You are on page 1of 186

##############################################

#############################

MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE


www.muktabodha.org

2011 Muktabodha Indological Research Institute All Rights Reserved.

E-texts may be viewed only online or downloaded for private study.


E-texts may not, under any circumstances, be copied, republished,
reproduced, distributed or sold, either in original or altered form, without
the express permission of Muktabodha Indological Research Institute in
writing.
Data-entered by the staff of Muktabodha under the direction of Mark S. G.
Dyczkowski.

Catalog number : M00035


Uniform title: mahrthamajar
Main title: mahrthamajar with the parimala commentary
Author : mahevarnanda
Editor : str gaapati
Description:
E-text is of mahrthamajar with the commentary parimala. Both by
mahevarnanda transkribed from Trivandrum Sanskrit Series No. 66.

The photographic facsimile is from the Kashmir Series of Texts and Studies
volume 11.
Notes:
This e-text was transcribed by the staff of Muktabodha under the supervision
of Mark S. G. Dyczkowski. Revision 0: 02/08/2006
Publisher : Trivandrum Sanskrit Series
Publication year : 1919
Publication city : Trivandrum
Publication country : India
##############################################
#############################

mah?rthamajar?
svopajaparimal?khyavy?khyopet?

mahe?var?nandapra?t?

namon?layate?u?vi?enam?line|
pratyakkamalakand?yakar?bhy?para??line||1||

jayatyam?lamaml?namauttaratattvamadvayam|
spand?spandaparispandamakarandamahotpalam||2||

k?ruy?mtasindhoruditamiv?vartam?ka?p?g?t|
mauktikamayadadh?n?t?akajayatigaurav?m?rti||3||

sph?rtayevi?va?ilpasya?r??iv?nandam?rtaye|
nityonmeanime?yainistu?yainamastvie||4||

yasm?danuttaramah?hradamajjaname
saubh?gya??mbhavasukh?nubhava?cayasm?t|
tatsv?tmacitkramavimar?amayagur??
movalliyugmamuditoditav?ryam?e||5||

namonikhilam?linyavil?panapa?yase|
mah?prak??ap?d?bjapar?gaparam?ave||6||

gorakolokadhiy?de?ikady?mahe?var?nanda|
unm?lay?miparimalamantargr?hyamah?rthamajary?m||7||

svakriy?y?apivy?khy?svayamevaprayujmahe|
uparyapy?tmasarambhasambhog?mreanotsuk?||8||

yadv?vineyajanacittacamatkriy?rtha
matrodyamo'yamudito'stutadetad?st?m|
sakepavistaravibh?gavivikta?obha
pup?jalirbhavatuv?mayaea?ambho||9||

avagata?ivadipratyabhij?rthatattva
kramasarairahasyoll?sasarvasvaved?|
gurucaraasapary?c?tur?cidghano'ha
gahanamapihdantarvyomatadvy?karomi||10||

ihamahatirahasyonm?lanemagal?ya
prabhavatimamasavidyogin?n?pras?da|
apitukulasapary?bimbasabandhyavandhy?
sakdapimatimantonainamudgh?ayantu||11||

svapnasamayopalabdh?s?sumukh?siddhayogin?dev?|
g?th?bhisaptaty?sv?pitabh??bhirastusampr?t?||12||

vardhat?de?ika?r?m?nsavinm?rga?cavardhat?m|
m?he?var??cavardhant?vardhat?camahe?vara||13||

athayadetad?tmasvar?p?vibhinnaparame?varapar?mar?op?yaprati
p?danapravttamabhyupagamasiddh?ntasthity?t?tparyata
pratij?dyava(yava)pacak?tmakamah?rthamajary?hvayamahat
tantram,atras?tr?yam??g?th?saptatirbhavanti|tatra
c?dy?y?
magal?c?rap?rvakam?div?akyopakepa|dvit?y?y?
tantrapratip?dyasyavastunonirde?a|tatastisusv?tmatattve
pram??nupayogaprapacanam|ahy?madhik?rivibh?gavyapoha|
saptamy?vidhiniedhaniakanam|aamy?
sas?rasvar?panir?paam|navamy?sv?tmana
sphuasy?'pyasphuatvaucity?nu??sanam|da?amy?
vimratsvar?pavimar?asyapuru?rthatv?vasth?panam|tato
dvayorvimar?asvar?pavimar?a|tatastrayoda?asu
atri?attattvaviveka
|avi?y?mukt?rthapratiparam?rthapary?locanam|
saptavi?atitamy?vi?vasyaprak??avimar??ntarbh?vodbh?vanam|

a?vi?y?mekatraivavastuni?ivasaktivibh?g?dhyavas?nam|
ekonatri?y?parame?varasyavi?va?ar?ratay?
?aktyutkaropap?danam|tri?y?vi?vavaicitryasya
sv?tmanyavaikalyen?vasth?napradar?anam|ekatri?y?
pram?tr?ditrikasy?dvaitaparyavas?yitvonm?lanam|tatodvayo
saty?satyavibh?gavyud?sa|tato'pidvayoparame?varasapary?y?
vai?iy?vabh?sanam|tata?caasup?jyatay?
?r?pac?rthakram?vamar?a|tata?capacasusapary?y?
svar?panikara|tato'pidvayordevat?svabh?vaniraya|
ekonapac??y?mantratattvoddh?ra|pac??y?v?gvttivic?ra
|ekapac??y?mudr?satattvonmudraam|dvipac??y?
vimar?a?akterbhog?pavargaphalapradatvolliganam|tripac??y?
j?vanmuktyupapatti|catupac??y?kaabhagav?dabhaga|
pacapac??y?sv?tmasvar?pasy?nandaspandat?nuvaranam|
tata?catasutattv?vabodhapratisphuaup?yopade?a|tata?ca
asu
vimar??nuprave?in?nai?cintyani?caya|aaitamy?
sv?tmavimar?asyasadyasiddhidatvapraty?yanam|saptaaitamy?
vimar?al?bhasyaguruka?k?dh?natvaprakhy?panam|
aaaitamy?mukt?rthasyasarvadar?anas?ratvas?dhanam|
ekonasaptatitamy?tantravistarasyasagraheopany?sa|
saptatitamy?
vy?s?diyogin?mapyanuttar?rthaika?araatvaprak??anam|anty?y?
tantraktastantropade?ahetuprayoga|iti
tantr?rthatattvat?tpary?rtha|

athagranthovy?khy?yate|?r?madanuttar?dvaitasiddhihetordvaita
prath?satattvapraty?havyapohadakade?ikendrabha?raka
sv?tantryamanusadadh?nastantrakttantropany?sa
pratyupodgh?tamudgh?ayati

natv?nitya?uddhauguro?caraaumah?prak??asya|
grathn?timah?rthamajar?mim?surabhimahe?var?nanda||1||

ihakhalusarvasy?pijanasyop?syatay?k?cid
devat?styevetyatr?vipratipatti|kevalatasy?
n?mar?p?divyapade?am?trevaiamyam|s?cayuktipary?locan?y?

sv?tmasavitsphuratt?m?trasvar?petiprak??aevavi?vop?sy?
devatety?patitam|tasyacamahattvam

s?sphuratt?mah?satt?de?ak?l?vi?ei?|
sai?s?ratay?cokt?hdayaparamehina||

iti?r?pratyabhij?n?ty?sarvasakocollaghitay?
sphurattaikasvar?patvam|sacagurug?tiprak??ayati
vi?vavyavah?ramitinirukty?sarv?nugr?haka|
t?dkprak??akavyatireke
vi?vasy?ndhabadhirat?dipr?yat?patte|sacaparyantata
parama?ivabha?rak?parapary?yasv?tmar?pomah?npram?t?|
yadukta?r??ivas?treugururup?yaiti|tasyacaraau
j?nakriy?lakaasv?tantryacaryategamyatepr?pyatebudhyate
bhakyatec?bhy?vi?vamitihicara?vityucyete|yadukta
?r?kubjik?mate
bhogyabhoktubh?veumiatsvanimiatsuca|
de?ak?ladig?khyeusth?las?kmapareuca||
satt?sphuraakavy?pt?gatibhakaayogata|
karma?cara?khyeyanatup?datay?priye!||iti|

tt?yastucaraas?k?dgurusvalakaaevetidvivacanena
vy?khy?|yaduktatatraiva

sitov?me'ruodakevar?bhayakaroguru|
pret?mbujagato'kastharakta?aktistrilocana||
pacamuadharasragv?hdidhyeyasmit?nana|iti|

ayamevasakalanikal?tm?sarvavidh?nan?vasth?y?
nirv?ar?pastur?yap?daityupaniat|laukikovyavah?rastu
sakalena
nikalenacadv?bhy?mevacara?bhy?mupakalpyate|yad?hu

?uklo'ghri?uklam?vioraktarakto'ghrir??rita|
pitroraghridvayenedamamun?j?yate'khilam||iti|

taucanitya?uddhauunmeanimeavibh?gavyud?sena
pad?rth?ntarapratibimbanakamau|etadevahiparame?varasyatat
p?ramai?varyam,yadantarbahi?ca
j?nakriy?pratibimban?nupr?it??eavi?vavil?satvam|tacca
sv?tantryaspandasphurattodyam?di?abdair?game?dghoyate|
nitya?uddy?catayorvakyam?avimar??nupr?itatvapraty?yyate|
yadukta?r?pratyabhij?y?m

vimar?aevadevasya?uddhej?nakriyeyata||iti|

taunatv?utkarakaky?r?hatay?vim?ya|v?manak?y?n?
tadekaviay?k?ralakaaprahv?bh?vohinamanam|mah?prak??atva
caparame?varasyamah?nutkara|tapratitadup?sakasya
prahv?bh?va?cetidvitayamapikahenoktam|
yajananamask?r?dyupany?sam?tretu
ekatarasy?bhidheyatvamanyatarasy?rth?kiptat?cetipratipatn
pratyubhayapratipattisaukaryanasambhavati|ayacamah?n
magal?c?royatparame?varotkar?nusmaraam,yasyaca
tantr?rambha
pratyava?yakartavyatvam|yadukta?r?matstotr?valy?m
sarv??ak??anisarv?lakm?k?l?nalatath?|
sarv?magalyakalp?ntam?rgam?he?varanuma||iti,

vy?p?r?siddhid?sarveyetvatp?j?purassar?|itica|

etenamagal?d?nimagalamadhy?nimagal?nt?nica??str?i
prathante|v?rapuru?ibhavanty?yumatpuru?icaiti
mah?bh?yamary?day?dvitraprade??vacchinnamagal?n?mapi
??str??m?r?k?ryatvam|kimuta
pratig?th?nubh?yam?naparame?varai?varyotsavatay?
dhanas?ra?akalaparimalavatsarvatraiva
magalyoll?samudagramunm?layato'syamah?tantrasyety?s?tryate|
etacca
vy?khy?t?rot?ik?m?trat?tpary?ttantropodgh?te
s?k?dupanibaddham,anyath?parame?varapra?masyakriy?m?tr?dapi
praty?havyapohasiddhe|uktar?paca
parame?varai?varyotkar?nusandh?namanusandh?tust?d?tmyamevopa
sth?payati|yathokta?r??ivadau

asmadr?pasam?viasv?tman?tmaniv?rae|
?ivakarotunijay?nama?akty?tat?tmane||iti|

ataevahinatvetiparame?varapra?makriyottarak?la
mahe?var?nanda
ityuktam|mahe?var?nandohin?ma?r?matsad??ivaparyant??ea
?uddh??uddh?dhik?r?nupraviapram?tparampar?prabh?vasarva
sv?bhibh?v?nity?navacchinnaprak???nandaparam?rthasv?tantrya
lakaaparama?ivabha?rakaeva|tadbh?v?panno'ya
tantrakditi
y?vat|tadbh?v?patti?catasyade?ikaka?kap?ta?aktip?ta
saubh?gyasyasamay?nuprave?amagalamah?bhiekasampatsask?ro
p?rohaprak?litamalopalepatv?t,auttar?mn?y?dya?ea??str?rth?
vabodha?ik???litv?t,svasyaca
parame?varai?varyotkaravimar??nu
sy?tyupak??ntakaraatv?ccetyavagantavyam|yadukta
?r?ni??ane
tripratyayamidaj?namiti|taccokta?r?kira?y?mguruta
??stratasvataiti|tata?cayo'vipasthoj?hetu?ca,
d?nam?tmaj?namiti?r??ivas?trasthity?
svayamaparokit?tm?yap?ramai?varyoll?sasya
par?nujighk?ve?avaiva?yenatantraktastantronm?lana
pratyaucityam?sutryate|anyath?b?hya??strapraetvad
vipralambhakat?m?tramevaparyavasyet|yadukta?r?hasabhede

sevyanteguravo'nekej?navij?nabh?sur?|
durlabho'yagururdeviyo'hak?rakayakara||
ten?dh?ta?rutatenatenasarvamanuhitam|
yen?hak?ranirmuktakevaloviditasvayam||iti|

b?hya??str??tu

anyath?devap?itya??strap?ityamanyath?|
anyath?tatpada??ntalok?pa?yantic?nyath?||

itisthity?s?k?tsv?tmapar?mar?op?yatvanasambhavati|yath?
?r?tantr?loke

ye'pyas?k?dup?yenatadr?papravivindate|
n?nates?ryasavittyaikhadyot?d?cchavoja?||iti|

yath?ca?r?kulakamale

??ktenatejas???nyayem?rgaparyup?sate|
tevahnirahitekuesth?ly?homaprakurvate||iti|

tatracat?ratamyakicid?locan?yam|yaduktam

nararidevadruhiaviurudr?dyud?ritam|
uttarottaravai?iy?tp?rvap?rvaprab?dhakam||iti|

sacamahe?var?nandomah?rthamajar?grathn?ti|
vi?vataduttarobhayaspandatay?p?r?hambh?vasvabh?vasy?rthasya
arthyateitivyutpatty?sarvapr?rthyasyavastuna
?iva?akty?dibhedaprath?prarohe'pi
p?ram?rthik?dvaitaprath?satattv?
sphuratt?mupadar?ayati|granthasandarbhadv?r?
lokamanubh?vayat?tyartha|majaryapihipthak
pupabhedapratibh?se'pyek?k?r?'nubh?yate|grathanaca
pup?derupeyasy?n?y?sagrahaop?yatay?prasiddham|s?ca
surabhi,
sarv?bhilaa?yaprak??ar?pasaurabh?spadatv?t|anenacavi?vasya
bhogyatay?'vasth?pan?dvakyam?asya
vimar?op?yasyaucityamunm?lyate|yato
nirbhayabhogyamityetattantram?mn?yate|yadukta?r?siddh?mate
arthaakacad?k?ca?iva??stramitismtam|
d?k?dhv?nirbhayobhoga??strebhairavasajake||iti|

im?miti|
pr?kayotkar?danapahnavan?y?matisulabh?sv?d?manunm?litap?rv?
cetyartha|yadukta?r?pratyabhij?y?m

itiprakaitomay?sughaaevam?rgonavo
mah?gurubhirucyatesma?ivadi??streyath?||iti|

atracayo'yamah?rthamajar?pary?yovi?vavaicitryavil?sa,sa
evaca
vakyam?asyapratyabhij?parapary?yasyavimar?asyop?yatay?
tantrapratip?dyo'rtha|yata
?abdaspar??dyanubhavastadanubhavitdv?r?mah?prak??apary?ye
kvacinmah?nubhavitari

paryavasyati|tatparij?nacaprayojanam|tatprayojanaca
vimar?asvar?pasiddhi|tasy?apiprayojanabhog?pavargalakaa
svasyam?he?varyoll?sa|uparicaprayojan?ntar?pek?,tasyaiva
pr?pyatay?bhilayam?atv?danavasth?prasag?cca|yacchruti
?tmal?bh?nnaparavidyateiti|sabandha?catantrasya
pratip?dyasya
c?bhidh?n?bhidheyabh?va|pratip?dyasyacidvimar?asya
cop?yopeyabh?va,tayoranyonyak?ryak?raabh?tatv?t|tantrasya
pratipatt?casambandhoguruparvakram?tm?vyaktamupalabhyate,
natv?nitya?uddhauguro?cara?vityupakr?ntatv?t,desi
akaakkhap?de
ityupasah?riyam?atv?cca|tattvady?tusv?tmar?paeva
sarvo'yasambandha|yath??r?svacchande

guru?iyapadesthitv?svayadevasad??iva|
p?rvottarapadairv?kyaistantrasamavat?rayat||iti|

yath?coktam?c?ry?bhinavaguptan?thap?dai

sad?bhinavaguptayatpur?acaprasiddhimat|
hdayatatparoll?saisvayasph?rjatyanuttaram||iti|

svayamavagat?rthatattvasyacatantraktak?ruyotkarapravttena
sarvajanas?marasyalakaenat?asthyena
grathn?m?tyavicchinn?hambh?vasvabh?vottamapuruavyapoh?d
grathn?t?titantropap?danesarambhodbh?vanevineyavargasya
tantrapravttyaunmukhyavidh?yam?natven?rthatasiddham|etena
tantraktaprasiddhaprabh?vasyasabh?van?pratyayotp?danena
pratipattjanapravttyarthan?mop?d?namityapy?s?tryate|
pratipat?
coktamarthapratyadhik?rit?y?naka?cinniyama|yadukta
?r?spande

labdhv?'pyalabhyametajj?nadhanahdguh?ntaktanihite|
vasuguptavacchiv?yahibhavatisad?sarvalokasya||iti|

kica,natv?guro?cara?vityanena
?r?caraavidy?saketo'pyatra
kicidunmudryate|so'pipary?locyam?na

vidyetim?tk?p?hatatp?rthivamud?htam|
maalakual?p?hatad?pyaparik?rtitam||

mantrasajakriy?p?hataijasatatprak?rtitam|
j?nap?hatumudr?khyatadv?yavyasure?vari||

parecch?mukhatovyomap?hatvenehan?dtam|
tanm?lasyopac?rasyab?hyasy?bh?vatapriye||

ce?tmakobhavedv?yustatasy?nnatiradhvare|
d?pasy?ttaijasastoyacarurioras?tmaka||

pthivy?gandhavatpupamupac?r?yap?dayo||

iti?r?caraas?tran?ty??r?pacav?hakramamev?nupravekyati,
sarve?mapi?r?ras?nvay?n?matraivat?tpary?t|
tadvy?khy?navaidagdhyaprak??anatun?tyantamupayujyate|natveti
ca
natekahokty?mantramaal?derapiv?yu?aktitattv?y?
svaparispandan?nupr?an?y?
mudr?y?stantr?ntar?rambhar?podyog?nuguy?tpr?dh?nya
praty?yyataityalamupakramaevaprasakt?nuprasaktikapr?curyea|
upari
prapacayiyam???eatantr?rthas?kma?ar?rapr?yeyag?th?|ata
ev?tiprapacyam?neyamatiprasag?yabhaviyat?tisakipyaiva
vy?khy?t?|ukt?rthaprapacopap?danacatatratatr?grata
udbh?vayiyate||1||

athatantrapratip?dyamarthatattvatatparij?nasya
prayojanatay?'nveyat?c?bhidadh?nastantrakttatraiv?vtty?
tatprayojanam?tmavimar?asvar?pamapyupeyatayopap?dayati

vardhat?mah?prak??ovimar?avicchuritani?chalodyota|
saj?vi?eanirayam?trapravtt?niyatra??str?i||2||
iti|

atrayo'yamah?prak??astattatpram?tprak???ve??dh?na
prak??am?nat?svabh?vam?trap?ri?ey?tsvar?panikarekriyam?e

tattadr?patay?j?nabahirantaprak??ate|
j?n?dten?rthasatt?j?nar?patatojagat||

nahij?n?dtebh?v?kenacidviay?kt?|
j?natad?tmat?y?tametasm?davas?yate||

iti?r?devik?kramasthity?prak??aikasvabh?va
atri?attattvasapian?tm?
pratyekatattvapary?locane'pyanantaprak?r?yam?ovi?vavil?sa,sa
vardhat?muparyuparisvasphuratt?manubhavatu|ayamevamah?nup?yo
vakyam?asyavimar?asyetiy?vat|nanu??nyat?m?trasvabh?vena
mithy?tvam?tr?nupr?itavyavah?reav?vi?vavaicitryeop?yabh?tena
param?rthabh?tasv?tmar?pavimar?al?bha
ityetadanaucityotkarak?h?pr?ptiriti
m?dhyamik?nirvacan?yav?damary?d?m??aky?hani?chalodyotaiti|
sphuaprak???tmaniprapacodyotenakasyacid
mithy?tvopap?dak?de?chalasy?vak??aityartha|astvevam,
tath?pyavagh?tasved?divadanyath?siddhas?nnidhyenalokavyavah?rea
katham?tmavimar?otpattirity??aky?havimar?avicchuriteti|na
khalu
svasatt?m?treavi?vasy?tmavimar?apratyup?yatvam,apitutath?
tath?
vim?yam?n?vasth?y?meva|tatracavi?var?pasyeva
tanmithy?tv?destadviparyayasyacavimraavyatvodbh?van?ya
ni?cchalodyotaityasyavimar?avicchuritetyanenasahaikapadyam|
nanuyadihi
vi?vavyavah?rasyakicinnaiyatyatadupapadyet?pin?ma
tasyop?yatvam
|taccanasambhavati|ady?pisiddh?ntibhirdravyagu?daya
aiti,
pram?apramey?dayaoa?eti,r?pavedan?dayapaceticapthak
pthagvikalpyam?natv?dity??aky?hasaj?vi?eety?di|yatra
vi?vavil?s?tmanyarthek??d?y?kap?d?yaprabht?ni??str?i
tattatparibh??nuguyenasaj?laka?ye
vyapade?avi?e?stanm?tropak?avy?p?r?i,napuna
pratyak?dipram?opaghyam?apthivy?dipad?rthaparampar?pari
spand?pal?papragalbh?n?ty?dyav?ky?rtha|dvit?yetuyo'ya
mah?prak??auktalakao'navacchinnapram?t?,yadvimar?a
puru?rthatay?'vasth?payiyate,savardhat?m|
m?y?yamalopalepasask?rocchedaparyantamullasatu|s?cavddhirna
kaivalyena|kitarhi?evamahamalaukikaka?citpram?teti
pratyabhij?n?tm?yovimar?a,tenayadvicchuraa
vi?eato'nyaprak??availakayena
laukikasambandhasvabh?v?tikr?nty?

t?d?tmyaparyavas?yitayopa?lea,tadvattay?ni?chalo
nirgalitop?dhikalakaudyotasphuratt?yasyat?d?atay?
vardhat?mityartha|darpa?diprak???n?hi
pratibimb?diprak??anakamatve'pi
pramatprak??as?pekatv?dastyup?dhimattvam|pram?tprak??asya
tvananyamukhaprekitvamevetyartha|etaduttaratr?pibhaviyati|
nanu
vimraavyasy?tmasvar?pasyavyapade?anaiyaty?bh?v?ttadvimar?a
pratyasadbh?vaparyavas?y?ka?cidhdayagam?bh?va
sy?dity??aky?hasaj?vi?eety?di|yatraparamapram?tviaye
vyavahriyam??nisarv?yapi??str?i?ivoviurbuddha
ity?divyapade?am?travy?pt?ni,na
punararthasvabh?v?tyantabhedopap?danaprav??nibhavanti|tath?hi

c?rv?k?st?vadbh?t?nyevacetayantaiticaitanyavi?iameva
?ar?ram?tm?nam?cakate|asadevedamagra?s?t
ityabh?vabrahmav?dina??nyat?bhim?nino
m?dhyamik??c?n?khy?kaky?y?miva
sv?tmam?trasphuratt?lakaam?tmatattvam?hu|s?khy?dayastu
vij?n?kalapr?yat?masy?g?kurvate|?abdabrahmav?dina?ca
pa?yant?pad?bhim?nina?r?matsad??ivatattvabh?tamenamanyante|
m?m?sak?apisukh?dyupar?gayogyam?tm?namanv?n?
savitsvabh?vat?masyan?pahnuvate|naiy?yik?dayo
j?n?diguaga?spadamenamicchanti|saugat?
punarj?nalakaasant?nar?pamenasagirante|
evamanyatr?py?hyamiti?raut??rauteusarvevapisiddh?nteu
n?tyantamatravisav?da|kintusp?spikay?'vasth?nam,
tannibandhanam?tra?cav?din?manyonyakalahakol?halakle?a|
tadukta
mayaiva?r?p?dukodaye

atovi?v?tmakon?thaity?rabhya

lok?yat?n?deh?tm???ny?tm???nyav?din?m|
ka?tm?kaanih?n?bhinn?tm?bhedadar?in?m||
m?m?sin?map?rv?tm?brahm?tm?brahmav?din?m|
advaitin?mabhed?tm?bahun?v?kimucyate||
?kr?anacab?l?n?saevaparamoguru|
saevacamah?rth?tm?mah?rthikaman?i?m||iti|

tath?ca?r?pratyabhij?hdayetadbh?mik?
sarvadar?anasthitayaiti|ataevahi

sahibhairavasiddhantap?rvapako'piyanmaya|

itiparyantapac??ik?y?muktam|evacavastuvtty?siddh?ntibhi
sarvairapiparame?varasya
vi?v?tmakatvasvabh?vamai?varyamevodghoyate
|yanmayaivokta?r?savidull?se

anyonyamaprat?k?r?b?dhyab?dhakabh?vata|
vadantitavavai?v?tmyav?divipratipattaye||

iti|etaduktabhavatibahuvidhasiddh?ntavikalpyam?n?nyonya
b?dhyab?dhakabh?ve'pivi?v?vabh?sestambhakumbh?dayobh?v?
?p?marapaitapratyakamev?nubh?yantaityatranak?cid
vipratipatti
|anubh?yam?natvacate?manubhavanakriy?viatvam|s?cakriy?
s?m?ny?natilaghisvabh?vatay?p?dapacched?dirivapara?vadh?din?
kenacitkaraavi?eeavin?nasagacchataityetat
t?vadag?k?ryam|
tata?cagr?hyagrahaavel?y?cakur?dyava?yambh?va|tadukta
mayaivasavidull?se

avin??inimagalaprad?pemanasiprajvalitemah?prak??e|
bahirindriyagolakairgav?kairavi?e?davabh?syatetrilok?||
iti|

cakur?dicakracabahikaraam?trasvaspand?spadatv?da
vikalendriyasy?pipram?turaud?s?ny?dyavasth?svarth?vabh?s?
sabhav?ccakicidantakaraamapekata
ityetadapyava?y?bhyupagantavyam|tata?ca
manovimar?asy?varjan?yatvam|
taduktamasmadgurubhirmanonu??sanastotre

has?patantigamanepravis?ryapakau
svausarvadaivakilam?nasar?jahasa|
atyadbhut?tavagatirgaganeparasmin
vikepa??nyamayapakayugavih?ya||iti|

kara?n?cakartvyatirekek?ryak?ritv?naucity?t
svasvabh?v?vas?daprasag?cca
stambhakumbh?dipary?locanakriy?y?mantaka?cit
kartvi?eo'pyarthata
?kipyate|yaduktamasmatparamagurubhi?r?saubh?gyahdayastotre

netr?dij?lakop?ntehtpadm?sanal?lay?|
v?rav?ratvay?devi!r?p?dimadhusevyate||

sacavedyavikalpoparaktatv?dde?ak?l?dyavacchedamanubhavati|
tadavacchedollaghin?cabh?vymalaukikenakenacit
pram?tvi?eea,
anyath?vi?vavaicitryasyaivaviparyayaprasag?t|vi?vavyavah?ro
hyavaccinn?navacchinnapram?tdvay?g?k?r?dtenasagacchate|
tatr?'kalpitapram?t?sphurattaikasvabh?vatay?vedyavargasya
prak??aik?rav?bh?vamudbh?vayati|kalpitastustambhakumbha
ity?dibhedaprathopa?leaapr?galbhy?t
tattadvikalpavikobhasvabh?vabh?v?n?
vyavah?ravibh?gamudbh?vayat?tyubhay?va?yambh?vaucityam|evaca
gr?hyagrahaavel?y?mindriy?dipra?ikay?
vi?vapratih?bh?miraktrimapram?t?ka?cidantarvimraavyaiti
p?rampary?d?patitam|yathoktamajaapram?tsiddhau

idamityasyavicchinnavimar?asyakt?rthat?|
y?svasvar?pevi?r?ntirvimar?aso'hamityayam||iti,
prak??asy?tmavi?r?ntirahambh?vohik?rtita|itica|

yath?coktam?c?ry?bhinavaguptap?dai
sphuatarabh?sam?nan?lasukh?dipram?tranveaadv?reaiva
p?ram?rthikapram?tl?bhaihopadi?yateiti|evamabhiprayeaivahi
?r?vij?nabhairave

g?t?diviay?sv?dasamasaukhyaikat?tmana|
yoginastanmayatvenamanor?histad?tmat?||

ity?dyup?yatayopap?dyate|sm?rt?dayo'pyatran?tyanta
visavadante|
yad?hu

v??v?danatattvajasvara??stravi??rada|
t?laja?c?pray?senamokam?rganigacchati||iti|

vardhat?mitilopraty?yukty?

