam udacaya hdayd alpa, vilikhmdbhutam
akarklpam itydi-svdhna-kntocit sukhvaghrtha vasudhy
pthivym api sudhtaragi tad antardhne sati smmaryam

via-taragitvam gateva sva-kucayor anulepanrthamntam |


svdhnena tena kntenaivety artha | kajjala kutsita jalam ||123||
bhaeu hra-mekhaldiu samyak yatate granthandi-yatnaparo
bhavatti bhayatanas tasya bhvas tatt | raa-raaka kntaviyoga-cint-vieas tad eva stra-dhras tak tena, katham-bhtena
? kharatara santpa eva karapatra krakacstra tat-karaaka
vidraa vetti jntti sa tath tena ||124||
tvm vin gaty antara me nstty hah ntheti | tathtvam api na
samvandha-smnyenety haramaeti | tath-bhtatvam api na
kmenety hapraayeti | tdatvam api nsmad anurodhavad ity
hapriyeti | prsi prti prpnoy eva, kroy eva vety artha |
nanvaha narmaaivntardhya tvatsampa evsmi ? tatrhamiti |
tathpi dor dre bhasti hetor asubhidunomi, pra-hetukaiva mama
pety artha | tvat-prptyay prn htu tvad viccedena ca
dhartu ca na aknomti bhva ||125||
tad api tayor dvayor madhye tvad vicchedasaiva prvalyttenaiva
chinnkhal pr nikramiyantyovety hayvad iti | tad api
mad apeksay dhtim lambya kaa sthsyatti mama jvita m
vivsr ity halolam iti | nanu nikrmyatu jvitam, mama k katir
iti cen maiva vrav | tvam api mayi viaye paramapremavnevnubhto mad viyoga-dukha prpsyasyevety hano
ced iti | ahaha khede, ajvita gata-pra vapur asataena vihsi,
satya satyam, avayam evety artha | hanta hanta priyatammaha
kim iti nvaham, kaikypi mad upekay yay pr eva tyakt iti
okena mad deha vahan vane vane paryayasti yte bhvin p
saiva mamsahya-kaam | tvad viccheda pra-tygac ceti dvaya
tvakicit karameveti bhva ||126||
nanu madantardhna-kraa bhavatyaiva na praye gantum ity ttagarvayopasthpitam, mama ko doa ? tatrhanaivparddham
itydi | ruitosi yeneti phalato roa evyam tena narmeti tad
anaucitya scitam ||127||
ki ca, prema-parip-vido mah-rasikendrasya taveyam apy
avimyakrit daivd-yady abht, tad api s loke m prakabhavatu, tat-prkaye ca sati tad-bhavad-duryaa eva mamsahya
kaam atodhunaiva pratyakbhya tat samdhatsvety ha
gatyeti | he subhaga ! tava priys tvad datta-saubhgyy apty
artha | ki ca, no dyate yvad iti mat-pra-sakhas t damaddadarana-mtrd eva okt prs tyakyanti, t api m
ghtayeti bhva | tava praayit no garhyate yvad iti tvat-premi
garhite sati tat-samdhnya na me vg avasroyastti bhva ||
128||

nanu t api yath tyakts tath tvam api tyakt aikadharmypdanrtham iti cenmaiva vdr ity haekkinm iti |
shasam iti ts dukha-dnamtrrtham eva mama tu vadhrtham
eva phaalato vyavasyvagater iti bhva | tatra hetu svasya
mahnurgavattva dainyd apalapya vhyam eva hetvantaram ha
anyonyeti | na dukha pacabhi saha iti nyyt kathite hi vspa iti
paraspara-kathane parasparasntvanam api syd iti bhva ||129||
nanu saundarya-mdhurya-dhaiya-gmbhrydy akhila-gua-nikya
kya kim iti sahasaiva jihsastyata hadhig iti | ymina vin
dhik-kty api yminy svaguodgrotidhikkra iti, tata kicid
uttam padmin nijea vin sva-guam anuydgrayantm lakya
svamate tad-dvayasya sattaiva dhikkrspadam ity hadhig jvitam
iti | bhukta priyeeti tad-bhoga vin gun vaiphalyt, tath sati
kyasypi vaiyarthyam iti bhva ||130||
sarasamasatnvile srasyamrdavbhy nirdaepty artha |
nidghasya grmartor nidghadhmn sryam | mne tad
abhiprya-janebhiyoga udyamas tena saha nayant uparamant y
avasth daam daety artha | tasy avasthnena sannatay mln
cetan yasy s | gurutaro mrcchvistro yasys tay vynae
vriyata, mrcch moha-samucchryayo ||131||
vso navahir iyya, kintu antareva kicic calati smety artha | tatra
hetu-dvayampremetydi | ayam arthasvso yadi vahi prasare
eva, tad aho priyatamenopekity apy asy jvanam astti lokanindto lajj syt, yadi cntarapi na prasaret tad mayi nty matpriyatamo mad-viyoga-oka-pd prpsyatti tad-dukhamagaayitvaiva sva-dukh-sahiutay prn ahamatyajam iti
svasya premavattvabhvanay prma pravdata prasiddher bhya
syd iti ||132||
tat-klocitopacra ca svayam eva prvartatety havallya iti | tatra
vallydn tray tat tad utprekaypi bhavet, srag tu
shajikam eveti bheda ||133||
gandhasra-salila candana-drava ||134||
tat-parijaneubhvina tacchoknubhva tadn tatraty lat eva
prathamam abhyanaiurity hakialayeti ||135||
tata ca t mga-nayan akasmd eva ntidre nayanntaistm
ekkin gocar-ktya punar api saerate smety anvaya |
saudminm iti saundarya varitam, kaumudti mdhuryam,
trailokyeti tbhym asamordhvatvam | dharayety anargha-mah-ratna-

bhtatvena saubhgyam, kukumeti saurpya-saurabhye | sthalakam


alinm iti svabhvata aitya-saugandhya-mrdavni | evam
uparyadhomadhyata gamana-sambhvan vikalpit | kusumadhanua iti kntavakri-keli-kal-vaidagdhyam, gorocantilaketi
paramdarrhatvam | dpakaliketi vastvantarasypi prakakasvarpatvam, tatrtaila-pritm iti viraha-vaikalyavat kaakaatas tejohrsa | knana-lakm-ghasyeti t vin tasya
vaiphalya ca | tathtve taikya prasaktam iti tad vrartha
divyauadhlatm iti | aho kim itydi ymaldn vkyam | vidyuta
vinpi jalado ntiniobho ymaldn vkyam | vidyuta vinpi
jalado nti-niobho bhavattyata hucandrikm iti | candrik vin
tucandro dine bhraa-obha eva bhavatti bhva | tathpi tat tadvinbhtayos tayo sattm laky-vinbhvenopamimte
prabhmiveti | drua khd api ||136||
bhavati ced iti lalitdy sagad-gadam hukhara-majar
apmrga | atisubhagys tyto na sambhavattyata hur
magaldyki veti | nidry vttym ity artha | viraha-rahasi
vicchedatattve takena samyak kampamn mnasnm ,
rahastattve ratau huhye iti medin ||137||
sampe cedvartate, tarhi gtra-saurabhydinpy upalabhyetsvityata
hur bhadrdyathaveti t prati puna ymdy hutath
satti | tatra doa-darinya candrvalydy huhosvid iti | t
prati puna ymdy hunpyevam iti ||138||
iti tasys tdgvasthatve sarvn eva vitarkn khahitavatyo
vitarkntaramasambhvayanty astasym eva aayn eva sarvata
utkaramnayantya ymdy husaiveyam iti | tarhi keyam
ityata husarvsm iti ||139||
lalitdy sakhedam humlneti | karuasya karua-rasasya kiv
mrchaiveti mrtidhrity artha ||140||
asy prasya utpdya ktvety artha, sampratyet eva sakhya
satm, ki may vipatkla-mtra-sahyayeti vibhvyeti bhva ||
141||
vivartam prva parivartayant, vartamn vtya tihant
prati, nayane netra-yugam | sahareti tat-prema-vaiyagrdaranena
candrvalydnm api shajika-sauhrdodayt tat-paricaye hara,
tdg avasth-darane vida, mah-subhagy api tath-bhtatve
vismaya, savdena tad vrt-jnrtham autkahyam, atataeva
sambhrama, kamalintva-kala-hastvbhy tasy ts sarvsm
api shajika iva sauhrdodaya ukta | ataeva suranadtva
nadyantaratvbhy tadn vhybhyantaramelanam

rayrayibhva ca | tatra hetu-pradaranrtha sarva-bhvatvasthyi-ratitvbhym aibhva, sarva-bhvn vibhvnubhvasttvika-sacri svaratva-rutitvbhy sarva-sampraguavatvatad-guaikadeavattve | rasditva-kavittvbhy prakyaprakaka-bhvo nitya-sayoga ca | rpakditvopamtvbhy
vypakabhva cakoratva-sudhkaratvbhy poya-poaka-bhva |
dntoya tasy sakhrlakyety avasyate |
vihatatvodynatvbhym ky-karakabhva | taastha-pakapratipakn apy lakyyam upanyasta | nalintvakamalkaratvbhymdhrydhrakabhva | suht-pakn
lakyya paraspara-snigdhatay | kcid ity atra vjandikartryo
vparuddha-kahyo nija-sakhya eva jey | ce kcanetya
candrval ||142||
asmn vihyety api vkya prya prati-paka-taastha-pakm
eva uddha-saurhrdya-prakanamayam ||143||
na kaid iti vipaka-sakh-vitarkyama-tad doa-vraa-par
suht-pak vkyam ||144||
eteneti vayas nynn pryo dhanydikanynm ukti ||145||
vaiasa kaam | kcid anyeti tajjtya-premnubhvin prakhareya
ymaiva | santpayanttydin tpana-hldanyor maraa-jvanayo
ca viruddha-dharmatvam, tatrpi yauya-padyam ity avicintyatvam ||
146||
s rdh, anm aneka-prayatnena premaiva hema tadvartayitu
la yasys t m puapkam ms iti-khytm udghya ts
tathtvena pratyyyety artha | sakala samastavttam | vismita
vismaya-yuktam, vismita vigatasmita ca mukha ys t |
gaveayitum anveum | nijamana karma jvara veayitu
vypayitum | gaveaena pratyuta jvara-vddhir eva bhaviyatti t
na jnantti bhva ||147||
manaskrea cintay ropits tasya gu eva, na tu do ybhis t |
kala-komaletyditraya rodana-kriy-vieaam1 ||148||
hdayam iva srabhga ivety artha | matntare ca anuvaranasmarthye ca, pake asya varayitu | r-uke vaiysakis tasya
kathitam [bh pu 10-31-1] jayati tedhikam itydi tad anusrea |
tatrpi r-uka-kathitnusrea uko yath sva-phayit-vacanam
anukathayati, arthdika kim api na vetti, tathaiva mayety artha ||
149||
1 kriy-vieaam [kha]

ekonavia stavaka
ekana-vie gopn vilpa ka-daranam |
nn-bhva-prakaana sa-pranottara-kautukam ||
svnta-svnta-prntare klnta-klntsantpokt pnthat saracayya |
armspo dhanva-dharm sa mene
t sandarytmnam nanda-sindhum ||
prathama ts vilpasya svarpa nirpayati tribhi | tad rodana
rutiramya kara-sukhada sausvaryt, hdaya-dhaka
santpamayatvt ||1||
gnam iveti tstu na gnatvennusandadhur itya artha ||2||
tarhi katha tasya gnyamnatvam ? ata haviraha itydi |
svardy eva tad anuvartitvt tulya-dhkh satyasta svanam
anubhejire, tad anta-praviynuvadantyas ta gnkra cakrur ity
artha ||3||
ya vrajam, indir lakm | tatreti vrajavsijana-mtra eva tad
rabhya sukha-pre vtte saty api ayam asml lakao jana eva
katha dukhti bhva ||4||
ukta-nyyena jaye prptavye, pratyuta parbhava-prptir evskkam
abht | nanu mat-prtiklycaraa-hetukaiva spystm iti cet,
satyam tat tu na sveu vaya lakayma ity huanurgiam iti |
tava nirdayatve ca sambhavet, tad api na lakita-prvam ity hu
kpnidhe iti | na kevalam anyajanev iva, asmsv api kp-nidhitvamtram, yato he priyeti | nanu tarhi kena prakreaitad-dukha
amayeyamata hudyo bhaveti | nanu bhvan-bharata sad
sarvatra payathaiva mm ? ata hucakum iti ||5||
nanv atra vana evsmi, bhavatya eva mmanviya valt kim iti na
payanttyata huanuknanam iti | dyat dyatva prpta
san | anena jayati priyeti padyatrayea [bh pu 10-31-1] jayati
tedhika janman vraja iti manustam ||6||
nanu ki may prva vipraktam, yato bhavatn etat kaa
samajani ? ity ata huniiteneti | viniktnasti tava srvadika
lam evaitad iti vartamnaklatvam, yoitm iti na hi yoitsu
arakepa ucita iti bhva | nanu bho nti-tantropaderyor
yoitsveva kaka-aro nikeptum ucito vidagdhasya nnyeu ?
satyam, tva kautukenopahasasi, asmkantu pra-tyga ity hu
tad ayam iti | nosmkamaya ki naiva vadh ? api tu vadha eva |

aya bhvakka-ara prahatya1 yath yoito na mriyante,


tath tad uttara tat-samucita sandhukaam api vidagdha-jana
karoti, tva tu na tath karoti | tvayi sr-vadha eva phaliyatti
bhva ||7||
om iti vruvanta tam huatheti | matobhipreta, karak
varopala, vth rkit vayam iti nyepekyate, vadhyo jano na
puyate iti nte | pratiplitajana-vadhe ca haty-vaiiyam iti
bhva ||8||
sakaln sarva-vraja-vsinm avane plane kartavye yya ca tad
antaptinyovit daivd-rkit abhta, anya jansapktatay yadi
prpt abhaviyata, tad tvahaniyam eveti bhva | iti bhase cet,
tad paruair uditair vkyai, [bh pu 10-29-22] tad yta m cira
goam itydibhir asmkam ekatraiva pthak prptnm asn prn
vinya punar manda-hasita-pradaranauadhena ki kim artham
aplaya, rakitavn asi ||9||
tatra t sthitam ivlakya svayam eva tat-kraam huna
taveti | hitasya tda-ceitasya hetu kuthalt pratonyo na
lakyate, yata param svecchaiva yasya he tda ! kuthalasypi
vividhye mta-sajvanato vyatiriktam | anyat kuthala neyate,
yukty na labhyate, dau jantur mta kriyate, pact sajvyate,
punar api mryate, puna ca sajvyate, ity eva lakaam eva
kuthalam, tathaivopalambht ||10||
nanu mraa sukaram eva, mtasya sajvanantu dukaram ityata
huna hti | dre sthita jvita ys t asmn | tat jvana
bhavet, yatas tvadte tv vin paramanyat jvita na hi, ata svasya
darandarane eva dattvsmka jvana-marae karoty artha ||
11||
haho tat-kauthala ca mah-madadurllarja-putr jty antara
eva rutam, na tu svajti-mtra eva, tava tu sva-priya-bandhuvargepi
tad ityhuna hti | na hi gatabh, api tu gatabhr evety artha |
ya kopi, sarvopty artha | sattam astu parem api sampade
anugrah bhavet, bhavstu sve vipade nigrah bhaver ity
anupamosti bhva | anena niitena itydin padyaakena [bh pu
10-31-2] aradudaye iti [bh pu 10-31-2] via-jalpyyt iti mlapadya-dvayam anustam ||12||
nanu brahma-prrthanay paramevara evvatrosmi, nha
kasypi vaaja iti cet, msmsu m svamhtmya prakayety
hudruhieti | druhiena brahma tva na prakita,
1 prahtya [kha,gha]

