You are on page 1of 7

Om Sri MahaaGanapathaye Namah

Om Sri Gurubhyo Namah

Om Rishibhyo Namah

Sri Krishna Homam


Laghu Paddhati (Short Procedure)
By P.V.R. Narasimha Rao (www.VedicAstrologer.org)
A separate document gives a detailed description of how to perform Sri Krishna Homam.
This document puts all the mantras given in that document in one place. After one reads the other
document and becomes proficient in the procedure, one can perform the homam by just referring
to this document.
Anujnaa (Permission)
om ddhysma havyairnamasopasadya| mitra deva mitradheya no astu| anrdhn
havi vardhayanta| ata jvema arada savr|

Aachamanam (sipping water to purify)


om keavya svh|

om nryaya svh|

om mdhavya svh|

Vighneswara Pooja (worshipping the remover of obstacles)


uklmbaradhara viu aivara caturbhuja| prasannavadana dhyyet sarva
vighnopantaye|| agajnana padmrka gajnanamaharnia| anekada ta bhaktnm
ekadantam upsmahe|| vakratua mahkya koisryasamaprabha| nirvighna kuru me
deva sarvakryeu sarvad||

Praanaayaamam (restraining the life force)


om namo bhagavate vsudevya|

om namaivya| om ga gaapataye nama|

Sankalpam (taking the vow)


om mamoptta samasta duritakayadvr r paramevara prtyartham r ka prasda
siddhyartham adya ubhadine ubhamuhrte r ka homakarma yathakti kariye|

Kalasa Suddhi (water purification)


va
gage ca yamune caiva godvari sarasvati |
narmade sindhu kveri jale'smin sannidhi kuru ||

amta bhavatu
om brahmae nama|
om yamya nama|
om somya nama|
om rudrya nama|
om viave nama|
om indrya nama|

Agni Pratishthaapana (fire installation)


om bhrbhuvassuvarom
kravydamagni prahiomi dra yamarjo gacchatu ripravha |
ihaivyamitaro jtaved devebhyo havya vahatu prajnan |
om bhrbhuvassuva svh|

adite'numanyasva| anumate'numanyasva| sarasvate'numanyasva| deva savita prasuva|


catvri gstrayo asya pd dve re saptahastso asya |
tridh baddho vabho roravti maho devo marty vivea |
ea hi deva pradio nu sarv prvo hi jta sa u garbhe anta |
sa vijyamna sa janiyama pratyamukhstihati vivatomukha |
prmukho deva| he agne| mambhimukho bhava|

Dikpaalaka Pooja (worshipping the rulers of directions)


om indrya nama | om agnaye nama| om yamya nama| om nirtaye nama| om varuya
nama| om vyave nama| om somya nama| om nya nama| om brahmae nama| om
eya nama| om agnaye nama| om tmane nama|

Poorvaangam (preliminary offerings)


om prajpataye svh| prajpataya ida na mama|
om indrya svh| indryeda na mama|
om agnaye svh| agnaya ida na mama|
om somya svh| somyeda na mama|
rambhaprabhti etatkaaparyanta madhye sambhvita samasta doa pryacittrtha
sarva pryacitta hoymi| om bhrbhuvassuva svh| prajpataya ida na mama|

Quick Homam for Mahaganapathi


om ga gaapataye nama| asun te punarasmsu caku puna pramiha no dehi bhoga|
jyokpayema sryamuccarantamanumate may na svasti| om r mahgaapati
praaktyai nama| atra gaccha| vhito bhava| sthpito bhava| sannihito bhava|
sanniruddho bhava| avakuhito bhava| prasda prasda|
la pthivytmane nama| gandha samarpaymi|
ham ktmane nama| pupa samarpaymi|
ya vyvtmane nama| dhpam ghrpaymi|
ram agnytmane nama| dpa daraymi|
vam amttmane nama| naivedya samarpaymi|
sa sarvtmane nama| sarvopacrn samarpaymi|
om ga gaapataye nama svh|