khy?timapur?p?rakhy?tisam?ve?ad?rhyatakapaya|
sjabhuvan?niyathecchasth?payaharatirayabh?sayaca||

ity?divadup?yopeyabh?vadyotayanty?
parame?varasy?tyantadurghaaghaanapr?galbhyalakaa
sv?tantryam?s?tryate|yadanenadar?an?ntarapraetman?ay?
sas?ranibandhatvenopakalpita?abdaspar??diviayavikobho
j?vanmuktilaka?hl?dasvabh?vasv?tmanovimar?a
pratyup?yatayopadi?yate|tath?catantr?ntevakyate

osas?rasuhell?osulahamokkhamaggasohaggam|iti

asyacop?yopeyabh?vasy?vyabhic?rasvabh?vas?marasyod
bh?van?yay?vadgatiyatitavyamitin?ty?
v?kyadvayaiky?vabh?s?tman?
tantr?parapary?yea?leeopany?sa|evamatr?bhidheya
prayojana
tatprayojanacavitatyonm?litam|p?ryantikatuprayojanahia
a
h?apar?hoitiprapacayiyate|

nan?ktayukty?vimraavyaka?citkartvi?eakul?l?divad
na
kutracidaparokamupalakyate,anumeyatv?daututatrapram??dh?n?
hi
vastusthitiritisthity?t?dkkicitpram?avaktavyam|
tadanuktauca
tasy?satkalpatv?pattirity??aky?ha

?tm?khaluvi?vam?latatrapram?anako'pyarthayate|
kasyav?bhavatipip?s?gag?srotasinimagnasya||3||

ih?tmaivahiprak??asvabh?vatv?dvi?vavyavah?renibandhanam,
mam?vabh?satemay?valokyataitipram?tprak??opa?leeaiva
stambhakumbh?d?n?prak??am?natv?t|tadvyatirekecate?
stambha
evakumbhakumbhaevastambhaityanayoranyonya
svalaka?pah?ropakramenakasyacidapiniyanttvamiti
stambhar?pea
stambhakibhavatyastambhovetisandehov?tasy?pyasambhavo
veti
sarvath?t??mbh?vaevasvabh?vasy?dbhuvanavyavah?rasya|
yadi
castambh?dir?patayaivate?prak??am?natvanapuna
pram?tprak???nugrah?tm?

ka?cidati?aya,tarhisarve?mapitath?prak??eran,nav?
kasyacidap?ti
pram?t?vyavah?rocchedaprasaga|kica,
stambhakumbh?dy?tmanovi?vasyasv?tmanaiva
prak??am?nat?g?k?resarvasy?pipram?tvargasya
s?rvajyamatyant?jatvav?prasajyeta,niy?mak?bh?v?t|
tasm?d?tmanojagadvyavah?raprayojakatvamanicchat?'pyag?k?ryam|
prayojyaprayojakabh?va?caparyantato'nayost?d?tmyameva
paryavas?yayiyat?ty?tmaprak??amayo'yavi?vavartivedyavargoll?sa
ity?patitam|yadukta?r?pratyabhij?y?m

pr?giv?rtho'prak??asy?tprak???tmatay?vin?|
nacaprak??obhinnasy?d?tm?rthasyaprak??at?||iti|

khaluravipratipattau|evasthitetatraiv?tman?damet?dgiti
vastuvyavasth?pakatvalakaasv?bh?savi?eapram?aprati
paitasyav?p?marasyav?nakasyacidapekotpadyate,
pram?tprak???davyatirek?t|pratyutatenaiva
vyavasth?pyam?natv?cca
pram?asya|pram?ahin?manavanavodayasv?bh?savi?ea|
so'pisv?bh?so'bhinavaityuktatv?t|navanavodayatvacatasya
tattadde?ak?lopa?le?vacchidyam?n?nyonyavilakaaprameyadv?ro
p?r?haka?cidvi?ea|napunasv?bh?vikodharma
ityavadh?rit?khilavikalpavikobhamakubhit?bdhikalpamekasvabh?va
m?tmatattvapratyasyavy?p?raevanopapadyataityartha|na
ko'pyarthayataiti|?tmanipram?amicchann?tm?sy?nnav?|
yadyan?tm?jaavarga,tatpram??pekaivanopapadyate|?tmaiva
cet,
tarhisvasminsvayamevapram?amapekataity?patet|yad?hu

akhy?tiryadinakhy?tikhy?tirev?va?iyate|
khy?ti?cetkhy?tir?patv?tkhy?tirev?va?iyate||iti|

pram?tt?spadetatrapram?anopayujyate|
kara?tkartur?dhikyamanyairabhyupagamyate||

svatantrakhalukarteti??bdikairapyud?ryate|
taccasv?tantryamanyebhyak?rakebhyapradh?nt?||

yatprabh?v?tpram??n?pram?atvavyavasthiti|
tatraivatadapeketinakivyarthavacobhavet||

laukik?n?pram??n?man??v?s?ddhiyauktikai|
??varasyapram?atvapram?ttve'pyud?htam||

pram?taripram?akimitipcchanpram?tt?m|
vijah?tinav?n?dyapra?nasy?nupapattita||

nadvit?ya?cakalpasy?tpram?akimuvisphuret|
itihipra?nat?tparyatatr?tmanyaikyasammatau||

mayitvay?tibhedo'yanakad?canayujyate|
n?n?tmatvesvaviayapram?apratibh?van?||

pcchyateprativ?d?timahanmaurkhyaprasajyate|
bhr?nti?ced?tmanibhr?nty?buddherajjubhujagavat||

v?cyapram?amityetadunmattavacan?yate|
athan?styevametatraprat?tiritikathyate||

tatrapram?apcchyetak?dgvottaramucyat?m|
agocarapram??n?mata?tm?mahe?vara||

yadukta?r?pratyabhij?y?m

pram?taripur?etusarvad?bh?tavigrahe|
kipram?anav?bh?sasarvapramitibh?gini||iti|

tath?copaniatvij?t?ramarekenavij?n?y?titi|

svapad?sva?ira?ch?y?yadvallaghitum?hate|
p?dodde?e?ironasy?ttatheyavaindav?kal?||iti|

?r?tantr?loke'pi

pram??nyapivast?n?j?vitay?nitanvate|
te?mapiparoj?vasaevaparame?vara||iti|

uktamarthad?ntady?pratip?dayatikasyavety?di|
g?go
hiprav?ha?aityapras?d?dyanekaguotkar?dantarbahist?p?pah?ra
prav?obhavati|

tatraivasarv?g??plavap?rvakamaghamara?dyavasth?sukon?ma
narastitasy?t|naka?cidapitath?sy?ditiy?vat|
pip?setyanena
gag?srotonimagnasy?piyadikasyacitsalilap?necch?,kastatra
p?tu
praty?haitipraty?yayat?d?r?ntike'pisthale
vi?vavyavah?ranibandhanaparame?varapratipram?ajij?s?y?
pratyak?d?nisarv?yapipram??nisambhavanti,napunare?matra
k?cidapeketyudbh?vyate|etena

tanv?dibuddhimatkartsannive?avi?eavat|
ghaavadyadanevatannaivakhaparam?uvat||

ity?dipram?opap?danopak?asye?varasiddhy?deprabandhasya
pravttivaiphalya?ak?kalako'pyuakitaityavagantavyam||3||

nanustambhakumbh?divad?tmanaprak??onakad?cidapi
sphuatayopalabhyate|asphuec?rthe
pram?avy?p?reaiv?vataritavyamity??aky?ha
yaj?nantija?apijalah?ryo'piyavij?nanti|
yasyaivanamask?rasakasyasphuonabhavatikulan?tha||
4||

yavai?v?tmyenaprasiddhimantaprak???tmanov?re?var?
iv?nudriktaprak???ja??bh?r?dayo'pij?nanti,yaca
vimar?amayyo
v?re?varyaivavaidagdhy?bh?sa??linyo
ghaad?s?prabhtayo'pyavabudhyante|sarve?mapisth?lo'ha
sampanno'hamity?desv?tmasphuraasyasphuamevopalabhyam?natv?t
|
yacchruti

utainagop?ad?anad?annudah?ryaiti|

vimar?apr?dh?ny?jjalah?r?j?naprativai?iyamuktam|
j?na?aktyevapram?t?kriy??akty?'pyayakro?kriyataity?ha
yasyaivanamask?raiti|jaajalah?ry?dirhisarvo'pi
j?vavargastattatphalak?kay?tatratatranamaskurv?o

lakyate|sasarvo'pinamask?royatsambandhenaivabhavati,yath?
?ruti
yasmainamastacchiraiti|sarvasy?pisv?tmaivadevatetyagre
bhaviyati|
yata

tvamev?tme?a!sarvasyasarva?c?tmanir?gav?n|

iti?r?matstotr?valy?muktam|athacaja?stambhakumbh?dayo
bh?v?,jalah?rya?abdaspar??dy?d?nakam?indriya?aktaya,te'pi
yajj?nant?tiparame?varasyapr?kayotkaraupap?dyate|yata
stambhakumbh?dayo'pitattatpram?tviay?k?radv?r?
j?nakriy??rayatay?ni?c?yante|yaduktamdraaivahitato
jagatiti|
kartaivetyasy?pyupalakaametat|yatprayukta
?ambhvaikyad?pik?y?m
vi?vamidamanmayam,matk?ryatv?t|yaditthatattath?|yath?
?ar?ram
|idacamamak?ryatasm?nmanmayamiti|
tadvaccakur?d?ndriy?yapipram?tparibarhatayaivatath?tath?
bhavant?ti|uktar?pa?casaparame?varakulasya
deh?kabhuvan?dervi?vavil?sasyat?d?tmyaparyavas?yitay?
smty?dinirv?hakobhavankasyapad?rthasyasphuonabhavati|
kasyetiyadi
ka?ciducyetasaevasvabh?vatonasy?dityartha|ayabh?va
viayendriy?dervedyaviacitryasyagop?lajalah?ry?de
pram?tvargasyaca

samalovimalov?pivyavah?ro'nubh?yate|

iti?r?pratyabhij?prakriyay?gr?magacchati,sandhy?mup?ste
ity?dilaukika??str?yavyavah?rasvabh?vaj?nakriy?yugalameva
s?k?tp?ramparyeav?'nupr?anamavalokyate|yath?
?r?pratyabhij?y?m

tath?hijaabh?t?n?pratih?j?vad??ray?|
j?nakriy?cabh?t?n?j?vat?j?vanamatam||iti|

tecaj?nakriyemametyahamitiv?'hambh?vavyatirekekutr?pi
nopapadyete
itisarv?hambh?vasvabh?vaparame?varapratyasphuatva?ak?y?na
ka?cidavak??aiti||4||

evas?m?nyatapram??n?manupayogam?tmanyupap?dya
vi?eato'pyupap?dayann?gamekacidanugrahadar?ayati

avacchinnapratyakamavacchinnatanmukhac?num?nam|
?gamad?p?lokastasyaprak??ayatikimapim?h?tmyam||5||

gr?hy?rthasannikaraevapratyakasya
pr?m?yamityatyantametat
sakucitam|anum?nacavy?ptyupalambhas?pekatv?d
vy?ptyupalambhasyacapratyakam?latv?davacchinnameva|
arth?patty?deratr?ntarbh?vovai?eik?dibhirabhyupagata|
anantarbh?ve
v?tasyasakocakalpak?dyupalambhavikalp?tsvayamupakalpan?ya
|
evac?vacchinn?n?pram??n?manavacchinnesv?tmanipravttiriti
mahat?manaucityakaky?mavatarat?tipr?gapyuktam|?gamastu
yady?ptam?trav?kyatv?tpr?m?yamarhati,tarhitasy?ptik?dgiti
cint?y?manyasm?d?pt?t,tasy?pyanyasm?diti
m?lakayak?riyanavasthetyapr?m?yameva|m?iky?dipar?k?vat
tricaturakaky?vi?r?ntautusaivasakoc?yakalpate|yadipuna
?gamastvanavacchinnaprak???tmakam?he?varavimar?aparam?rtha
ity?c?ry?bhinavaguptoktasthity?
parapram?tvimar?a?aktimayatay?yamag?kriyate,tad?n?masautasya
sv?tmanasvabh?vabh?teprak??eprad?pollekhaivatamasthagite
stambhakumbh?d?vabhivyajakatay?kaciccamatk?ramupajanayati|
tatr?piyath?d?p?lokenadhv?ntagarbhavartin?
stambh?d?n?m?rohapari?h?disvabh?vaunm?lyate,tadvadasy?pi
sv?tmanoyanm?h?tmyamanavacchinnasvabh?vatva
svavyatirikt??eabhuvan?k?dyanupr?anakamatva
vi?vataduttiratvalakaasvalakaadvitayas?marasyasampatp?tratva
m,tat
kimapyalaukikatattvam?gamenonmudryate|
yaduktam?c?ry?bhinavaguptap?dai

yapr?pyasarv?gamasindhusaghap?ratvamabhyetikt?rthat?
ca|

tanaumyaha??mbhavatattvacint?ratnaughas?ra
param?gam?bdhim||iti|

athayadi??kh??ikh?y??a??kamaalamity?divadupac?r?datra
pram?avyavah?rakaut?halam,tad?svasminn?tmanipratyaka
paratr?num?nasarvatr?gamaityala
tantr?ntarap?nthagha?pathaprasth?nena||5||

nanupram?apath?tivttacedidam?tmatattvam,tatsarvo'pi
janastadvimar?apratyadhik?r?naka?cidv?
sy?dapramitatv?vi?e?dity??akyan?traka?cidadhik?rivibh?gakle?a
ity?ha

ye?nirupa?yovyatiriktako'py?tmanobh?va|
?tmavimukh?n?te?madhik?rivibh?gavibhramobhavatu||6||

ihaye?pus?sv?tmar?p?tparame?var?dvyatiriktobhavan
ka?cijjyotiom?dipad?rthonir?pa?yovibh?van?yobhavati,
te?manyapad?rthaunmukhy?vin?bh?t?d?tmavaimukhy?deva
hetorayamatr?dhik?r?natvayamitiyovibhramovi?iobhramo
vil?sar?patv?dapr?m?ikovyavah?rov?sabhavatu|tatsadbh?ve
vaya
napratibandh?ra|atisargelo|tata?cate?mup?lambhan?yat?
cadyotyate
|yaduktam?c?ry?bhinavaguptap?dai
?tm?namanabhij?yavivektuyo'nyadicchati|
tenabhautenakiv?cyapra?ne'sminkobhav?niti||

ko'p?ti|asmanmary?d?y?bh?v?ntarasy?tmavyatireka
sphuraam?tresatyapiparyantatastanmayat?y?ev?vadh?ra?d?tmano
vyaktiriktako'pibh?vaityayuktaivav?coyukti|yadukta
savitprak??e

yadidad?yatekiciddar?an?ttannabhidyate|
dar?anadraton?nyaddraaivahitatojagat||iti|

?game'pi

y?vannavedak?etet?vadvedy?kathapriye|iti|

ath?pyuparikathyataityartha|ye?punasv?tmanaevabh?va
sv?tantryasvabh?vaka?cidati?ayitodharmo
vimraavyatay?'vatihate,
te?m?tmaunmukhya??lin?na
kad?cidapyayamadhik?rivibh?gavy?kepa|etaduktabhavati
jyotiom?dayohivibh?van?y?arth?vibh?vayitnpram?tnprati
pthagbh?venaprasiddh?|

ataste?svargak?matv?diradhik?rivibh?gaka?citsagaccheta|
ye?punar?tmasvar?pamevanir?pa?yam,te?
nair?tmya?ak?y?mastvanadhik?ritvam|tadabh?v?cca
kathamadhik?rit?ratamyamiti|eteneh?mutr?rthabhogavir?g?dyapi
n?dhik?rivai?iy?yetivy?khy?tam,yataih?mutr?rthabhogodreka
eva
mokapuru?rth?tmanasv?tmavimar?asyaprayojanatay?
pratip?dayiyate|tarhimumukutvamastvadhik?raiticed?na,

vastusthity?nabandho'stitadabh?v?nnamuktat?|
vikalpaghait?vet?vubh?vapinakicana||

itiny?y?dbandhaevan?sti|kutomoka,kutastar?tadicch?|
astitvev?
saivakriy??aktiparyantamujjmbhataitivimar?asyatadicch?y??ca
paryantatobhed?bh?v?tpr?pyaev?rtho'dhik?raityuktabhavat?ti
||6||
nanupram??dhik?rivibh?g?dyanupayogevidhiniedhayoreva
vaiyarthyasy?t,viparyayebh?dh?bh?v?dity??akyatayo
svar?pamunm?layati

yatrarucistatravidhiryatreyan?stitatracaniedha|
ityasm?kavivekohdayaparispandam?tra??str??m||7||

yadetadast?tij?nalakaovidhirn?st?tij?nasvabh?vo
niedha?cacodan?rtha|tatrasandhyop?sty?dauvidhi,
kalajabhaka?dauniedha?cetyucyate|tatredam?locan?yam
anuh?t?pravttinivttiprayojanatay?hi
vidhiniedhayorvy?p?ra,
aj?taj?pakatvesatyapravttapravartakovidhiityuktatv?t|
tatraki
tajj?nam?treatepravartantenivartanteca,utasvecch?nuguy?t
|yadi
j?nam?trea,sandhy?nup?sakakalajabhakakov?na
ka?cid?lokyeta|yaditusvecch?nuguy?t,tadanuh?t?
rucimeva
vidhiniedh?vanuvarteteityarthobhavati|tata?cate?
sandhyop?san?d?vartheyatrarucistatravidhi,yatrav?
kalajabhaka?daunarucistatracaniedhaityanay?bhagy?
sandhyop?san?d?

vev?ruci?cettatracaniedha,kalajabhaka?d?vevaced
rucistatraca
vidhirityarthatattvani?cayasy?t|ityuktakrame?sm?ka
p?rame?varavimar?apary?yap?ro'hambh?vabh?it?n?viveko
vidhiniedhayost?tparyatonikara|et?d?ecatattvani?caye
tadevana
??stram,yatsarvasavitsaghaan?tman?svahdayasyaparita
pthivy?ditattvaparampar?kro?k?rapr?v?yenaspanda
par?mar??tm?camatk?ra|p?rame?varapar?mar?aevahy?gamaiti
pr?gapyavoc?ma|tadanuh?t?micch??aktireva
pravttinivttyaunmukhy?dvidhirniedhaiti
vyapade?abhedamanubhavat?ti
y?vat|yaduktasavitprak??e

ty?ga?akyakriyoyasyasaheyaitini?cita|
tyaktuna?akyateyaccatadup?deyamityapi||iti|

may?coktasavidull?se
pr?m?ik?vidhiniedhakath?yadisy?t
paryantataparamaeva?ivapram?am|
sarvottarasakhalutatravidhiniiddhe
kartukametavihitecavibhurniedham||iti|

etena?rutismty?derapyasmattantrasyapr?m?yotkarovy?khy?ta|
yathokta?r?bhagavadg?t?su

evatray?dharmamanuprapann?gat?gatak?mak?m?labhanteiti
|
traiguyaviay?ved?nistraiguyobhav?rjunaitica|

yath??r?vij?nabhairave

kicijjairy?smt?'?uddhis??uddhi?ambhudar?ane|
na?ucirhya?ucistasm?nnirvikalpobhavennara||iti|

yath?ca?r?k?lik?mate

patantijantavoyenakarma?narakedhruvam|
utpatanticatenaivatrik?laj?bhavantica||

etad??ayenaivahi?r?vij?nendukaumudy?m

manoyatraivavi?r?nty?p?rabh?vamup??nute|
ataparahikin?ma?ubhaketrabhaviyati||

itipuyaketr?dilakaamunm?litam|etena

aprabuddhamat?n?hiet?b?labibh?ik?|
m?tmodakavatsarvapravttyarthamud?htam||

iti?r?vij?nabhairav??ovy?khy?ta||7||

nanuvidhiniedh?din?hilokay?tr?,tayo?ca
svecch?m?traj?vitatve
tasy?nakicidr?pamityuktabhavati|saivacasas?raityucyate
|
tadullaghanacapuru?rtha|tatprayojanatay?pravttacaitat
tantra
k?kadantapar?k?pr?yam?padyetety??aky?ha

pary?locanavimukhevastusvabh?vasy?tmanohdaye|
?ak?viavegenevasas?rabhayenamuhyatiloka||8||

yo'yalokod?yavargavailakay?ddratvadharm?tataeva
parame?varavad?tmanovi?va?ar?ratvapacaktyak?ritv?dyai?varya
yoge'pipa?utv?bhim?n?pram?tvarga,tasy?yapr?ya?asvabh?vo
yadyuktitattv?nveaeparame?var?bhinno'pisvaya
svecch?m?tratv?dahambh?vavadidambh?vamapyavag?ham?nasyasvasya
yaddhdayamicch?j?nakriy?tmaka?aktitritayame(l?pa
?la)nar?pamantastattvam,tatpar?mar?apratyaud?s?nyamavalambata
iti|
taccatasyasvacittasvabh?v?d?patitam|cittahin?ma
caitanyapath?varoh?ccetyasacay?nta?cary?c?turyop?ttasakoc?
cicchaktirityavadh?ryate|cittamayatvac?sy?'vacchinnasya
pram?tu
tanmayom?y?pram?t?iti?r?pratyabhij?hdayamary?day?
sapratipannam|yata?r??ivas?treucaitanyam?tm?itivat
cittam?tm?
ityapy?avada?aucityenapunarupadiamiti
sv?bh?vikamasyedamaud?s?nyam|ataevac?ya
sas?r?jjananamara?

dir?p?llokay?tr?vyavah?r?dbibhyaddvit?y?dvaibhayabhavati
ityupaniatprakriyay?bhedaprathop?r?hac?kityamudvahanmuhyati
|
?tmanaparamai?vary?vasth?smtipramo?dantasakli?yate|yath?
sarpada??bh?ve'pivi?ve?a?ak???l?svasyamanasi
sarpabhramad?yinorajjv?depad?rthasya
vastubh?tasvabh?vapary?locanopek?y?
t?ttvikasarpada?avanm?rcch?mara?dik?mantarvyath?mupagacchati,
tadvadityupamay?pratip?ditamarthatattvahdayagm?kriyate|
uktar?pe
c?syamohesva?aktayaevapravartante|t??cav?gbh?mau
par?pa?yanty?dimayyov?cibr?hm?m?he?vary?daya|savitkrame
sv?tmasphuratt?s?r?v?me?var?khecary?dy?|pr?aparvaica
?ar?ranirvahaopak?avttayapr??p?naprabhtaya|t?s?
hyahantedant?dvitay?vag?hanas?marthy?d?tmasvar?ponm?lanavat
tad?cch?dane'pyaucityamasti|yadyapyasyapa?vabhimatasy?tmana
icch?di?aktitritay?nupr?anatvamaparih?ryam,tath?piy?et?
p?rame?vary?mavasth?y?mapratihatasv?tantryalakaecch?
vi?vabhedaprath?nur?peas?rvajyopabhit?j?na?akti,tadvat
sarvakarttv?tmik?kriy??akti?ca,t?evapa?uda??y?
k?rm?gabhagy?sakucantya
kram?dap?rat?khy?tir?pam?avam,vedyabhedaprath?svar?pa
m?y?yam,?ubh??ubh?nuh?n?tmakak?rmaaca
malamunm?layanti,tata?c?yasas?r?tyucyate|enamevahi
vy?moha
praty?hayitusad?c?ryacaraar?j?vasapary?k?ryatayodghoyate|
yad?
punasaevalokasvahdayasyav?stavasvabh?va
pary?locayitumunmukh?bhavati,tad?naka?cit
sas?ra?abdasy?rthatayopalabhyate|
svasarambhavijmbh?tmakatayaiv?syavim?yam?natv?t|
yathoktam?c?ry?bhinavaguptap?dai

svatantrasvacch?tm?sphuratisatatacetana?iva
par??akti?ceyakaraasaraipr?ntamudit?|
tad?bhogaik?tm?sphuraticasamastajagadida
naj?nekutr?yadhvaniranupatetsastiriti||iti|

yath?c?dvayoll?se

bhramasas?royatkathamivabhavenmuktiramuta
stvit?yay?v?ch?batajaadhiy?s?prasarati|

tvadanyann?st?tiprabhavadavikalp?dvayamate
sthir?k?romokodvitayaghaan?sastirata||iti|

yath?casavitprak??e

tasm?dvikalpasa?uddh?dvij?n?nn?tiricyate|
tenaivanirvikalpo'yavikalpasv?tmanisthita||iti|

sarvovikalpasas?raityukterayam??aya|
tadasattvastesattva?uddh?y?savidasthitam||

itica|atr?pyuktaevad?nta|yath?rajjv?ditattv?vabodhe
bhujag?dibhr?ntyabh?v?nm?rcch?dyananubhavaiti|ayamartha
sarvasy?pijanasyab?hyavyavah?ravyatirekeasvahdayonmukha
ka?cidahamityudyogaparisphurati|sacaj?n?m?ti
savidvi?eavapurevopapadyataitij?na?akteranapahnava|
j?n?m?tyatravimar??k?rasarambhar?p?k?citkriy?pyarth?kipt?|
etaddvitay?nupr?an?vasth?y?micch??aktivyapade?a
ityavy?kulo'yamicch?j?nakriy?s?marasy?tm?svabh?va,yo
hdayamitivyavahriyate|tasyacavastunapary?locan?y?
vitarka
?tmaj?namiti?r??ivas?trasthity?saev?ha
parama?ivabha?raka
?aktitritayavattv?ditivimar?alaka??aktir?virbhavati|
yadudde?ena
?akty?vikaraeneyapratyabhijopadi?yateiti
?r?pratyabhijokti|
yathoktam??varasiddhau

sv?tmaiv?yasphuratisakalapr?in?m??varo'nta
kart?j?t?picayadiparapratyabhij?syas?dhy?|iti|

yathacokta?r?vij?nabhairave

sarvajasarvakart?cavy?pakaparame?vara|
saev?ha?aivadharm?itid?rhy?cchivobhavet||iti|

?r??ivadauca

athasthitesarvadikke?ivatattve'dhunocyate|
tasminj?te'thav?'j?te?ivatvamaniv?ritam||

bahnirj?to'thav?'j?taprak??ajanayennakim|
aj?tanasuvarakitad?kimupalabhavet||

ity?kipya,

satyamevatath?p?hasuvaraj?tam?trakam|
m?ly?dinopabhog?yad?n?rthamupayujyate||

cint?mairavij?tobhaveccint?maisphuam|
tath?pik?ryabhog?rthamaj?takenadh?ryate||

ity?dinopap?ditam|etaccapurast?dapyudgh?ayiyate|evaca
sv?tmanaparame?varatay?par?mar??tparame?varasyaca
dharmigr?hakapram?apr?baly?dvi?va?ar?ratay?'g?k?r?t
sas?rac?kity?de?casvarganarak?divaicitryavad
vi?v?ntarbh?venopalabhyam?natv?t?ar?ria?ca?ar?ra
pratyahambh?vabh?vanotkar?dabhed?nubhavaikabh?janatv?t

parame?vara!teuteukcchrevapin?mopanamatsvaha
bhaveyam|
naparagatabh?tastvadagasag?dupaj?t?dhikasamado'pi
y?vat||
iti?r?matstotr?valisthity?
mahe?var?dvaitasavid?hl?d?mtamah?hrad?vag?hacamatk?racarbaa
c?turyamevaparyavasyati|napunarbandhamok?divikalpavikobh?
takakalaka?ak?pyatrasapadyate|yacchruti
tarati?okam?tmavititi
|yath?ca?r?madanubhavastotre

tvapthagvigatab?hyasabhramastihas??vara!
yad?tmacityalam|
l?nam?lakalanaikutastad?gamyat?matanum?yit?guai||iti
|

evasthite'pi

yath?npas?rvabhaumaprabh?v?modabhita|
kr?ankarotip?d?tadharm?staddharmadharmata||
tath?prabhupramod?tm?kr?atyevatath?tath?|

iti?r??ivadidy?sv?tmasv?tantryoll?s?tsvahdayapar?mar?a

?unyatvacake?citsabhavati,yenasas?r?divibh?gavyavah?ra
|
yath?