yatothetydi | anena [bh pu 10-31-4] na khalu gopik nandana iti ||


13||
tanmhtmya cet satyam, tarhy eva tv vrma ity hubhaveti |
anena [bh pu 10-31-5] viracitbhaya vir dhrya iti ||14|
atha tathaiva dainyodayena tatra doamanropayantyosmka garvakhaanrtham evam carita tvayety husvajana-smaya iti |
smayo garva, vraja-dukhakaye vra samartha ! he dayvrety
artha | nirgat ak yasyeti adhunpy asmad-garvaeostti m
akih iti bhva | ataeva he dhra ! parama-vicraja paita !
anena [bh pu 10-31-6] vraja-janrtihan vra yoitm iti ||15||
eva ca nayana-santpa nirvpya hdaya-santpam api nirvpayety
hubhajatm iti ktajatvam, gavn iti nirupadhikplutvam, rbhareti sva-saundaryea svata eva sarvkarakatvam, phai-maulti
mah-prabhvatvena sadaivmlnatva coktam | tensmka
bhajanam abhajana v bhavatu tathpi parama-kpmaya
sarvkaraka tvac caravja sva-prabhvenaiva tapta-kucvapi
ital-ktya tatra sthtum arhatyeveti dyotitam | anena [bh pu 10-317] praata-dehin ppakaraam iti ||16||
tata ca santaptau karv api ktrth-kurvity huvacaseti |
madhunoptydi-vieaatrayea svarrtha-abdn sukhadatva
vyajitam ||17||
atha krama-prpta rasanendriya-sukham apy sns tatraiva
svem asdhraya vyajayantidarahseti | sudhaypy
anudhvana praklana tad vateti madhunopy atra vailakay
amuktam | he dayiteti nija-bhva-vyajan | padya-dvayenne [bh pu
10-31-8] madhuray gir iti ||18||
ki ca, tad-viyogamah-vydhe prasiddha yad auadha sadbhi
sevyate, tat pratyuta sevitam asmka tat dvigucakraivetyhus
tribhi | agha-hant ity uttara-padyrtham anustya | vayantu dukhavardhakam api kathayma | tath nuta ca nindita ca rutiknta ca
rutitpaka ca tapta-jvana ca jvana-santpaka ca mtasajvana ca jvana1-mraka ca ||19||
amta v halhalo veti | svdana-tayor yugapad evti-vardhand
iti bhva | virahe tu tad atsmrakatvenprpty tdhikyena
sutarm eva dukhadatvam ||20||

1 jvita [kha]

nanu nindmi ca pivmi ca iti nyyena tarhi ki tad eva muhur


anulyate ? tatrhuamteneti | uktrtham eva carita ca vaca
ceti | yath tava caritra-madhye vaya patits tath vacasyapti
bhva | agha-hant iti padyatrayea [bh pu 10-31-9] tava
kathmtam iti ||21||
ki ca, tvac ceita sarvam api prva sukhadam api dukhodarkam
evety adhunaivvagatam ity huhasitam iti | anena [bh pu 10-3110] prahasitam iti ||22||
ki ca, prema-nyo bhavn eva sukh, premavatyo vaya tvatkte
sadaiva dukhinya ity huanumtram apti ||23||
tad eva prapacayantivrajatti ||24||
nanu paryaat jagajjann madhye mamaiva caraau tai
khidyata iti katham avagatam | katha v tayo khelo yuman mnase
eva sakrnta ? tatrhunava-padmeti | yugmakam ity
anukampy kan | smaraam ity anumnd eveti bhva | tata ca
tath ravaa-daranayos tvati-kaimutyamntam | anena
lokatrayea [bh pu 10-31-11] calasi yad-vrajt iti ||25||
na ca tat smarna kaikam, npi s mano-vyath ekadeavartin,
npy upaamanavatty husakalam iti | athetyata evrthe lokdau
yojyam ||26||
atha tad anantaram ||27||
sahas darana-samaklam evety artha, kalila vymiram ||28||
kdam abhila-kalpa-namata huayam eyatti ||29||
anubhta sauhda yasya sa | loka-pacakena [bh pu 10-31-12]
dina-parikaye iti ||30||
athettha doropea vimukh-bhtypagata ruyantam iva knta
matv ktnutp punar anurajayantya hupraateti ||31||
caraasya padmatvam upapdayantidaragharmeti | loka-dvayena
[bh pu 10-31-13] praata-kmadam iti ||32||
atha tathaiva dattga-sagam iva ta matv jta-smaronmd
suratadhrm arthayanterati-vardhanam iti ||33||
tasauadhatva-vyjena nijtilobhatvam eva vyajayantya huu
muralti | nipry api muraly lobha-dhryam utpdayanti, kim
utsmkam ity api dyetitam | saragh madhu-makik, na hyate na
tyajyate | loka-dvayena [bh pu 10-31-14] surata-vardhana okananam iti ||34||
vyatireea tu dukhasya dusatvm huaata iti ||35||

yugntavat pralaya iva nimeo mana karma vyathayati | kaasya


kalpat nime-sahateti mah-bhvnubhvau | loka-dvayena [bh
pu 10-31-15] aatiyad-bhavn ahni knanam iti ||36||
mnasya jnasypagame mrchy satym ity artha | gua-deha
sattvdi-gua-liptam ||37||
patiputreti janiyama-putra-oka-tyga eva putra-tyga | kitaveti
punar api deha tyjayitu prayatasa iti bhva | anena [bh pu 10-3116] pati-sutnvaya iti | tatra ca gativida iti padasysmad-deha-tygarp gati jnata eva tavntikam iti vykhna-vat tad-varga-mtragmitva padyasyonntam ||38||
evam ucurityho tvanmohanatay sarv eva vayam aticatur api
nigr naikasy api raketi | mohana-vastnyeva gaayantihasitam
iti | eva vyastatay a eva samastatay tu nija-bhuja-vakasamkaa-prvaka-hasita-purasarsmad avalokanamrakita saprema kma-kalmaya vacanam evam eva mah-mohanam iti
vimad-vicresvdayat sad ity artha | anena [bh pu 10-31-17]
rahasi savidam iti ||39||
ktam asmd apekay, sva-yao-naimalya-rakanurodhenpy
asmstryasvety huvrajeti | anena [bh pu 10-31-18] vrajavanaukasm iti ||40||
aho citram asmn vih svakaam apy urar-kurue, tenpy asmn
punar-dukhayitum ity hutaveti | sabhaya vibhma iti stanasparena tasya sukham astty anusandhyaiva vibhratyopi khinya
vimya sabhayam eva vibhma ity artha | amn carambujena
nosmn eva dunue, ado dunvan sanniti bhva ||41||
medyanti aghri-sagatodravanti, komalyante ity artha | imid
snehane ||42||
tam eva satyam eva, naitanm vadasty artha nihurtmanm
iti tvad-vicchedepy tmanm anikramad iti bhva ||43||
hanta ki vaktavyam asmat-khiya-gauravam, yena tvam api
kahiktobhr ity hukusumd apti | yad v, vacana-bhagy
tasya svbhvikam eva naihurya sventu naisargikam eva
sralya vyjastuty drahayantya hukahin kuca-maal itydi
| etat-pada-catuayena [bh pu 10-31-19] yat te caramburuham iti
||44||
tathaiva vyjas taty tasya nikpatvam huasamajasam iti |
vrajatopi prn bald eva ruatsi, ahe kplutvam iti bhva |

vastutastu niryntopi prs tad ayai podreklipsayaiva na


nirynti, ato mrad apy adhika-dhukhadosti bhva ||45||
ki ca, vandhatopy aparypty prs tvatsphurtyaiva rakyante,
ity huathaveti | vahir antardhya asn ypayasi, punar hdaye
parispuran niruatsi, iti nikrmaa-virodhanamaya tavaitad atikautkam iti ||46||
ki ca, tad apy atapara niroddhumasn na prayiyasi, ity
utprekaenhuna vayam iti | svayam eveti yadi yya rnts
tarhi vayam evnveum ito nisarma ity asmabhya prakupyevety
artha ||47||
iti ced iti | tavecch tu naiva bhaviyatti vaya jnma eveti bhva
||48||
mgeti | adhirha-bhvasynubhvoyam, yad ukta tiracm api
rodanam iti ||50||
ktaka ktrimam ||51||
ta samayam, avadhibhta santa sukhadam | ur iavatya |
tasyvadhi-bhtatvena sukhadattve hetu-dvaya pra-niryato v
pra-nthgamdveti | ayam arthasarvbhi samty
sambhyya katmaka samaya evvadhitvena vyavasthpita |
yady atra sa nyti, tad prstyaktv sukhinya yma, yadyyti,
tad prvatya eva sukhinya syma, ity ubhayathpy aya samaya
sukhadostviti t niranaiur iti ||52||
eva sati sa kas tirobhvata uparata prdur sd ity anvaya |
anta-klntti mana-py ev kp-kakeua nirvatyatve
lattvam, tatopy atiayena smita-candrikay
cndhakratvacotprekitam, na tu vastu-bhedasya | madhurimo
garim gaurava tasya gabhratay gmbhryea mitirahitm
aparimit savida jna | pratha khyta maala yatra tat, agalakm-saubhgya prathamam eva daritam ity abhisrntam
rabhyaitvanta klam abhivypyaiva daritam iti japayan, na tu
vilpnte idnm ity artha | tata ca viraheti svapneti tat-sagaviccedasynubhavalopd iti bhva | aya suhd-viraha-knun
kacnutapta ca tath-bhta vapu stavapura stavasya
praasy pura vsasthnam, yad v, vapur antatm ity asya
vieaam etat | stava piparttti stava-pstm | bh kntis tay
vandita pradpta bhvntarluptam ity artha | garimadhuray
gauravtiayena madhurasydharasya sayoga vinpti cumvanasukham api daraddevopalavdham ity artha ||53||
kumudinya iti ta vin vastvantarea prabhullatn avpte | ctakya iti
ta vin tottha-vilpnapagamt, sragaraya iti ta vin

vhybhyantara-santpnte, tanava iti ta vin sva-satty apy


anavpte | tatra duravagraha sva-darandna-prauhi, sa
evvagraho vi-prativandhas tadante | para-pura-pravea
paraloka-gamana ktv sadyas tatkad eva tanavao deh,
tanavotik ||54||
ajalin sma dhatta itivinayavat dakiam udvyam, asasmanti
dakia-prakhareyam, tmla-carviteti dakiamdv sevpareyam,
patadgraha lavti pkadnti v khyta |
kcit tapteti dakia-prakhareyam | praty agrebhinavenodyat navakialayencchdyamnamnana yasya tat tath, tasya svarakumbha-dvayasya obh svge adhita ||56||
kcid-bhla itiroveenaiva kuila-bhvodgra-prkharyepi
madhyaiveyamm prvavad-vhudhradi-prgalbhya-prakandvm ca | prakau mada eva garala tena, patkair vai |
nighnatti karmburuha-dhriydikntbhi sapktam api ta
drasthitaiva satya kobhayatti saubhgyodreka scita |
kutukin vilsavatty antar ullsena, vastuta kopbhva ca ||57||
e gop, iyam api mukha-kamala-madhlim iti tad agaspaandyakaradvmeya prvasys tda-kakaarghtajtakobhasya tasya santrasta-mukha-kamala-madhlylh pna-janitaharea vismta-sva-prkhary tadn madhymnaiva tat-sakhya
vm ||58||
tenaiva locana-pathenaiva-punar nirgamana tata akanata eva
hetos tat-klam eva vieaa nimlite locane yay s | natk
kuilkti epi vm madhy ca jy | vaiava-toavykhynusrea karmburuhadhriydy ev kramea candrvalymal-aivy-padm-rdh-lalit-vikh sapta vykhyt |
vykhysyamns tad itarst api svbhiyogavatyas tat tad-guayogdibhyas t jey, tatra tatra vmya-prkharydi svayam hyam ||
59||
vinamadgtrti lajjay hasta-yugonnamana vinaiva gotra
moayantty artha ||60||
abhyunniyeti prkharyt knta mohayitum iva | hastayogonnamanam asy prvato viea | paridhir maalam ||61||
vm vmya-bhva-vieavat nyik | vmakargul-dalayugena
vmguha-mdhyambhy ity artha, choik tad utthadhvanim,
tasy hriya, srdha bahir nistau vahir nisaraa-nimitta
dantamahas ratna-dpakenaiva vartma-kalpanrtha kta rambho
yay s ||62||