Praana Pratishthaapanaa (invocation of main deity)


asya r prapratihpana mantrasya brahma viu mahevar aya gyajussmtharvi
chandsi r ka paramtm devat| kl bja| kl akti| klau klaka| klm
aguhbhy nama| kl tarjanbhy nama| kl madhyambhy nama| klaim
anmikbhy nama| klau kanihikbh nama| kla karatala karaphbhy nama|
kl hdayya nama| kl irase svh| kl ikhyai vaa| klai kavacya hu| klau
netratrayya vaua| kla astrya pha| bhrbhuvassuvaromiti digbandha|
dhyna - vasudevasuta deva kasa cramardana| devak paramnanda ka
vande jagadguru||
om kl kl klau ya ra la va a a sa ha a ka| om hasa so'ha
so'ha hasa| r kasya pra iha pra| jva iha sthita| sarvendriyi vmanastvak
caku rotra jihvghra prpnavynodnasamn ihaivgatya sukha cira tihantu
svh| snnidhya kurvantu svh| asun te punarasmsu caku puna pramiha no dehi
bhoga| jyokpayema sryamuccarantamanumate may na svasti| kl kl klau| om r
ka praaktyai nama| atra gaccha|
vhito bhava| sthpito bhava| sannihito bhava| sanniruddho bhava| avakuhito bhava| deva
prasda prasda| deva sarva jaganntha yvaddhomvasnakam| tvattva prtibhvena
mrtau agnau ca sannidhi kuru|

Panchopachaara Pooja (worship of god)


la pthivytmane nama| gandha samarpaymi|

ham ktmane nama| pupa samarpaymi|


ya vyvtmane nama| dhpam ghrpaymi|
ram agnytmane nama| dpa daraymi|
vam amttmane nama| naivedya samarpaymi|
sa sarvtmane nama| sarvopacrn samarpaymi|

Parivaara Devata Aahutis (offerings to associates)


om rdhdibhya r ka parivra devatbhya svh|
om rdhyai svh| om rukmiyai svh| om satyabhmyai svh| om jmbavatyai svh|
om ngnajityai svh| om mitravindyai svh| om kindyai svh| om lakmayai svh|
om sulyai svh|
om devakyai svh| om vasudevya svh| om yaodyai svh| om nandya svh| om
subhadryai svh| om balabhadrya svh| om gopebhya svh| om gopbhya svh|
om vsudevya svh| om sakaraya svh| om pradyumnya svh| om aniruddhya
svh| om ntyai svh| om riyai svh| om sarasvatyai svh| om ratyai svh|
om arjunya svh| om drukya svh| om vivaksenya svh| om styakaye svh| om
garuya svh| om nradya svh| om parvatya svh|

Pradhaana Homam (main part)


svh
vaua
om hare ka hare ka ka ka hare hare| hare rma hare rma rma rma hare hare||
svh|
om hare rma hare rma rma rma hare hare| hare ka hare ka ka ka hare hare||
svh|
om r rma jaya rma jaya jaya rma| r ka jaya ka jaya jaya ka| svh|
om kl kya govindya gopjana vallabhya svh|
om kl kya nama| svh|
om namo bhagavate vsudevya| svh|
om vsudevya vidmahe| devak putrya dhmahi| tanna ka pracodayt| svh|
vasudeva suta deva kasacra mardana| devak paramnanda ka vande
jagadguru|| svh|
atas pupa saka hra npura obhita| ratna kakaa keyram ka vande
jagadguru|| svh|
kuillaka sayukta pracandra nibhnana| vilasatkualadhara ka vande
jagadguru|| svh|

mandra gandha sayukta cruhsa caturbhuja| barhipichvacga ka vande


jagadguru|| svh|
utphulla padma patrka nlajmta sannibha| ydavn iroratna ka vande
jagadguru|| svh|
rukmi kei sayukta ptmbara suobhita| avpta tulas gandha ka vande
jagadguru|| svh|
gopikn kucadvandva kukumkita vakasa| rniketa mahevsa ka vande
jagadguru|| svh|
rvatska mahoraska vanamlvibhita| akha cakra dhara deva ka vande
jagadguru|| svh|