?rutiadev?ddevapracat?guh?yanity?di|atraca
?r?cidgaganacandrik?

hdguh?mabhilaannahantay?dkkriy?vapuradkkriy?tpad?t|
santamemisamabh?vada?ivasakhyah?niramun?his?taye||
iti|

yath?casam?dhipacada?y?m

yadetasy?parij?natatsv?tantryopakalpitam|
saevakhalusas?roja?n?yastubh?aa||iti|

?r?sarvav?rabha?arake'pi

aj?n?cchakatelokastatasi?casahti|
mantr??iv?tmak?sarvesarvevar??iv?tmak?||iti|

mokop?yeca
sv?par?mar?am?tro'yamapar?dhakiy?nasau|
t?vanm?treatajj?tayadvaktunaivap?ryate||iti|

uktar?p?rthaparij?namevamoka,tadviparyaya?cabandha
ityalamatiprapacena||8||

nanv?tmanovimar?amayaka?cidvi?ea
sas?r?dya?eakle?opa?amanas?marthya??litayonm?lita|saca
tasy?sphuasvabh?vasyasphu?k?r?tmetyavadh?ryate|naca
tatr?sphuatva?ak?'pyavataritumarhati,
atyantasphuatayopap?ditatv?t|
tatapram?aprameyavyavah?ravikalpasy?nupayogo'travitatya
vy?khy?ta
ity??aky?ha

m?ikyapravekaivanicolitonijamay?khalekhay?|
pratibh?tilaukik?n?matyantasphuo'pyasphua?tm?||9||

?tmar?pohiparame?vara
prak??otkaravattv?da?eabhuvanavy?panakamatv?cca
vi?vavikalpakalpan?may?marciprarohaparampar?muparyuparyunm?layan
,
tatsv?

tadev?nupr?vi?atityupaniatprakriyay?tathaivanicolita
kacukitapr?yo
nityam?ste|tatralaukik?n?prameyatay?lokyam?nevi?vasmin
vyavahart?pram?t?m

atyantasvacchat?s?yatsv?ktyanavabh?sanam|

iti?r?tantr?lokasthity?pr?kayodrekakaky?r?hatay?
vimraavyo'pyasaumadhy?hnam?rt?amaalany?yena
tattadra?miparampar?sphuraapr?curyea
ra?mimadgraha?s?marthy?dapr?kay?vasth?madhitihati|yath?
tr?s?dir?hity?datyanta?l?ghyom?ikyopalakhaa
sphuradurumar?cimajar?pijaritaparyantatayaiva
m?ikyametadutkamitin?dhyavasitu?akyate,tadvad?tmano'pi
sva?aktiprasaratirohitatv?dev?sphuatva?ak?|
evamubhayasvabh?vat?y?mev?syavi?vavyavah?raucityam|tadukta
mayaivasavidull?se
arciprarohemahatapram?turn?tisphuatvecabahiprath?
me|
apekateprekitum?tmadar?as?ryodayatadvyavadhica
loka
||iti|

iyacalaukik?nevam?tnpratyupapadyate|tadukta
?r?pratyabhij?y?m

kintumohava??dasminde'pyanupalakite|
?akty?vikaraeneyapratyabhijopadi?yate||(iti),
taistairapyupay?citairupanatastanvy?sthito'pyantike
k?ntolokasam?naevamaparij?tonarantuyath?|
lokasyaiatath?navekitaguasv?tm?pisann??varo
naiv?lanijavaibhav?yatadiyatatpratyabhijodit?||
itica|

alaukik?nantarmukh?npratitu

nadhy?yatonajapatasy?dasy?'vidhip?rvakam|
evameva?iv?bh?sastanumobhakti??linam||

iti?r?matstotr?valyuktirevayuktipathamanuvartataiti||9||

nanv?tmanasphuatvamasphuatva
cetyanyonyaviruddhametaddharmadvayakathan?masagacchata
ity??akyatasyat?d?akicitsv?tantryamasti,yadvimar?a

ity?khy?yate,yadvattay?c?syapar?mar?apuru?rthatay?sarvath?
s?dhyaityupap?dayati

?rdhvojvalatiprak??olok?lokasyamagalaprad?pa|
vimar?ada??mukh?n?tadahyam?namal?litailaviccharda||

yo'yamahaj?n?mimamasphurat?ty?dya?eavyavah?r?nu
sy?taprak??ar?po'rtha,sakhalulokyam?nasya
bh?var??eralokyam?nasyakhapup?dyavi?eamabh?vaj?tasyaca
prad?pavatprak??akatay?'nubh?yate|tath?lokomukhyay?vtty?
prak??asvabh?vatv?tpram?t?,aloka?catadadh?naprak??atv?t
prameyam,gr?hyagrahakobhayakoyupa?le?llok?lokapram?amiti
pram?tr?ditrikaparam?rthasyavi?vasyaprak??akobhavati|
t?dkprak???bh?vevi?vasy?ndhatamasatv?pattiritipr?gapyavoc?ma|
ataevahyasaumagalatayopanyasta|idamevahi
tadatimahanmagalam,yat
stambhakumbh?d?n?manyonyasvabh?v?pah?ra?ak?
nissvabh?vatvasabh?van?cavyapohyate?
tath?bh?ven?vasth?panam|saca?rdhvasvayaprak??atay?
prak??yavargottirobhavanjvalatisarvasapratipatty?
parisphurati|tasyaca
vimar??khyo'ti?ayaka?citsvabh?vatay?sv?kartavya|anyath?
darpa?diprak??avadasyaj?yakaky?nuprave?aprasag?t|yadukta
?r?pratyabhij?y?m

prak??o'rthoparakto'pisphaik?dijaopamaiti|

sacak?ryavargavailakayenaprak??asyakarttv?khyodharma
ityanantaramupap?dayiyate|

atrakhalvativist?relokay?tr?vijmbhite|
vyavahriyantebahavobh?v?bh?bh?dhar?daya||
vyavah?ravidhiste?masak?ra?calakyate|
tatrakitannimittasy?dity?locayat?sat?m||

savittivyatirekeanaiv?nyadupalabhyate|
tasy?vyapoha?ak?y?bh?sv?tmaninabh?rbhavet||
n?pyabh?rbh?dhar?dasy?pthaktvacakathabhavet|
mithor?p?pah?recaph?tkartukasyakau?alam|
evavedyasyapthvy?derasak?reprak??ane|
s?m?nyatovi?e?ccasavidevapragalbhate||
s?pivedyavadanyenaprak??y?cetpravartate|
prak??astanmayonasy?jj?yayog?vi?eata||
savido'nyaprak??yatvesavittvalupyatenav?|
nacedvyarthatadanyatsy?dyenaseyaprak??yate||
lupyatecetkim?k?r?s?ten?stuprak??it?|
tasy?nyasyaprak??a?cakutaityavalokane||
anyadanyaditivyaktamanavasthitir?patet|
ato'sy?svaprak??atvasvabh?v?devasidhyati||
prak??a?coktay?bhagy?svaprak??obhavannapi|
bh?vam?trasvabh?tvenaj?yavedyavattyajet||
svaprak??o'pyasauk?citkartt?ma?nutenacet|
anyath?tvarthavann?syasvabh?vasy?tprak??anam||
tata?cakartt?tasyasv?tmavi?r?ntilaka?|
anicchat?pisv?k?ry?y?mahant?vidurbudh?||
p?ryantik?pratih?bh?rvedyavargasyayovibhu|
tasyasvayapratihatvamahambh?vaprak?rtyate||
vimar?a?c?yamevasy?nmukhyamai?varyam??itu|
atasvatantrobhagav?nsarvasahaitisthitam||

tasyacavimar?asyay?da??sphura?vasth?,tasy?mukhena
aunmukhyayogenamal?n?m?avak?rmaam?y?y?n?m?li
p?rampary?tm?sacayaprak??ena

kartbh?tenadahyate,sv?tm?nupravesitay?sv?kriyate|tatra
bhinnavedyaprath?m?y?|tad?yattamalam?y?yam|karma?
puyap?pav?san?tman?sambh?tak?rmaam|aurn?ma
p?r?hambh?vapar?mar?a??nyatv?tsakucitammanyoj?va|
tadbh?vaev?avam|tacc?n?tmany?tmaj?nam?tmanyan?tma
j?naca|etad??ayenaivahi?r??ivas?trevak?rapra?le?
pra?le?bhy?caitanyam?tm?j?nabandhaityuktam|yadukta
?r?tantr?loke

caitanyam?tmaj?nabandhaityatras?trayo|
sa?leetarayog?bhy?mayamarthaprak??ita||iti|

parame?varohij?nakriy?r?patay?prak??avimar?assvabh?va|
tasya
caj?ttvevimratvecaikatarasminnapyapar?m?yam?ne
malam?avan?motpadyataitit?tpary?rtha|yath?
?r?pratyabhij?y?m

sv?tantryah?nirbodhasyasv?tantryasy?pyabodhat?|
dvidh?avamalamidasvasvar?p?pah?nita||iti|

sarvo'pimaloll?sa

malamaj?namicchantisas?r?kurak?raam|

iti?r?m?lin?vijayottarasthity?
svapar?mar??n?nmukhyam?trasvabh?va
|saca

auyahut??aiva??talim?namindau
?ayy?sum?rdavamiv??masukarka?atvam|
b?hyeumohamivayogiucaprabodha
sv?tantryamastihiniyantryayitumahanme||

itisavidull?sasthity?p?rame?varasv?tantryamevetiviveka|
etena
eko'pyaneka?aktirdkkriyayo?ch?dakomalapus?m|
tuakambukavadjeyast?mr??ritak?lik?vadv?||

ity?din?malon?m?tmagatakiciddravyamity?cak??
praty?khy?t?|tatracoktamalatrayoparakt?sakal?
m?y?tattv?ntar?lavartinodev?daya?ca,
?avak?rmaamaladvay?nubaddh?pralay?kal?|?aveca
te?m?tmaj?

ttvavimar?a??nyat?nibandhanamalamityanusandheyam|teuca
keucid
vedyabhedaprathop?dhikom?y?yo'pimalasabhavati|anye?
tvapavedyaprath?nupravi?n?masaunavidyataitivi?ea|
ekamal?
vij?nakal?|tatr?pitanmalasv?tmano
vimratvavimar?a??nyatv?t|vidye?var??mapi
m?y?yam?tr?nubandh?dekamalatvameva|malakayopalakit?
mantr?daya|tatr?pitatkayaunmukhyam?tremantr?,tadupakrame
mantre?var?vidye?var??ca,ye?m??varo'bhimant?|
k?yam?amalatvemantramahe?var?,ye?casad??ivo'dhih?t?
|v?san?m?troparaktamalat?y?man??rita?ivatattvam|
sarv?k?r?nutpannamaloll?sastubhagav?nparama?ivabha?rakaeveti
pram?tvaicitryam|?n?teti|malatrayad?hasyac?yamup?yo
yadvimar?amukhen?ntapr?paam|sv?tm?nupravi?n?ca

yath?hivahnin?l?hamindhanatanmayabhavet|
evacit?sam?l?hacaityacinmayat?vrajet||

ity?din?ty?tadvadbh?v?va?yambh?v?tte?malasvabh?vatvameva
viparyasyat?tiy?vat|yadukta?r?bhagavadg?t?su

j?n?gnisarvakarm?ibhasmas?tkurute'rjunaiti|

yaccoktamayaivasavidull?se

vedyopar?gavibhavenavimohyam?na
loh?ntaravyatikar?divavyaktak?ryam|
jv?l?val?bhirabhitapyavimar?avahni
svacchahirayamivamehdayavidhatte||iti|

mala?ak?parity?gaevamalakayop?yaitiy?vat|tadukta
?r?ni??kule

sphaikopalagoreukitasyakurut?priye|
vyomn?van?lahimalamala?ak?tatastyajet||iti|

yath?kilacaitramaitr?derj?vakadambakasya
stambhakumbh?derbh?var??e?caprak??ako
ghadevat?dyupac?radv?r?magalyaprad?po
vahnivi?eatv?dagner?rdhvajvalanamitiny?y?d?rdhvobhavanjvalati
|
yath?catasyavartimukhen?n?ya

tailaprasarodahyataitir?paka?leau|upam?dyalak?rea
v?kyavaicitryatadarthasyahdayagam?kara?yetyuktapr?yametat
||10||

athaprakr?ntavimar?asvar?pam?tmanasvabh?vatay?
svayamevopap?dayati

sanhdayaprak??obhavanasyakriy?y?bhavatikart?|
saivakriy?vimar?asvasth?kubhit?cavi?vavist?ra||11
||

svahdayasyaprak??ohisarvasy?st?tivaktavyam,asattve
svavy?gh?taprasag?t|yathopaniat

asannevasabhavatiasadbrahmetivedacet|
astibrahmeticedvedasantamenatatovidu||iti|

tasm?tsv?tmar?pohdayaprak??a|sannityatrasapratipattireva
|tatra
sannityetatpraktitapratyayata?capary?locan?yam|asterdh?to
?atari
khalvevamutpadyate|tatrac?stya?asy?rthobh?van?khy?kriy?,
pratyay??asyatukartetyag?k?ryam|tata?casannityasya
bhavanalaka?y?kriy?y?kartetyarthobhavati|saiva
bhavanakriy?
kartt?may?vimar?aityucyate|punakriy??abdopany?sena
bhavana
sattvam,taccas?m?nyar?pam|tatonatasyakriy?tvamitivadanto
nir?kriyante|yatobh?vakriyetin?ty?dh?tvartham?trasya
kriy?tvamabhyupagantavyamity?vedyate|s?cakriy?
avasth?yugalac?trak?ryakarttva?abditam||
tath?hisavideveyamantarb?hyobhay?tman?|
sv?tantry?dvartam?naivapar?mar?asvar?pi?||

iti?r?spandatantr?lokasthity?yad?svasminhdayaprak??ar?pa
ev?tmani
tihati,tad?vimar?a?uddhovimar?aityevavyavahriyate|yad?
tu
vikalpopa?lealakaakobhamanubhavati,tad?vi?vavist?ra
prapacasphuraavaicitry?tm?

vimar?aititatr?dhikovi?ea??aka?cidutpadyate|evaca
prak??asyavimar?asvabh?vaityag?k?ryam|etadvyatireka?ca
svabh?vabhagapary?yatv?ttasy?prak??atvamevaprayojayati|
tata?c?yasphaikamukur?divadalpaprak??a
stambhakumbh?divadaprak??ov?sy?dityuktabhavati|kica,
sannityatra
y?sattokt?,saivacittvamucyate|sattvacittvayo?ca
s?marasyam?nanda|
yadukta?r?ras?nvaye

y?citsattaivas?prokt?s?sattaivaciducyate|
atracitsattayorvy?ptistatr?nandovir?jate||
yatr?nandobhavedbh?vetatracitsattayosthiti|iti|

?hatyacasaccid?nandasvar?pasvahday?tm?parame?vara
ityavagantavyam|yad?hu

saccitsukhamaya?ambhustrir?pasarvavastuu|iti|
itthamantarbahirbh?vavaicitrye'piprasarpati|
yaugapadmamay?svasyavimratvamay?sthitim||
anu??lyajanasvacch?mai?var??riyama?nute|
evametadupek?y?p??avenavimuhyati||
yath?yath?vijmbhetasvasarambhacamatkriy?|
tath?tath?vikalp?n?vikobhakayama?nute||
kalay?pivimar?asyav?ryavatt?vipa?cita|
tanvy?piviak?kiy?durlaghohibhujagama||iti||11
||

nanuvi?vavyavah?rohibahirgr?hy?rthatay?vartam?na
katham?tmasvabh?vovimar?asy?dity??aky?ha

pthv?parama?ivayopraty?h?reprak??aparam?rthe|
yo'nyonyavi?easaevahdayasyavimar?onmea||

ihahivi?vavyavah?r?nubandh?sarvo'pisabandha
k?ryak?raam?traparyavas?y?|k?raacaparyantata
parama?iv?tm?kartetisv?k?ryam,yatasayogasamav?yau
tadanubandhino'nye'pisambandh?
sayojak?dyav?ntarakartsadbh?ve'piparyantata
parame?varecch?nuvidh?yitay?tasyaivakartuk?ryatay?'nubh?yante
|
anyath?dvayopad?rthayoranyonyapr?ptir?paekasambandha
ityuktau
kathamekatropak???ea?ar?rabh?ro'yamanyadvastuspraumapi
pragalbheta|avaiamyeacadvayorvttaukathasambandhaeva
dvidh?bh?v?dasambandhakalponasy?t|yatrapunasamav?y?dau
laukikasyakarturanupalambha,tatraparame?varaeva
kartetyabhyupeyam|
nityo'pisamav?yaparame?varakartkat?n?tikr?mati|
kaam?tramaguatihat?tisthity?dravy??kaanirguatvasya
tairevoktatv?ttatsayojanaviyojanavaidagdhyatasyaivetisiddham
|apica,
am?sayogasamav?y?dayasvasvocitaviayavyatireke?nyatrana
kvacidapipravartantaityabhyupeyam|anyath?'tiprasag?t|
taccaucitya
kivapuritipary?locanedravyagu?disabandhisvabh?v?dyatikr?nta
manyadevatattvamity?stheyam,yadasm?bhip?rame?vara
sv?tantryamity?krandyetaitisarvasy?piprapacasyatatk?ryat?y?
na
vipratipatti|s?m?ny?d?n?calokamary?day?nity?n?mapi
parame?var?pekay?k?ryatvameva,yen?k??asyanity?bhimatasy?pi
tasm?dv?etasm?d?tmana?k??asabh?taiti?ruty?
k?ryatvam?s?tryate|upalakaacaitat|ata?ca
vi?valakaasy?sya
k?ryasyaparame?varakartetibhagy?k?ryak?raabh?vo'ya
karmakartbh?vaparam?rthaityuktabhavati|k?raatvaca
pary?locyam?najaasyanopapadyate,
mddaacakr?dis?magr?sadbh?ve'pikul?l?dyaud?s?nye
kumbh?dyanutpatte|b?j?dakurautpadyateity?dautu
kartvi?e?navalokane'pyakurasyat?vatt?dks?marthyana
sambhavati,
tasyatad?sattv?bh?v?t|b?jasyatats?marthyamiticet?na|
kathamakura
utpadyataitis?marthyavaiyadhikarayenab?jasyetyucyate|
kica,tadb?ja
santav?akuramutp?dayati,asantav??santacet,
ko'yamatrotp?danar?po'rtha,pr?gevatatsattvasyoktav?t|
yadyasantam,

kathasattv?sattvetatranavirudhyey?t?m|tadabhyupagamev?
katha
n?tiprasaga|ataka?cidajaaevak?raak?ryavargasya|
tacc?j?yamasyakarttvameva|yaccakvacitkul?l?d?n?
karttvam,
tatr?pi

tath?hikumbhak?ro's?vai?varyevavyavasthay?|
tattanmd?disask?rakrameajanayedghaam||

iti?r?pratyabhij?prakriyay?yatsv?tantry?dam?mdaiva
ghaastantubhirevapaaitivyavasth?manuvartante,na
punarvyaty?sena
kartu?aknuvanti,tatrasaevakartetikul?l?d?n?
kumbh?dyapekay?
kicidaj?ye'piparame?var?pekay?j?yamevetisuh?kta
k?ryak?raabh?vaevasarvesambandh?,k?raacakartaiveti|
evaca
satitatraparama?iv?duparinakartrantarasphuraam,pthivy?
uparina
k?ry?ntarotpatti?ca|tayoryapratipad?rtham?nup?rvyea
vyavahriyam?obuddhy?kyam?omadhyavart?
tattvasagh?tar?po'rtha,tasyapratyak?dipram?opaghyam?asya
paryantataprak??aev?nupr?anatay?svabh?va
ityanvayavyatirek?bhy?mavadh?ryate,anyath?cakur?dis?magry?mapi
te?maprak??am?natv?patte|yaduktanare?varaviveke

naprathet?prath?r?pan??veta?vetateyath?iti|

yath?ca?r?tantr?loke

nahyaprak??ar?pasyapr?k??yavastut?picaiti|

tata?c?ntasthasv?tmaprak??aevabahiprak??yaprapacatay?
sphurat?tyetatt?vadabhyupagantavyam|tata?caatri?ato'pi
tattv?n?
prak??asvabh?vatv?vi?e?tpthivy?paity?diranyonyavi?eato
vyavah?ronasabhavati|vyavahriyatecavi?eapratyakameva
lokena|
anyath?jalasthalavibh?g?derarthakriy?pratyaniyam?patte|sa
ca
vi?easvahdayagatay?vimar?asattayaivotpadyate|utpatti?ca
t?d?tmye
paryavasyati|yadyajj?tatattadevah?tyuktatv?t|
unmeapadenaitad?ha
sv?tmavimar?adrumasyapallavapup?dipr?yametad
vi?vavaicitryasphuraamiti|etenapar?parapram?tro
prak??avimar??nupr?anatvaparyantata

stayoraik?tmyacavy?khy?tam|parama?ivaiti|uktar?pac?sya
sv?tantryavi?vottiratvam?trevi?r?myati,na
punarvi?vamayavi?vottiratvalakae
paramasv?tantryasapats?mr?jye,
t?dksvabh?vasyacapraty?h?r?naucity?t,pratyutatasya
praty?harttvamevasvabh?vaiti||12||

athainavimar?amevadrahayitu
atri?attattv?n?manyonyato
vi?easikram?nuguyenopap?dayann?dau?ivatattvam?locayati

tath?tath?d?yam?n?n??aktisahasr??mekasaghaa|
nijahdayodyamar?pobhavati?ivon?maparamasvacchanda||
13||

pthivy?di?aktiparyantoyo'yavi?vasphuraaprak?ra,
yasyecch?j?nakriyeti,j?nasmtirapohanamiti,si
sthiti
sah?ro'n?khy?bh?seti,anyath?catattatsrotontareup?jyam?n?
yoginyoyogina?cetivedyavikobholl?sa,tanmay?n??akt?n?tena
tenaprak?reatatratatr?nubh?yam?n?n?mekaikavyaktipary?
locane'py?nantyam,kimutak?rtsny?nusandh?ne|tath?hiicch?
t?vajjij?s?cik?r?dibhed?dbahuprak?r?|j?naca
smtyanubhavasa?ayaviparyayotprek?divaicitry?danantaprak?ram|
kriy?pigaman?sana?ayanabhojanabh?a?dibhed?danant?|te?mapi
pratyekabhedaprabhedavikalpavikobhaity?nantyotkar??ayenoktam

?aktisahasr??miti|te?cayaekasaghaa
aikyamanubhavanneva
sisah?r?dyanyonyaviruddhakriy?yaugapadyabh?mirbhavati|ya?ca
udyamobhairavaiti?ivas?trasthity?
svahdayodyogasvabh?vatay?'nubh?yate,
ya?coktaprak?r?rthadvitayas?marasyacamatk?ragocar?bh?vayog?danya
tattvavailakayen?tyantotkamananyamukhaprekitvalakaa
svacchandatvasv?tantryamanubhavat?tyavadh?ryate|any?nihi
praktipuru?d?nitattv?nyadho'dhaparvapratiyogitay?
sv?tantryamuttarottaratattv?pekay?p?ratantryava?
pratipadyante|
paramasvacchandaitipr?gvadvi?vott?raevocyate|anyastu
vi?vott?ravi?vamaya

parama?ivabha?rakapa?c?tprakaayiyate|evavidha?ivo
n?ma
bhavati|ayabh?vaunmeanime?tman?tattv?ntaradurlabhena
sv?tantryeacid?hl?dalakaa?aktidvitayas?marasyam?trakro?
ktecch?j?n?dyuttarottara?aktiparampar?parigrahaunmukhy?t
sva?aktipracayovi?vamiti?ri?ivas?trasthity?
vi?vavikobh?tmak?nantab?hya?akticakravaicitryavijmbha?d
bhutodbh?vanapragalbhasv?tmacaitanyodyantt?parispandas?ra
pram?tvi?ea?ivabha?rakaiti|yadukta?r??ivadau

?tmaivasarvabh?veusphurannirvtacidvibhu|
aniruddhecch?prasaraprasaraddkkriya?iva||iti|

yath??r?vij?nendukaumudy?m

sarvavy?pakat?bh?mirjatvakarttvasammat?|
nij?bh?sacamatk?ramay??ivada??smt?||iti|

bhavat?ti|sarvamapyetadupap?ditamai?varyasvar?pasatt?y?meva
paryavasyati|s?cacittvanavyabhicarat?tipr?gevoktam

y?citsattaivas?prokt?s?sattaivaciducyate|

ityuktatv?t|y?cas?sphuratt?mah?satt?itipratyabhij?pyate,
tasy??ca
nityapravartam?natay?laprayoga||13||

athakramapr?pta?aktitattvapar?m?ati

saevavi?vameituj?tukartuconmukhobhavan|
?aktisvabh?vakathitohdayatrikoamadhum?saloll?sa||14
||

sauktasvabh?va?ivaeva?aktisvabh?vakathita|tasyaiva
kiciducch?nat?vasth?y??akti?abdavyapade?aityartha|tasya
c?yasvabh?vayatsvahdayar?peecch?j?nakriy?tmaka
vi?vavikalpapary?yakoatrayas?marasyalakaena
nityapravttacarvaotsavatv?dantarmagnasavid?nandaspandasandhuk
aa
kameamadhun?