urasi vemnyeti sambhoga-prrthanbhiyoga ||63||


dhnita-iro yath syt tath ghrya, irodhnanam atimdhurynubhavottha-vismaybhinaya | sarasa sollsa bhvaviea-sahita ca | vydhunvat tiraskurvat dakia-pinety artha |
aya sva-vipakkepbhinaya | aravinda-mukhti yogya yogyena
yujyate iti mukha-cumvanbhiyoge nyyo vyajita ||64||
dayitnanam kamneti tad vypre lajj-sakocayor abhinayecch
praka, tad avadhnecch tu vstav | ljanetyliganbhiyoga ||
65||
mocya punar vavandhety anubhvajpita-suratntbhiyoga,
dhvntety utprekay vmypagamt tatrtidhryam api dyotitam
||66||
karasya dala-bht kanyas y agulis tay ||67||
tad vidhunanam evvarta sd abhavad ity anvaya | kusuma-arasagrme vijaya scyatvena vartate yasya sa ||68||
muditd ullasitn madand dhetor moda knta-daranajnanda,
amaras tadya-kaitavnusandhnajo roas tad anubhva-rpa yadgharmmbu tena siktam ||69||
kvalokana-rpo yo mahtsavas tatra karaya pupavara
smita-bharair ve vidadhe kair iva ? anta-praphullantnm abhilalattatn pupair iva, tena ca tsm akuritatva-pallavitatva
pupitatveu jteu phalitatvam api nediham eveti dyotitam ||70||
ka vilokayasti | ayam arthakarendriydidvr kam
anubhavatopi mama na tda sukha yath tvad-dvreti | tvam eva
dhanyam astyuktv prem drutena prema-hetuka-dravavat
manas kartr tananayana-yugmakam lilige iva, ataeva taddrava eva
nayana-yugmn nistoyam ity utprek vyajiteti | tadn nayanatdtmya manas prptam iti paryavasito bhva ||71||
vyadhatta ktavn, lalma tilakam, bhragarimaiveti, ataevsy
spandana-smarthya nstveti ||72||
vipulai pulakai kadamba-kh tad rpaiva babhva | virahe kavicceda-kle ||73||
syandate sma, susrva ||74,75||
vikasvaro ya pikn svarasrastatopi ghanmbubhir iti,
drntika-pake ka-daranmtai ||76||

uttarya-sahitm eva ve kiptv apasarpa palyanamye prpa,


svcakrety artha | nijaskndhe ka-bhu-sparbhiyogoyam ||77||
adharaua-sapidhnam iti ka-kartka-svdharapnbhi-yoga ||
78||
iro dhunvatti bhadrea may tva jtosti bhva | kita-koeti
tda-kaadtari tvayi dimdhtum aha lajje iti bhva | oeti
tad ai m punar api dkhayitum adhun kim iti sannidhatse iti roa
| heleti tena ki mama, yad aham atapara vij abhavam ity avaj |
ssyam evnamad iti, atapara tvat-sampam api may tyaktam
eveti bhva ||79||
skandhntike, na tu skandhoparti kena tarkayiyamasvbhiyogaakayeti bhva | kuilitpgenety amara, hellasam iti
garva, manda-smitam iti hara, utsaveti autsukyam, alpkara
jalpanttisakhi ! akhaa-r-khalambin nlotpala-ml
sphany bhavdbhi iti | vahvartha vcya-vyagya-vastubhulya-yuktam, manadabhyastavat ||80||
dsn ceitam ha dvbhymsvyeti | tatra uttaryaakale
sraste satti bhva-vaivayd iti bhva ||81,82||
tadevams kecid anubhva-rp stambhakampdaya, kecin
nyakamanomohanrth kara-kauyana-gtramoandaya, kecit
sambhoga-viea-sph-scanrth ll-kamalghraveparirambhdaya, sarva eva bhv shajika-lvayamay evety
upasaharatievam iti | vii prabhv kavakra-rp
ye, yad v, vii prabhmavantti tath tem bhvn
avalena vaicitry balamn ca mnany ca y mdhur tasy
dhuratay | smsa, ste sma, [p 3-1-37] dayysa ca iti m |
v sarasvat v k ayas atikudrety artha | dhiao vhaspati
||83||
vraja-rja-tanayas tapana-tanaypulinam sdya vraja-ramamabhi saha viruruce ity anvaya | tato vistta | rjatasya rajatavikrasyeva nayo nti svbhvya tenopapannena | hima-kiraasya
candrasya kiraa-kandal ca mdula komalo meduro nivio
duravaseya, chavi-bhulyena duaka-nicayo ya sikatnicayas
tbhym | parimala-llasbhir lasatti tasylikulasya kolhala eva
khalasya vdya-bhedasya knto dhvanis tena dhvanitam | hallaka
maala-ntyam, crutm caratti tath tat | bhavalivalito nakatrarey virjita | prako nava-yauvanottho mada ca madana ca
moda-prasara ca tai sarasa mnasa ys t ca mna eva
sarvasva ys t ca tath tbhi ||84||

nitya-siddh r-rdhdy | tan nitya-sagitvam api ts kadcit


svnubhavasdhitam astti bhva ||85||
alaya eva netro nyaks tai parilitn vividhotpaln
palatpalni calad ani palni patri yatas tath-bhto ya peala
samras tasya samgagraena itale, tribhuvana-kamanya-massana
drptir yasya tat ||86||
adhra-akti-prabhtibhi ea kamahdyair bhta dhta ||87||
gamita prpita ||88||
manoroga-hetuko ya khedas tata eva sveda-salilam, sdaradara sagaurava sabhaya ca adaramadennalpamattatay rajyamnam
kramyama mnasam eva yatra tad-yath syt evam | mdumadhureety avathitthay ktrima-hara-prakanam ||89||
amaladh ka, mahit reh k, apacaya ka, madhur
mdhuryavat kiti ts prana-catuaye tathaiva prayuktavat
r-kre haho bhavn eva kahoradh, vaya tu kme hit bhavma
eva, kopa-samhopi [bh pu 1030-38] na prayeha calitum ity uktimtra eva bhavat kta, vasantarktopy ati-madhur adyatan
arad rk dukhadnena virasktaiveti sva-vacanenaiva vaddho
bhvn iti ts kaka-kana jeyam ||90||
valabhjo valavanta ke ?iti prane ke balabhja kevala ye
bhajanti te iti uttare tayth-bht gopya evetyytam | santa pait
ke ? iti prne ke sukhe santa vartamn kenpy udvejayitum
aaky ity uttare gopyo vaya mugdhs tvayod vejit bhavemaivety
apait iti svbhimatam | sre rase vilso yasy s k iti prane
ksrasya tadgasya rase jale vilso yasy s padmin ity uttare
gopya padmin-jtaya eveti svesm eva prvavaj jaya iti ||91||
padam raya | na yena jvantty asmad-viyogepi tama dukhalebhvaligena prema-nyatva-prasakty tvat-pranenaiva
tavrasavat tva sphuktam iti ts tasmin prvavad aki-nikoca
||92||
atidurlabham iti sphayam atha cti-durlabham ity artha | ladhvum
aakyam ity uktau sphym antarbhvvagamt tata ca
dvpntarastha-ta-arkardi-vastuni nti-vypti | tata ca sarvaprakrair durlabhasya kasya viyogenaiva t dukhinya eva gopya
iti bhva ||93||
itaretara paraspara tratamyena y pranottara-ctur saiva tur
mku iti khyt | prathame loke kasya do sve gu,
dvitye sve gu eva, ttye kasynupsyatva-prasakty
dodhikyam eva, caturthe tu tasya duadatvena tad atva vyajitam

iti tratamya tena tatra prathamayo abda-vaicitrya caramayor


artha-vaicitryam, tena vilasat prakamnam eva yat kapaa tad eva
varamaya paa vastra racayitv | avahitamanasa svadhn, hi
evrthe, ta r-kam, anasa akaasya bhajakam ||94||
kecid-bhajato bhajanti, na tvabhajata ity artha | tad anye kecid
abhjatopi bhajanti, ki punarbhajata ity artha | tad anywe kecidbhajatopi naiva bhajanti, abhajatopi naivaiti trividh jans te ke iti
prana ||95||
bh kntis tasy jananena camatkrakra | priyatamnmyatasya
mnasya piuna scakam | tma-nihena praayea asyy
srudbhavas tay ytayma virasa kahor ity artha ||96||
bhajato jann | tat prati-bhajanam ||97||
partmanty tmrm | nija-sukhenety ptakm | kt upaktir
yena tasai druhyanti, na bhajanti, pratyuta payantty artha |
ataeva sukahin ity asyaiva vieaa ktaghn ktam upakra
ghanti, na manyanta ity artha ||98||
evam uttamatveneti | caturvamu dvia evottamatvdhamtvbhy
yath-prvam dhikya vodhyam | sammita kito yopgas tasya
pgavyena pagutay r-ka-mukhbhi-mukha-gamanaktimayy
caula cacala yath syd eva parasparam evlokayantr dayit
preyasr lokya | aya bhvaasya ktaghnatvpdanrtham
asmbhir gham anyutay poya tatopy adhika
svntardhnensmd-drohcarad-bhajaj jana-vidrohitva svamukhenaivgkurute sma, ata svajayena hara-vodhaka smitam,
hanta svkta-nijgasi prehe kim iti manyu kta iti lajjay
apgasya kunanam, atosmin samprati prasda evocita, tamaktavatn lajjayaivpgasya tasmin pagut ||99||
prana-yuga gatam, mayi na phalitam ity artha | tena nha
svarthapara, npi laukika-kplur iti vyajitam ||100||
aticatvcatura evaitn atikramya vartamna ity artha | proktayukter iti karulpenkosmtyata | eva sartra | asmad udita
mad vkyam | nirayantu nieea nayantu bhavatya ||101||
anubhajatonuvty bhajato jann ||102||
divasanthasamakam iti na hi divasa-nth kamalni mlpayitum
arhatti bhva ||103||
many daray reh bhavad-vidh ity artha | tad raya tu na
| ati-bhmir utkara ||104||
avadhi mah-bhva-paryantam ||105||

nayana-pathntaritena yuman netra-patha-mtra-vyavahitena,


yums tu spaam avalokayataiva satety artha | etat mad vkya
svnubhavenpi prmkartumarhathety haatha kim iti ||106||
na ghana na megham, parasparita-leea na nivia ntiayam ity
artha | ata sampraty api prasdateti bhva ||107||
ghrma-bhsa sryasya gharmajobhitpo marmai marmai
prasaktm atimuda racayati ||108||
ukta-lakaa sarvam ida vk-cturya-mtra may
svaparjaypahnuvyairopantam, paramrtha tu uteti
sagadgadam haki tviti ! asvanurga prati-vidhim upanetu
prpayitu na akyate, tat-pratirpo mama nsty evnurga iti bhva
| upakta-bhvam upaktatvam upakram ity artha | saprayta
prpnuta | anenopaktam iti svayam evg-kurutety artha ||109||

via stavaka
hallaka-bhramaa-hastaka-tla-rga
vdya-svarodghana-nartana-tad-virmam |
sagdhi punar naanaratyamalmbukhelmdhvka-pna-ayana vivtni vie ||
atha yadi rama-ratmasabh lapita-sudh-rasena sabhjit sat |
vijayate sma, tad anantara tasya vapue sphvat ca babhva, tad
tena kntena sa dayit-samja kim api nijagade ity anvaya |
praebhyopi priyasya r-kasynana-candra-galitena | pra-priy
ka-pra-tuly | jayate tiraskurvate ||1||
kenacid api naena yannviktam, aakter iti bhva | na cbhtacaratvena nirmlatvd aprmya akanyam ity ha
ubharateneti | ninyita nitarm abhinyitam | hallakatayeti yad
uktamvahu-str-kartka ntya hallakama iti smtam iti | na
vilasya doasya sa sthitir yatra sa csau lsya-viea ceti tam |
ramayn man mlyvayavn yni yasi lghs te
patk-nikara iva kanaka-mi-ml-tulykra ity artha ||2||
sthyat vivasyatm | ati-praka yath syt tath ka
karaena drkto mada khinya-bhgo yasya tath-bht-kta
ghana-srasra reha-karpramaya yat kedra ketra tatsadam | srita vistrita raho yena tdena rmayakena ||3||
smeti yamakrthaman adhikrtham | hdayam kampate ||4||
alantu prpnuvantu, nae vyptam ||5||
lasyamna kmyamna praaya premaiva sudhbhiekas tatsambandhi-saliln nirgama nivrayitu lam asyeti | anena ts

tath-butn kbhilsa-poaka-niala-premavattva vyajitam |


ka-mah-mdakalabheti tadya-bhva-hva-heldn cenm
api ka-vakritvam | kamano-vykulkri-vikramatvam |
kucakorak eva tumb-phalni jti-bhedena vartulkri tni jeyi |
ataeva korakai prathamam upam | kasya durgamat
nisarasmarthym ity artha | vadanny eva candra-vimbasamh uparibhe ye tath-bhtai kanaka-kumba-vieai
obhamnam | kaumud-durgamivetiprvoktayor
vakaraopamnayor vgur-jlayor vakrya-kadyitva-rpo
doa prasakta sd iti tad-vrartham utprekeyam | bhvalayety
rdhvdhovati-samasta-lokebhyopi bhr lokasya tadn saubhgya
scitam | mihireti, tatrpi yamun-pulina-pradeasya nitarm |
tdkrakntgaa-veita ntyocita-sthna-vimarrtha kaa
sthiratay tihantam utprekateka-ratna-snum iti | ratnasnu sumeru, tata ca vicrita-sthna prati tath-bhtayaiva
manda manda gacchantam utprekatesampra-mahasa iti |
gatv ca tatra prathama cakra-bhrami-nyamrabhamam
utprekate-ratir aseti | tata ca nyamna-samptyau virmrtha
kaa tath-bhtatay tihantam utprekateyamun-pulineti |
hima-kaa-gaeti rama-vindunm upam | sarvato-bhadra tan nm
sandarbha-viea, pake, sukara sarvata eva bhadra sukha yatra
tat | pratilomnulombhy pda-kramo yatra tat | yatra loke tem
evkarm pratiloma-phenaika caraas tem evnulomaphennya caraa ity artha | pake, kadcit pratilomena kadcid
anulomena ca nty avaa pdakramo yatra tat ekair evkarai
caraa pdo yatra tat, pake, eka tulyam evkara skhalana-hna
calana gatir yatra tat | sulalit-bhy bhrybhy prktasasktam aybhy sama tulyam, pake, bh ukti-praty uktimay
v tay sama obhanam, sarva-sdhusamneu sama syd
abhidheyavat iti medin | sadaiva lesa, pake, san lea ligana
yatra tat | cheka iti vttir iti anuprsau yatra tat, yad uktamvarasmyam anuprsac cheka-vtti-gato dvidh iti, pake, cheko vidagdho
vttye kara-caradi-clana-vyprasya anu anukla prsa
praka-vinyso yatra tat | punar uktavadbhsanmn alakrea
bhsura dpta, pke, punar uktavad bhsate tath tac ca bhsura
ca tat, ekasypi tan maalasya gatilghavena dvitaya-tritayavat tad
bhnam abhd ity artha | viayam abhvena bhinna-cihnacatupdatvena samabhvena tulya-mtrka-catupdatvena ca
ramayo bhva satt yasya tat, pake, gati-bhedena maalasya
kadcid-vaiamya kadcit smya ceti ||6||
ramau mabhvena rehatvenety artha ||7||
ase skande vinyasta bhu-mla yatra tad yath syt tath ||8||
purapacd-bhvena pravieti maala-madhyasth rdhik
parityjyaivtilghavena maala-sthayor dvayor eka madhya tayo
purobhvena paraviya tat-phata parvty anya madhya