Punah Pooja (worship again)


om kl kya nama| naivedya samarpaymi|
om kl kya nama| nrjana samarpaymi|

Uttaraangam (vote of thanks)1


om prajpate na tvadetnyanyo viv jtni pari t babhva| yatkmste juhumastanno astu
vaya syma patayo raym| svh| prajpataya ida na mama||
om bh svh| agnaya ida na mama||
om bhuva svh| vyava ida na mama||
om suva svh| sryyeda na mama||
yadasya karmao'tyarrica yadvnynamihkaram| agniat sviakdvidvn sarva svia
suhuta karotu svh| agnaye sviakta ida na mama||
om bhrbhuvassuva svh| prajpataya ida na mama||
anjta yadjta yajasya kriyate mithu| agne tadasya kalpaya tva hi vettha
yathtatham| svh| agnaya ida na mama||
puruasammito yajo yaja puruasammita| agne tadasya kalpaya tva hi vettha
yathtatham| svh| agnaya ida na mama||
yatpkatr manas dnadak na| yajasya manvate martsa| agniaddhot kratuvidvijnan|
yajiho devn tuo yajti| svh| agnaya ida na mama||
om bh svh| agnaya ida na mama||
om bhuva svh| vyava ida na mama||
om suva svh| sryyeda na mama||

Skip this and go to the next section to find a shorter procedure for uttaraangam.

asmin homakarmai madhye sambhvita samasta mantralopa tantralopa kriylopa bhaktilopa


raddhlopa niyamalopa nihlopa dravyalopdi samasta doa pryacittrtha sarva
pryacitthuti hoymi| om bhrbhuvassuva svh| prajpataya ida na mama||
om r viave svh| viave paramtmana ida na mama||
om namo rudrya paupataye svh| rudrya paupataya ida na mama||

Uttaraangam shorter version (vote of thanks)


om bh svh| agnaya ida na mama||
om bhuva svh| vyava ida na mama||
om suva svh| sryyeda na mama||
om bhrbhuvassuva svh| prajpataya ida na mama||
om r viave svh| viave paramtmana ida na mama||
om namo rudrya paupataye svh| rudrya paupataya ida na mama||

Suddhaanna Bali (sacrifice of pure rice)


om pradebhyo nama| bali samarpaymi|

Vasordhaaraa (stream of excellence)


om a ca me mayaca me priya ca me'nukmaca me kmaca me saumanasaca me
bhadra ca me reyaca me vasyaca me yaaca me bhagaca me dravia ca me yant ca me
dhart ca me kemaca me dhtica me viva ca me mahaca me savicca me jtra ca me
sca me prasca me sra ca me layaca mata ca me'mta ca me'yakma ca
me'nmayacca me jvtuca me drghyutva ca me'namitra ca me'bhaya ca me suga ca
me ayana ca me s ca me sudina ca me||

Poornaahuti
om prhutimuttam juhoti| sarva vai p rhuti| sarvamevpnoti| atho iya vai p
rhuti| asymeva pratitihati|
om pramada pramida prtpramudacyate| prasya pramdya
pramevvaiyate||
om kl kya prhuti samarpaymi|
om brahmrpaa brahmahavir brahmgnau brahma huta| brahmaiva tena gantavya
brahma karma samdhin||

Winding Up and Meditation


sapta te agne samidha saptajihv sapta ayassapta dhma priyi| sapta hotr sapta
dhtv yajantisaptayonrpasv ghtena svh| agnaye saptavata ida na mama||
adite'nvamasth| anumate'nvamasth| sarasvate'nvamasth| deva savita prsv|

Udvaasana (good bye)


asmdagne rmahgaapati yathsthna pratihpaymi|
asmnmrteca agneca r ka yathsthna pratihpaymi|
agne naya supath rye asmn vivni deva vayunni vidvn| yuyodhyasmajjuhurameno
bhyih te nama ukti vidhema| agnaye nama||

Conclusion
mantrahna kriyhna bhaktihna hutana| yaddhuta tu may deva paripra
tadastu te||
pryacittnyaei tapa karmtmakni vai| yni temae r kasmaraa
para|| r ka ka ka|
kyena vc manasendriyairv buddhytman v prakte svabhvt| karomi yadyat sakala
parasmai nryayeti samarpaymi||
anena divya magaa homena bhagavn sarvtmaka r ka pryatm| om tatsat|
sarvam r krpaamastu| om nti nti nti|

You might also like