m?salamatyantabhita
pariv?hakriy?rhamah?ta?k?mbhasamh?rakalpabahusy?
praj?yeyaity?mn?yasthity?svayamevasvahdayodyamavamanopa
kram?tm?namull?sam?hl?d?ti?ayamanubhavat?ti|yadukta
?r?matstotr?valy?m

sph?rayasyakhilam?tman?sphuranvi?vam?m?asir?pam?m?an
|
yatsvayanijarasenagh?rasetatsamullasatibh?vamaalam
||iti|

tata?c?yam

gacchatonistaragasyajalasy?titaragit?m|
?rambhedim?p?tyatadaunmukhyahigamyate||

ity?di?r??ivadidy?yad?svahdayavartinamuktar?pamartha
tattvabahikartumunmukhobhavati,tad??aktiritivyavahriyate|
aunmukhyacatadicchay?j?nenakriyay?cabhavati|kathitaiti
?gamairbahubhirevasvabh?vatvenodghoita|yath??r??ivadau

ittha?ivobodhamayasaevaparanirvti|
saivaconmukhat?y?tisvecch?j?nakriy?tmat?m||
saiva??kta?ar?r?din?rak?ntahibh?tat?|

ity?di|yath??r?kulam?l?vat?re

an?dinidhan?cch?nt?cchiv?tparamak?ra?t|
icch??aktirvinikr?nt?tatoj?natatakriy?||

ity?rabhya,

tayotpann?nibh?t?nibhuvan?nicaturda?a|
v?mayacaivayatkicittatsarvam?tkodbhavam||

ityantam|yath?ca?r?pratyabhij?vttaucidvapua
svatantrasya
vi?v?tman?sth?tumicchaivajagatpratik?raat?kartt?r?p?
ity?di|
tath??r?tantr?loke

akulasy?syadevasyakulaprathana??lin?|
kaulik?s?par??aktiraviyuktoyay?prabhu||iti|

yath?ca?r?m?lin?vijaye

y?s??aktirjagaddh?tukathit?samav?yin?|
icch?tvatasyas?dev?siskopratipadyate||
evametaditijeyan?nyathetisuni?citam|
j?payant?jagatyatraj?na?aktirnigadyate||
evambh?tamidavastubhavatvitiyad?puna|
j?tv?tadaivatadvastukurvantyatrakriyocyate||
evame?trir?p?pipunarbhedairanantat?m|
arthop?dhiva??dy?ticint?mairive?var?||iti|

tath?ca?r?par?sukte'pi

ktyeudevi!tavasimukheunitya
sv?bh?vikeuvisaratsuyadunmukhatvam|
icchetitatkilanir?pitam?gamajai
rj?n?siyenavidadh?sicatatamartham||iti|

p?j?rahasyeca

aunmukhyamicch?j?nacakriyetyetaccatuayam|
spandanadevadevasyabodhabhairavar?pia||
aud?s?nyaprah?enayadaunmukhyamahe?itu|
tadidasy?jjagatsarvamityasminkinnuyuktibhi||iti||
14||

athasad??ive?varaupary?locayati

j?nakriyetidvayorapiprathamonmeesad??ivodeva|
dvit?y?y?ullekhedvit?yasabhavat??varon?ma||15||

j?nahin?m?hambh?v?vabh?san?tm?sarvapr?in?
svasavedanasiddhasvabh?va|kriy?cakaracara?dyanubandhin?
sarvas?k?tk?rayogy?parisphurati|tatraj?n?mi
karom?ty?divajj?n?s?ty?d?vapi?dar??valokan?diny?y?
dasmacchabd?rthaevayumad?dyarthatay?'vabh?sate|tath?
caitrokt?vevacaitrapraamat?ty?divadahambh?vaeva
vyavadh?nopadh?nenaprathamapuru?ditay?prat?yataityahantaiva
sarvatr?tmatattvam|yaduktam

asti?e?kriy?sarv?kart?eacak?rakam|
eka?eacavacanapurua?cottam?vadhi||iti|

ahantollekha?caj?na?abd?rtha|evakaroikarot?ty?d?vapi
karom?tyasyaivap?ram?rthy?tkriy?pi
j?navadahambh?v?nupravietyavadh?ryate|kevalamasy?
idambh?vapr?curye?nubh?yam?natay?bhedavyavah?ra|evaca
j?nakriyetiyaudvaubh?vau,tayormadhyeprathamasya
j?nasyodreke
dvit?y?y??c?rth?dasphuatvar?penyagbh?vesatisad??iv?khya
tattvamity?khy?yate,yadadhih?ttay?sad??ivaityevan?mn?
ka?cid
viurudr?dis?dh?rayenop?syate|sacadevodk?akteraulbay?t
kriy?y??c?tyant?pakar?bh?v?t
kr??vyavah?r?dyanek?rth?nusandh?nesamartha|kica,
etadupakramamevatattvasvabh?vatay?
vi?vasisk?lakaasv?tma?aktyavibh?nnasyaparame?varasya
dyotanamity?s?trayitudevaityuktam|
yaduktam?c?ry?bhinavaguptan?thap?dai

?r?matsad??ivod?rapr?rambhavasudh?ntakam|
yadantarbh?titattv?n?cakratasastuma?ivam||iti|

?iva?aktyostutattvavyapade?on?tyantamukhyay?vtty?,ki
tarhi
sad??iv?dyuttaratattvavr?tanirv?hakat?k?ravikalpasaspar?am?tr?
daupac?rika|upac?re?pyanayostattvavyapade?asadbh?v?t
tattv?n?
atri?attvapratinakicidvy?hatatvam|y?catatradvit?y?
kriy?,
tasy?ullekhesphura?parapary?yepr?curyej?nasyac?rthata
staimitye
sati??varon?mabhavati|??var?khyatattvamity?mn?yate|
tadadhih?t?caka?cid??varaityevapram?t?|etaduktabhavati

ahantedant?lakaayorj?nakriyayor?dyodrek?danunm?litacitrany?yen
a
vyakt?vyaktamayavi?vapram?tt?svabh?vasad??iv?khyatattvam,
etadvipary?senakriy??aktyaujjvalye
vyakt?k?ravi?v?nusandh?tr?pa

m??varatattvamiti|prathamonmeaiti|unmeanimeaun?ma
parame?varasyaparamasv?tantryalakaaspandatattvam|tatraca
yad?hantonmeastad?n?midant?y?nimea,idantonmeec?hant?y?
nimeaityanena

??varobahirunmeonimeo'ntasad??iva||

iti?r?pratyabhij?n?ty?tattad?gam?ntaraprasiddhamanayorn?ma
dhey?ntaradvitayamapy?s?tryate|dvit?yaityanene?varasya
sad??ivatattv?dvaiamye'pyavyavadh?nadyotayat?sarvatr?pi
tattvavr?te
tattadvailakayaprabandhopany?se'pyahant?nusy?tit?ra
tamyakramo'nusandheyaityunm?lyate|yadukta?r?pratyabhij?y?m

bahirbh?vaparatvetuparatap?rame?varamiti|

ahant?y??ca?iva?aktidvitayar?patv?datraivatadudbh?vanaucityam|
etena
g?th?y?p?rop?d?navy?khy?tam||15||

atha?uddhavidy?mudyotayati

j?t?sa?tm?jeyasvabh?va?calokavyavah?ra|
ekaras?sasiyatragataus?khalunistu?vidy?||16
||

j?ttvadharm?pivibhinn?hambh?va?tm?parame?vara,
tasyaivacicchaktikro?k?ry?tm?yasadbh?volokavyavah?ra
sphurast?par?mar??nupr?anasyatasyaprapacaprasarasya
h?nop?n?dibhirarthakriy?cetyetaudv?vapyanyonya
prat?tis?marasyalaka?sasipr?pt?vitiyo'rtha,s?nistu?
?uddh?vidy?|s?casasirekaras?|ekamabhinnar?pamanya
tattvadurlabhoktacamatk?r?dh?ratay?rasyam?namadhikaraamasy?iti
|
tata?ca

s?m?n?dhikarayacasadvidy?hamidadhiyo|

ityuktabhavati|yaduktamasmadgurubhi?r?m?tag?stotre
stanaughanaup?rasudhausuk?nt?tave?i!nand?mi
paraspar?bhau|
sthitausam?n?dhiktausuvidye!samau
tavaiv?hamidamprak??au||
iti|

m?y?pram?tvargepram?t?rapratiahamitiprameyaprati
tvidamiti
vaiyadhikarayamanayosapratipannam|atratunatatheti
s?m?n?dhikarayamekarasa?abdenocyate|?uddhipunarasy?
bahiven?vabh?sam?nasy?pivedyavargasyayadahamityeva
prathanar?pasv?bh?vikamaucityottaracavapu,
tallaukikairidamiti
vyavahriyate|tadvyud?senayath?vastvavabh?san?tmakamutkatvam
|
yath?paryantapac??ik?y?m

?uddhirbahikt?rth?n?sv?hant?y?nimajjanamiti|

?r?tantr?lokeca

cid?tmakevapyeteuy?buddhirvyatireki?|
saiv??uddhipar?prokt??uddhistaddh?vimardanam||iti|

anyepuna?uddhimitthamasy?manyanteyat
sad??iv?divahamidamiti
s?marasya??lin?savidasti,tatra
s?m?n?dhikaray?daikarasyayoge'pi
m?y?yasyedant??oll?sasy?varjan?yatv?tsad??iv?d?n?ca
m?y?v?rt?nabhijatv?tso'yamidant??o
m?y?yat?doavyud?s?dahambh?vabh?gavadanay?
prat?yam?natven?vasth?pyate|tatprat?tivyatireketu
tats?m?n?dhikarayamevabhajyeteti|ayabh?vabhagavata
parama?ivabha?rakasyapa??napik??citpram?tnprati
sad??iv?dinirvi?eamanujighkotkar?da?uddhavidy?kalaka
prak?lan?vin?bh?t?svasvabh?vapratyabhij?pan?tmik?
savitsv?tantrya?akti?uddhavidy?,y?mavalambyavij?nakeval?
rudro'gni?cetipram?tvaicitryamitisa
ityanenedant?kr?ntasy?rthasya
k?rtsnyenakoyantaratvadyotan?rthamahambh?vasy?v?poddh?ra
buddhyupalabdhakaivalyamunm?lyate|s?khalviti
prasiddhyutkaropap?danenaitadudbh?vyateya?kin?r?kiny?dayo
dh?tudevat?,cary?kriy?dayapuru?rthop?y?,
??mbhava??kt?dayod?k?vi?e?,
j?gratsvapn?vasth?bhed??c?sy?evavibh?tiparispandatay?tath?
tath?
vyavahriyante|yatretivibhaktipratir?pakonip?ta||16||

atham?y?munm?layati

ekarasesvabh?veudbh?vayant?vikalpa?ilp?ni|
m?yetilokapateparamasvatantrasyamohan??akti||17||

parame?varasyahyas?dh?raobh?vovi?vasphuratt?tmaka
mah?sattoll?sar?poyuktipary?locan?y?mekarasa
svasavid?nandaparispandasaundaryam?tras?ratay?ste,na
punarvikalpa?akolliganaucityena,bhedav?dasy?pavadiyam?atv?t
|
evasthite'pitatraivacaitromaitrastambhakumbhaity?dayo
yevikalp?
kaakamuku?dy?kalpa?ilpavadbhed?vabh?sab?hulye'pi
c?rutvacamatk?rak?ritay?hdayagam?santo
vedyavil?s?st?nuparyuparyunm?layanti|tataevamuktamapi
baddhabibh?ikay?baddhamapicamuktyabhim?nenavyaty?sayant?
?aktirm?yetyucyate|yato'yam??varaparamasvatantra|iyameva
hitasya
sv?tantryotkarak?h?,yatsv?tm?vabh?s?dvaitaj?vitejagati
bhedaprabhedavaicitryotp?danapr?v?yam,yen?tidurghaak?r?
parame?varaity?ghoyate|ataevac?saulokapati,
deh?kabhuvan?de
prapacasye?vara|m?y?vyatirekebhedaprath?p?ram?rthyasya
prapacasy?bh?va|tadabh?vecatatpratiyogikasya
parame?varai?varyasy?nupapattiritinakicidapyujjmbheta|
tadiya
m?y?n?matasyotkasv?tantryam|yathoktamasmadgurubhi
?r?manonu??sanastotre

sv?tantry?parapary?yam?y?j?yavil?pan?t|
vil?yacidras?bh?tavi?v?nandamup?smahe||iti|

yath?caparam?rthasagrahe

paramayatsv?tantryadurghaasamp?danamahe?asya|
dev?m?y??aktisv?tm?varaa?ivasyaitat||iti|
?ac?mateca

sv?tantrya?aktirme'sitvamatidurghaak?ri?|
m?yetik?rtyasedevi!bharturmevai?var?pyad?||iti|

?r?matstotr?valy?mapi

nacavibhinnamasjyatakicidastyathasukhetaradatra
vinirmitam|
athacadukhicabhedicasarvath?'pyasamavismayadh?ma
namo'stu
te||iti|

?r?tantr?loke'pi

tasyasvatantrabh?vo'yakikiyatravicitrayetiti|

en?mev?valambyapralayakeval?vius?ryaitipram?t?ra
prathante|
yadyapi

v?yvagnisalilendr??dh?ra?n?catuayam|

iti?r?tri?ik???strasthity?m?y?y?
kal?vidy?dyantarbh?venonm?linaucityam,tath?pi

k?l?gnim?ditaktv?m?y?ntabrahmadehagam

ityuddhtasya?r?par?b?japratham??asy?bhivyaktyarthameva
pthakktyocyate|

nanukathabhedav?d?pav?da,yenavi?vasvabh?vasyaikarasya
sy?diticet,ucyate|ko'yabhedon?ma|kimanyony?bh?va,uta
vaidharmyam,?hosvitsvar?pameva|n?dya,sakhalustambha
kumbhona
bhavatikumbha?canastambhaityet?d?enavapu?
dvayoranyonyat?r?pamup?dhimapekyaivotpadyate|saca
vic?ryam?astayoranyatvev?psyam?naev?virbhavati|tacc?nyatva
pad?rth?n?svabh?vov?,bhedanibandhanaka?cidup?dhirv?|
yady?dya,tarhyekatv?kr?nt?n?mapibhedaprasajyeta|
dvit?ya?cet,
tadanyatvabhedesatyevopapadyate|bheda?can?dy?pi
siddhasvar?pa
ity?tm??rayatvamanyony??rayatvav?sy?t|nadvit?ya|
vaidharmya
n?mastambh?d?n?stambhatvakumbhatv?dir?po'rtha|tatra
stambhevevastambhatvakumbhatvacakumbhevevetiyadi
kicinnaiyatyam,tadupapadyetabheda|niy?makacana
kicid?lokyate|
nanvastid?rumayatvapthubudhnodar?k?ratvaca
tadvyavasth?pakamiti
cet,na|tadas?dh?rayen?prat?te|t?d??caprat?ti
stambh?d?n?
bhedesatyevasagaccheta|sacas?dhyakoy?r?haiti
p?rvavad?tm??rayatv?dy?p?ta|kica,d?rumayatv?d?n?mapi
bhedastattadvaidharmy?tmakaitiparam?vanta
pary?locan?y?m?m?lavipary?sinyanavasth?sy?t|n?pitt?ya,

svar?pahistambh?desvamananyasvabh?v?nuaktar?pamiti
vaktavyam,anyath?bh?v?n?svabh?vas?karyaprasag?t|
anyasvabh?v?nupar?ga?castambh?dekinnibandhanaityanveae
tatr?pi
bhedasadbh?v?dityevoktiryuktim?lambate|sac?dy?pi
manorath?yam?nasvabh?vaitipr?c?naevado?nuaga|kica,
svar?pamevabh?v?n?bheda?cet,idarajatamity?dibhr?ntyullekho
datt?jalisy?t|tatrahi?uktik?y?svar?pa
vyaktamev?dhyak?kriyate,rajatatay?'dhyavas?yateca|
akhy?tiv?dapadav?prasth?ne'pibhr?nty?tmik?y?prat?terev?pal?po
napunastadanuguasyavyavah?rasy?p?tyabhyupagantavyam|api
c?ya
bhedobh?vevevabh?sam?nastattadbh?vebhyasvayabhinnov?na
v?
?nacet,abhedaevety?patati|bhinna?cet,so'pibheda
kathamitikathamiti
nir?pyam?auparyuparibhedaparampar?parigrahapr?cury?dana
vasth?mevopasth?payati|bheda?c?yaprakty?bhinnasyav?sy?t,
ut?bhinnasy?pibh?vasya|yadibhinnasya,kimanen?gantukena
bhedena|
ktak?ritvacamah?ndoa|abhinnasyacet,vyaktavy?gh?ta
sy?t|
anyaccedam?locan?yam|stambh?tkumbhobhinnaity?dirhi
bhedavyavah?ra|tatra
bhedaviayanirde??rthamanayordvayorapyeka
hdayakro?k?ryatay?bh?vyam|tath?bh?vecatayo,

idamasm?dihapthagitibahiragulyabhinayakriy?kalpa|
antargatasvabh?vast?ttvikamanayorabhedam?cae||

ity?disthity?vastubhedasvabh?vatv?dabhedaevapratitihati|
prayoga?c?trayatprak??atetadekaprak???tmakam,
prak??am?natv?t|
ahampratyavamar?avaditi|atracop?dhividh?nan?dyupany?so
granthagaurav?yetivandhyo'yabhedav?d?sv?dadohalapray?sa|
nanu
stambhakumbhaity?diranyonyamasak?rovyavah?rakathamiti
cet,
bhed?bhedamary?dayetibr?ma|p?rame?varohiprak??asarvatr?pi
prapacenirvi?eamunmiati,tasyaivasv?tantry?t|
s?garataragabhagy?stambhakumbha
ity?dipthagvyavah?ropapatti?ca
|tarhya?ato'tr?pibhedav?dad?a?pattiriticet,na|?uddhohi
bhedast?d?amapav?damanubhavati|atra

tvabhedopa?leasaubh?gy?llava?kar?vag?hasarval?vayany?yena
bhedo'pitadvadd?yatayaiv?vatihate|
yadasm?bhirvibh?ganibandhana
evabhedovi?vasy?bhyup?gamyate,natupthaktvop?dhika,
tayordvit?yenaiv?bhedasyavirodh?t|nanu
bhed?nuagadaurbh?gy?dabhedasy?pid?yatvamitiviparyayakina
sy?diticet,na|praktirhiviktimanugh?ti|tatrac?bheda
praktiranyo
viktirityabhyupagantavyam|yatobhinn?n?mapipad?rth?n?
pr?tisvikenar?peaikyamaparih?ryam|tadevac?bhedaiti
vi?vavil?sasy?syav?stavasvabh?vo'yamabhedaevetyatrana
k?cidanupapatti|yadatraivavastuniekamev?dvit?yabrahma,
neha
n?n?stikicanaity?dayo'nant?upaniadaunmianti|nanu
vy?hato'yamarthobheda?c?bheda?ceticet?hantaprakr?nta
prasmtam?yumat?,evamatidurghaanak?ryaghaanahetorhibhagavato
m?y?n?mak?cidatimahat??aktirast?tyag?kriyate|
eten?dvaitameva
sarvas?rasiddh?nta|taccap?ryantik?pratihetipar?vasth?|
bhed?bhedastuvyavah?rasarvasvanirvahanvi?vasyavi?vottirasya
ca
sambandhasvabh?vovijmbhataitipar?par?vasth?|bheda?ca
vi?vottiraparame?varaprak??apar?mar?apr?galbhyapallavaparampar?
pr?yat?vi?vavaicitrya?ilpakalpan?citramaap?yam?navibhrama
prasarpat?tyapar?vasth?|y?sukram?tsuprabuddha
prabuddho'prabuddha
itiyogit?ratamyam|?sucasarv?svapi
p?rame?varaprak???nusy?terna
kvacidapivailakayamityativicakaaika?ika?yo'yam?sm?k?na
pakaiti|taduktaparyantapac??ik?y?m

anantait?vad?k?rasv?k?re'pyekalaka?m|
t?svasavidam?vi?yavikalp?nnavikalpayet||iti|

et?evop?sakajan?pekay?tattaddevat?tven?r?dhyante|
yadukta
?r?tantr?loke

par?candrasamaprakhy?rakt?dev?par?par?|
apar?s?par?k?l?bh?a?caayogin?||iti|

evam?y?svar?papar?mar?aevaj?vanmuktirityupaniat||17||

atham?y?vibh?ty?tmakakal?dipacakamarthadv?r?par?kate

sarvakarasarvajap?ronityo'sakuca?ca|
vipar?taivamahe?oy?bhist?bhavantipaca?aktaya||18
||

parame?varohiprakty?vi?vasyakart?,j?t?ca,tataeva
sv?tantry?tp?rasv?tmatpta?ca,pr?rthan?y?bh?v?t|
svavyatiriktasyasv?vacchedakasyakasyacid
bh?vasy?sabhav?nnitya
pr?kpradhvas?bh?v?tilagh?|tataeva
sakocalakaaniyantra???nya?ca|t?d?o'pisannasauy?bhi
?aktibhirnibandhan?bh?t?bhirvipar?taiva
kicitkarttv?didharmayukta
iv?vabh?satet?paca?aktayobhavanti|tadukta?r?kramodaye

r?gom?y?kal?'vidy?niyatik?laevaca|
pacavtty??ray?sarvep????cetiprak?rtit?||iti|

t??cakal?avidy?r?gak?loniyatirityucyante|kal?tasya
kicitkarttvahetu|avidy?kicijjatvak?raam|r?go
viayevabhiaga|k?lobh?v?n?mavabh?san?navabh?san?tm?
krama|niyatirmamedanamamedamity?diniyamahetu|
etatpacaka
c?gameusvar?p?varakatv?tkacukamityucyate|etadabh?vehi
purua
parame?varavadatiprakaabodha?akti,
p??avadatyantanimagnai?varyo
v?bhavet|tatracar?gom?y?'vidy?kal?k?laitikramea
puruasyordhv?dhaparv?nuprave?aparih?r?ttri?akuvanmadhyasth?
n?vasth?napratipthivyaptejov?yv?k??ar?patay?t?s?mupayoga|
etenadh?ra?tvamet?s?vy?khy?tam|yath??r?tr?ik???stre

v?yvagnisalilendr??dh?ra?n?catuayamiti||18||

athapuruasvabh?vamudbh?vayati

yaeavi?van?aka?ail?a?uddhasavicchambhu|
varakaparigrahamay?tasyada??k?pipuruobhavati||19||

parame?varohiahamevasarvamiti
vai?v?tmyaprath?nubh?tisph?ra
camatk?rottaratay??uddh?sakocakalaka?ak???ny?
savidasvasv?tantryasvabh?vavidy?may?manubhavannanenaivahetun?
nartaka?tm?iti?r??ivas?trasthity?vi?van?akasya?ail?onaa
iti
vyapadi?yate|yadukta?r?nai?v?se

tvamek??en?ntar?tm?nartakako?arakit?iti|

vi?vacapthivy?di?iv?ntatattvasandoh?tmakam

janana?ai?avayauvanav?rddhakavyayamayairakhilairapi
sandhibhi|
abhinayannapipauruan?akapariatausa?ivo'smimah?naa
||

ity?din?ty?sisthity?dyavasth?pacak?vin?bh?tatv?d?rambhaya
v?dyavasth?pacakalakaasyan?akasy?nukaroti|tadukta
?r?bhaan?r?yaena

nis?nekasadb?jagarbhatrailokyan?akam|
prast?vyahara!sahartutvattako'nyakavikama||
iti|

saca?ambhu?g?rakaru?diras?sv?dasth?n?ya
?abdaspar??dyanubhav?tmaka?asukha
prekak??mindriy??bhavatyasm?ditiktv?|tasyaca
vi?van?y?bhinayonmukhasyabh?mik?valambanalakaen?rthena
prakt?y?vasth?s?puruobhavati|puruaiti
vyapade?aucityamanubhavati|yadukta?r?s?ra??stre

svayabadhn?tideve?asvayacaivavimuhyati|
svayabhokt?svayaj?t?svayacaivopalakayet||iti|

yadavasth?nuguy?ducchv?sani?v?s?dipravartakapr?a,
h?nop?d?n?dyupayog?vy?na,?ar?r?dipoaasam?na,
dh?tv?dyunnayanaud?na,vim?tr?divisarjano'p?naiti
tattadudyamaprak?r?prakhy?yante|yadyapiasau
?aktip?t?dyabh?v?t
kumbhak?rasy?pighaakaraesarva?akti?iv?tmat?,tadaparij?n?t
tu
kumbhak?ratetyarthaitipadasagatiprakriyay?svahdayena
parame?var?bh?va

par?mar?a??nyobhavati,tath?pitattvady?tasya
parame?varatvam?mn?yodghoitamavarjan?yam|tath?hi
parame?varasya
hyayamev?s?dh?raasvabh?voyatsarvad?
sy?dipacaktyak?ritvam|taccottaratravyaktam?locayiyate|
etadanag?k?r?ddhim?y?ved?nt?dinir?tasy?tmana
svasphura?modam?ndyalakaamasatkalpatvam?patitam|purua?c?ya

kintudurghaak?ritv?tsv?cchandy?nnirmal?dasau|
sv?tmapracch?danakr??paitaparame?vara||

iti?r?tantr?lokasthity?m?y?path?vat?ro'piparame?varavat
sarvad?
pac?pikty?nikaroti|yato'syanakasy?cidapyavasth?y?
savitsask?ravandhyatvam|suupty?d?vapyauttarak?likapra
bodh?nusandh?nabal?dantarmagnakicillokay?tr?vyavah?ra
vijmbhaas?kmamupalaka?yam|kevalamavasth?ntareu
savidast?ratamyamevabheda|tadukta?r?spande

j?grad?divibhede'pitadabhinneprasarpati|
nivartatenij?nnaivasvabh?v?dupalabdhta||iti|

taduttaratrajo?j?arasiviaaityatraspa?kariyate|
tata?ca
savitsv?tantryas?rasy?syastambh?dyavalokan?vasth?y?yad?
stambh?valokanaunmukhyam,tad?tasyasi|
kumbh?divailakayen?valokyam?natay?siranenaivetiktv?
tatraiva
yad?dvitrakaam?tramavasth?snut?,tad?tasyasthiti|
pad?rth?n?
tattadr?patay?dh?ryam?atvasyasthititayoktatv?t|yad?
kumbh?dibh?v?ntar?nuprave?aunmukhyam,tad?stambhasyasah?ra
kumbhasyasi?ca|yad?punastambhaparity?gasya
kumbh?nuprave?asyacamadhyasth?vasth?,tad?tur?yasatt?|
vedyopar?ga??nyatay??uddhasavinmayatv?t|yaduktamayaiva
?r?komalavall?stave

j?tamekamavamucyacetasobh?vamanyamavag?humicchata|
antar?labhuvamamba!lambin?m?manantitavatattvamadvayam||
iti|

uktasarvakram?nusy?t?tadullaghanakam?casv?tmagat?
savicchaktirbh?sayati|yadv?stambh?dyanusandh?netaprati
yad?
stambhatv?vadh?raam,