pacd-bhvena tayo praviya tad anantara ca tad agrata


parvtya apara madhya puna purobhvena praviya punar api
tat-phata parvtypara ca madhya pacd-bhvenety eva
sampra-maala-bhramanantara maala-madhyasthardhiksa vma-bhujenliya punar maala-sthnm uktanyyena madhya-madhya-pravea ity evam agrimaloke spaa
bhvi | vibhramato vilsenety artha | gomtrikvandha iti sa yath
akarapakte pratyakara prati-madhyam eva pura pact
parivartana-veana-rekhvinysena bhavati, tathaivety artha |
sakal eva kavatya eva sva-nikaastham eveti prva-maala-madhye
tasya rth-shitya-darant, kathacit prasakty ryy apy
apagama scita ||9||
puna purastd upasaratty agra-dea gatv vivtyeti jeyam ||10||
uktam evrtham uktapoa-nyyenha-evam iti ||11||
nieea vigata mna parima yatra tat, lekh-valirdeva-re,
nirlekha nirgato lekha iyatt yatas tt ||12||
muraja-bandho murajkti-ghaita-lokokkara, pake, lalito
murajasya bandho vdya-pravandho yatra tat | nirdobhi
arkartudi-rahitbhi-mdbhir aga yasya tat, pake, spaam,
paair mlyair vhitam, pake paavenhitam | lalita yath syt
tath ligyam liganrham, pake, lalita ligyo mdaga-bhedo yatra
tatra | vilasata obhannaknarhatti tat, pake, akyopi mdagabheda, yad uktamhartakyktis tvakyo yava-madhyas
tathordhvaka | gopucchktir ligyo madhya dakia-vmag iti
naka-dundubhir vasudeva, pake, tata vdika
vdyamnaddha murajdikam | vaydia tu uira ksyatldika ghanam || ity amara ||13||
amtndhasm amta-bhojin devn ravaayo karadvayemtni samakirannicekepa | rasanay jihvay yo rasa smdas
ta natti sa, atapara na terocakam | amtam svdayiyantti
bhva ||14||
tenaiva ekenaiva vapu s maal jyotsntimirdibhi kptm api
srajam ajait | jyosn-timirayo kntitralya paraspa-vairaceti, atas
tain meghayo knti-naiviyena paraspara-saukhyena cotkara,
kintu tait megha-kntyc chdana-rpo doa iti campakaymvjbhm upam punar api nivileakaa-sakhya-prpty
artha kcanendra-maibhym iti ||15||
valvaditydi kriy-vieaa-catuhayam | bhramyati r-ke ||16||

tac ca cakra-bhrami-nyam antar vahir nla-mai-maala-dvayanirmpakam iva jtam ity hahrasvvarta iti | antarasth
madhyasthit rdhik kanaka-mai-kaikm iva sarati,
maalbhvena parikrmyati | drghvarta iti puna ca vhan
maalbhvena ts nikaepi bhrmyati | eva ca yugapad eva
nla-mai-maala-dvaybhva ity aticitrat, praka-bheda-svkre
s na syd iti lghava-kalti-kaualam evtra vyavasthpitam, tac
cntarmadale bhramanantaram api tadya-maykhaparidhis
tadkro yvan na viramati, tvad eva vahir madale
paribhramyaivntar maale tatra praviyaiva punar bhramaa
tasyaivam eva vahir maale punar apti parmyam ||17||
tauryatrika ntya-gta-vdyam, upatasthe upasthitam, tatrgatam ity
artha ||18||
tath sati t adhihtryo devat hastdhyya-devatm anughya
gna-devat rga-rgi-gaa-devatdi ca svayam gatm
anujaghur ity anvaya | nitarm amnm aparimitm nanda-vttim |
lalita-patkm itydiu patkdayordhacrandrnt sayutsayutantya-bhedena trividheu hastakeva-sayuta-hastaka-bhed
sagta-trato jey | yad uktamnartane rakti-janaka
padrthkti-kraka |padetarguli-nysa-vieao hastaka smta
|| iti hastaka-smnya-lakaam, yatraika-hastata crstha-praka
syd asayuta ity asayuta-hastaka-lakaam, hasta-dvaya-yuter
artha-prake sayuto bhavet iti sayukta-hastaka-lakaam,
hastbhy vipra-yuktbhy kriyay ntya-hastaka iti ntyahastaka-lakaam | atra sayuta-ntya-hastak anullikhit api
viuddha-sahasrahast ity anenopa-lakayiyante | dhanik dhanina,
anyat spaam | pake, lalita patko hastaka-bhedo yatra tm,
kucitguhaka samyak tarjan-mlam rit | patko yatra suhitaprsrita-karguli || iti satripatk satri yjikn patktulym, pake, tripatkena sahitm, tripatka patkastu vakritnm
ikguli iti | hassyena lulit mardit mdul-kt ca, tarjanmadhyamguh-militgr pare puna | aguli virale cordhve
hassyo hastakastu sa || iti | kartay mukhasya obheva obh
yasys tm, pake, kartar-mukha-nm hastaka, tarjan-madhyame
bhinne vatritnmik puna | patkasya yad sa syt katar-mukhahastaka || iti | paleti spaam | tarjany anmikguh vakr
madhy prasrit | patkasya yad tu syc chka-tuaka-hastaka ||
iti | sandaa sti khyt, pake, hastaka-bheda, tarjanya
guhakau caiva militgrlpa-kucitau | viralordhv pargulya
sandaa satu kathyate || khaak vdya-bheda, pake
khaakmukho hastaka, vakrite madhyamgulyau viralordhve pare
puna | tarjanyaguhakau cgre militau khaak mukha || iti |
madhukareti spaam, dhanur latgramlitgulka padma-koaka
iti | hituiko vylagrh, patko nimna-madhyo ya sa tu syd

hituika iti | svaneti spaam, aguha-madhyame sayuktgre


cordhvtha tarjan | kanihnmike cordhve sc-mukha iti smta ||
iti | mrgeti spaam | aguhnmim-mdhy militgr paregul
| rdhve yatra puna syt mga-ra sa hastaka || iti | aamti
spaam | patkguhaka cet tu syd konyata puna |
ardhva-carndra iti prokto bharatdi-munvarai ||1 ity ardha-candralakaam |
tad anugmin pravandha-dhruva-gna-devatm iti sambandha |
tad itarair mahtletarai kudratlair ity artha | cac cat-puaccapuau mrgatlau, hasa-lla-gaja-lla-sihanandanstrayo
detl | di-abdt ait-putrakasampakveakodghastrayonye mrga-tl ca jey
ditldayoau alpamtrk de-tl | ete mlakani gurudvaya laghu caika pluta cac catpuo mata,gurur eko lagh
madhye guru ctapuo mata, hasa-lla sa ucyate, guru-dvaya
laghu caika pluto la ca gurus tath | drutau guru laplutau laplutau
gure kaka || laghu puna ca catvro niabdh laghavo yad | tad
tloyam khyta sihananda-sajaka || laghunaikenditla iti, eko
druta caikatl iti, drutau lau rpaka smta iti laghur gurur lagha
caika pratimaha prakrtita iti, laghu-dvaya virmnta-nistrau
parikrtitam iti, druta-dvaya laghu caiva yatitla prakrtita iti,
druta-traya virmntm tripua parikrtita iti, drutau lagh
bhavet cet tad svau-tlak iti | harivilsa-svarrthau
pravandha-bhedau, tad dayo ye svara-pha-viruddibhir valit nnpravandh dhurv ca tadya-gna-devatm | yatraika-khaa
udgrhas tathaiva dhruva-sajaka | racitnya-padbhoga sa syd
dhari-vilsaka || yatra sptkarair eva ajdi-svara-vcakai |
krama-vyutkrama-vyastai ca samastair vcitrthakai || udgrhadhrauvakau sytm bhogonyapadai puna | svrrtha syd
iatlo moka idgrhake bhavet || iti | svara-phaviruddni
pravandhgni a | svara sarigametydir viruda gua-krtanam |
auryadna-dvayasypi pada tad itarat smtam || tenakas tenateneti
pho vdykarotkara | tla caccat-pudi syt diti jeya
manibhi || iti tal lakani | pravandhotikudro draviabhvaddha-cindu-nm yath, yath ca tailaga-bha-vaddho
dharu-nm, tathaiva pcttya-vrajdi-bh-vaddho dhruvaviupada-saja |
sapta svar jdaya | yad uktam ajarabhau ca gndro
madhyama pacamas tath | dhaivata ca vida ca svr syu
ruti-sambhav || mayraca-ctaka-chga-kauca-kokila-dadurr |
1 hastakam rabhya ardha-candra-lakaa yvat likhita-stri
grahnta-kd racitni, rbharata-muni-kta-nya-atroktni
lakani tu vilakani |

mtaga ca svarn hu krameaitn sudurgamn || iti | ekaviatir


mrchan svarrohvaroha-rp, yad uktamkramt svar
saptnm roha cavarohaam | mrchanety ucyate grma-traye t
sapta sapta ca ||iti | grmatraya aja-grma-madhyama-gamagndhra-grm | tad uktamsvar scyavasthn samho
grma ucyate | aja-gama pacame sva-caturtha-ruti-sasthite |
sopntya ruti-sasthesmin madhyama-grma-iyate || rimayo
rutim ekaik gndhra cet samrita | paruti dhonidastu
dharuti saruti rita | gndhra-gamam caa tad tan nrado
muni || iti | gndhra saparivro grmastu divi gyate iti ca |
jtayodaa | yad uktamybhyo rg sambhavanti jtayas t
samrit | t sapta uddh vikt ekdaa udht || iti | rutayo
dvviati, yad uktampaca-sthnodbhavo ndo vibhakto
mruthata | dvviati syu rutaya ravacchratayo mat || iti
| tatra ajasya catasra, pacamasypi catasra, dhaivatasya tisra,
niadasya dve, eva dvviati | padni vkyni ca tlndinivaddhni cen mtu, tatra nivaddho rgas tu dhtu, yad uktam
vmtur ucyate geya dhtur ity abhidhyate iti | vaydayo lokata
eva prasiddh iti na lakit | druta-vilambita-madhya-bhedena
trividho laya, yad uktamkriynantara-virntir laya sa trividho
mata | druto madhyo vilamba ca druta ghratamo mata ||
dvigua-dviguau jeyau tasmn madhya-vilambitau || iti, agahrogavikepa-viea parikrtita || iti ||19||
kiyatbhir vaiikbhir udyaye udgatam, tatrodbhutam iti yvat ||20||
sahasita sahsa r-yukta mukham evmbuja-koo ys t,
vaiikyo v-dhriya, vaiavikyo veu-vdydinya, karakalitopga yath syt tath aupgik ca ||21||
vggeyeti, yad uktamvca geya ca kurute ya sa vg-geyakraka
iti tasya guai ||22||
gta dvedheti gna-vdya-ntyeu brahma-viracita-niyama-yukta
yat tan mrga-sajakam | tat tad dea-priyatvt tat tad-dearty
kalpita yat tat denmakam | cac cat-pudy cac cat-puaccapua-avit-putraka-sapakveakodgha iti paca
prasiddh sagta-astrata evety artha ||23,24||
tla-dhri kalita-ksyatlottama ghtaksyamaya-karatla
karvjam apasavyasavyato dakia-vmata uparyadho nikipant sat
kim apy anirvacanya yath syt tath aama svaram upraat,
ajdhy sapta svar iva tasys tlopy eka svara evbhavad ity
artha | kdam ? laghvdi-vidhau sa-abdakam aabdaka ca, yad
uktampaca-laghvakaroccramit mtreha kathyate | eka-mtro
laghurjeyo dvi-mto drgha ucyate || trimtras tu pluto jeyo

mtrrdha drutam ucyate | laghu-druta-dvayrdhantu virma


parikrtita || iti kriy tu dvividh prokt niabd ca sa-abdik iti ||
25||
maurajiky muraja-vdiny pinaivodghyamn abd,
upgadhriy upga ninyire, upgam udghaymsire ity artha
| phurada-dharad-dala kampra-kaham ity upga-vieaa kriyvieaa v ||26||
sapta-svar ity asynantara-lokasthena prdur abhavan nityanennvaya | santa ca te anuvdydaya ceti tath te, tad uktam
caturvidh svar vd savd ca vivdy api | anuvd ca vd tu
prayoge bahula svara || rja-rpa sa vijeyonuvd bhtyavan
mata | vivd atruvajjeyo rga-bhagakaro mata || savd
mantivat proktah svara-stra-viradai || iti | ruti-samstat
tacchraty ucit grm ||27||
tnnm ekonapacat-sakhyatvena prasiddhnm api trilakti |
tad uktammrchan eva tn syu uddh -vakyati || iti |
pariprdi-bhiday rg pacat mukhy, tridh prathama
trividh, tata ca viuddh sakr, apikrt slag ceti
bahuvidh | yad uktamsa ca rgastridh pra-vauavbhedata | tatra sapa-svara pra a-svarai vo mata || pacasvarairauava syt pratyeka trividhas tu sa |
uddhonyasyopajvant | slaga sa tu vijeya sakro dvaya
jvant || iti ||28||
gamakn svara-kampannm, yad uktamsvarasya kampo
gamaka iti | calcale iti, yad uktamsvar cland-v calaveti kathyate | acal uddha-vikta-svarair yukttra sammat || iti
tayor eva rutydn vyaktir ity artha ||29||
tayor vayo, cala-vym acala-vy ca ts rutydn
park kahair eva kartbhi cakre kt, kahonntarutydidyaiva te ve pram-kiyete ity artha | parasparam iti kadcit
tbhym api sva-prmya pauhy sasthpya kaheu park
cakre iti vidhi | sargadravartinyas t gopya iti bhva ||30||
atha tatra1 pravandha-gnam anukathayiyan skhya-pravandhalakaasya mata-bhedena vaividhyt ta svayam eva lakayatidir
iti | ditla, taddibhir eva tlyantair navabhis tlai so bhavati |
rajayatti rajaka ||31||

1 ataeva [kha]

dhruvasya lakaa yatra, mahasya lakaa yatra, sa ca sa ca


tvapi uddha-slagau au, tata kahata eva rejatu | atha tayo
sayor vividh gatir api rajeti vacana-viparimena sambandha |
elkaraaakbhir vartany govaena ca lambharsaika-tlbhir
aabhi sa ucyate || iti uddha-sa-lakaam | dyo dhruvas tato
maha pratimaho nisruka | autlas tato rsa ekatlti sapta te
|| iti slagasa-lakaa ca ratnkardyukta grantha-kt na
sammatam ity avasyate ||32||
skd eka-vra vmvarte, atha tathaivaikavra dakivarte cety
evam || 33||
ntyga-bhtn gnbhinaydn mpthak pthag avasthitiparipm havaktra iti | grvbhuvi grv-pradee vidhuvana
vdyder gtrthasya vsvdana-scaka kampanam | netrayor
dolana sabhyaktsvdana-tratamyvadhnrtham | vm-vmayo
savya-dakiayo skhalanasya gatilghavnukla-parivartanasya
balan suvalitatvam ||34||
sa-garbha-bhramair garbhentarntar bhramo ghrana tat-shitai
| no bhugn na bhagn na bhaga prpt ||35||
madhysytikryd-bhaga ivpy agat ak yatra tad-yath syt
tath nantu | vartayor vma-dakiayo ||36||
ntynurodhavan nartakr nustya bhramantn vaiikydnm
api daivt tathaiva ntyam evbhd ity havaiikya iti |
upalakaam etat | rampanodanrtha vyajana-dhrin
tmbuldi-samarpik cnucarm api ||37||
tanvagya katham-bht ? kasya sammukhn | krameeti yadi
dakivartena kyo bhramati, tad t vmvarta-rtyety artha |
naiva gte sma, naiva prpu, tat-tat-kaualodgamasyvirmd iti
bhva ||38||
purastd agra-pravede vma-bhge prasarati sati dploke
dhvntastomas tac chy-rpa, tat-pact-pradea eva tad-dakiabhga eva sarati yath tad vat ||39||
maala-vilsi maalastha vdydi hari-ntya-sahya sat
vilsinn ntynugacst | suda striyas ta r-ka jagu |
sa tu r-ka, candrdikam | tac ca kvacit leea, kvacit
dvitrkara-parivartena ca saha gna jeyam | yath [bha ra si 1-1-1]
akhila-rasmta-mrti, prasmara-ruciddhatrakpli | kalitaymlalito, rdh-preyn vidhur jayati || ymin-kta-ruci
uciknti-,cndrikvalivibhvi-kaca-r | a-padlikalitai kalagtai,

paya bhti kumudkara ea || iti | s lalitni ceti, yathvadana


madhurima-sadana, calana dalana karndra-krtnm | hasita
dg abhilasita, tava savayo varyat kena || iti ||40||
dhuneti prasveda-rpa-madhunety artha ||41||
vimbodgata prativimbitam ity artha | tat kasya santya vapu
kart ta r-ka ntyanta kicana vrte sma | s yath
ntyasya lakm suras tath bhavata | n n n iti prauhy
niedha-trayam ||42||
utsavena nava nava yath syt tath, praddhto romodgamo ys
t ||43||
viakalit akhait sampr eva bhed yem tn ||44||
ts svara-samudayeu dhmasu rpeu ca r-ka
prtimyayau prpta | dyaveu katham-bhteu ? sagarimapadhaniu aja-gndhra-abha-madhyama-pacamadhaivata-nideu, pake, sa iti ka-vieaam, garima
gaurava pti rakati yaddhana lvaya-mdhurydi tad vatsu |
skal kala-sahit sa-kaual v alaktimaaya laptyaga-bhtamukhylakrs tai sumajul rutayo dvviatir ye teu, pake,
spaam riti rotra khyti ravaa v ||45||
t nartakr dhik ||46||
eva svtantryea nartitv dorbhy rdhm ligya nanarta |
kdm ? asya r-kasya sarava-khedpanutyai vaidagdhy
devyaiva svaya racitm | sauhitya tpti | sataiditydi-dntadvayena saundarya-suvalitatve ukte ||47||
aivarya npedire, na akt babhvur ity artha ||48||
vobhyate, vididyute, cakra, dadau, ppacyateitydiu kramea ye
[p 7-4-82] guo ya-luko itydi-lakaair gudayobhysa-dhrm
dviruktisya prvobhysas tady dharms tena sarvatra na
srvatrik kvacid avyabhicaranty apty artha | yad uktamabhsa
vikrevapavd notsargn1 vdhante iti | pake, gun ntya-gtapaitydn samyak prasraam vikaraa tac ca vikrm
autsukya-mada-cpalyvegdn manovikr drgha-hrasvasvabhv dairgh-hrasvatvni kadcid-bahutva kadcid alpatvam ity
artha | te ca te tath abhysa pauna-punyennulana tad
dharm, tatra bhav ity artha | tath-bht api na sarvatra na hi
sarveu janevavbhysa-mtreaiva te bhavantty artha | tasy
rdhy, tad-gun te gun svabhva-siddhatvd abhysa
vinpi nitya satt vartata evety artha ||49||
1 no vidhn [kha]

yat sva-bhva-siddhatvam lokya parylocyety artha | trapmayasya


sarasas tadgasya payovalalambire, trap-magn babhvur ity artha
| craya craastriya, arayasmna lajjay vanntam, kusumni
kiranti smeti, tatra varartham iti bhva ||50||
dhaivatasya ca graha ca tbhy saha, tad uktamaastu
vyajako geye yasya sarvenugmina | ya svayagrahat yato
vysdn prayogata || iti | graha graha ity ukto yo gtdau
samarpita iti, nysa svaras tu sa prokto yo gtasya samptikt iti |
ten ten ity lpe magala-scakam, tente visttavantau, na iti-loka
laukika-praka-rahita yath syt tathety artha | abdaprdurbhvevyaybhva ||51||
tayor nyga-sampdanenaiva gra-vilsa-cturm ha
tlvasneti ||52||
hdayadar haratti kvip | aya r-kotisahdaya ||53||
hitorpito balaye rsa-maale salaya sarasa ca yo ntya-vilsas
tena prativyakti jane jane vyakti prkayam patsyamna
prpsyamna sukomalbhy karakamalbhy kamanya ca tad
amalamsya yatra tac ceti tath tat ||54||
hima-bluk karpra, lasyamnatay kamyamnatvena, tasminn apy
upavie sati | palasya kiuka-vkasya pala-puakn dalapuaknm, ati-madhura phala parimo yasya tda pha-rasa
rasdita rasai svdair aditam, akhaitam atirasktam ity artha ||
55||
vayasya-gaai saha kta pulina-jemana vismrayateva manas
karaena tena knena kartr sagdhi-vaidagdhikay saha-bhojanavaidagdhyena samaya gamayitum rambhe kriyame sati | tena
katham-bhtena ? vayasyjanai saha kariyame pulina-jemane
mano yasya tena, tiraskri antapaampratisr javanik syt
tiraskari ca s ity amara ||56||
premnanda eva sarasvn samudras tasmin bala-vat taratarage sati |
katham-bhte suhu ati-sahaje nirupdhike ity artha | madanamadenaiva naanataro nya-vegas tena rasntara-prptviva saty
vivarjito hsakoco yatra tasmin | apihitdarbhirancchditasammnbhi | abhirmasya bhva bhirmyam | tara-tanayay,
nayena nty, ypitena prasthpitena | spaam ||57||
ts parasahasr;n paraspara-vilakayena pratyekam eva
paryyea ntya krtsnyena varaayitum aaknuvan digdaranrtham ekasy kasycana rdh-sakhy ntya varayati
tantrtydin | kanaka-dala-rucm ity anena ts maalbhvam

abhivyajya tan madhye sagta-vidyodgra dhmevety anensy


karikyamnatva vyajitam ||59||
vma jnu ardhendum, ardhendum ivkucat ktv anyad-dakia
jnu vykoa prapulla padma-koam iva ktv tasthau | yad v,
ardhendu-padma-kaoau hastaka-vieau | vma-dakibhy
pibhym unnybhinyety artha | lalitam itydni paca kriyvieani ||60||
prakena svedena medyadbhi klidyadbhir jatubhir ivety anena
kai-lala-grv-jnvdy gnm kucanennyonya sparsambhvya tasy nstti dyotitam | hastair hastakair hassyakartarmukha-padma-kodibhi ||61||
kd api kam udara yatra tad yath syt tatheti prakavsena
pha-vakrim tathbhvt | myad-valkam iti tath-bhve trivalivilopt ||62||
vaktrmodetydni vyju-ghre iti kriy-vieani catvri,
bhramadalti mukhasya catur diku bhramatonugamant | rjantas
tejas kntn gtra-gaurima-hrdi-vetima-vimbdhardy
aruima-bhramardiymalimn paridhayo maalni yatas tad
yath syt tath ||63||
pri-dvandve unnat-kte upavi ktopave -sajjita-roideety
artha | hrasitavalti vakasa unnamane trivahi-hrst | namannvi iti
prakavsena nvy kicit aithilyt | vaddha-muo karayor
aguhau kuca-bhuvi kucgre vinyasya ||64||
tata ca gna-samptau sahasaiva maala-madhyd antardhya
tatpact-pradee tihantys tasy virma-prakram ha
yuktnm iti | kahena saha tantrydi-vdynm ekatym ekbhve
yuktnm udyuktn gyanydn pact pa-dee sthitv |
calakuceti kua-abdena kaculik lakit ||65||
abhirpam bhirpyam | bhuvaneu yat saurpyasra rehasaundarya tasypi madhye m obh yasy s | rate kmapatny
api mada namayatti tath s | iti hetor lalita kara-akhn varitavaiiyn jyehdn madhurim yasy s | bhavasya
mahdevasypi manas ceta ||66||
tiryak-ktya tira cnktya unnamitau rohaa-mrgeottugktau
namitau pnas tata evvarohaa-mrgea namr-ktau sphrau
vakoruhau spicau ca yay s ||67||

rdhvordhva-bhramibhir ity upaveam rabhtianai anai


smnya-lakitena dehon namanenordhvovasthiti-paryanta
bhramaair ity artha, ataevodrair udgat-bhtai paridhibhir
maalai ||68||
tln tat tthaiy itydnm ullsa-prvaka-dhvananena mukhar |
naana-vidu nty-pait ||70||
prvakya kyasya prva-bhga dolayant ||71||
viyati ke, viyati nayati satty artha ||72||
asa bhujay samagrahd iti sukhakham ida skhalana-vrartham
||73||
tamlasyeti dnta-dvayena bhybhyantara-obh-vilsa1
parvadhitva daritam | raty sthyi-bhva-rpay, gra dyo
rasa ||74||
kse kta-vma-bhu-valayety anena gre iva noy asy
puruyitva scitam ||75,76||
llay kautukena kta vuddhi-prvakam eva skhalana gnasya tlabhaga-rpa dm dy kipant mm avamantu man ntyatla-bhagya yatamno bhavn svatna-tla-bhagam api karottti
bhadrea may jtam, tad api mat-skhalana tvay kartu duakam
eveti sajay jpayant satty artha ||77||
atha tadya-vdynusrea kaa nartitvety artha | anyair na
gamy durjey gati calan san kautukt tad-vdya-ikparkartham iti bhva | vdya-bhrae samyag bhlana madvdya-bhrao hanttra m bhd ity eva tatra bahutara vyagra
citta yasys tath-bhtm ||78,79||
akhil ity anenoktam artha vivvna hasd iti | tena ythevar
sakh-tat-parivra-vndn sarvsm eva sgarsa-prptir abhd iti
daritam ||80||
rnti kartr riya obhm pupoa | rntim eva dvidhopamimna
obh spaayati | sahacar sakh iva lale gharmkurn
mukhvalm iva jugumpha | mdhvkaptir iva samastam agam
alasaycakreti ||81||
vilasato harer bhuja-irasi ekasminn eva skandhe dor yugma bhuyugala dadhn sat llay yad lasya tasmd dhetos tanuvallvivalan svagtra-latmoanam akta akarot | tata ca tasy
1 vhybhyantara-vilsa [kha]

atisusakhymta-sikta r-ka sva ktrtha manyate smety


hadhruvam itydin vyaktay utprekay ||82||
kpiyana madhu tena matt iva tatra na tatrape, na lajjate sma |
tevamn krant tev devane ataeva krbharothena ramea
vilulit | katham-bhtena ? lalita yal lvaya
tasyramabhtentiobhsampdakenety artha | rasika-bhvena
rasikatay kena vinyas ta bhuja-irasi skandhe bhuja-daa
nyasta nysa-rpea sthpitam, pumn upanidhir nysa ity amara
| cumbanenopabhuktavat ||83||
kasycana vadana-candram asamlokya civukam unnamayya tasy
adhare tmbula-carvita vitatra, dadau | katham-bhty ? gae
ka-gade gada sva-gaa nidhya vartamny
mnasydarasya ymavaty | gae kde ? lasyalsyayor
lvayena sahite calant ye mai-kuale tayos tavasya pratikte
pratimy ktau nirmne ktini nipue ||84||
saubhagam eva bhagavatt aivarya tasy parimaln
vikhytraant prpnuvat urasi vakasi dvayor api kucayor eka
ka-pi nyadhatta, tvapi kucvapi, atysatter atysannaty ||
85||
reyas aty adhik ||86||
te kiki-npurdnm ||87||
ymavat ymin | nandinbhif sama svbhi aktibhir ity
agretana-vkyena svarpa-bhta-aktitvena nirpayiyamnm api
ts svacchyvalibhir upamnam | [bh pu 10-33-16] reme rameo
vraja-sundarbhir-yathrbhaka sva-prativimba-vibhrama iti mlavkhynurodhenaiva, tac ca anyadurdhara-tan ntya-gtdi-vilsavattvasyasyaiva vivakayetyata hasvaceiteti | tathaiva
kasya mugdhena vlenopamna tat-prema-mdhuryatirodhpimahaivaryakatvasyasya vivakayetyata har-ramaeti | rramaoktama r-atre ayasi mugdho bla itivyajitena ts
mhtmyena bhagy chytva niidhya svarpa-aktitvam
evopasthpitam iti ||88||
tad evam api tbhi prema-sukhamaya sarvo vilsa svecchmaya
evety haketi ||89||
raho ghame va, manorathasyvatra prdurbhvas tat-sahitnm,
ymin dairghyavat ||90||
tata ca para-sahasreu nibhta-nikujeu pratyekam eva t
samprayogdi-llay ramaymsety hayvatya iti | madana-