tad?tasyad?rumayatv?dikanyagbhavati|d?rumayatv?dyavadh?rae
ca
stambhatvasyanyakk?raitiekatarasiranyatarasah?ra?ceti
vyaktamupalakyate|stambhatvad?rumayatv?dimelakapar?mar?etu
sthiti,
prat?tidvayasy?pinyagbh?v?bh?v?t|stambhatv?dya?eavikalpo
pa??ntauan?khy?|sv?tmasphuratt?y?par?mar?ebh?seti
sy?diprak?rodraavya|tatraivacayad?stambha
niyatade?ak?l?k?ratay?'valokayati,tad?tad?bh?s??en?sya
srat?|anaitadde?ak?l?dy?bh?s??enatasyasahartt?|
stambh?dis?m?ny??enatusth?pakat?|avikalp?valokane
tur?y?nubhavittvam,prak??aikyenaprak??anepunaranugh?tt?
ceti
siddhamasyasvahdayagam?bh?vavin?piyaugapadyena
sy?dipacaktyak?ritvalakaamai?varyam|ataevahi
sakucitasvabh?vo'pyasautattvavtty?vikasitatv?tpuruaiti
vyapadi?yate
|yacchrutitenedap?rapurueasarvamiti|
?r?cidgaganacandrik?y?cap?ra?tpuruat?mupeyuiiti|
ktyapacakecaparame?varasyasisthitisah?reutriuna
kvacidapi
vaiamyam|uparitanayopunaryad?vy?mohyam?napa?ujan?pekay?
samayabhra??p?dan?dir?pametaccittasyavy?kul?karaam,yad?ca
k?ruyotkar?detaddoavyud?sen?syabh?ya
svar?pal?bhaprad?yitvam,tad?tirodh?namanugraha?ceti
tatktyadvaya
vyapadi?yate|yad?puna,

yath?cavisttevastreyugapadbh?ticitrat?|
tathaivayogin?dharmas?mastyenaivabh?tibh?||

iti?r?tantr?lokasthity?pa?upram?tr?dyavacchedavyapohena
vi?vameva
k?ryatay?'nusandh?yate,tad?n?khy?bh?setitatktyadvayavyapade?a
ityalamav?ntarea|naapraticabh?mik?tvenayo
r?m?dir?bh?sate,sa
tusamyamithy?sa?ayas?d?y?divailakayena
savidantaraviayatay?s?m?jikairanubh?yate|taasthaistu
?rotriy?dibhirnaatayaiveti|yaeaitipur??gam?diprasiddhasya
parame?varasyasv?tmatven?ty?satty?vimraavyat?dyotayan
t?dgvimar?onmeeparame?varasak???tpuruaprati
pratham?no'yabhedov?tat?lalaulyal?l?manubhavat?tyudbh?vayati|

da??k?p?tyanenaparame?varat?pannasy?pipuruasya
svapar?mar?a??nyatay?vedyavarg?nuprave??bhimanttvenamah?n
khalvasyamohotkaraiti?ocan?yat?dyotyate|yadukta
?r?tri?ik???stre

pthivy?d?nitattv?nipuru?nt?nipacasu|
kram?tk?diuvargeumak?r?nteusuvrate||iti|

yath?cavy?khy?tam?c?ry?bhinavaguptap?daipuruasyahi
savedyar?pasyaivaparimitasyavedyar??augaanamiti|tasyaca

sampanno'smik?o'smisnihyatt?ro'smimodam?no'smi|
pr?imi??nyo'sm?tihiasupadevasmit?d?||

iti?r?vir?p?kapac??ik?prakriyay?dehapr??dyupa?leava??d
bahutvamapyupapadyate|yataetad?lambanenabrahm?candrasakala
iti
pram?tbhedaparisphurati|etenatasya
svarganarak?dyupabhogaucitya
vy?khy?tam|yath??r??ivadau

kr?ay?dukhavedy?nikarmak?r?itatphalai|
sampatsyam?n?nitath?narak?ravagahvare||
niv?s?ni?ar?r?igh?tiparame?vara|iti|

sacakad?citsv?tmasphuratt?mevavy?mohava??cchar?rendriy?di
svaspandatay?'bhimanyate|nac?sauv?stav?di|yadukta
?r?svacchande

suprad?pteyath?vahnau?ikh?d?yetan?mbare|
dehapr?asthito'py?tm?tadvall?yetatatpade||iti|

v?stav?tudiretasphuratt?piparame?varaevaparyavasyat?ti|
yaduktamajaapram?tsiddhau

yadyapyarthasthitipr?apuryaakaniyantrite|
j?ve,niruddh?tatr?piparam?tmanis?sthit?||iti|

kica

paramehinam?rabhyak?aparyantamullasan|
bahudhop?dhim?sth?yasaekasanprak??ate||

?ar?r??prabhede'pina?ar?r?vibhidyate|
?dar??n?prabhede'pipa?yannivamukhapum?n||
ekamevayath?tailasth?le'pitilasacaye|
tath?vi?vavil?se'sminnekolokottaraprabhu||
pratirandhragav?k??mantarikevyavasthite|
yath?navastutobhedastadvad?tmanid?yat?m||
ekamevahis?m?nyasatt?gotv?dikalpyate|
tadvadeko'yam?tmetivadankasm?nnamyate||
ekenaiv?tman?siddhelokay?tr?'nuvartane|
n?n?tvakalpanatatragaurav?yanakibhavet||
kicabhedasyanakv?piviayo'st?tidar?itam|
ato'pyadvaitapake'sminn?n?tvakatham?tmana||
aup?dhike'pitadbhededv?supar?divedav?k|
sukhadukh?dibhed?n?vyavasth?pyupapadyate||
aikyenaivanimittenatattadvyakty?nuvartan?t|
tasyavy?pakat?siddh?y?'nyairapyupap?dyate||
tata?cagajak??destattaddehapram?ata|
?tm?vasth?namityetattyajyat?marhat?matam||
yattutairucyatetasminna?eavy?pakesati|
?ar?revivacaitanya?il?svapibhavediti||
tatrottara?il?d?vapyasticaitanyav?san?|
naulbayamasy?pr??dis?h?yy?nuday?diti||
yepunarena?ar?r?dimev?hu,tepunaratyantam?rkh?|tath?hi

sacadehamayonasy?ccaitanyaikapras?rabh?|
nocecchava?ar?re'pice?d?yetap?rvavat||
stambhakumbhasaridgr?v?mgapak?pum?niti|
t?ratamyenimittakibh?tacaitanyav?din?m||

evanendriyar?po'yasuupty?dau?ar?ri?m|
satyevendriyasasargecaitany?'nupalambhan?t||
dehendriy?der?tmatvekarttvaparyavasyati|
prapacasyaivakarttvak?ryamanyatkimiyate||
a?atoyadikarttvak?ryatvacetikathyate|
ko'?akasy?stukartetivyavasth?kenakalpyate||
uktar?pavipary?sa?ak?v?kenav?ryate|
ato'smanni?citasyaivatattvasy?tmatvamiyat?m||
athaya??nyam?hainaso'piparyanuyujyate|
vi?v?ntarbh?vatakiv???nyo'yasvayamevav?||
svata??nyatvapako'syasva??stre'pinalikhyate|
vedyavargasya??nyatvevyavah?rovilupyate||
sarvavyavaharatyeva??nyat?s?dhayannapi|
vi?vasatyavadatyanya??nyavadatika?cana||
y?n?san?divel?y?mubhayosad??sthiti|
vyavah?raikar?pyacedv?gvaiamyeakiphalam||
nacasarvajagacch?nyamityarthas?dhayansudh?|
labhatev?dinakv?pisvam?tm?nakath?mapi||

ityalamatiprapacopany?sapr?curyea|praktamev?nudh?vyate|
itthaca
sarvasy?piprapacavaicitryasya

tasm?cchabd?rthacint?sunas?'vasth?nay??iva

iti?r?spandaprakriyay?p?rame?varaprak??amayatv?bhyupagame
kuto'syapuruamenapratipakap?tapratikepaitit?tpary?rtha
|
yaduktanare?varaviveke

sarvevaitepram?t?raprak??atv?cchiv?tmak?|
sarvaj?sarvakart?rasarvata?c?vibhedina||iti|

etadarthadyotan?yahipuruo'pipuruaityucyate|yadanayopure
vasat?ti
puruapuramoatidahat?tipuruaitisvabh?vabheda|
buddhipr?a?ar?r?khyeyadetasminpuratraye|
ahak?r?dvasaty?tm?ten?yapuruasmta||
etatpuratrayadagdhayenasatripur?ntaka|
saevapuruaproktasmar?rirapisasmta||

iti?r?hasabhedasthity?yadyapyaucityenonm?lyate,tath?pi
paryantatast?ttvik?rthacint?y?tayoruktar?pamaik?ntyameva|
t?dgavacchedecatasyasvasv?tantryar?pasya
malatrayasyopal?lana
heturiti|nanubhedaprath?prakare'piyadyanayost?d?tmya
tannibandhanapativatpa?orai?varyocchr?ya?copap?dyate,tarhi
tenaiva
t?d?myenapa?uvatpatirapim?y?vy?mohakadarthanagrathitahdaya
vttirastviticet?naivam,aindraj?likad?ntasy?tra
pr?pt?vasaratv?t|sa
khalusvayamakhilamapilokavy?mohayannakenacidvy?mohyate|
etadarthamevahiparame?varaprati?ail?avyapade?aiti||19||

athapraktiprakaayati

j?nakriy?m?y?n?gu?n?sattvarajastamassvabh?v?n?m|
avibh?g?vasth?y?tattvapraktiriti??mbhav??akti||20
||

j?nan?maprak??a|kriy?vimar?a|m?y?tuahamidamiti
idamahamitikicidbhedaprath?prarohe'pi
sad??ive?var?vasth?vadahant?paryavas?yin??akti|t?s?
parame?vara?aktibh?t?n?mapivy?mohyam?napa?ujan?pekay?
guatvam|yadukta?r?pratyabhij?y?m

sv?gar?peubh?veupatyurj?nakriy?cay?|
m?y?tt?yeteevapa?osattvarajastama||iti|

t??capa?ausattvarajastamaitibhavanti|y?bhi
sukhadukhamoh?tmako'yalokavyavah?ra|tanmay?n?cat?s?
y?vibh?ga??ny?tul?dh?raavadatyant?vaiamya??linyavasth?,
tasy?pary?locyam?n?y?praktirititattvabhavati|

yasy??ubh??ubhasvabh?v?nekasahasraguadoonmea
bh?mik?y???nyabuddhipr?a?ar?raviay?vacchinn?
pac?hant?nivttipratih?vidy???nti??nty?t?t?kal??ca
vipa?cidbhirvibh?titay?vikalpyante|s?ca??mbhavyeva
?aktirityanena
s?khy?disiddh?nto'pah?syate|tekhalu

m?lapraktiraviktirmahad?dy?praktiviktayasapta|
oa?akastuvik?ronapraktirnaviktipurua||

ity?din?puru?duparinakicittattv?ntaram,purua?cod?s?na
prakti?catadadh?n?,s?canity?,navikti,oakastunitya
vik?r?tmakaevety?cakate|naivamasmatsamaya|yata
puru?dupari
bah?nitattv?niparama?ivaparyantam|purua?casarvad?sarvaja
sarvakart?casv?tm?khy?tiva??tsakucitaivabh?sate|
prakti?cana
kevalapurueaivapreryate|tasya
parame?varasv?tantryavyatireke
t?dkprerakatvas?marthy?bh?v?t|yadukta?r?spande

nah?cch?nodanasy?yaprerakatvenavartate|
apitv?tmabalaspar??tpuruastatsamobhavet||iti|

s?canityavikt?kad?cittvavikt?|oa?ako'pi
kad?cidavikta,
kad?ciccavikto'p?ti|

athayetamud?s?nam?hurnityoditodyamam|
taevaprativaktavy?sarvad?cedanudyama||
tenamtpiakalpenajagatakiprayojanam|
kimityag?ktistasyakipram?o'piv?bhavet||
yaducyetatadevaitadaud?s?nyacid?tmana|
pravartayativi?vasminpraktiviktisp?am||
anyath?praktekicinnapr?galbhyapravartate|
tadarthasv?ktistasyavi?v?tikr?ntatejasa||
tenaivacapram?enatasyasiddhirbhavediti|
atrocyateyath?s?cedasyaud?s?nyakalpan?||

anud?s?naevetit?tparyaparyavasyati|
vailaky?tprakty?des?kmamudyamam?sthita||
ityasaunikriyonasy?dyatas?km?pis?kriy?|
sthav?yas?kriy?s?tepraktauviktivapi||
ja?apisvabh?venadeh?kabhuvan?daya|
yatprabh?v?tpravartantesakathanikriyobhavet||

atracamad?yamevas?ktayath?

a?veugacchatsurathapray?t?tyudetuv?dorathamadhyavart?
|
sukhaniaoviay?ntaracapr?ptapum?nkinnucak?ra
?ambho||iti|

atraitadavadh?ryamantarvidbhi|yaduta

?iv?rambhapraktyantastattvaughapratyap?diya|
tatravi?vottarasy?sya?ivasyaparamehina||
sarvakriy?cas?rvajyasarvadodayat?tath?|
sarvavy?pakat?p?rtiprathantepaca?aktaya||
atha?aktautadicch?y?munman?samanetyapi|
vy?pin?n?dabind?cara?mayapacaj?grati||
anugrahatirodh?nasahtisthitisaya|
jagatkty?nipac?pi?aktitattvabhuvaprath?||
sad??ivepunastattve???nastatpum?niti|
aghorov?madeva?casadyoj?ta?ca?aktaya||
tad?rdhvam??varetattver?p?t?tottaramahat|
r?p?t?tacar?pacapadapiaitikrama||
tury?t?tacaturyacasuuptisvapnaj?gar?|
avasth?paca?uddh?y?vidy?y??aktivibhrama||
saiveya??mbhav??aktim?av??odhan?mapi|
bodhan?mapit?dik?pras?tesph?rti??lin?||

nirup?yaprak???khyoj?nayogakriyetyapi|
caryeticatadutthaivapumarthop?yakalpan?||
tataevamah??aktirh?kin?n?maj?yate|
?kin?r?kin?tadvall?kin?k?kin?tyapi||
s?kin?ticadehe'sminyadvaicitryavijmbhate|
atham?yetiyattattvamucyatetasya?aktaya||
kal?vidyer?gak?launiyatistatrapacam?|
pr?o'p?nasam?nasy?dud?novy?naityapi|
?ar?ray?tropak?apurue?aktisagraha|
praktautugu?sattvaraja?catamaityapi||
viktyavikt?tadvaducyantepacarocia|
athaitayopumpraktyosphuraakriyay?bhavet||
vakyam?ama?eeavi?vavaicitryakalpanam|
tatprak?ro'pividhivadvitatyapratip?dyate||
pumpraktyosamudyog?ddh?tur?tmetij?yate|
tvagasm?samedosthimajj??ukl?hvayairayam||
v?tapittakaph?khyai?casv??odyotairvijmbhate|
anayorevasagha?dyomanod?rahakriy?||
ityantakaraoll?sastraividhyen?nubh?yate|
tatrabuddhyudyam?ddharmoj?navair?gyamityapi||
ai?varyavaradatvacetyunm?lativicitrat?|
kram?detadvipary?somanasa?ilpamiyate||
mad?yatv?mad?yatvak?rpayamadamatsar?|
ahak?rasphuratt?syusas?rasph?rtihetava||
tadvattayorvibh?tyaivagu?sattvarajastama|
ititrayaprat?yantevikt?viktoday?||

tatrasattvasyasaundaryasaubh?gyas?dhu??lat?|
saumukhyamathasaujanyamitisphuraavibhrama||
va??karaam?kara??ntipoaap?lane|
itikarm?irajasoguasy?huparigraham||
athavidveaayatsy?dyaccocc?anamucyate|
stambhanamohanacetim?raacetiy?kriy?||
tadetadakhilatasyatamasakobhavihrama|
guairebhirupask?ramahak?royad??nute||
s?ttvikatv?dibhedenatad?traividhyamcchati|
tatra?abdaspar?ar?parasagandh?itikram?t||
s?ttvikasvenar?peaprathatebhogyavastuu|
r?jasastuvijmbhetavacan?d?nadh?vanai||
visarg?nandan?bhy?capacabhisvasvabh?vav?n|
t?maso'pikhav?yvagnip?thobh?misvalakaai||
bh?tairvapum?nprathatevi?vop?d?nahetubhi|
kicatraividhyavatyasminnahak?r?hvayepade||
vibh?tivibhramotkar?ttridh?vitatiriyate|
puyecch?tattvajij?s?lokottir?rthagdhnut?||
vastuvadhyavas?ya?r?rdh?sakalpavikalpin?|
??ntid?nty?dimitrasyas?tvikasyavijmbhitam||
?rotratvagakirasan?ghr?endriyamay?da??m|
r?jasasy?hurai?varyaharabh?ty?did?yina||
v??p?irathop?dap?y?pasthamitikram?t|
moh?lasy?disuhdast?masasyaparicchada||
athay?mahat?siddhipras?t?prastutadvay?t|
tasy?pacavidh?sph?rj?s?dhakevanubh?yate||
yathepsita?ar?r?ptiprave?o'nyasyavarmai|
d?r?dhvay?n?y?nacad?ra?ravaadar?anam||
ad?yakaraacetitatprak?raprat?yat?m|
puyakriyetik?pyastivi?votpattyaisthitistayo||
v?ryag?mbh?ryamai?varyabhokttvad?ttetyapi|
tasy?prathanavaicitryayallabhyabh?gya??libhi||
itthatatraivacinn??j?nas?tramitismt?|
citrapadma?iv?khy??ca?akty?tm?bhihiteapi||
n??pacaprapace'sminprasuv?n?pravartate|
evah?akak?l?gn?k?asthak?rmaityapi||
ananta?aktyupa?liakapilariritikram?t|
tadvijmbhaivaboddhavy?saptap?t?ladh?ri?||
uktaitadakhil?abhogasvabh?vatve'pyan?vila|
nistaragaiv?mbhodhirvahang?mbh?ryasampadam||
cid?nandea?j?nakriy?pacaka?aktim?n|
bhairavaparamon?thastattv?ntekathayiyate||
prapacavaicitryabhuvaprapacayan
prar?hapac?rtharaha?camatkriy?m|
prak??ay?m?samahe?varasvayapara
par?mar?amay?mahasphur?m||
ahakriy?nityamahakriy?y?par?kramoyasyapr?krameca|
saevav?ronanutasya??stravimar?a??ollikhit?sva?akti
||

ityalamatirahasyonm?lanas?hasoll?sena||20||

ath?hak?rabuddhimanas?tattvamarthadv?ropadar?ayati

kallol?yam?n?nisad?hday?mbunidhautr?ikara?ni|
?karant?dant?tatr?hant?c?tr?rpayanti||21||

vy?khy?tar?pasvahdayahivaitatyasarvatattv?spadatv?din?
dharmea

namapram?tvapue?ivacaitanyasindhave

itisthity?samudratay?'dhyavas?yate|tatra
k?lavi?e?vacchedavyud?sena
mah?taragavad?carantitr?ikara?nipram?tr?pasyakartu
s?dhakatam?n?ndriy?ividyante|t?nicayath?idant?nupr?it?
viayavaicitryasampadatatrahday?ntar?d?karanti,
hah?danuprave?ayanti,tadvadahant?s?r?
svahdayacicchaktimapyatra
vedyabh?m?varpayanti,anaisargikatve'pi
naisargikatay?'nubh?vayanti|
t?nic?hak?robuddhirmanaiticavyavahriyantetatramamedana
mamedamityabhim?nas?dhanamahak?ra,adhyavas?yanimittabuddhi,
sakalpavikalpaheturmanaitipratyekalakaam|ayamartha
ahak?r?d?ny?tmano'ntakara?ninakevalabahiravalokit?n
viay?nantaranubh?vayanti,kitarhisvasakr?ntay?
pram?tcicchakty?
tabahirvartinamakhilamapivedyavarga
viay?bh?vayogyat?nuprave?an?rtha
prak??am?nasvabh?vat?p?dan?tmakap?van?karaayukty?
jighatsitauadh?dyabhimantraany?yen?nughant?ti
kallol?yam?n?n?ti|
et?nihihdayamah?mbur??aumah?tarag?|j?nakarmendriy?itu
tarag?nutaragany?yamanuvartantaityartha|e?ca
vibh?tiparispandapr?curyamanantaramev?tyantavitatyavy?khy?tam
||21
||

athaj?nendriy?yunmudrayati

hdayasthitasyavibhorviay?lokovi?khalobhavati|
j?nendriyad?peunijanijagol?granityalagneu||22||

vibhoparamasv?tantrya??linasva?aktyavacchinn??ea
de?ak?lasvabh?vasyamah?prak??asyataducitakicitsarvotka
sth?namasti,yaddhdayan?ma|yadukta?r?pratyabhij?y?m

sai?s?ratay?cokt?hdayaparamehinaiti|

tatr?vasthitasyac?syab?hy?n??abdaspar??d?n?viay??ya
?loka?s?mant?llokanas?kalyatasv?nta?carvaac?turyam,sa
vi?khalobhavatibahirbh?vasvabh?vaniyantra?tikr?ntobhavati|
atra
caitadevanibandhanayadj?napradh?n?n?mindriy??
prak??akatvaprakareaprad?papr?y??ye
nijanij?stattadas?dh?ra?gol??ravaa?akuly?daya,tadagreu
bahirviayaunmukhy?nugueuprade?eus?rvak?likalagna
sphurattay?'vasth?namiti|t?nica?rotratvakcakurjihv?
ghr?amiti
pacadh?bhidyante|?abdaspar?ar?parasagandh?n?gr?hy??
krameagrahaopakaraatvame?lakaam||22||
athakarmendriy?yunm?layati

bhavantikara?nipacakhalukarmapradh?n?nilokan?thasya|
spandatesvairayairjanoja?dvilakaobhavan||23||

lokasyaja?jaavibh?gen?valokyam?nasyavi?vasyayon?tha
sy?dinirv?hakatay?sv?m?tasyakarmapradh?n?ni
j?nendriy??kriy?spar?e'pij?napr?curyavad
j?n?nuage'pikriy??aktyulba?nipacendriy?ibhavanti|khalu
prasiddhauyairnimittabh?tai,janojananamara?dyupadruto'pi
j?vavarga,
ja?tstambhakumbh?deparicchinnaprak???darth?d
vyatirekama?nuv?na,spandate?accalati,
tattadindriyapr?py?darth?dupari
nakiciccalati|t?vaccalati|svairamiti|
svasy?tm?yasyopakaraasya
preraayath?bhavatitathetyartha|t?dksv?tantryameva
c?sy?'paricchinnaprak??atvam|t?nicav?kp?ip?dap?y?pasth?iti
vibhidyante|tallakaacakram?d
vacan?d?naviharaavisarg?nand?tmakakriy?s?dhanatvam|atraiva
viveka

antakaraavarge'sminnahak?ro'bhim?nabh?|
sahak?ritay?ghannanyaddh?manasordvayam||

pravartayatikart?bahirj?nakriy?mapi|
kram?detaddvay?kr?nty?j?nakarmendriyaprath?||
tatraj?napradh?nasaccakur?dyupap?ditam|
k?yapravttyabh?ve'piviayagrahaakamam||
karmottareutevevavi?eaparik?rtyate|
kriy?hih?nam?d?namitidvedh?'nubh?yate||
b?hy?bhyantarabh?venadvaividhyataddvayorapi|
b?hyat?y?tayop?yurh?napr?dh?nyabh?gbhavet||
?d?napravaap?ip?dastadubhayakriya|
antaryadetadakhilapr?ovitanutemarut||
tadv?gindriyam?khy?ta?abdasivicakaam|
yadetaduktavikobha??nty?vi?r?ntir?tmana||
tadupasthaitijeyam?nandot?ramindriyam|
sabh?yavtt?vapye?pr?dh?nyakv?pikasyacit||iti||23
||

atha?abd?diviayapacakavivinakti
vi?vody?navir?h?nigandhapramukh?nisugandh?nipup?i|
pac?py?jighrankr?atitrailokyadh?rttodeva||24||

trailokyem?nameyam?tr?pevi?vasminnapiyodh?rto
vaidagdhy?vadh?rit?nyavyavah?rakal?pa,sa
dyotanasvabh?vatv?nmah?npram?t?bhavan
vi?valaka?dudy?n?dutpann?nipthivy?dyas?dh?raaguagaa
gandham?d?ktyapravtt?nisugandh?ni
prak??aparimalaparisphuraolba?nipac?pipras?n?ny?jighran
grahaapratikicitkauilyasadbh?ve'py?rjaven?nusandadh?na
kr?atihar?nus?reaspandate|svasv?tantryamupadar?ayat?ti
y?vat|te
caviay??abdaspar?ar?parasagandh?

itibhavanti|e?cakram?d?k???diguatva?rotr?digr?hyatva
v?pr?tisvikalakaam?hyam|gandhapramukh?n?ti
sah?rakrameoktistanm?tr?sugandhasyapr?dh?nyaprakaayitum|
yaduktamabhiyuktai

indriyadv?rasagr?hyairgandh?dyair?tmadevat?|
svabh?venasam?r?dhy?j?tuso'yamah?makha||iti|

gandho'pinir?pyam?apthiv?|pthivy?uparinakicid
bh?t?ntaramityatrotkaraitirahasyam||24||

athabh?tapacakamudbh?vayati

sty?nasyakramava??dikurasasyeva?ivaprak??asya|
guapi?ivapac?pibh?t?nimadhurat?namucanti||25
||

?iv?tm?khaluprak??a?aktisad??iv?diparip?yanus?rea
prastutabh?tapacakaparyantasty?n?bhavati|
veditsvabh?vanyagbh?v?dh?navedyatotkar?tmaka
k?hinyamanubhavati|yadukta?r??ivadau