madato heto samprrth kraymsire, rmo rjyam krayat,


itivac cakrire ity artha ||91,92||
kruya-mtra-piunnti lvalya-vilsdi-viin tadhitn
prakik tat-kpaiva, atas tm eva tni piunayanti scayantty
artha ||94||
ramahat ramavdh layvpty virat krayitu tbhis tena
kena kamalkara-bandhu-nandi-dhr samavajaghe | ramahat
katham-bht ? nitntam lasya dadti ya syado vegas ta
bhajanti dhrayant tath t | dhr kd ? vimalni kumudni
yasmi tath-bhta kamala jala yasy s | dhrdhara-mahas
megha-rucin kena mahe utsave snandena cira pulina-khelbhir
vilasanta ke mastake reavo ys tbhi ||95||
kalaakair ity alprthe ka ||96||
cakravkajuo vcaya iti kukidaghnepi jale taragm
ucchnatvena stana-paryanta-spard iti bhva ||97||
ujjagma abhyutthitavat ||98||
sriyo mukt eva balka mpaala-prnta yatra tat ||99||
aval-vndena kart-bhtena pyor ambu ktv uccai sampha
jala-yantra iva jala-yantreeva nikipyat nikepakea karabhayo
prntena nimittena satbhir dhrbhi sikta, kipate-dairvdikasya
atr rpam, mai-vandhdkaniha karasya karabho bahi ity
amara ||101||
tasy nver dhtau vyagrahasta yath syt tath, bhagn vidrut ||
102||
kya nta sva-kaka-dee sthpitam akhilam eva hra pha
yt sat htavat | katham ityata haasya bh payitv mly
va aguly vri-rekh kanaka-rpea panena katimutpdya
kaka-mudrym udghity saty svayam akasmd eva jale
patitam ity artha ||103||
gdhepi nre gambhratvasybhinayengretana nra mida nnam
agdham eva bhaviyati, katham ito vidravmti svga-ceay
cakit svkarartham anudhvanta kam lokya akay
pakilk vykulita-netrm ||104||
tata ca kadcaneti tad karaa-parirambhdi-nirvhnte
smajasyena dvayo calane vtte satty artha | ghaan pharaphartkreocchaditatvam | anpadhi updhi-nya sauhdyam ||
105||

mithas tsm eva paraspara yad-yuddham ajani, tasmin yuddhe


ts kutukam evjani, na tu p, tat payata kasyaiva mano
ruga kma-pitam st | praharaa-vaenevety utprek ||106||
pibhy koka-yugma karatti stanlabhana-scanam, svastikam
iti tad vrartha vakasi san mudray hastdhraam | evam eva
kahe itydin vyajitayo parirambhdhara-pnayor vrartha
bhagurn itydi ||107||
gharase jale, pake, sambhogtmaka-gra-rase ||108||
sambhognte tm svdhna-bhartkbhvena prasdhanam ha
padmair iti | nanu tbhi prva-siddhni maimaya-maanni kva
dhritntyata hakropnte itydi | dina-maibhuve yamunyai ||
109||
ullsyeti nirya-samaye vdya samucitam eveti bhva ||110||
snnottrabhyagod vartandi-prvaka-snnnantaram utt ||
111||
atha gtra-jalpasrady anantara vasanlakrdni sevitv bhya
evdhinthena saha lalitopavanakujavarm ajireu prgaeu
upaviviur ity anvaya | agamo durlakyoya ubhvaho vidhir yasys
tay | locita dis tasya ramayni, sarasa-kalmavanti rakantti
t | maty hena mahmahena mahotsavena samyak dhaut
klit iva mdhuryo madhurat mrtidhriyo dhuryottam
reh-dhr, rji re rntti tath teu ||112||
vann kudravannm ||113||
paraspara-satvio jyotsnsphaika-caaka-reyos tulya-knditvt,
ataeva prthakyennupalavdher hetor nayana-viaybhva
netrenriya-grhyatva tyaktv tvag indriya-grhyas t abhavann ity
hakarakisalayeti | karakisalayn spareaiva svavodha
sphaika-caaka-reya evaitya na jyotsn iti sva-visyaka-jna
vieea bhvayantutpdayantti t ||114||
manobhavmodakasya kmoddpakasya modakadambasya harasamhasya smagrm iva samagratm iva sampratm ivety artha |
cittasya vividho bhramo yeu tath tair vibhramair upacit madasya
mattaty mdhur draum ||115||
he suda ! ekaikasyai ythapyai vibhajya pradtu sphaikacaakai prayitv madhuni nayata ||116||
saikate sikatmaya-puline ||117||
upari bhramantolayo yatra tat ||118||

kcin mdhvka ptum icch na dadhe | kim artham ? dau


prathame pne nayanayo oimna drau hsabhtyor
vyadhikaraat hsotpdake vastuni viaye bhti bhti bhty
utpdake hsa drau pacd-vihasitu parihasitum iti | etat sukha
pna-sukhatopy adhikam iti manvnety artha | apikrdvyajandyai paricaritum ||119|| kausuma-madhu-pnntaramdharamadhu-pna-pauna-punyam hatanvne iti | r-vadanam eva
caaka ptra tatroptta dhritam | adharohveva upadao
vidaas tad antarsvdanya vastu tat-sahitam | ki kurvantau ?
candrmbhoje candra-kamala-rpe vadanayor maale amtamadhunor vyatyayanaiva maitrmtanvne krayantau | ayam artha
rdh-mukha candra, ka-mukha kamala, atas tayo
paraspardhara-pna-tacandrasymta kamale praviati, kamalasya
madhu candre praviati, madhum candromtamaya kamalam iti
paraspara-maitry dharma-viparysa ||1120||
mahebhyo mahhya, ibhya hyo dhan ity amara | madasindhurasya matta-hastina iva saubhgya yasya sa |
anamadanamrbhavat, ataevtoda nirakua mano yasya sa |
mattasyeva y lll tay lvit chedit dhr vicro yasya sa |
sannapipsn vigata-tnm ||121||
madhu-caake prati-vimbita candram loky halndur iti | aptamdhvk sakh tm upahasant pratyhahe li ! tarhi indun
srdham eva pyatm, yad yasmd ayam industava mukha-ruc
stena cora | puna prhakaheti | s sakh praty hatarhi
dantai chedya | s prhaasyvaiam ucchiam ||122||
vddha ca skhalita ca hrasita ceti tath-bhtair akarai |
papatatti vkya-trayekara-vddhi | me mama gtra-yai patitety
artha | papatatra viparysarpam akara-skhalanam | kampate iti
vaktavye kampa ity akara-hrsa ||123||
vimba madhuni prati-vimba kalka-vikalpt, madhuna kalkoya
bhaviyatti sandehd dhetor vallabhya madhu dadat dtu
caakd ekasmt caakt caaknta, anyasya caakasya madhya
svcalena saodhya ninye ||124||
madhumadendhik rdhik linmn sakhy eva nmn
sambodhitena tena vanamlin saha kicid avdt |
rmayakedhikro yasy s ||125||
he li ! he sakhi ! iti prathama rdhay sambodhita ka, tata he
preyan iti kena sambodhit rdh, tata ca harati corayatti hari,
str-corastvam li ahosti mnbhsam lambya rdhayoktam, tato
he rdhe ! tva prasdeti vaktavye ka ! saprsdeti kenoktam,

tato ruyanty rdhay he yma ! s tvm abhisarati kim iti vaktavye


yme, sa tvm abhisarati kim ity uktam | tata knena he nthe !
tvam eva me upsy nny iti vaktavye ntha, me tva hyupsya ity
uktam | ntha ! ds tavsmti alakra-kaustubhe pha | mhabhva ninyatu, mohaymsatur ity artha ||126||
pka yte jre satty artha | tathpi prpta saskra-eo yatra
tath-bhte ythrthena svapara-praty abhijy vttym api
samya mattatn apagama evety artha | ataeva smarasya tujavale
vddhi yti gacchati sati prvam ati-mdhn mda-ghrlasydibhi
smara-vilso vaidagdh-rahita ithila evsd iti bhva | ubhayor
madhu-mada-eakmveayo ||127||
sgopg rsa-krm upa-saharati-sndreti | svbhi sva-rpabhtbhir nandinbhir hldinty abhidhnbhi [vi pu 6-7-61] hldin
sandhin sambit tvayy ek sarva-saraye iti [bhrahma-sa 5-37]
nanda-cinmaya-rasa-pratibhvitbhi iti, hldin y mah-akti
sarva-aktivaryas iti viu-pura-brahma-sahit-tantrydiprmyd eveti bhva | kvyeu vividha-kavikteu kath prktanyaklambanatvena tev asambhvitatvena ca vyarth eva ystsm
api yathrthktaye t yathrth-kartu ts svayam evlambanbhyeti bhva ||128||
rtrivirma varayati | trsu parimeyat gatsu satu vibhvar
arra-paritygya ktodyam eva yad samajania, tad khe ke
deva-vadhtatir api ati atiayena ropita-hdaya-aly eva tiro-babhva,
antaradhdity anvaya | trs ksviva ? kusumai saha vipariihsu katipayathu katipayn prau ljsviva | tarhi
apar vhvyo lj kva gat ityata hagaganam eva viaka
kapota-plik tasya prvatena veta-kapotenaiva candrea
bhuktvaisu | tejasvitvam lakyotprekaterajanti |
rajaniramay iti ahyanta ttynta ca, rajanir eva rama
tasy, devac chandasya hra-vieasya rajaniramaena candrea
vihravat troitasya muktn punargrathanya tay samhtn
madhye kiyatu, devac chandosau ata-aika ity amara | kaladhautamayena raupyamayena, candram eva poto maalkro
nauk-vieas tena puna rsa-vilse sampte sati calat sat
pratc-dig dvpasya nikae prpyame sati varyas ativhat tad
kalanena tad dranena khedo yasy s ||129||
sapadi tatkadeva, [bhra s 2-1-33] lokaval ll-kaivalyt iti
nyyena prabhtgama-cakit iti bhva ||130,131||
loka-dy prasakta vaidharmya siddhntarty nirasyan tasya
prayojana-bht rasa-pui ca vyajann hapara-puruatvam iti |
tasya aktimatvt, tas ca hldinykhya-svarpa-aktitvt paratvam

eva tvan nstti bhva | ll-rasa-puimayy lokarty tu tasminn


eva para-puruatva tsveva para-nrtvam ity
evakrasyobhayatrnvayd-dvrak-ntha-vaikuha-nthdisvarpeu rukmi-lakmydi-hldinyaeu ca nirupadhi-gharganabhi-vyaktervakrbhva-daranc ca svytva-patitva-llviskrea na tath rasa-puir iti scitam | ataevoktam [u n r-haripriy-pra-21] yatra niedha-viea, sudurlabhatva ca yanmgkm | tatraiva ngar, nirbharamsajjate hdayam || iti |
yat tu parakyym adharma-hetukatvennaucityd-rasbhsatvam
uktam, tat prkta-nyakam lambyaiva, na tu dharmdharmbhy
niyantum akya niyantcmandra r-kam | yad uktam [u
n nyaka-bheda-pra 21] laghutvam atra yat prokta tat tu prktanyake iti, [u n nyik-bheda-pra-3] ne yad agini rase kavibhi
paroh-stad-gokulmbuja-d kulam antarea iti ||123||
na cai rti prakaa-praka eva kevala kintu aprakaa-prakepy
eyaiva ll nitya-siddaivety havikritam iti ||133||
anir vcya saubhgya syd ity anena vallavjana-vallabhas ta
svti-saubhgyspade niveayatti dyotitam ||134||
vmayeu madhur hari-gths tsu ka-caritny amtni |
tev api pramadadivyadhun me, rsa-kelim anu majjatu ceta ||

eka-via stavaka
holkely anurga-nikara-prod-gna-kauthale
rsrmadht-virmaramae rme sarme harau |
va-cauryam anu prahsana-paau jalpaty analpa vaau
daivd gata-akha-cam avadh-datraika-vie hari ||
rad rsa-llm upavarya td vsant holk-llm
anuvarayatiatheti | holk nma khel yadi kadcana phalgundimse vavale prvartata, tad sa ko veu-pi kuthal hal ca
sva-svnurgavatjanena pthak pthag upagyamnau vilasatur ity
anvaya | lokcrasya cravea crutayopapanna maham utsava
ltti tath s, mahasttsava-tejaso iti nnrtha-snta-varga | vrajamaale kaiy pratikaabhav prtar madhyhna-pradoanithdi-kla-niyamopi tatra nstti bhva | javalayena ghrayogena vavale, yadi praval babhva | anuvndvanam ahi
vndvana-bhmi lakktya sud maale pealatay
saundaryena cturyea v alat pracat vaidagdhyena mugdhe
manohare kautukam eva pya tasya yvasya dravasya
maalepenaiva cikkae | svar grm grmasya samhasya
mrchany ca cchane gatau atidakatay akatnandau
anupahata-harau | avaas too ye tat tay sahacarair api
sahtimahattvt prvalyc ca haro ye, na vabhta, ataeva

harasyaiva ye vas tair ity artha | madhuratay madhurat v


vaditu la yasya tath-bhta yadvditra mdagdi-vdya
tatsam tad anurp madacarc kastr-carceva y carcar tay
shitn dvipadikdn knta-gna-parai | madhur janir utpattir
yasys tath-bht y madhura-jair vasanta-rtris tay obhtiayo
yasmis tath-bhte knanod dee kekn mayra-v-nm
ananoddeo jvanoddeo yatra tasmin, himakarasya karaniptena
nta sukhada avalya vaicitrya tena valya saubhaga yasya
tasmin ||1,2||
hima-gaurd-vapua sakd-vilathentiitintiymena vsas
antaryeottaryea crdham ardham urasa sakt skhalateva ||3||
spaam ||4||
sapaka suht-paka-taastha-paka prati-pakatvarpa-ctur
vidhyepi ts holkotsave mitha sauhrdyam evodgdity ha
candrvalti ||5,6||
tbhi kartrbhi ko vikryate smety artha ||7||
kalabharja-pake, madenvila kalenkula ceti sa, hari-pake,
mgamada-rasa-lipto vaidagdh-pra ceti sa ||8||
dnndhyena bandhuracsau sindhura-siho matta-gajottama ceti
tath teneva | ju-sarasa-da ity anena bhrt-jytvbhi-vyajanocito
bhva eva ts ke darita ||9||
piatn sugandha-dhlpita paa-vsaka ity amara ||10||
karakialayayor layena, leea, lalita uttla utkaa reho v
yastlas tat-purasaram, uttla utkae rehe iti medin | hi yato
madena matta-pravara, ata kupita koli-dhln dh clana tal
llay khelaiva jir yuddha tatra tvar yasyas sa ||11||
kualndra-bhoga-bhuja ea-nga-crra-sada bhuja-dvaya,
bhujopapa bhujbhym upapya ||12||
ratha-caraa-pe kasya sahacarai sa baladeva sdhvasambhrntopi paryabhvi ajyata ||13||
vo yumkam ayam anyyo me mahya m rocate | kamala-rgasya
rgea raktimn parivaktam ity anenti-komaln sindura-ren
khinya prasaktam ity anyathopamimte | javn rucijavena kntivegena samyak riciram | tenpi sphaikasya svya-vartilopn
n;atisrasyam ityatata havl-ruena prtar uditasryeruyitam | anenpy atitaln tem auya prasaktam
ity anyathhapracal kok cakravk yatra tad ity upamnasyaiva