......................ity?diattri?attattvar?pat?m|
bibhradbibhartir?p?it?vatovyavah?rata||
y?vatsth?laja?bh?sasahatap?rthivaghanam|iti|

t?d?asyac?syamadhurat?sarvapram?tsv?tmasvabh?vat?'nu
bh?vyaparama?ivaprak??oll?s?tmakamah?hl?dopalakaa
s?marasyapac?pibh?t?ny?k??aprabh?t?ninaparityajanti,kintu
sv?ntarakhilagarbh?ktyapravartante|kevala?iv?t
svacchasvabh?v?t
sty?nat?dhikyamete?bheda|yadvadikurasasya
svap?kayuktikram?t
sty?n?bh?tasyam?dhuryaguapiairnaparityajyate|yath?ca
param?rthas?re

rasaph?ita?arkarik?guakha?dy?yathekurasaeva|
tadvadavasth?bhed?sarveparam?tmana?ambho||

iti|yath?calakm?tantre

savidevahir?pamesvacchasvacchandanirbhar?||
s?p?kurasavadyog?tsty?nat?pratipadyate|
atonir?pyam?ataccaityacittvamupaiyati||iti|

tata?capthivy?man??rita?ivaprabht?nipacatri?adapitattv?ni
k?raav?san?nuvttidv?r?parisphurant?tyanay?bhagy?tatra
?ivatattvepthivy?d?nisarv?yapi
satk?ryav?damary?day?'vatihante
|evapraktipuru?diumadhyavartivapyuktobhayaprakriyay?
sarv?yapyuparitan?nyadhastan?nicatattv?nisamilant?tisarva
sarv?tmakamityarthanikarasy?t|tadukta?r?tantr?loke

ekaikatracatattve'piatri?attattvar?pat?iti|

sarvath?p?rame?varaprak??asphuratt?tmakametadakhilamapi
vi?vavaicitryamityuktabhavati|yadukta?r??ivadau

evasarvapad?rth?n?samaiva?ivat?sthit?|
par?par?dibhedo'tra?raddadh?nairud?hta||iti|

bh?t?nic?k??a,v?yu,teja,?pa,pthiv?tiprasiddh?ni|
?abd?diguatvacatallakaaspaam|yadv?
avak??adhvanikaratvam,calanasaj?vanat?,p?cakad?hakatvam,
dr?vakapl?vakat?,k?hinyadh?rakatvacakram?dam??laka?ni
|atracavarakramepthivy?dipuru?ntaspar??kar?iiti
?r?tri?ik???straprakriyay?pr?gevapradar?itam|pacakacuky?
tvantasth?|tatraniyatisarv?nusy?tetinapthaggaan?rh?|
k?lasyatu
?k??a?aktitv?ccinmayataikopap?danapravttatay?pusa

m?y?pram?tt?d?napratyaucityanavidyate
ityantasth??catasrasaj?t?|yathoktatatraiva

v?yvagnisalilendr??dh?ra?n?catuayamiti|

yath?cavy?khy?tam?c?ry?bhinavaguptap?dai?k??a?akty?tu
n?tram?y?pram?tt?d?neprayojanamastiiti|
?uddhavidy?di?iv?nta
punar?m?a|tatrahak?ra?akti?iva?cety?vtty?'vatihate,
tasy?nuttaravisarjan?yas?marasy?tmakatv?t|
?iva?aktyostyaikar?pyameva
svabh?va|bhedastuk?lpanikaityupap?ditatv?cca|yathoktam

tad?rdhva??divikhy?tapurast?dbrahmapacakamiti|
atri?atyatratattveupthvyambupavan?daya|
tetepad?rth?sayukty?mi?rit?bahu??khay?||
stambhakumbh?dibh?venakurvantyarthakriy?n?m|
tatrakarmendriyairuktairbahih?stegha?daya||
arpyantesannikareavyavahartjanaprati|
s?vidairindriyaistvetenir?kyantetath?tath?||
antakaraavargeasakalpitavikalpit?|
ni?cit?bhimat??caitevidyay?cavivecit?||
kal?k?l?dibhirbh?vairvedyatven?nurajit?|
vi?r?myantivimar??hyesv?tmar?pepram?tari||
sacapram?t?dehe'sminpr?edh???nyayorapi|
badhn?tiyairahambh?vatesadvidy?dayakram?t||

evapar?mar?amay?pratih?lakm?hur?pt?paramasya
?ambho|
etadvipary?sava??tpa?usy?tpram?amasminguru??sana
na||25||

uktar?pasyatattvaprapacasyapi?bh?tamarthatattvam?ha

sarvasyabhuvanavibhramayantroll?sasyatantuvalliva|
vimar?asarambhamay?ujjmbhate?ambhormah??akti||26||

yo'yabhuvan?tman?tattv?tman?vibhramovil?sa
prasaradr?pat?saivad?rv?disaghaan?tmana
pratim?putrak?deryantrasyoll?sovalan?vartan?dirvik?ra,
tasyasarvasy?pitattada?easandhibandh?nusy?t?s?trasragiva
?ambho
param?nandaprak??aghanatay?vi?vamayavi?vottirasy?n??rit?di
k?l?gnirudr?ntavi?vavaicitryasayojanaviyojanavaidagdhya??lina
parama?ivabha?rakasya?aktisv?tantryalaka?mahat?
tattv?n?manyonyaprayojyaprayojakabh?veparyantata
s?m?nyaprayojakatvecapragalbh?bhavatyujjmbhatepthivy?di
bh?vavargamiv?n??rita?ivabha?rakamapikro?kty?bhivardhate
tadr?patay?parisphurat?tyartha|yath?caparyantapac??ik?y?m

citsv?bh?vy?dasaudevasv?tman?vim?anprabhu|
an??rit?dibh?myant?bh?mik?pratipadyate||iti|

s?cavimar?asarambhamay?vimar??khyoyasarambha
sv?ntasphuratkriy??aktisph?rar?pa,tenapraktetyartha|s?
cid?nandecch?j?nakriy?r?pa?aktipacakas?marasyasva
bh?vety?khy?yate|tata?caparame?varapar?mar?aprasaraparip??
p?avaparam?rthametadakhilatattvaparampar?parisphuraa
pr?curyojjvalavi?vavijmbh?vaicitryamitit?tpary?rtha|
yathokta
?r?pratyabhij?hdayecitisvatantr?vi?vasiddhihetuiti|
so'ya
sv?tmas?tkt??eaatri?attattvakal?pomah?n
parama?ivabha?rak?hvayapram?t?saptatri?atay?sv?kriyate|
tasya
t?dgr?pat?piparyantatovikalpakaky?manupravi?ati|
avikalp?tman?ca
bh?vyavi?vottareetyato'tr?pyavikalpavttira?tri?a
ka?cid?gamevag?kriyate|yadukta?r?tantravaadh?nik?y?m

atri?attattvapary?yastadabhinnapara?iva|
upade?yatay?so'pisy?davacchedabh?gata||
a?tri?aparadh?mayatredavi?vakasphuret|iti|

kica,?ambhuratr?nuttar?tm?tasyat?d???akti?ca
tadavibhinnasvabh?v?svarasamud?yamay?visarg?parapary?yeti
varakram?nuguyenavy?khy?|s?
c?nuttar?nande(ccho?cche?a)nonmeonat?bhiricch?y???anasyaca
kram?dasthairya

bhed?ccacatuprak?rairvedyoll?sairicchonmeayor??anonata
yo?c?nuttar?nand?bhy?mubh?bhy?sahasandh?nop?r?haudvau,
punastatsahitaucadv?viti
caturbhirukt??eavedyavargav?san?tman?
bindun?conmiant?tatraiv?nuttaratattv?ntarvi?r?myati|
tatta?c?nuttarahak?r?bhy?tatparyantapahitenabindubha?rakea
ca
sahapraty?h?rakram?tsarvasavitsam?ve?alakaaka?cidahamiti
par?mar?audeti|yamah?hrad?nusandh?n?nmantrav?ry?nubhava
iti,
m?tk?cakrasambodhaitica?r??ivas?tre?padi?yate|yathokta
?r?kah?yasahit?y?m

?dim?ntavih?n?stumantr?syu?aradabhravat|
gurorlakaamet?vad?dim?ntanivedayet||

yath?c?smadgurubhi?r?savitstotre

?dim?ntimagh?tavarar??y?tmik?hamitiy?svataprath?|
mantrav?ryamitis?dhit?gamaistanmayogururasitvamambike||
iti|

v?rasabandh?hidharmov?ryamityucyate|tatrav?ron?ma
vividham?rayati
vi?vavaicitryamitibhagav?n?abdar??ibha?rakaucyate|tadukta
?r?maccidgaganacandrik?y?m

?raenavividhenav?rat?yo'yamakaragaaprapadyateiti|

?r?prabh?kauleca

v?mev?r?sam?khy?t?iti|

etacca

sarve?mevamantr??vidy?n?caya?asvini!|
iyayonisam?khy?t?sarvatantreusarvad?||

iti?r?tri?ik???straunm?litam||26||

nanvadhv?nohiaiti?gameuprasiddh?|tatra
tattvavr?t?tm?
ka?cidev??a|anyatratukathamukt?rthopapattirity?k?k?
kapayanpraktag?th?y?st?tpary?rtham?ha
yadadhvan?caakatatraprak???rthalakaamardham|
vimar?a?abdasvabh?vamardhamiti?ivasyay?maloll?sa||27||

adhv?nohiaity?gameuprasiddham|tecavar?,pad?ni,
mantr?,kal?,tattv?ni,bhuvan?n?ty?khy?yante|tatravar?
pac??allokaprasiddh?|pad?ny?nantye'pi
vyomavy?py?dimantramary?dayaik???ti|mantr??catadvad?nantye'pi
brahmapacakamagaakacetisakocady?ek?da?a|kal?
nivtty?dayapaca|tatv?nyuktar?p?iatri?at|bhuvan?nica
k?l?gnirudr?d?nyan??rit?nt?n?ticaturvi?atyadhika?atadvayam|
etadakhilamapikal?pacakenakro?kriyate|tath?hinivttau
kal?y?
kak?raekovara|a?vi?atipad?ni|hdayasadyoj?tau
mantrau|
pthiv?tattvamekam|k?l?gnirudr?d?ni
bhadrak?lyant?nyaottara?ata
bhuvan?ni|pratih?y?h?daya?nt?var?strayovi?ati|
ekavi?atipad?ni|?irov?madevaumantrau|aptattv?d?ni
praktyant?ni
trayovi?atistattv?ni|amare??d?ni?r?kah?nt?nicaapac??ad
bhuvan?ni|vidy?y??digh?nt?saptavar?|vi?atipad?ni|
?ikh?ghora?cetimantradvayam|puruaprabht?nim?y?paryant?ni
sapta
tattv?ni|bh?m?d?nyaguham?tr?nt?nicasaptavi?atirbhuvan?ni
|
??ntautugakhak?strayovar?|pad?nyek?da?a|kavacatatpuruau
mantrau|?uddhavidye?varasad??iv?str?itattv?ni|
v?m?disad??iv?ntama?da?abhuvan?ni|??ntyat?t?y?ca
var?oa?asvar?|padamekam|(?iva?)???no
netramastramiti
mantratrayam|?ivastattvamekaya?aktisvabhavaity?mn?yate|
nivtty?d?nyan??rit?nt?nipacada?abhuvan?n?tiviveka|etacca
siddh?nt?ditantrevatyantavitatyopap?ditamitisakepeoktam|
evaca
satiyadetadadhvan?muktar?p??akam,tatrayadekamardha
bhuvanatattvakal?svabh?vam|anyattumantrapadavar?tmakam|
pratyeka
casth?las?kmaparaprakriyay?traividhyam|tatra
prathamamabhidheyabh?tadvit?yamabhidh?nak?rakamitivibh?ga|
tath?casativ?cyavargasarvo'piprak??aparam?rtha,
v?cakollekhastu
vimar?avapuriti?ivasya
prak??avimar??tmanaparame?varasyay?mala
ubhayavisarg?raisvabh?vaull?sa|
unmeanimea?aktidvitayayaugapady?nubh?ticamatk?raityartha|
yath?
paryantapac??ik?y?m

tatrav?cakav?cy?tmaspandayoreka?aprabho|
sth?las?kmapar?bh?sakramayoavidh?dhvat?||iti|

yath?ca?r?vir?p?kapac??ik?y?m

yasyavimar?asyakaapadamantr?r?tmakastridh??abda|
puratatvakal?tm?rthodharmiaitthaprak??asya||iti|

?r?cidgaganacandrik?y?ca

y?'hamityutyuditav?kpar?bhidh?yaprak??a
udit?rthavigraha|
dvaumithasamudit?vihonmukhautauaadhvapitarau?raye
?ivau||
iti|

evam??ayenaivahyasmatparamagurubhi?r?saubh?gyahdayastotre

varakal?padatattvamantrobhuvanamevaca|
ityadhvaakadeve?ibh?titvayicid?tmani||

etyadhvan?mudde?astattady?malatayonm?lita|etenav?garth?viva
sapktauity?d?nimah?kaviv?ky?nivy?khy?t?ni|ata?ca
?abd?rthas?marasy?tmanis?hitye'pyasmad?graha
p?rame?varo'nugrahaeva|yadanupr?an?
kual?bharaamukundakeliparimala(guh??)komalavall?stavanakha
pral?p?dayaprabandh?prakhy?yante|
tayorvimar?aprak??asvabh?vat?y?citipratyavamar??tm?par?
v?ksvarasodit?iti,?tm?rthasyaprak??at?itica
pratyabhij?pitatv?t|
evacapr?c?nag?th?y??ambhoprak??asvar?pasya
?aktirvimar?amay?tyapivy?khy?tam|svapar?mar?op?yabh?tatv?d
varakal?d?n?madhva?abdavyapade?a|yath??r?svacchande

mukt?n??ivat?vyaktik?raavi?vamevahi|
?ivat?vyaktim?rgatv?ttesarve'pikal?daya||
adhva?abdenakathyantetesarvebandhan?api|iti|
?r?vij?nabhairaveca

bhuvan?dhv?dir?peacintayetkrama?o'khilam|
sth?las?kmaparasthity?y?vadantemanolaya||iti||27||

evamuktan?ty?vi?vavaicitryasyasarvasy?pi
prak??avimar?advay?ntarbh?vamupap?dyatayorapibhedaparyantata
aupac?rikaity?ha

?lekhyavi?eaivagajavabhayordvayapratibh?sam|
ekasminnev?rthe?iva?aktivibh?gakalpan?kurma||28||

citraktohisvavaidagdhyaprakaan?yagajavabh?d?n?
bhinnasvabh?v?n?mapibh?v?n?mekatarasannive?ayuktyaik?va
bh?so'nyatarasannive?ayukty?'nyasphuraacayath?bhavati,tath?
vilikhant?tyavisav?din?yamary?d?|evasthiteyath?
gajavabhobhay?k?rasamarpakecitravi?eegajavabhayordvayorapi
pary?locakapram?tjan?nusandh?nadh?r?dhirohavai?iyena
kumbhamaala?u?kual?bh?v?diyog?t
kakudak?aprothapuaudvay?dikram?ccapratiniyato'vabh?sa
prak??anabhavati|tadvadekasminnev?rthesarve?madhvan?
paryantatapr?pyetatve?iva?aktiritiprak??ovimar?a
ityevavidhoyo
yovibh?govicitrasvabh?v?natikr?nto'pyatikr?nta
iv?'vabh?sam?no'?a,tasyayatkalpanasvatastath?samarth?
bhavatastatsamarth?caraenonm?lanam,tatkurmoj?n?mo
vad?mo'nutih?ma?ca|yad?huphalabhed?ropitabheda
pad?rth?tm??aktiiti|atracagajavabhayoritidvandvegajau
ca
vabhaucetitaretarayog?nuguovigraha|bh?yakt?pyevameva
vigh?tamdhavaucakhadiraucaiti|tata?cagaja?abdo
gajavabhau
dv?vapivakti|tath?vabhapadamapi
vabhagaj?vubh?vap?ty?patitam|
tattun?nye??obhate|pad?rth?n?pratiniyatar?paparity?ge
pratyav?yabh?rutv?t|asm?katu
svatantr?dvaitasavitsamayas?mr?jya??lin?m

dyaaitipthiv?tidravyamityagatadvad
bhavatinanuvik?sobh?vaity?vigh?tam|
yadivilasatiyuktistatpurasthoghao'ya
kathayanakathamekovi?vam?rtirvibh?ti||
itiny?y?dekasy?pibh?vasyasvavyatirikt??eabh?v?tmakatvama
bhyupagatamityalamanyajanadoodbh?vanopakramea|
eten?bhihit?nvayav?d?danvit?bhidh?nav?dasyaucityamast?tyukta
bhavati|tatrahistambhapa?yety?daustambha?abd?rth?nvitaiva
dar?anakriy?kriy?paden?bhidh?yate|evapa?yatyarth?nvita?ca
stambhakarmak?rakeetyanantaropap?dit?rth?nuguyen?nvaya
ityupap?adyataiti|evacapr?karaikayorapiprak??avimar?ayo

svargobh?ritis?garasariditisv?min!drumov?rudi
tyartha?abdaitisvara?rutiritipratyakpar?gityapi|
?uklaraktamitiprabh?tamaitij?nakriyety?dite
yugmasarvamayugmanetra!vitatirvidy?vimyordvayo||

ity?din?ty?yadyapisarvaprapacasphuraaparyavas?nasthalatay?
tattady?maloll?satvenobhayath?vyavah?r?va?yambh?va,tath?pi
tatra

na?ivenavin??aktirna?aktirahita?iva|

ity?din?ty?prak??onakad?cidvimar?akriyat?vimar?o'pina
prak??akartkat?vyabhicarat?tyanayorv?stava
vapuraikyasvabh?vasaubh?gyabhavyamitit?tpary?rtha|yadukta
mayaiva
?r?komalavall?stave

tvayath??ivamay?tath??iva
stvanmayohi?ivayorabhedino|
tattvamekamabahirmukh?spada
yatrabhinnaivavi?vavikriy?||iti||28||

nanubahavohipur??gam?diprasiddh?pram?t?ra,
bahutar??casampratipratyakamavekyam??|teuna
kasyacidapyet?d???aktirasti,y?dkparame?var?bhimate
prakhy?pyata
ity??aky?ha

tilam?tre'pi?ar?reprekadhvak?asyait?vat??akti|
s?svacchanda?riyovi?va?ar?rasyakiyat?bhavatu||29||

parame?varohivi?va?ar?raity?gamev?khy?yate|yadukta
?r??ivas?treud?ya?ar?ramiti|yath?ca
?r?vir?p?kapac??ik?y?m

vimatipadamaga!sarvamamacaitany?tmana?ar?ramidam|
??nya?yapad?nn?l?vadhid?tv?tpiavatsiddham||iti|

taccatasyasvacchanda?r?katv?t|sven?tm?yenachandenecch??akty?
?r?ryath?bhilaitamai?varyayasyetiktv?|vi?va?ar?ratay?ca
tasya
sarv?ti??yin?s?k?cicchaktirupakalpyate|
sva?ar?r?nugua?aktikatva
c?nyatr?pidam|yath?tilapram?a?ar?roy?k?di
k?avi?eastacchar?raucityenatad?dhikyenav?
?aktimattayopalakyataiti|
granthayojan?tuparam?udvyauk?disannive??st?vad?sat?
pr?ivi?e?,te?mapratyakatv?dd?ntasy?hdayagam?bh?va
prasag?t|yapunary?k?dik?astasya?ar?rat?vat
tilasad?asann?ve?anam|t?vatyapitasya?aktikiyat?ti
prekadhvam|
parisphuraaparibhrama?dibhed?danekar?p?hyanubh?yate|
lopratyayo
bahuvacanacatatr?rthepr?m?yaspaamudgh?ayitum|
(tasm?diti
?)|etadd?nt?bhyupagame

tvaddh?mnivi?vavandye'sminniyatikr?anesati|
tavan?tha!kiy?nbh?y?n?nandarasasaplava||

iti?r?matstotr?valisthity?tasyas??aktikiyat?bhavatu,
et?vatyet?d??
vetikathapariccetup?ryataiti|itthaca
vipratipannajan?pekay?
bhagavatovi?va?ar?ratvamanum?nenapras?dhyatato'ya
tasyai?varyotkaraupap?dita|sampratipattautupratyuta
tayaiva?akty?
tadvi?va?ar?ratvam|tadukta?r??ivas?treu?aktisandh?ne
?ar?rotpattiiti,sva?aktipracayovi?vam

itica|evac?tmanovi?va?ar?rat?par?mar?a??nyat?m?tra
nibandhanabahirvibh?tispand?nubh?tyutsavastaimityam|anyath?
pia
iv?e'pisarvatrasvasyasv?tantrya?aktiraparokamupalakyeta|
yadukta?r?vir?p?kapac??ik?y?m
dehe'smitay?yadvajjaayor?sph?lanamithob?hvo|
icch?m?treetthagiryorapitadva??jjagati||iti||29||

nanuvi?va?ar?ratay?parame?varasya?aktyucchr?yopakalpana
cet
kriyate,tarhivi?vasah?retasya?akti??nyat?prasaga
ity??aky?ha

vi?vonmeada??y?de?ikan?thasyay?v?nprasara|
kalal?vasthay?sthito'pivi?vanimee'pit?v?nbhavati||30
||

de?ikatay?sarv?nugr?hakatay?n?thyam?nasyaparame?varasya
s?k?cidunmeayaugapadyalaka??aktirasti|tatraca
svar?ponmee
vi?vanimea,vi?vonmeecasvar?panimeaitidvitayamapi
tul?dhtavadutpadyate|tata?cavi?v?tmakovi?vottira?ca
parame?vara
ityava?akasaketaucityamupap?dyate|tayo?ca
nityamanyonyas?pekatv?dekataravyud?sa?ak?y?manyatara
bhagaprasagaityubhayorapisamapr?dh?nyenaparigrahaucityam|
taduktamayaiva?r?par?stotre

ekebh?jalakh?nil?nalakal?rabdh?bahiprakriy?
muttir?tviamantarevakaticitcitk?ka?m?cire|
anyekecanay?mal?mtasaritsabhedasabhogino
m?tastv?mapthakprarohamubhayoraucityam?cakate||iti|

tath?casativi?vasyonmealaka?y?mavasth?y?manta?cicchakti
nime?parapary?y?y?y?v?nprasaraaadhvoll?saprath?satattvo
bhavati,tath?vi?vasyanimeesv?tm?ntakro?k?raikap?ri?eye
satyapi
t?v?nunmeada??samasvabh?vo

bhavati|natarhivi?vanimeaiticet?svairanimeaeva|api
tu
kalal?vasthay?'vasthitiritibr?ma|yath??ikhayae
sarva?ikhayavayav?nupraviabarhaparibarh?divararekh?vaicitrya

?ilpakalpan?kau?alamakhilamapyatyantas?kmekikay?'vadh?rya
mast?tyag?kriyate,evamatr?pi|yadukta?r?tri?ik???stre

yath?nyagrodhab?jastha?aktir?pomah?druma|
tath?hdayab?jasthajagadetaccar?caram||iti|

kalalat?n?m?vasth?y?sarv?k?ramavibhaktar?pam|yadicatad
vi?vavaicitryanimeada??y?kalal?vasth?y?mapinasy?t,
tarhyunmeada?aivanasy?t,pr?ksataevotpattyaucity?t|tath?
hi
vi?vonme?vasth?y?m?tmar?pasyakevalatirodh?nam?tram,na
punaratyantopaplava|evamanyatr?p?ti|
etadarthapar?mar?aparih?y?
p??avaved?ntasyaparyud?sa|tatra
hyadvaitam?graheopap?dyam?namapidvaitakaky?mev?dhirohati|
yadatrasaty?satyavyavasthay?heyop?deyakalpan?y?tenaiv?k?rea
dvaitamary?d?paryavas?yitvamaniv?ryam|taduktamayaiva
savidull?se

dvait?danyadasatyakalpamaparairadvaitam?khy?yate
taddvaitebataparyavasyatiktav?c?adurvidyay?|
etetevayamevamabhyudayinokasy?pikasy??cida
py?lasyojjhitamaikarasyamubhayoradvaitam?cakmahe||iti|

advaitagarvomahatapram?tukon?mamithy?bhavati
prapace|
svayavareteparipanthivargekitajjig?orasah?ya?auryam
||itica||
30||

nan?nmeaevanimeonimeaevonmeovi?vasyavi?vottirasya
cetimahatye?vy?hatirity??aky?ha

tripu?mayakhalusamastatatracajeyej?taricasamam
|
dhagranthirj?nakal?kalayatitrailokyamekalam||31||

vi?vavyavah?rev?din?sarvo'pivacanaparampar?prapaco
j?t?j?najeyamityevar?papuatrayasam?h?r?tmanyarthatattve
paryavasyati|yadgurumat?nus?ria
spaatotkar?danyonyanirvi?ea
s?kalyenapratyakatay?cakate|puatva
cai?ma?eavi?vakro?k?ras?marthy?t|tatraca
tripuy?mantar?lavartin?y?j?nakal?cicchakti,s?khalu

vedyametadakhilasa??varovedit?yadanayosvalakaam|
tv?mtesumukhi!vittimantar?k?nutadghaayitu
pragalbhate||

iti?r?komalavall?stavasthity?viayatay?varodhyavedyavarga
bhokttay?sphurantavedit?racapratisamavi?ea?ak???nya
yath?bhavatitath?dhagranthikoidvay?vag?hena
t?d?tmyenopa?le?dvajralepavadaprakampyasambandh?bhavant?
trailokyamekalamekasvabh?vakalayati|sacasvabh?vovedya
vittirvediteti,sthulas?kmaparamitij?gratsvapna
suuptamity?din?
traividhyen?pyupapadyate|dhagranthirityuktatv?t|sambandha
pratyad?rhya?ak?y?hiekamanyasm?dbhidyeta|taccana
sabhavat?ti|trailokyapadena

dev?n?tritayatray?hutabhuj??aktitrayatrisvar?
strailokyatripad?tripukaramathatribrahma
var?straya|
yatkicijjagatitridh?niyamitavastutrivarg?tmaka
tatsarvatripuretin?mabhagavatyanvetitetattvata
||

iti?r?laghubha?rakasthity?trivargabh?tamakhilamapi
kro?kriyate|
evacaveditaivavedyavedyamevavedit?vittireva
vedyamity?dya?easvabh?vas?marasy?bhyupagamasyaparyantata
siddh?ntarahasyatv?dunmeaevanimea
ity?divy?hatidoodbh?vanamasmatsac?rasara?s?masunaka?cidapi
kaak?kuramunm?layitumudyuktaiti|tadukta?r?spandasandohe

evamiyamekaiv?vibh?gar?p?par?mar?abh?mirunmeanimeamay?
unmeanimea?abd?bhy?mabhidh?yateiti|etenavimar?asarvasaha
ityuktabhavati|yadukta?r?pratyabhij?vimar?iny?mvimar?o

hisarvasaha?tm?namapipar?karoti,paramapy?tm?karoti,
dvayamapyek?kurute,ubhayamapinyagbh?vayatiiti|?r?par?mateca

par?kartunijatattvasv?tm?tkartutathobhayam|
ek?kartunakikartuvimar?ojagatikama||iti||31
||

nanusarvaikarasav?dasv?k?reko'yasaty?satyayorbheda
ity??akyanaka?cidityud?haraadv?ropadar?ayati
kasadbh?vavi?eakusum?dbhavatigaganakusumasya|
yatsphura?nupr?olokasphuraacasarvas?m?nyam||32
||

prasiddhakusum?dgaganakusumasyasadbh?vekovi?ea|na
ka?ciditiv?kyopasah?ra|yaditihetaulokohi
vi?vavyavah?rasvabh?va|savidevabhagavat?viayasattvopagame
?araamitigurumatamary?day?sphuraa
prak??am?natvamev?nupr?anatay?j?vabh?tatay?parighyavartata
ityasakdavoc?ma|taccasphuraavipratipannekhapupe
sampratipanne
campak?daucas?m?nyamapakap?tenaprasarati|yadicatasya
tatra
pakap?tenapravtti,tatkhapupamityapinasphuret|ata
evoktam?c?ry?bhinavaguptap?dais?sphuratt?mah?sattetyatra
mah?sattetyetatpadavy?khy?n?vasares?hikhapup?dikamapi
vy?pnoti
iti|yath??r??ivadau