vieaa prakrntayamaka-bhaga-bhaybhvya | atrpi kokanadavarenrubhvo nsti, puarkasyetyata hasandhyrgeti | atra


te mdulatvam anuatva candrasya svarptirodhana ceti
sarva samajasam | prvnuvttenmarea mada-kautukbhy ca
sacribhy avala jta-avalbhvam | ntya-gta-vdyair
abhivdyentydarayenbhinayena | kena srdhva yadi rmaknt khelantya evcirato jit syu, ka saknta sa-sakhi-vraja
hal jigur dhvati, tarhi matta ka sakhneva niyodhayan
svaya tais ta vijityaiva yadaiti dram, tad bala khelati svapriybhi kas tad svbhir ati vyavasth | ataeva tad tadrddre r-rdhdibhir nija-kntbhi kena khely
prakrammya satym ity artha | kpiyana madhu |
mahany lghany ca mahe utsave nyamn ca y utkah tay
||14||
asya kasya bhujy bhujasya sarpa-tulyasya bhoga phaa-tulyo
ya pis tasmt, vaiky aguror iva surabhir yasya tasmt,
vaikgururjrhalohakrimijajogakam ity amara | mantr
naipuyasya puyat crutm, puya tu crvapi ity amara |
kathakram iti na skad itydinpaharaasya traym upynm
uktn madhye ka khalvatra phaliyatti bhva ||15||
tatra ttya evopya pravala sukara ca tbhir nita ity haevam
iti | vivakariyama puruo vabha kno ybhis t, kta
ktaka ktima vmya mna-lakaa yay tath-bht bhavat
bhavatu | tata ca tvat-prasdam anupalabhya vivai-bhaviyatosya
kasya va pratyan avadhne sati t sukhena vaya corayma
iti bhva | ki ca, tbhir acintanyo daiva-ghaita kopy anya eva
va-harae uttama upyobhavad ity hakusumsavas tvitydin
pravandhena ||16||
prabhvhulya ca dam ||17||
lna reha | bhave sasre ya m kopi jana, leea, ko
brahmpi, dratum api ki punar dhartu nee, na aknoti, etena
sva-syevaravan mhtmyam, vastu-tastu palyana-vidhpityam
eva dhvanitam | tatra mayi ihe priye sakhyau avivsa m kr
||18||
atalo gambhras too yatra tath-bhte mahotsave bahumadasahitbhi ||19,20||
vjit vjayin, ravaayor upakahe nikae galita svedmbu
harottham anyonya lihanti | tatra kraam utprekatetasya
gnasya mdhur-dhry syanda karaam | gna-mdhurdhrairveya raayo pr-bhya tatrmnt syandate, tad en
lihmetva vuddhyety artha ||21||

rutijtija ca tat, ati-kauala ceti tat, vayasi madhye enat etadbhavika sukha yath syt tath, vikasat prakamnam ||22||
vigata-carca ! he gata-vicra ! carc sakhy vicra ity amara |
takamate ! he krura-vuddhe ||23,24||
yd d dy asya kusumsavasya tad kutajat
kbhipryajttva jyate, td d dadara ka |
tarulatdnm api sttvika-vikra mad-gnotthpita darayitv
pratipaa ca rdh ktv lalit jayeti netra-sajay uktavn iti
bhva ||25,26||
he kumana ! kuvuddhe ! ku pthvmanad analpam eva
durvidagdho virasayati, sa tu bhn eveti bhva | sarvam eva dyta
prati sarvasminn eva dyte ity artha ||27||
gndhra-grme sandhpit samyag dhrit y garimadhur
gauravdhikya tena dht khait gandharva-katk gna-vidy
yena tad iti | lapad iti kriy-vieaam | pake, garimadhur
gndhra-abha-madhyama-svartiaya | tri sthnni
rohavaroha-samkhyni rdhvdho-madhyni | nn-vidhagamaka gamayati vyajayatti tat ||28||
spaam ||29||
sakala-kalmta-maalo vardhita-prema-samudra | padminn
mudr mud r dna tatra paita, pake, spaam | rjate
ymala-candra ||30||
ctkura-kta-ekhara kusumkara-priya-khela | rama-maipakapto rjate vndvana-priya || kokila-pake, vtkurasya ktaparypta-ekharo yata, yadbhakartha tasya tad uparivartitvt |
rama-maaya sabhuktgan, kusumkaro vasanta, vanapriya kokila ca ||31||
s mural, ysbhvenyatnena ||32||
dvipadik-khaam eva gyati smeti | carcarik-gnsmarthyam eva
parjaya-vyajakam iti bhva | te lalit-sagta-vidye ||33,34||
paysy ity ekasy sagta-vidyy vacanam ||35||
amno vikdrutim gat santo yad ambhovaman, tad ambha
karmajtas tambha sad y laliteya kahinatm alambhayat, tay
kahinatay vedayo vyatenire, prakit nirmit ity artha |
adhnasyyat tasyprdhnasyaiva hratm mananti |

adhnasydhikasya inasya prabho pradhnasya hrat kepi na


mananti | ayam arthaanyata parjitena prdhnena | adnena
pradhna-bhta prabhurhrayitu akyate, tatra tasya svatvbhvt,
pratyuta svmitvt svayam eva tena svmin sa hrita syd iti | tena
tvay parjita kusumsava prdhna-bhta nyaka ka
hrayitu na aknoti, kintu svajana-ktpardha svamini
pratiphalatti nyyena ka eva kusumsava hrayitum arhati ||36||
mattakinbhir yuvatibhi, varroh mattakiny uttam varavarin
ity amara | jitakinbhir vijaya-garvavatbhi, spi muraly api ||37||
patra-pao ! bhana-rpa-pao ! patra vhana-pakayo ity amara |
urva-hasty avdnm ekatama-tulyety artha | he vicra-kpaa
! parmara-unya ity artha ||38||
he jta-lobha ! may datt vijaya-rp sva-pratih mahatm apy
andtya kuta cil lobhdevaitsm adhnatm ag-kartum icchasty
artha | bhavata eva na siddhnta-maryd yatra tad yath syt tath
ced-vadasi | na kat kahit lat yatra tdam udynam, bhayarahita-sthnam iti bhva ||39||
dayito rmo ys tsu rmsu khelbhirmsu satu
dhandnujv kuvera-kikara | mate jne vicra-pe moho
mhat yasya sa, nirvuddhir ity artha | nirvuddhitvam
evotprekbhir vyajayatitaruatareti | na kevala ilsacuritatvena tajjvalti-taptatvena ca tasya tatra dukhamtrasyaiva lbha, kintu spara-mtreaiva pra-nopty ha
samujjvalam iti | npi kevala pra-na eva, kintu bhayavidravaavalt karaa-bhuja-daa-panubhava-prvaka evety ha
phaadhareti | tad abhimukhe tasya mukha lak-ktya samyak
utplutya patan | ki ca, tasya pmarasya rma-preyasn sparayogyat na sambhavatti prvsutpreksu prasakt t vrayann
hakearti | upasarpan nikae gacchan, mtyunhta ity atra
ka-nikae mrartham ity kepa-lavdhena, leea, mtyo
kava-bhutatva tad gamanasya maraa-prayojanakatva ca
vyajitam ||40||
main samyak uto gratho mrdh yasya tam ||41||
tarasv tvarita itarasya krdikryasya svkre vimukho drutadruta ghra gata eva, atipratigh atikopa ||42||
bahudh bahu-prakrasyvamnasya autkayam, matau vuddhau
capaly satym ||43||
ngottama mah-hastina prati | kear-arty reha-siharty
punnga purua-reha ka kobhayat kobhayat kobha

janayat ubhayato vegena svapalyana-vegena phadhvi kavegena ca bhaga prati yatamna vali-bhuja kka bald varae
yena iva, mrae vinatsto gara iva vinatn vinamrm
samyak suhu toakara sukhady, asta-kalyasya gataubhasyticrimay aticruty prathama khytam | pratha
visttam nanda ta prasiddham ||44||
saju ju prtis tat-sahitnm | sdyamnam antar akhacgamena viramam | ujjvalayann iti punar adhika-snehadneneti agdhayan nityati-vilsa-rasa-vyati nav-kurvann iti |
tatra nija-prayatna-vieepti prema-vilsa-vie darit | utsava
samujjmbhayann ati-prakayan | anusandhyamn mural yena tat
tay alkatay mithypavdenaiva tva ca urkta mural-caurya
yay sa asti ||45||
savynam uttaryam ||46||
na cet, yadi nphrty artha, tad kaustubhena sahitasya kahahrasya hro haraa kriyateiti paa kriyatm iti bhva ||47||
valvalepato balhakrata, avalvale str-samhe viaye,
apatodayati payatti he tath-bhta ! yad v, apatoda gata-vyatha
niakety artha ||48||
anenas nirdoea, anena vayasyena te tava vyhti k kutsit alk
||49||
tena kusumsavenety udite sati puna ka ce | tena kim-bhtena ?
pratibhay no ditena na khaitena pratibh-yuktenaivety artha |
vidysvaytaym ati-nipuety artha | sa-cakite kitave itarlakyabhvatvena dhurte ca netre yatra tad yath syt tath ||50||
sakocasya a kalya kraymsa | sakoco yasy pravalitobhd
ity artha | tenaiva kimytam tyata hacaurasyeti | avao garta,
gartvaau bhuvi vabhre ity amara | samay madhye,
samayntikam adhyyo ity amara | ahasopardhasya raho vega
| aramatiayena ||51||
duravanam vmyavad eva namr-kartum aaky lya sakhyo
yasya sa, tath svaya tu komalaman | jigravi smeti tasy
kamalintvam, tasya ca bhramaratvam, spati smety artha |
smayena madennavahitam avadhnam eva nsti yasy s csau
navena hita-saubhgya-garverhit pjit ceti s | tath ttalya
mnotiayena pratihpyamna kaln kalpo yay s, tala
pratihym | vidagdha-bhvena-vaidagdhyena vabh reh ||
52||

niragh nirapardh m yadi spraum kkasi, tad matta


sakd eva tava madoddhurat virat bhaviyati | dudhva
kampaymsa | dhanadnucara akhacam vth vyartham eva
vth vtavn asi , avvar cor, o apanayane | varayas rdh ||
53||
etasy rdhym | naye nti-viaye nettay nyakatay ntipravatayety artha | sukara sukhadam, khasya svargasypi
rajanam | priyat ltti priyatl premavatity artha | tlkasya
baladevasya ||54||
taras vegendaras tena sdo visaraam, vega-vyajaka skhalanam
ity artha, tena khinnam | mud nandena damyamna manasa
yasys tath-bhtym iti muraly anavadhne hetur ukta | tasy
rdhy ta maimdadatym saty lathottaryatay yadi mural
nipapta, tad sa ko lalitm upajahsety anvaya | tanor dehasya
atad avasth kaka-vdya-grvon namana-bhagura-gatydibhir
vaiktyam ity artha | sahacara-gan hhti kolhalena saha
vartamna ||55||
halin ktasya prasdasydarea analpena darea dne sati svasya
avahelm avajm vahati prpayatti tath-bhte mai-viayake
llase sat mnavat mnin ||56||
y vayasyasya dhiya corayati, seya mural yat corayiyati, tad
idam aho ncaryam ity anvaya | chidra-rahit sndr dhiaadhiaay vhaspati-vuddhypi kartry tmano vayasi na
sukhvaghm avaghum aakym ity artha | y may nt iti
bhavatpi nirayi nirt, ki punar etbhir ity artha | he ante !
nti-rahita ! avivsinn iti yvat | tpichas tamla ||57||
hvena hvkhyabhvodgamena snandbhir yaduktam [u n
anubhva-pra 9] grvrecaka-sayukto bhr-netrdi-viksakt |
bhvdat-prako ya sa hva iti kathyate || iti ||58||

dv-via stavaka
dvviatitame dola-maaloparimadita |
ka sva-preyas-hara-vari samakhelayat ||
lll ll-re, lvayavatbhir gopbhi ||1||
sama tulyaklam eva, ropit iveti sama-pramatva svatasiddhatva ca vyajitam | kn khgrai sama yath syt
tath, parivakteva lekhyit re-bhya sthit, nyantar
nyavak ||2||

cacac cmareti cmardika tad upari sthne sthne vanadevatbhir


vinyastam iti jeyam | prur aty ucch||3|| hari-candan prijtabhed, yair haricandanai kartbhi khbhi karaair mamaapokri | katham-bhta ? catvri dvri yasya sa ||4||
prg dicatur diggate samastegane prgae tulye tulya-pramake,
jty ekatvam, samasteu caturu prgaevity artha | y prekholakhav di lakmbhi sarvbhi catasbhir mama sammukh
mamaiva sammukha mukham asy ity lokyate ||5||
eva dola-maapa madhyagata rdh-kayor varayitv
ythevarm anysm api vyavasthay dolasthal nirpayati
evam iti | rmayake catura yac caturasra tat tay ye devataravo
mdhyagata-dola-maapasya paryanta-bhuvo vartante sma, tem
eva ubhayor ubhayor vkayor antarantar madhye madhye vedimadhya-gat vedi-madhyn ka-madhyn sundar dolasthal | paryante dola-maapasya-prga-gradee bhrutpattir
yem te | bhuva pthivy mahmhkr mahotsava-rp
ravottamnm uttama-kjanavat nava-vayas tarun vayas
paki kulai samhair kul vypty | caturharit catur di
harit harid-var dyuti krayanta ||6||
catasras tayo madhyago-dola-maapa-catur dvrbhi-mukhya
catasra reya ||7||
madhya-maapam abhitas tac caturdiku cintmai-ruci-rucireu
caturu catvareu prgaeu dig-bhedd eva devnm api ki punar
manuy bhedenvavodha, idam anyac catvara dakiadigvartitvt, ida ca tatopyanyat pacima-digvartitvt | ity etan mtrahetu-bhdenvavodha, na tu tadkrata, te parasparam kravailayabhvd iti | samn samadn vismar bhramaaln smar mga-bhedn plibhi rebhi pliteu te
tatra sad khelantty artha | teu ca ekaika kanaka-jlamayam
ulloca candrtapa drum ikhareu tnita grathitam |
drum katham-bhtnm ? dalai patris tiraskta-vidrumaratnnm | ikhareu kim-bhteu ? mahas ribhi khareu
tkeu anya-dupradharovity artha | ulloca kdam ?
uccktbhy locanbhym dyam | dya dgbhym hita netrasukhadam ity artha | tdam ulloca samsdya prpya tac chyy
antar-madhye patitair himakarasya kara-khaa-khaair nirvhit
kautukonnati lti svkaroti y tila-tuala-nikaradhs tay
adhiytn lobhdgatn harigann gaasynanevghto
yebhyas teu | yeu catvareu catvri hy apary agrima-lokady mukt-jlamaynti prvavitna-obhn apagama astr
vitnam ulloca ity amara ||8||

mukt-kaculikbhira-khait caturasrat na bhavatti vitnn


trvaly upam ||9||
tadbhuvo vndvaya-bhuvo ren lilikayeva lehum icchaye
nabhasa r-m ka-lkm rasajkulair jihv-samhair iva
cnaakalair vitna-paryantasthair ity artha | mandaspandin marut
yad vidhnana tena mdu prekhalo yem tath-bht muktmaimay prlamb yasy s ||10||
hasakair iti vetima-ccalydibhi, sitmboruhair iti
saurabhyamrdava-sama-maalatbhi sacaskare, saskriyate ||11||
satu dhma-lekhsu ullasanta karpr trasa-revo yatra tai |
puna kimbhtai ? kalpadrumebhya cyotadbhir makaranda-vindunikarai kartbhi saurabhytiaya gamitai prpitai ||12||
vtamnair aparimitair vimnai saha devydaya prg eva dolanakhelant prvam eva citra-vditri vdayanta san abhavan, tatra
nyyo na hyautkahyam iti ||13||
annmataya samajasyainaikamataya | mdo haras tasyyatanam
rayas tat tay | vndvan-vanau vndvana-bhmau, valybhir
uttambhi kusuma-mlbhi | kalpyae maanik ||14||
vikir pakim utkar samh, nagaukovji-vikira-patat-patrarathaj ity amara | avalokana-rasa vikirantti kvip te tath |
samantata sarvata, sama sahaiva tato dolyamnasya kasya
didkay sadka sada eva sanna sannuttamo nava modo
ye tat tay ||15||
jto yoga sayogo yasya tena kautukens tatodena gata-vyathena
manas | t rji re ||16||
na ck itydin dolotsavdiu gurujandi-vrasambhavt
svcchandyam eveti vyajitam | digbhya iti kalpa-drubhir itybhy ki
drd gat, kiv tata evodbhut iti sandeho vyajita ||17||
antaroi nitambdi-pradee mdni komalni ca ghanni ca tai
catakair ardhoru-paryanta-pidhyibhir ntya-gtotsavdy
upayogiclaneti-prasiddha-vicitra-vastrair virjit, adhoruka
varastr syc catakam ukam ity amara | tad upari
vicitrntaryakais tentu upari kaukumai kukuma-rasktai ||18||
kausumn cpn dhanu cpalena capalatay lasan skandho
ys t ||19||
kretum ity anena tad vaidagdhya-vidhydhanasya ka-vakritva
vyajitam ||20||
guravair agurusambandhibhi, cyotair dravai ||21||

yntrikatater yantradhri-samhasya teja-sampattayo mrtimatya iva


| abhirmea mahotsava-rasenbhibhtbhir vaktbhi,
atanuseny kandarpasinyasya atanu sampra saubhgya hartu
la ys tbhi | kacana kala-kalaehi, ytsmi, paya,
daraya, dehi naya, saskuru, rohaya, vadhnhi, paridhpaya
itydytmaka ||22||
anyado dakia-hastena crui prakohe cala kakaa yatas
tad-yath syt tatheti vidhnana-kriy-veaam | taru-maapa
viveety uttarenvaya ||23||
antasthasya oa-kusumasya dyutivamana-la yat samivsa
kira tiranoa tasya tae gumphita varhivarha yena sa ||
24||
kahopakahe kaha-nikae ||25||
tmblasya pulaka vikm ||26||
amvararamaya svarggan ||27||
adhirohati, rohati sati ||28||
dara dara dv dv, pracalkino mayr, paricitam api ta
prem anurgoprvam iva keo keo iti, ke yya bho ke yya
bho iti cukuvu | o sambodhana hvne smarae cnukampane iti
medin | apabhraa-bhspya prcynm, keho keho iti
pytyanm api ||29||
atha nabhasi nandana-vana-kusumni kirantbhir amara-nrydibhir
hetubhir nirvakat viyati vieea prpnuvati sati vraja-tilakanandana kena dolasya paryakik samrohu vrajati smety
anvaya | kusumni katha-bhtni ? bhasya nakatrasya sitimn
vetimn atmntnyaty ujjvalitni suhu mnitnytasaurabhyd
dhetor dtni | karakialayn salayo vimardo yatra tath-bhto
mardala ca supao bahu-mlya paava ca, vara-lampaa paaha
ca, taddi-vditra-vdinn trap-rahita-siddha-vadhn nicayena
samavetbhi surataragiys taragasyeva ruk kntar yasya tathbhtenmaracmaranicayena | kaipun vastrea ktstarmkaipu
tvannamcchdana dvayam ity amara | katham-bhtena ?
nayanavat cakumatm nayasya rpa-grahaasya navat
navnatva punneneva pavitr-kurvateva nava-navatay prktavasturpa-grahaam api prva yat kta tad api yad avalokanamhtmyt pavitra jtam ity artha | sakala-saundaryam api agayati
cihnayatti tm ||30,31||
prekhlikm rhasya harer vme rdh upavivea | vmavilocancayasya yuvati-samhasya ma ratna-rp harer

hastvalambena skandhopari vma-hastanysena karambita


savaddha yadraha-smara-vilasita tena hetun sajto romotsavo
yasy s, tasy sahacar-sagha amantc caturdiku ||32||
cakumatm atiayena matir eva sundar rama tay
dardyamnentiayena dyamnena rmayakena kenacid
anirvacanyena tm ati-sundarmharantm karant prekholik
samrhe sati bhagavati | lvaymtasya srotasvat nad tasy
srotasvatva capalena ||33||
sva-svadola-paryakopari | ake kc-vandha-pradee h kelidhlayo ybhis t ||34,35||
valit praty khelanbhilo yatra tad-yath syt tath, pratya
dii dity artha \ anratay nirantaray bhsuratay sundaratay
kadolasya sama eva ya ucchrya unnatis tena lavdha-obhsu ||
36||
sam eva madena medurat ys tbh rasad y sadasyat
sabhyat tasy ratbhi | puritni catvri prgani ybhis tbhi,
aparair abhiduro bhettum aakyo duravagho modo ys tbhi |
ekena pin prekholiky vma-bhgasth vmena dakiabhgasth dakiena pin dhtvety artha ||37||
der daranasya vyavadhin dhli-jla-kta-vyavadhnena vidhurit
vykul muhur udayi dhlidhvnta muhur eva yatna-prvak
nirsudrrcakru | kai ? pupa-vara-prakryai | kimbhutai ?
mdhvkasya makarandasya syandena karaena kandair jaladair
ivety artha ||38||
yuvati-nikarair candrvalydibhi ||39||
gandhsrdn candandn pak ||40||
parita sarvata paritasthubhi sthitavatbhi sakhbhi kartrbhir
gandhdi-kpikn nikepe caturs t kuvalaya-da
candrvalydaya karma-bht nihanyante sma | tadys tbhi
kipt eva y gandhdikupiks t eva hastena ghtv tbhir eva ity
artha ||41||
jigy pade jig-rpe vyavasye vartamnsri-caturs tistra
catasro v sundarya ekaika pratyekam eva tisra catasro v kpik
yugapac cikipu ||42||
vibhrayato jtuakoata sakt ||43||
te kiptn gandhdn madhye | arahayan nivraymsur ity
artha | pratke age smita-mukhti bhva-vieodayt | pin

lumpatti tanmieaiva tad aga-saparopi ghaita ataeva


svedacyuteti sttvika-vikra prasveda ||44|
dolyamnni dhairypagame sati capalbhtni ca mnakutukitni
garvaursukya-yuktni ca cakorakktni saubhgya-rassvdayor
dhikyc candrnukampita-cakora-sad-ktni ca tadnm eva
kicil lajjodayavat korakktni ca locanni yasys tath-bht y
camrulocancamrharia-nayanvitatis tasy uru adhika
locanlhdam eva mdana-vrata kandarpa-prata-niyama
dharatti tath sa | tatraiva nihkaivalyena tasya dhra-lalitatva
scayann hataditara-vidhau alasa iti | caturu prvdi-dig-gatev
aganeu prgaevbhi-mukhya yena tath-bhta pakam
abhilaannicchaygkurvan | kadcid-dakivartin rama-mar
dolantravekama karapadma-dhta-padma-rga-ruci-dhln
dhllay parbabhva | aruyena vilasat ka sukha yasmt tathbhta reucaya kareucaya yastin-samha jayantr vaijayant
patk | balamnam uttarm atiayena pravalnandm, uttarasy
dii vilasitu la yasy s csau vilsin-re ceti tm tm |
apacim anapak manoratho yasys t truyavatnm l
rem | prva-khy prva-dii aprv y kh ka-dolaparyakam rohayantti t, khotkare sthitau dii iti amara |
guavrea gua-samhena adhikay ||45||
hariharit prv dik, tad didik-catuayasya tuaye, dolato dolanata
||46||
prva-pacima-dior yadi smmukhya prvbhimukh-bhya
pacimbhimukhbhya v yad ko dolatty artha, dolas tad
sammukha, dolana-kriypi prvbhimukh pacimbhi-mukh ceti
tasya svamukhgretanadeacritvena smmukhyt | dakiottaradior adior yadi smmukhya dakibimukh-bhya
uttarbhimukh-bhya v yadi ko dolatty artha, dolas tad
prvaga iti dola-kriyy sadaiva prva-pacimbhimukh-bhvena
sthiter aikarpyt | evam hrasyeti hrdnm api kasya
prvbhimukhatve sammukha eva dolotsava, dakibhimukhatve
prvagas tiracnatayeti ||47||
atha [bh pu 10-35-1] gopya ke vana yte tam anudruta-cetasa
| ka-ll pragyantyo ninyur dukhena vsarn || itydikadaama-skandha-paca-tridhyya-gata-prati-yugala-padya-gatavavdana-lly r-vraja-sundar-jana-virahamayatvatad
uparitanria-keydi-vadha-llycn aimgalya tad
uparitankrurgamandi-lilycnurgi-bhakta-jana-vikobhakatva
tad uparitana-raga-praveadi-llnm avndvanyatva parylocya
nikhila-suhdaya-samudaya-mukua-mai soya granthakra
sukhamaya-dolotsava-rasvasara eva sva-granthaparisamptim

abhilaann haevam iti | aho carya-bht rahovils rahasya-ll


praka-prakaatayaiva ta eva vils yadi kadcit prpacagocarkts tad prakaatay, yad ca tad gocar-kts
tadprakaatayety artha ||48||
nanu tem prapacgocaratvena sattve ki pramam iti cet [bh pu
10-90-48] jayati jananivsa, vraja-puravanitn vardhayan
kmadevam itydi-r-bhgavatdi-vacana-scita-ll-nityatvapramit tad acinty aktir evety avivsa-nirsya akepam ha
na tasys te iti | tasya prabhavata prabho kasya dg bhavitum
ukta-nyyena prakaprakaa-nitya-llspad-bhavitu aktir nste
na, api tvs te evety artha | t ca tat-preyasya kamala-do vrajayuvatayo nsate na, api tvsata eva | kdya ? siddhder bhedt
siddh nitya-siddh, ruti-rp muni-rp iti bhedd-vividh | tasya
vilsa-sthnasya vndrayasypy aprakaat prapacalokdyatva
nrhati na, api tvarhaty eva | ata katha kelilalita nitya na
bhavatu ? he mahvdin ! idantvanmay pas tvam eva
prativrhti bhva ||49||
ki veti yugapad eva prakaprak ca sarv eva ll nitya-bht
eva vatanta ity artha | tath hiananta-koi-brahma-samudyeu
madhye yad yatra brahma-samudye tena y ll prakya
sampyate, saiva lltad aparasmin brahma-samudye rabhya
prakyate, tad aparatra ca naivpyrabhyate, praka-sampyo k
vrt ? eva rty praka api sarv ll yath-sthna paryyena
nity eva, aprakastu t eva ll yath-syhna paryyea nity eva,
aprakas tu t eva ll sadaivprakaatay bhgavatmtoktalakaair ananta-prakair vartanta evety atra nidaranam haya
eka iti | svakya nntva gur vasudevdnm api katha kena
prakrea vyaracayat ? upalakaam etat paurm api, kintu
avidum tmn bahu-prakvirbhvnu-sandhna-rahitnm,
ata puri puri sva viniveam iva tem vinivea vyaracayat | yata
[bh pu 10-69-2] citra vataitad ekena vap iti pramata
kyabyuha vinaiva yath svasya tem ca nntva vyaracayat,
atpi tasya tath kartu kim aakyam iti bhva ||50||
ato vatsair vatsatarbhi ca ska krati mdhava |
vndvanntaragata sarmo blakair vta || itydyra-vacanaprmyena tda-akti-mnasau vndranye satata sthitoi
madhu-pur gatas tbhi sad viharann api viraha-rujam apy
racayada-prakaa-prakaa-prakbhy krameeti bhva | atra
atarkyaivarya itydi hetu-catuayam uttarottara-pradhnam |
vrajevary snviti yadi devak-snau mahi-vivhdau
tdatvam, tad tatopi parama-pratama-prake vrajavary
snau tatra kim-bhtam iti bhva ||51||

tan mtra-jvana-dhanasya r-ivnandasenasya ||52||


santa santataantam ehitahita-prrambha-sambhvita,
sarve;sm api ki punar mama namatra sva-dhag-dhiya |
tenai kaam kaa-kaamiya k na ki lpsyate,
uddhi vuddhimat matm atha tata prpyaiva rjiyate ||
rdhsarastrakuravartina, prptavya-vndvana-cakravartina |
nanda-campu-vivti-pravartina, santo gatir mesumahnivartina ||
sampteya r-r-sukha-vartan k ||

||12-21-2013-ani-vsare acinandana dsena samprm kampoja


ktam ||

You might also like