?a?a?g?diken?pisy?dvibhakty?samanvayaiti|

padasagataucatasm?ttatr?pivibhaktiyogenak?rakatvesati
sattaiva
?ivat?khy?iti|etenastambhakumbh?d?n?bh?v?n?prak??aeva
s?m?ny?tm?nupr?anapravartate,napunas?m?nyan?ma
pad?rth?ntaramityuktabhavati|tatracavikalpar?p?vyaktaya|
avikalp?tm?mah?prak??as?m?nyam|
tata?c?nuvttipratyayanimitta
s?m?nyamity?cak??vai?eik?dayapraty?khy?t?,
prak??asy?hetukatv?t|pratyutavi?vavil?sapratyasyaiva
hetutv?t
sarvas?m?nyamiti|

et?d?asyas?m?nyasyahisamav?yavi?e?dyavi?eeavi?vameva
viayonapunardravy?diravacchinnapad?rthaityartha|athaca
praavyo'yamanyapup?tkhapupasyavi?ea|tucchatvamiticet|
kitat
tucchatvan?ma|nat?vacch?nyatvam|gaganasyapupasyaca
pthak
pthaksadbh?v?t|anayoranyonyak?ryak?raabh?vasabandh?
bh?v?ttaddv?r?vi?iasy?pyasattvamiticet?na|anyonyatva
n?m?nayorekaikapary?locan?y?nasabhavati|sabhave
coktasyaiva
doasy?nuaga|yadicatanmelan??aityucyate,
tarhyasabandh?dityasyavy?gh?tasy?t,melanasy?bhyupagatatv?t|
melaka?c?sauprat?tov?sy?nnav??n?ntya,vyavah?r?nupapatte|
tata?caprat?tipakaev?va?iyate|s?ca
prat?tiranayormelanamupasth?payant?tucchatvamevatat
tucch?kartumudyacchat?ticampakap?al?dipras?naprakriyay?
vyomakusumasy?pivyavah?rakaky?vaiamy?bh?v?dyadasattatra
pratibh?praroh?sabhav?dm?k?bh?vaeva?araaprativ?dino
janasya
|ataevahiyoginakecid?k???derapipras?n?ny?nayantod?yante
|na
catatrasvop?d?nadravyotpannatadyogibhirabhivyajyataiti
vaktu
?akyam,tasyat?dksakalpavyatirekeop?d?n?ntara?unyatv?t|
yadukta?r?pratyabhij?y?m

cid?tmaivahidevo'ntasthitamicch?va??dbahi|
yog?vanirup?d?namarthaj?taprak??ayet||iti|

saujanyatakath?y?tusavitsvabh?v?yatt?y?satt?y?naka?cit
pup?ntar?tkhapupasyabheda|m?y?yasatt?nurodhetu
vidhiniedhobhayavyavah?raucityamanyapup??m|
antarikapras?nasya
tuniedhaviayam?tr?bhil?payogyatvamityalamitarajanasulabhapada
kapallav?vakhaana(?)p?ityapradar?anena|32||

nanv?sat?metevig?t?vyomakusum?daya,yatram?k?bh?vo
d?aabh?aavetin?tyantani?citam|yaupunarbh?v?bh?vau
lokavyavah?rasiddhau,tatrakathamidamabhedav?davaidagdhyamity?
?aky?ha

m?ikyamaratakayorivabh?v?bh?vayorbhedapratibh?sam|
ekaraso'nyonyadvayorapyunm?risphuraasabheda||33||

vi?vavyavah?ro'pihistambhakumbh?derbh?vasyatadabh?vasya
ca
dvayoranyoyapratiyogyanuyogibh?v?ghr?tobhedapratibh?sa
parasparavailakayen?vadh?raatam,tayosphuraasambheda
evonm?riyukty?tiraskaroti|prak??am?nat?hisphuraam|
saiva
sabhedasambandha|sacaikarasapad?rthadvaya
pratyekasvabh?va,
tayordvayorapiprak??ataitiprat?tiprativaiamy?bh?v?t|
tata?ca
cidagnis?tktayoranayokon?mavailakay?vabh?saityartha|
yath?
m?ikyamaratakayorarua?y?malayoranyonyaviruddhayorapi
kicitsannikare?vasth?pitayo
parasparaprabh?paalakarbur?bh?v?dekarasobhavan
prak??am?nat?sambhedobhedapratibh?sapratim?ri,ubhayorapi
svasvar?paparity?gap?rvamekar?pat?nuprave??t|yato
m?ikyamapyarua?y?malamaratakamapi?y?mal?ruamiti
vaicitrya??lin?prat?tiratrotpadyate|
dar?an?ntaramary?day?'pyabh?vo
n?mastambhakumbh?dikaivalya??l?bh?tal?dika?cidbh?vavi?ea
evety?r?ktam|yaduktam

bh?v?ntaramabh?vo'nyonaka?cidanir?pa?titi|

stambh?derbh?vasyacakumbh?dyanyony?bh?vadv?r?vat?rama
bh?vatvac?parih?ryamitibh?v?bh?vayoryuktipary?locan?y?m
aikar?pyameveti||33||

nanupaunapunyenapras?dhitamapyetadarthatattva
taidvilasitameva
kevalaparisphurati|napunarhdayagamobhavati|
hdayagam?bh?veca
ka?cidup?yovaktavyaity?k?k??ithilayitup?rame?vary?
saparyay?bh?vyam,s?calokatapthagbh?tetyudbh?vayann?dau
p?hadevat?capary?locayati

aamayenijapiep?hesphurantikaraadevya|
prasphuraticaparama?ivoj?nanidhist?s?madhye||34||

sva?ar?ramayohipiapthivy?dibh?tapacak?rabdhatv?da
?eavi?vavaicitryalakaamaamityadhyavas?yate|
aapiayoraikar?pyam?mn?yeuprasiddham|yath?tri?irobhairave

sarvatatvamayak?yastacced?n??upriye|
pthiv?kahinatvenadravatve'mbhaprak?rtitam||ity?di|

yath?caparam?rthas?rasagrahe

atri?attattvamtavicitraracan?gav?kaparip?ram|
nijamanyadatha?ar?ragha?div?tasyadevagham||iti|

tatracap?h?bh?tekaraadevyaindriyalaka??aktaya
sphuranti|
?v?hanasannidh?panatirodh?n?divyatireke'pisvayamevasphua
prak??ante|t?s?madhyecaparama?ivomah?pram?tsvabh?va
prasphuratit??akt?pratisvasya?aktimatt?yath?
praka?bhavatitath?
prak??ate|yato'yaj?nanidhi,
tattadindriya?aktyudayonm?lit?n?
savidvikalp?n?samudraivasaritprav?h??paryantata
pratih?bh?mirity?mn?yate|indriya?akt?n?cat?s?na
kad?cicchabdaspar??dyanuvedhavin?'vasth?nam|?abdaspar??daya
evacapacamah?ntibh?t?n?tivi?vamayyast?ityuktabhavati|
yaduktam

?akti?ca?aktim??cetipad?rthadvayamucyate|
?aktayo'syajagatktsna?aktim??camahe?vara||iti|

sarv??akt??cetas?dar?an?dy?svesvevedyeyaugapadyena
vivak|
kiptv?madhyeh?akastambhabh?tastihanvi?v?k?raeko
vibh?ti||

iti?r?kaky?stotrasthity?sv?tmar?paparame?vara
ev?nta?cakradevat?
b?hy?ntarabhinn?|karaa?aktaya?catad?varaadevat?sth?n?y?|
tadarcanacasva?ar?r?tmanimah?p?haevopapadyate|tatraca
yath?
pratim?pustak?dayo

bh?v?sv?tmabh?t?mukhy?devat?prati
pratinidhibh?ven?dhyavas?yante,tadvatsvadehasyaivamukhyatay?
p?hatvam|anukalpopakalpatay?tusthailamaal?d?n?mag?k?ra
iti
t?tpary?rtha||34||

nanuso'yamalaukikaparame?varak?d?y?prakriyayop?sya
ity?k?k?y?s?nugraham?ha

satatr?rcan?yovimar?apup?dhiv?sasurabhibhi|
cittacaak?rpitairvedyasudh?v?rap?avastubh?||35||
saved?gam?diprasiddhasvabh?vaparame?vara,tatra
pi?tmanip?hep?jan?ya|p?j?y?cavedyamay?y?sudh?
sarvendriy?hl?dakatv?datyantasv?k?ry?,s?svabh?vataek?pisat?
bhaya?okahar?dyavasth?vaicitry?damlatiktamadhur?dipr?y?nekarasa
vi?eopa?lei?v?rasyaparabhairavasyav?r?y??ca
sv?tantryamayy?statpradh?na?akte,v?r??
yonitatsiddh?dir?p??bhairavamithun?n?cap?yate
sv?tmas?tkriyataitivyutpann?n??r?maccatussrotogopyam?n?n?
vast?n?vi?vavil?s?savopalakit?n?dravy??prakatay?
p?j?gatvenopayujyate|tata?cay?nit?nivedy?mtamay?ni
kuladravy?it?nyevap?j?s?dhan?n?tyartha|t?nica
svacitt?tmani
caakegrahaayukty?kay?cidarpa?y?ni|cittasyacaakatvaca
tatratatra
bahuprav?haprasarpat?vedyavast?n?sv?tmabhairavasyaikayaiva
helay?tadgrahaasaukaryop?yatv?t|vi?vavartinohibh?v?
bahirbhinnaprak?rasphurantastattadindriyaparispandopaghyam?a
svabh?v?kaacittevi?ramyapa?c?ttatpra?ikay?
bhairav?tmanyanupravi?ant?tyatisubhageyasarai|yadukta
?r?mah?nayaprak??e

bh?v?vttiut??cittecittasavidis?pare|
vyomnyastagamitoyatrakramaullaghan?tmaka||iti|

athacat?nivast?niparame?varapratisv?tmatay?yo
vimar?a
pratyabhij?n?tm?par?mar?a,saevapupam,svabh?vapoakatv?t
?r?gurur?patv?cca|tenamantra?akty?tman?surabh?kartavy?ni,
anyath?
paryuit?d?vivatatra??str?rthabhagaprasag?t|etadukta
bhavati
p?rvat?vatp?hatay?dehamabhyarcyatanmadhyehdayavyomar?pe
sv?tmar?pamah?prak??alakaaparame?varamanusandh?ya,
tamabhitaprasarant?rindriya?akt??cavicintya,tadanu
sarv?ntakaraasamailakaesvacitte
vi?vavedyavil?salakaamarghyadravyam?p?rya,tacca
p?rame?varapar?mar?amayy?mantra?akty?sasktya,tenaiva
kul?mtenanij?varaadevat?parimaalito'yaparame?vara
p?jan?ya
iti|ayacasakocavik?sayog?dek?ram?rabhy?'sakhy?raparyanta
m?gamevarcan?yatay??mn?yate|yadukta?r?tantr?loke

ekav?roy?malotthastri?akti?catur?tmaka|
pacam?rtia?tm?'yasapt?akavibh?ita||
nav?tm?da?adik?aktirek?da?anij?tmaka|
dv?da??ramah?cakran?yakobhairavasthita||
evay?vatsahasr?renissakhy?re'piv?vibhu|
vi?vacakremahe??novi?va?aktirvijmbhate||iti|

etatt?tparyeaivasrota?catuayopap?dit?n?paddhat?n?
pravttirityet?vanm?traparyavas?yip?j?rahasyam|b?hyastu
pras?n?kat?savadh?pad?pagha?disvabh?vaprapaco'sm?bhi
adhikanaivaduyatiitiny?y?d?driyataiti|
etaduparyapy?locayiyate||35
||

ath?rcan?rahasyasyonm?litatv?t
krame?rcyadevat?cakrarahasya
mapyudbh?vayitum?d?vudde?amupanyasyati

?r?p?hapacav?hanetratrayavndacakr?ismarata|
smaratacagur??paktipacaca?akt?sipramukh?||
36
||

?r?p?hapacav?honetratrayavndacakramitiy?nicakr?i
t?nismaratapar?m?ata|yatpr?dh?nyenai?m?varjan?yatay?
par?mar?a,t??r?gurun?th?n?pakticasmarata|
gurumaalapr?dh?nyadyotan?yapunarapismaratetyuktam|
sipramukh?paca?akt??casmarata,y?sisthiti
sah?ro'n?khy?bh?setibhidyante|?r?p?hetitasya
p?jyatotkarea
mahattvadyotyate|mahattvaca
tadoy??d?n?mav?ntarap?hatve'pi
sarvapratih?bh?mitay?pradh?nap?hatv?t|iya
c?lpairev?kariarmantrab?javadanek?rthopap?danasamarth?
tattaccakrakram?nukramaik?rahasyopadar?an?
vakyam?asarvadevat?vikalpasagrahapr?dh?ny?dudde?alaka?
g?th?|yatheyamaktrim?mah?mn?yokti

yatp?hacakr?rcitapacav?haprak??am?nandakham?rticakram|
a?acakrapravir?jatetadgurukramaugha
sacatuay?rtham||

iti||36||
atha?r?cakrakrameonmudrayiyann?daupihaniketan?di
netratritay?ntavibh?gadv?r?pary?locayati

p?hekal?navapacaivapacav?hapadavy?m|
saptada?aph?lanetredv?da?aoa?ac?nyanetrayo||37||

p?hahin?masva?ar?rabha?rak?tmakamityuktam,tatraiva
parame?varasyapacadh?vahan?t|yadetatpary?locan?y?manyony?
nandasaghaanonmukham?t?pitsvabh?v?bhinna?akti?ivadvitaya
s?marasyonmiatstr?pusav?ryasphuratt?rabdhatvanaiyaty?duparyud
bhaviyadanekadevat?cakrormiparampar?sph?raucityamatraivetyadhya
vas?yate|tadukta?r?mah?nayaprak??e

?iva?aktyubhayonmeas?marasyodbhavamahat|
v?ryatasm?ddehaevamah?p?hasamudgata||iti|

evap?hapar?mar?asyapr?dh?nyapratip?dayituhy?dau
d?t?yajanam?rambha?yatayodbh?vyate|yath??r?kramodaye

striyasarveuvareuyoginyasyurnasa?aya|
dehavadyoni?uddhistu?tmavalliga?odhanam||
yonaunav?kar?nyasyaligesaptada??kar?m|
gurucakrasyap?j?rthakury?dyoginimelanam||
nav?kary?tumantreasth?payelligap?havat|
?iva?akty?tmabh?venapuruomanthakasmta||
manthayed?tmana?aktimadhuvacchulka?oitam|iti|

yath?copaniadiyathaivavidv?nmithunamupaityagnihotrameva
tasya
hutabhavatiiti|tatracakal??aktayonava|parame?varasya
str?pus?dibhedavyud?senasarvasy?pi?aktimayatv?tkal?ityuktam
|
t??capary?locyam?n?pram?tra?amayaka?cid?dyaspanda|
tadanutasyaivopariprasaraaunmukhyar?p??aktik?cit|atha
tasya
pram?asphuraar?paka?cidindriyamayaparispanda|tata?ca
vastuvyavasth?pan?tmik?tatsphuratt?|pa?c?tprameyoll?sa|
prameya
varga?cas?kmekikay?par?kyam?o
bh?tapacak?ntarbh?vamev?nubhavati|bh?t?nic?tra?k??a,
pthiv?,v?yu,teja,?paitikram?dup?syante|tatraca
pr?rambhaeva
sv?tmana?cidr?pat?par?mar?atadanutasyasthairyotp?danam|
tadudyogar?paspand?nuvtti|tatastasyaivojjval?karaam|
tata?ca
svavi?r?ntilakaam?py?yitatvacetikramavivak?|evaca
pram?t?,
pram?am,pacavidhacaprameyap?haniketanamityarthobhavati
|
anyepunaretatp?ha?ma??naketre?amel?payajanabhed?t
pacaprak?ratayop?sate|nav?tmakatve'pyasya
pram?tpram?opagh?tavyom?dipacakasvabh?vatv?t
pacav?hacakrat?d?tmyanakicidapyatikramyate|yadv?pram?t?
ka?cit,tacchakti?capram?r?p?,tadupakaraaca

pram?am,vastuvyavasth?pan?tmik?catadvijmbh?,tatkro?k?rya
pacavidhaprameyaj?tacetyanay?pibhagy?pacaprak?rataiva
praty?yyate|evaca

?kayor?kandharam?door?can?bhis?m?ntam|
akoayacchar?rasavitp?hatrikoas?myatat||

itisthity?sva?ar?rasyaivap?hatayop?sanapr?kkartavyam|
tadanu
vakyam??n?mupac?rakartavyaityuktabhavati|atraca
gaapativauk?didevat?n?n?mop?d?nate?ca
tattadarth?nuguyenanirvacanacakriyam?a
granthagauravamatyantarahasyonm?lanadoamapyunmeayiyat?ti
sakiptenaivapath?prasth?yate|yath??r?mah?nayaprak??e

dh?m?ditritayenaivavaktrabhagabhay?nman?k|
prak??yatemay?samyagv?kyairaviam??ayai||iti|

yath??rikramasadbh?ve'pi

gopan?y?nin?m?nicorebhyodraviayath?|
gopan?tp?layantyevam?rtayastumah?rthata||iti|

vivekin?tugayatesakhy?yataitigaaaadhv?
bhogar?poll?sa,
tap?tirakat?ti
gaapatirity?diprakriyay?'tyantasukhas?dhyo'ya
niruktiprak?ra|yatastaev?hu
apyakaravaras?m?ny?nnirbr?y?d,
natvevananirbr?y?titi|pacaivapacav?hapadavy?miti|v?h?
parame?varasyasphuraadh?r?|t??capaca,
any?n?natirekitayopalabhyam?natv?t|tanmay?cay?padav?
vi?vagam?gamasth?nabh?t?pravtti|t?pacaivakal?ityanvaya
|
evak?reapacav?ha?abdasy?nvarthatocyate|tecav?h?
vyomav?me?var?,khecar?,dikcar?gocar?,bh?car?ticabhavanti|
anye
punar?s?kramagodigbh?r?pabh?diggor?pac?cakate|tatra
tatsamprad?y?nuguy?ttanniruktir?hy?|asmatkramastu
nirdiakramaeva
|yath??r?kramasiddhau

vyomav?me?var?saj?n?dabh?mi?cakhecar?|
?nandadikcar?saj?gocar?mantrabh?mik?||
mantr??dravyar?patv?d?valirbh?car?tath?|iti|

may?'pyukta?r?komalavall?stave

bh?talekimathakigav?kule
dimukheukimathokimambare|
kitato'pyuparisarvata?caki
d?yasetadapikinamyase||iti|

tatra
vyomn?mom?tmakapraavar?pat?vimar?avai?iy?nupr?an?n?
vakyam?asarvapacak?tman?v?mavamanaprat??var?
s?marthya??lin?tivyomav?me?var?|s?ca
parame?varasy?vikalpabh?myanupravi?cicchakti|khebodhar?pe
pram?taricara?tkhecar?|dikvantakaraeucarat?tidikcar?|
gou
bahirindriyeusacara?dgocar?|bhuviviayabh?maucara?d
bh?car?ti|p?rame?var?hisavitsv?tantryasya?aktiprakty?
nirvikalpakapad?dhir?h?pikvacitparimitepram?tarisphurant?
tadanu
tadantakara?nupravi?pa?c?ttasyaivab?hyendriy?nubandhin?ca
bh?tv?bahirvedyalakaaviayoll?samakhilamupayuktaiti
sarvapath?no'yaprak?ra|et?evacid?nandecch?j?nakriy?khy?
?aktayapar?s?km?pa?yant?madhyam?vaikhar?ti
v?gr?p??c?nubh?yante|yata?cicchaktist?vatparame?varasya
caitanyalaka?sarvanirv?hakatvapary?yaparamasv?tantryamay?
vyomav?me?var?|
?nanda?c?vacchinnapram?tsv?tmavi?r?ntisvabh?vatv?tkhecar?|
icch?
c?bhyupagamar?patv?dantakaraapras?dhyetidikcar?|j?naca
bahirmukhacakur?dibhirb?hyendriyairuddipyataitigocar?|
kriy?pi
p?rame?var?u?aktivatyantasthauly?dbahirvedyavargavaicitryasya
evopalabhyataitibh?car?|evapar?div?kpacako'pi|

vimar?obindun?daucasphoa?abda?cav?kakrama

iti?r?p?dukodayaprakriyay?
tattaduday?nuguy?dukta?aktipacak?tmakatvasvayam?han?yam|
anyaccasisthitiprabhtipacak?bh?tamakhilamatraiv?ntarbhavati
|
et??ca?r?kemaraj?dibhipustakeulikhitapahit?ityasm?bhirapi
n?mop?d?nap?rvakac?kityenavy?khy?t?iti|athaivapacadh?
vahataparame?varasyapram?tpram?aprameyatay?
traividhyenop?stiprak?ras?cayanm?rticakrat?vad?ha
saptada?aph?lanetraiti|ph?lolal?am|tadgatenetresaptada?a
?aktaya|
taccam?rticakramity?mn?yate|m?rchan?nmohar?p?t
samucchrayaar?p?dv?m?rtitvam|
tacc?ntarbahirahantedant?dvitayasphura?nuguy?ttatra
yad?hant?y?
samucchr?ya,tadedant?y?nyagbh?var?pomohobhavati|yad?
punaridant?y?samucchr?ya,tad?'hant?y?uktar?pomohaiti
dvayamapyek?rtham|evacapram?tvahnir?pasya
paramaprak??ar?pasyaparabhairavasavitparyantamutkara
p???dijaasavitparyantany?n?bh?va?cetimahat?
sv?tantrya?aktirm?rti?abdenocyate|tatracakal?
saptada?ocyante|
agnerb?hy?bhyantaravibh?genakal?da?aka?ikh?saptaka
cety?mn?yeuprasiddham|yath?hu

dh?mr?rcir?m?jvalin?jv?lin?viphuligin?|
su?r?sur?p?kapil?havyakavyavahekal?||
hiray?kanak?rakt?k?caivatusuprabh?|
bahur?p?'tirakt?casaptajihv?havirbhuja||iti|

tatsakhyay?m?rticakra?aktayast?vatyaiti|t??ca
pary?locyam?n??caitanyapr?dh?nyamabhim?na
karttvamadhyavas?yovacanam?d?nagamanamutsarjanam?nandittva
j?nasakalpana?ravaaspar?ana
dar?anam?sv?danam?ghr?anacetipram?tsphuraaprak?r?eva
bhavanti,ye?mantakaraabahikara?d?nyup?yatay?'vatihante|
et??cam?rti?aktayasakucitasya
pram?tustadviay?sv?danabhedopa?le?tpa?utvamupajanayanti,
asakucitasy?tyantasv?tantrya?aktivijmbh?sarambh?rambhakatay?
pravartam?n?parama?iv?bh?valakaamagalyamunm?layant?ti|
athacaprak???nandacakradvitayam?hadv?da?aoa?a

c?nyanetrayoriti|anyayordakiav?mar?payornetrayoryath?sakhya
dv?da?aoa?aca?aktayaityartha|tatradakianetra
prak??acakram|prak??yate'nenaprameyaj?tamitivyutpatty?
prak??a
pram?amityarthobhavati|tatraca?aktayodv?da?a|
hasamaty?d?n?
gurutay?pram?tr?p??mapimah?pram?trapekay?
pram??bh?vayukty??aktitvameva|t??catattvady?yath?krama
buddhipradh?n?niv?kp?ip?dap?y?pasthar?p?ikarmendriy?i,
mana?reh?ni?rotratvakcak?rasan?ghr??tmak?ni
j?nendriy?icabhavanti|ahak?rasyasarvatr?nusy?tatv?nna
pthag
gaanam|evacapram?ar?pobhagav?nm?rt?odv?da?adh?
prak??ateityupaniat|v?macanetram?nandacakram|?nandon?ma
sv?tmaparame?varasyedantay?sphurata?samant?tsamddhisvabh?va
prameyavargoll?sa|sacasaumyo'?a|tatrakal?oa?a|
vastuvtty?tut?oa?avik?rasvabh?v?|vik?ra?camana
karmendriyapacakaj?nendriyapacakam?k???dibh?tapacaka
ca|eteu?abdaspar??disarvo'pivedyavil?so'ntarbhavati|
?abd?d?n?sthauly?vasthaivamah?bh?t?ni|manas?ca
buddhyahak?radvayakro?k?ra|yad?hupaur?ik?

manaevamanuy??k?raabandhamokayo|
bandh?yaviay?sagimuktyainirviayamana||iti|

evamanyadapy?han?yam|et?nicam?rtiprak???nandacakr?i
v?me?vary?di?aktipacak?tmak?nyeva|tatra
pram?tvahnir?pam?rticakrasarvordhvavartin?
sarv?vibh?gasvabh?vatv?tsarvas?dh?rayenasph?rant?
vyomav?me?var?pr?dh?nyatonimitt?ktyakhecar??akty?pravartate
|
khecar?capram?tsphuraatanmay?tipr?gapyuktam|
pram??rkar?pa
tuprak??acakradikcar?gocaryubhayamelan?rabdham,
tayordvayorapyantarbahirindriyoll?sar?patv?t|
prameyasomamayam?nandacakratubh?caryanupr?anamitiviveka|
anenaivacakratrayeaicch?j?nakriyeti?aktaya,
jvalanastapana
?a??tibindava,bh?rbhuvasuvaritivy?htaya,pr?o'p?naud?na
iti
v?yava,pthivyantarikasvargaitisth?n?ni,sattva

rajastamaitigu?,i?pigal?suumnetin?ya,devay?na
pity?namah?y?namitiy?n?ni,sth?las?kma
paramityavasth?,kulakaulamakulamitivibh?g?,mantromudr?
nir?h?
itirahasy?n?ty?dyakhilamapitritvavi?iakro?kriyate|
yacchruti
tamekanemitrivtaoa??ramity?di||37||

evasth?ladehap?hatayop?syamupap?dya
s?kmamapyevavimraavyamityunm?layituvndacakra
pary?locayati

prakaitapacaskandhecatuairbhavantivndacakre|

vnd?n?cakravndacakram|vnda?casandoh?tm?|
t?dktvacatasyasvatapuryaakamayatay?
j?nasiddh?dipacakasamaisvabh?vatv?t|tacca
prakaitapacaskandham|j?nasiddh?oa?a,
mantrasiddh??caturvi?ati,mel?pasiddh?dv?da?a,??ktasiddh?
aau,??mbhavasiddh??catasraitibhagy?
pacav?hakram?nuguy?dudbh?vitapacaprak?ram|?hatya
catua.irbndacakram|tatra?r?k?lasakarayaparapary?y?
rudraraudre?var?pacaaitam?sarv?nuvttetinapthaggayate
|tacca

dh?mamudr?varakal?savidbh?vasvabh?vata|
p?t?'niketady?cavndacakraprak??itam||

itiny?y?daadh?bhavati|tatradh?m?nisth?n?ni
j?nasiddh?d?n?kram?tkandan?bhihtkahabhr?madhyar?p?i|
mudr?karakiy?daya|yaduktam

karaki?krodhan?cabhairav?lelih?nik?|
khecar?cetimudr?y?pac?tmakatay?sthiti||iti|

tath??r?vij?nabha?rake

karakiy?krodhanay?bhairavy?lelih?nay?|
khecary?dik?lecapar?vy?ptiprak??ate||iti|
mudr??bandhaprak?ra?catatraivopap?dita|yath?

mdv?sanesphijaikenahastap?danir??rayam|
vidh?yatatprasagenapar?p?r?matirbhavet||
upavi?y?sanesamyagb?h?ktv?rdhakucitau|
kakavyomnimanakurvan?amam?y?ticillay?t||
sth?lar?pasyabh?vasyastabdh?dinip?tyaca|
acireanir?dh?ramanaktv??ivavrajet||
madhyajihvesph?rit?syemadhyenikipyacetan?m|
hocc?ramanas?kurvantata??ntepral?yate||
?sane?ayanesthitv?nir?dh?ravicintayet|
svadehamanasik?eka?tk???ayobhavet||iti|

tattvavtty?tukaraki?n?ma
svadehendriy?khyabhedavigalanapragalbh?
mudr?|yath??r?cidgaganacandrik?y?m

antaramba!bahirapyam?kar?yetav?katanavo'kaeaya|
vigrahodvitayamapyataparacinnabhonayasinakaraki?
||iti|

pthivy?dipraktyantatattvasandohamantasajih?r?lakaena
krodhenasv?tmar?pat?nayatikrodhan?|yath?

yatpraktyavadhitattvamaalakm?mukha
parimitagrah?spadam|
krodhan?tvamasisajih?ray?mantram?rtirihatasyajmbhik?
||iti|

antarbahirbh?vayaugapadyenap?rasavitsvabh?v?bhairav?|yath?

granthayodviaume!yay?dht?s?nir?varaacinnabhapad?
|
spandam?rtibhtabhedaambar?bhairav?tvamasivi?vamelin?||
iti|

iyaca
nim?lanonm?lanasam?dhidvayas?marasyaucity?dasm?bhiratyanta
mupal?lyate|yad?hu

antarlakobahirdirnimeonmeavarjita|
iyas?bhairav?mudr?sarvatantreugopit?||iti|

yath??r?mah?nayaprak??e

mah?mel?padharmiyakraualyunmeavigrah?|
nir?varaacidvyomadh?masth?bh?ntinitya?a||
?p?ryasvabalodrekasamutthabhedaambaram|
y?sthit?p?ravibhav?nir?varaavigrah?||
bhairav?saivavikhy?t?mudr?sadasadujjhit?|
nistaragavik?s?tmas?marasyaikap?lin?||
?s?mel?pasiddh?n?dev?n?mudrit?sad?|
mu(dri?dre)eyadvidh?bh?samudreyabhairav?tmik?||iti|

yaccoktamasmadgurubhirmanonu??sanastotre

stabdhadibahirarthasa?rayanirvikalpamapiyat
tav?sanam|
muktapajara?uk?nuk?ritadbhairavavapurud?ram?hara||iti
|

may?'pyukta?r?par?stotre

?nandodayalakmaorakaluairutpakmaor?malai
rakorunmiitaiprat?pyapthiv?mantasthalaikasp?a
|
p?r?hamprathanotsav?yasudhiyoy?m?rdhvamadhy?sate
s?k?cittvamacintyasiddhiracal?mudr?mahatyucyase||
iti|

puryaak?div?san?sarvasvagr?sal?las?lelih?n?|yathoktam

aapuryuditab?jav?san?sahtipravaara?mipu~jay?|
l?ham?tramukhabheday?tvay?bh?yatejanani!lelih?nay?||
iti|

v?cyav?cak?dya?eavikalpavikobhavil?pin?
sauumnasarais?mollaghin?sv?tmasavidavibhinn?k?r?cakhecar?
|
yath?

tvapar?prabhtivaikhar?ntimollekhavistaravil?panonmukh?|
devyan?varaa?ambhusadmag?khecar?bhavasicidvik?sin?||
bahnis?rya?a?idh?maghasmar?kual?tiadivotpatantyasau|
??mbhavajanani!bindumadhvan?madhyamenacamat?si
khecar?||

itimudr?vibh?ga|

var??r?macchabdar??ibhairav?tm?na|tatraj?nasiddh?
oa?asvaramayya|mantrasiddh?kak?r?dimak?r?nt?
var?tmak?|mel?pakasidh??caaasvarar?p?|
yak?r?dihak?r?ntasvabh?v???ktasiddh?|ak?rakal?k?r??ca
??mbhavasiddh?iti|ak?rakal??ca
bindvardhacandranirodhan?dasvabh?v?|tatra
bindura?eav?cy?vibhinnaprak???tm?candr?ktiranusv?ra|
kicidv?cyapr?dh?nya??nt?vardhacandra,
maalasvabh?v?datyantakauilyavyap?y?t|tato'pi
vedyakauilyavyapagam?djurekh?r?p?nirodhik?|yadanay?
parimitayogin?n?d?nuprave?a,tadvadaparimitayogin?
bhedada??ve?a?canirudhyate|n?da?casvapar?mar?aparam?rtha
ityak?rakal?rahasyam|?r?pacapian?thasth?ak?r?daya?cavar?
j?nasiddh?d?n?kram?dbhavanti|kica,j?nasiddh?daya
kram?dak?rakal?mayya|??mbhavyastutatsamair?p?|
yadasm?bhirak?rasyapacapiasyacadvayoraik?tmyamev?g?kriyate
|
yadukta?r?mah?nayaprak??e

avarapacapi?rar?payoradvay?gati|
yatastasm?ducyate'ladev?n?tadgatavapu||iti|

anena?r?mah?rthatrikadar?anayoranyonyan?tyantabhedapratheti
vy?khy?tam|evamok?re'pyanusandheyam|
yadayamoy?ap?hasvabh?von?d?tm?paramavyomar?pa
sy?diprath?trayopasah?rapragalbho
j?grad?dyavasth?tray?dhih?tbh?tabrahmaviurudr?tm?k?ro
k?ramak?r?tm?sarv?vibh?gaprath?mayan?dalaka?rdha
m?tr?nupr?anapratip?ditatadvaracatuayas?marasyonm?lito
mah?r?vab?japary?yobhavati|tath??r?mah?nayaprak??e

visargasthitisah?raprath?gr?saikatatpara|
nirup?khyamah?d?ptisamullasanatatpara||
yo'dhyuakalanodrekasvabh?vapraav?bhidha|
p?h?bhidhatamev?hanam?my?gamasiddhaye||

itivarakrama|
kal?raudry?daya|tatraraudr?v?m?ambik?jyeheti
kram?d
j?nasiddh?dibirupa?liyante|etats?marasyalaka??ca??mbhavya
|
yadukta?r?cidgaganacandrik?y?m

j?nad?dhitiuraudryudetitemantrad?dhitiuv?mayoditam|
yogad?dhitiujmbhate'mbik?jyehayetthamadhi?aktid?dhiti
||

devyabheditakal?catuay??ambhud?dhitiud?pyatesvara|
iti|

athasavitsvabh?va|tatraj?nan?mas?m?ny?tmik?
pr?thamik?prath?,y?m?locanety?cakate|mantra
pad?rthodayasarambh?tm?par?mar?a|saevasv?tmavi?r?nto
mel?pa|t?dgr?pasyacav?san???ntir?pa??kta|
vil?nasarvav?sanopalepasyac?syasv?tmasavinm?trat?p?ri?eya
??mbhavaiti|

athabh?vasvabh?va|p?rame?varohiprak??aprakty?
prasannagambh?ramanuttaragamambur??imanuharannavikalp?tmaiv?ntar
a
sv?tantryamay?m?nanda?aktimanubhavati|tasyaca
t?dksvabh?v?nupravi??aktaya??mbhavya|saevayad?kicit
kallolanakriyaunmukhyamavalambate,tad???ktoll?sa|tasyaiva
kicit
kallol?bh?vemel?paparisphuraam|
uparyuparyudriktakallolakalpan?y?
mantronmea|candroday?derivakuta?cit
pravddhihetorvelollaghan?dirutk?lakobhakol?halo
j?nasiddhodaya
iti|tata?caj?nasiddh?pramey??atay?pary?locan?y?|
mantrasiddh?pram?amayatvena|mel?pasiddh?pram?tr?tmakatay?
??ktasiddh?stadavacchedavyapohena?uddhapram?ttay?|
??mbhavasiddh??cap?rasavitsv?tantryamayaparama?ivabha?raka
svar?patayeti|atha??mbhavy?d?n?v?me?y?dit?d?tmyadyotaka
??mbhavasiddh?suv?me?y?p?taity?dikramea
pacav?havndacakrayoraik?tmy?nusandh?nap?taitip?taprak?ra|
evasy?dikrame'pip?to'nusandheya|yathokta
?r?kramasiddhau
savitkramamimadeva!?uvaky?misundara|
sisthiticasah?r?n?khy?bh?s?svar?pakam||
j?namantracamel?pa??kta??mbhavasayutam|iti|

yath??r?kramasadbh?ve

j?nasivij?n?y?tsthitirmantraprak?rtita|
sah?ratumah?k?lamel?paparamavidu||
an?khya?aktir?patubh?s?khya?ambhur?pakam|
pacaprak?rametaddhivijeyatattvadar?ibhi||iti|

aniketon?maj?nasiddh?d?n?bh?vakramapr?tilomy?t
tattatprameyatv?divikalpavikobhavyud?sena
paramapratih?bh?mipr?ptip?ri?eyapar?mar?aityaadh?vibh?ga
|tatraj?nasiddh?n?oa?avik?raprath?mayya|
mantrasiddh??c?ntarbahirindriyaparispandav?san?svabh?v?|
indriy?i
casarv?nusy?tamahak?ramup?d?yadv?da?opalabhyante|te?ca
kad?cid?tmasvar?p?davaruhyaviay?vag?hanavaicitry?danyad?
viayebhyapraty?vttyasv?tmavi?r?ntim?travy?ptatv?cca
prak?radvayopapatty?dvaividhyamasti|tannibandhana?ca
tadv?san?r?p??m?s?caturvi?atitattvoll?sa|
mel?pakasiddh?stupram?tparam?rth?ityuktam|tatra
pram?t?mayasvabh?voyajj?nasiddhatmakaprameyaj?ta
mantrasiddh?tmakapram?adv?r?sv?tmanivi?ramayant?ti|tata?ca
pram?abh?t?n?mindriy??mevatatrapravttyaulbay?d
dv?da?endriyamayamel?pasiddh?cakramityarthobhavati|atha
??ktasiddh?|?akti?cav?san?may?|s?ca
puryaakaviayatv?daadh?bhavati|purya?c?au
buddhirahak?ro
mana?abd?dipacakacetiprasiddhamiti
tadanupr?ano'yametaccakraviph?ra|??mbhavya?can?ma
pral?n??eavi?vav?sanasyabhagavata?ambhubha?rakasya
tatsvar?p?vibhinn??aktaya|t??ca
tattvad?vamb?jyeh?v?m?raudr?mayyaiti|

ityen?gurumukhasamprad?yalabdh?v?c?la?ukaiva
vndacakracary?m|
pac?rthakramapadav?rahasyasavitsarvasvavyatikaragarbhi?
mavocam||

itthasvadehamevap?haniketanatay?sth?lavndacakr?tman?
s?kmapacav?hasvabh?vatay?paracap?hatay?pary?locya,
tasya
catraividhyasyaparam?rthapram?tpram?aprameyalakaairm?rti
prak???nandacakraipar?m?yataduparivarivasan?y?
?r?gurun?thaparampar?tadvyatirekadv?r?prak??ayati

nakhalumaalegur??niyamoniyam?tilaghin?yukta||

ayamevap?hasyatatpratih?py?y?devat?y??cabhedo
yadanyonyam?dh?r?dheyabh?ve'piprathamasyasvata
sphuratt?r?hityamanyasy??casvatasphuratsvabh?vatay?
nityamaujjvalyotkaraiti|tatrap?hadevat?n?yasphuratt?
pratyaup?dhikatvalakaoniyama,satubhagavat?
?r?magal?dev?m?rabhya?r?mahe?var?nandaparyantapthak
pratham?n?n?gurun?th?n?maalapaktistatranasabhavati,
yataeteprastutaniyamamatilaghyavartante|tata?ca
p?rasavitsvabh?v??r?gurupaktiritit?tpary?rtha|yataete
de?ak?l?dyavacchedar?paniyamatilaghayanti,tatae?bahutvam
|
etattattvavtty?nasagacchate,kevala
tattadup?dhyupa?leava??daupac?rikatayaiv?g?kriyate|
yathaikameva
vastudarpaasalilatail?dy?dh?rabhed?ttath?tath?pratibimbati|
bahutvavacchar?r?dyupar?go'pinabhedaprath?mupap?dayati|
yathokta
mayaiva?r?p?dukodaye

tatrayatp?jyamasm?ka?akt?n?maalamahat|
svasvabh?v?tmake?ambhautatktsnaparyavasyati||
so'pidevegurausv?tmanyaik?tmyamupagacchati|
sacasvabh?v?dekasannanekaivabh?sate||
?rabhyamagal?d?pti?iv?nand?dikakramam|
amb?n?thapad?dhy?s?tp?ramparyeap?jyate||
?akti?ivodevap?irdaki?m?rtirityapi|
anyath?v?sam?khy?tolokeso'yamalaukika||

tattatk?l?nuguyenadevastaistairbubhutsubhi|
tattatpthaktvam?y?tikallolairavibh?num?n||
vaicitryaca?ar?r?destasyaivecch?vijmbhitam|
tadvikalpenan?n?tvajeyatatp?duk?svapi||iti|

ata?catattvavtty?sv?tm?vibhinn?nuttarasvabh?van?da?akty?tm?
vimar?aeva?r?gurun?thaityuktabhavati|yath?
?r?mah?nayaprak??e

vastutastvasvaroll?saprathanocch?nat?tmaka|
yovibh?timah?n?dastamajade?ika?raye||iti|

?r?cidgaganacandrik?y?ca

asvarollasanab?jamagrimocch?nat?vapurap?ktakrama|
n?daeatavavi?vade?ikako'pisasmtivimar?a??vare||
iti|

tasyacat?dksvar?paparij?nop?yatay??r?p?duk?y?
parigr?hyatvam,?aiv?mukhamihocyateityuktatv?t|s?ca
t?d?yev?mn?yate|yathopadiamantarvidbhipar?par?tmana
sv?tmanapar?nandamay?svavyatirekakabalanodyukt?par??akti
p?duketig?yateiti|tasy??ca

v?gur?m?lavalayes?tr?dy?kaval?kt?|
tath?kul?ravaj?nap?duk?y?pratihitam||

itisthity?pratip?ditasarv?rthakramagarbhatvamavarjan?yam|
yath?
?r?p?rve

kramasakocagulik?tadvik?saikam?lik?|
tattatsvar?p?v?r?div?r?nt?p?tup?duk?||iti|

etaccatatpratip?danam?tropak?avy?p?remad?ye?r?p?dukodaye
tantre
draavyam||38||

athaivamupap?ditasyasv?tmar?paparama?ivabha?rak?
vibhinnasya?r?de?ikan?thasyasv?tantryasavicchaktivijmbhaa
svabh?vamas?dh?raaktyapacakaprakaayitusarvottir?
bh?s?pthagvaktavyatay?'vasth?pyaprathamasy?dicatuaya
spaayati

sauda?akal?sthitaudv?vi?atirbhavanti?aktaya|
ek?da?asah?retrayoda?at?stur?yaparvai||39||

sirhin?modyog?vabh?sacarva?tmavil?pananistaragatva
lakaaprath?pacakasamairity?mn?yate|sarve?masmad?d?n?mapi
pram?t?metatprath?pacak?vin?bh?vasvayam?han?ya|tath?hi
kul?l?dayasv?tmasavidaik?tmy?vasthitakumbh?dibh?vabahi
pthakkartuprathamamudyujate|tameva
bahirdaacakrac?var?din?
paribarhe?vabh?sayanti|avabh?sita
tam?p?k?dhiropaap?kapratih?pan?din?paunapunyena
sv?tm?yatay?'nubhavanti|tadanutadarthakriy?m?trat?tpary?t
tatraud?s?nyamavalambante|aud?s?nyamevacatasyavil?panam|
tadarthakriy?smtipramoecatatranistarag?sampadyante|
yata
kumbh?direvate?kallolatayotpadyate|villiyatecaparame?vare
|punaretat
prath?pacakasv?tmapar?mar?ap?van?bh?tamityet?v?nevabhedaiti
pr?gapyavoc?ma|tatracasaukal?prathamapravttyaunmukhya
??linya?aktayoda?a|t??cayonayastatsiddh??ca|te?ca
tattvadauudyog?dikal?pacak?tmakatvatattatkal?vattay?tath?
tath?kartsvar?patvacakram?tparyavasyati|t??ca
kriy?j?necchodyogapratibh?svabh?vasisthitisah?r?n?khy?
bh?s?svar?patay?nikyante|tata?casy?dipaca
kty?ntargatamakhilamapivaicitryamekasy?s?veva
parisphurat?tyuktabhavati|yathokta?r?kramasadbh?ve

tay?vy?ptamidavi?vatrailokyasacar?caramiti|

evamanyatr?picakretadvyatiriktacakrasvabh?v?nuprave?asy?
va?yambh?vitvakevalapradh?nenavyapade??bhavantiitin?ty?|
tattadudrikt??opasagrah?tsy?d?n?pthagvyavasth?|yath?
?r?kramasiddhau

dohevy?ptagavik?rastan?bhy?prastayath?|
sarvag?vy?pin?s?km?ekasminprast??iv?||iti|13

ataeva?r?mah?nayaprak??e

yeyatasyaniraupamya?ar?r?diptayastut?|
niyatagrahasasth?nanidh?n?yasamutthit?||
t?evagadit?pacayonayaparadh?mag?|
niyatagrahasasth?nakalpan?parivarjit?||

ity?dauniyatagrahasasth?nodyuktatvatadvivarjitatvacocyate|
?r?kramasadbh?ve'pi

?umeparam?k?l?vidy?sisvabh?vag?m|
ity?di|etadupari?dapy?s?trayiyate|
itthamekaikaktyaviaye'pi
parame?varasyapacaktyapravttyaunmukhyamast?tyuktabhavati|
yath?
?r?mah?nayaprak??e

itthamekaivapac?tmar?peasphuratisvata|
svabh?vapraka?kartuy?dev?t?maha?raye||iti,
?s?madhy?ttudev?n?yadaik?sphuratisvata|
sarv?stadaivasatatas?marasyenabh?ntyalam||itica|

?r?cidgaganacandrik?y?ca

pacasusphuratidevi!vttiutvanmay?uyadik?cana
svata|
?a?vad??unikhil?stadaivat?s?marasyamadhiruhya
bh?ntyam?||iti|

yath?ca?r??ivadau

yadekataranirm?ek?ryaj?tunaj?yate|
tasm?tsarvapad?rth?n?s?marasyavyavasthitam||iti|

athasthitikramam?hasthitaudv?vi?atirbhavanti?aktaya
iti|
sthitirhin?mas?n?pad?rth?n?
y?vatsajih?rodayamavaiy?kulyen?vasth?nam|yaduktam

sthitirn?masvar?pasyatattadr?patay?dhtiiti|

?aktaya?cat??ira?cakreyugan?th??catv?ra,taddevya?catasra
ityaau|dayaakoes?dhik?raniradhik?ravibh?genar?japutr??
dviakamh|

tanmadhyekule?varakule?var?tidv?vi?ati|tatra
p?h?nyoy?aj?landharap?ragirik?mar?par?p?i
catv?ryadhih?yayug?n?kalidv?paratret?kt?tman?kramea
n?thabh?t?j?gratsvapnasuuptitury?vasth?kr?ntasyavi?vasya
sth?pan?rthamak?rok?ramak?ran?d?tmakapraavakal?catukamantropa
bhitai?vary?,kart?j?t?vyavasit?ce(ti)t?cetikramea
paramakartsphuratt?nupr?an??catv?rakartvi?e?yugan?th?
ityucyante|taddevya?ca
?oti?abdamolambeprekatepukaradvaye|
kar?lambe'bhidhattecasahyejighratigandhavat||
m?tagetumah?p?hevy?pnotyakhilam??varo|

itin?ty?tattatp?h?vasth?dyai?varyar?p?kriy?
japtirvyavasiti?cicchakti?cetitattvavttyop?syante|
r?japutr??ca

jagatorajan?dr?j?s?k?ddevomahe?vara|
tatputr?r?japutr?
syu.........................................||

iti?r?p?dukodayasthity?t?nit?n?ndriy?yucyante|yath?ca
?r?cidgaganacandrik?y?m

r?jan?tpraktirajan?ccam?r?jasajamanubodhakarmao|
attvay?pthagam?pravartak?putrabh?vamadhiropit??ive
||iti|

tatras?dhik?ratvakarmapr?dh?ny?t,karmayai?varyamadhik?ra
ityuktatv?t|niradhik?ratvacatadviparyayeaj?nodrek?t|
ata?ca
buddhirv?g?d?nikarmendriy?icas?dhik?r?|
mana?rotraprabht?ni
j?nendriy?iniradhik?r?r?japutr?|kule?varo'hak?ra|
tasy?bhim?na?aktikule?var?titattv?rthapary?locanam|atha
sah?raprak?ram?haek?da?asah?raiti|sah?ron?ma
bahirudr?nt?n?bh?v?n?p?rame?vareprak??e
punapras?tyaucityenavaadh?n?din?ty?v?san?tmatay?'vasth?nam|
tatra?aktayaek?da?a|t??ca
sarv?ntakaraasamaibh?tamahak?rab?hyendriyada?akaca
bhakayantyasphurant?tyek?da??'bh?vannititattvani?caya|
tatra
t?dgahak?raevapram?t?,tadvyatirekea

parimitasyatasy?nupalambh?t|indriy?ipram??ni|tadgr?hya
ca
prameyamitipram?tr?ditrikamayaprameyamanta?carvayantyakal?
sahartryaityuktabhavati|etacchaktyupa?le?vacched?cca
parame?varasyaik?da?arudratvaprasiddhi|ath?'n?khy?krama
prakhy?payatitrayoda?at?stur?yaparva?ti|
turyaman?khy?cakram|
tadr?peparvayavasth?vi?ee|an?khyamity?khy???nyatvamucyate|
?khy?capa?yanty?disth?lav?ktritayasvabh?v?|yathokta
?r?cidgaganacandrik?y?m

n?dabindulipivigrah?girastisra?rdhvagavimar?a??kar?|
sahtisthitivisidh?masuvy?pt?stvadadha??avallabhe||
iti|

taccatattvady?saht?n?pram?tr?d?n?
sahartsvabh?vasavidagnim?trap?ri?eyasvar?patay?ni?c?yate|
tacca

udyogamayam?lasyaprak??aik?tmakatama|
a??nya??nyakalpacatattvakimapi??mbhavam||

itisavidull?sany?y?da??nyamapi??nyamay?k?cit
kakyev?vabh?sate|ataevahitur?yaparva?tyuktam|yata
etatprak??e'pyaviklabenayogin?kimapyantarvimraavya
yadalaukikasphurattatmakabh?s?nubhavasaukhyasampadvijmbh?tmakata
y?
paryavasyati|yadukta?r?spande

tad?tasminmah?vyomnipral?na?a?ibh?skare|
sauuptapadavanm?haprabuddhasy?dan?vta||iti|

tatracayadyapimukhyay?vtty??aktikalpanamevamet?vattayetiv?
nopapadyate,tath?pyupac?r?d?gameutath?mn?yate|yadukta
stotrabha?rake

akathyav?tray?t?tamupac?reag?yateiti|

tatracat??aktayastrayoda?a|t?iti|y?srarya
sth?payitrya
sahartrya?cat?st?d?tvik?vasth?y?
sahartm?trap?ri?eye'pyudbhaviyadvedyavaicitry?pekay?
kicidantakandavadavatiham?n?dv?da?endriyatatsamay?tman?
trayoda?asambhavanti|t??caihaikaikatrasy?daucakrar?pat?
vidyate
iti?r?krama

kelikpty?sisi,sisthiti,sisah?ra,
situr?yam;
sthitisi,sthitisthiti,sthitisah?ra,sthititur?yam;
sah?rasi,
sah?rasthiti,sah?rasah?ra,sah?ratur?yam;iti
dv?da??n?mindriyasphuratt?n?m

an?khy?bh?sayoratranopadiapthamanu

itisthity?sarv?nusy?tay?tur?yasammilitay?bh?s?bha?rikay?
trayoda??bh?t?n?parispandatay?'dhyavas?yante|yath?
?r?mah?nayaprak??e

?s?dviakadev?n?vamanagr?satatpar?m|
dev?trayoda??vandet?d?tmyapratipattaye||iti|

et??casik?ly?divyapade?enastotrabha?rak?vudgh?yantaiti
trayoda?asavidh?nopaniat||39||

athasarvottir?bh?s?mudbh?sayati

bh?s?y?navikalpasphuratisphuradekanikala?riy?m|
yadipratibimbagaty?sphuratiparaoa??dhik?dev?||40
||

bh?s?n?masy?dikty?kr?ntavi?vavaicitryavyavah?ra
garbhi?sarvottir?sarv?nugr?hi?cap?rame?var?cicchakti,y?
tad?yasv?tantryasaevetyadhyavas?yate|yathokta
?r?p?dukodaye

bh?s?can?mapratibh?mahat?sarvagarbhi?|
svasvabh?va?ivaik?tmade?ik?tmakacinmay?||
yasy?hibhittibh?t?y?m?tmey?tmakajagat|
pratibimbatay?bh?tinagar?divadarpae||
sv?tantryar?p?s?k?ciccicchaktiparamehina|
tanmayobhagav?ndevogururgurumay?cas?||iti|

s?casphuradekanikala?r?sphurant?
sv?nyavibh?ga??nyamullasant?
ek?bhedaprath?'tikr?nt?sv?tmat?d?tmya??lin?cabhavant?nikal?
sy?divadvibh?godde??divikalpavikobhamasaham?n?
?r?rudyadanur?pai?varyalaka?yasy?mitiktv?|tasy?vikalpa
evamiyamity?dir?p?viruddh?kalpan?naprak??ate|yadikimapi
sphurati,
tatoa??dhikaiva|s?capratibimban?tyaivetyakar?rtha|
etadukta
bhavatiparame?varasyaparamasavitsv?tantryasph?rasphuratt?
svar?p?y?masy?bh?s?y?vai?v?tmyaprath?p?ri?ey?tsvatona
k?cidvikalpodaya?ak?sambhavati|apitu,
svacchatotkara??litay?
pr?gupanyast?nisy?d?nyevacakr?yasy?pratibimbayukty?
parisphurant?tyanay?bhagy?tattacchakt?n?vikalpenop?sanamapi
kicitsagacchate|yadukta?r?kramakelauataevaye
nirvimar?a
tury?t?tamicchanti,tenirupade??evaiti|oa??dhiketi,
saptada??kal?|
tatraoa?a?aktayovi?vapratibimbasvabh?v?|anty?tu

vi?vavaicitryacitrasyasamabhittitalopam?|

iti?r?pratyabhij?prakriyay?tatsamay?tmakatay?
tadadhih?nabh?tetioa??dhikay?vi?vataduttira
parame?vara?cadvitayamapisaghyate|pratibimbaprakriy?ca
sphaikamukur?divyatirek?dalaukik?k?cidag?kartavy?|yata
sphaik?depratibimbanapratibimb?pek?va?yambh?va|asy?stu
samastasy?piprapacasyapratibimbanaprati
bhittibh?tatv?detadviparyaya|idacoparyapibhaviyati|
etaccakr?nupravi?ceyaoa??dhik?,
oa??vik?rapratibimbatatsamair?patv?tprathama
saptada?asphuraaprak?r?bhavant?pa?c?t
prak??avimar?advayabhedopa?leava??d
bhairavabhairav?vibh?gayukty?
catustri?ada?atay?'nubh?yate|s?cavik?sayukty?
pac??advar?tmakavi?vaprasarapar?mar?aparam?rthatay?
parisphurant?sakepamudray?pary?locyam?n?,p?haniketana
prati
pacadh?vahatogurubha?rak?vibhinnasyaparame?varasyay?ni
m?rtiprak???nandavndacakrar?p?isy?dipacak?tmak?nica
navacakr?i,tanmay??r?nav?kar?sampadyate|

tato'pisakepesarvasy?piprapacasyapacav?hap?ri?ey?t
pacapiatvena,tasyacav?gbhaveb?je,tasy?pyanuttarakal?y?m,
amuy?apisv?tmapar?mar?am?treparyavas?namiti|e?ca
siddh?nteu
tattadadhik?r?dhirohakramat?ratamy?danyath?'nyath?vyavahriyate|
yad?hu

yenayenasvar?peabh?vyatetasyatanmay?|
m?he?var???aktis?s?khy?n?praktipar?||
mah?r?j?casaur??t?r?sugatavandin?m|
lok?yatikamukhy?n?tad?tv?s?prak?rtit?||
??nt?p??upat?d?n?marhat??r??catadvid?m|
?raddh?hairayagarbh??g?yatr?vedav?din?m||
aj?natimir?ndh?n?sarve?mohan?smt?|iti|

ittham??ayenalaghubha?rakairapyuktam

lakm?r?jakulejay?raamukhekemakar?madhvani
kravy?dadvipasarpabh?ji?abar?k?nt?radurgegirau|
bh?tapretapi??cajambhakabhayesmtv?mah?bhairav?
vy?mohetripur?tarantivipadatar?catoyaplave||
iti|

evamamb?stave'pi

tvacandrik??a?initigmarucaurucistva
tvacetan?sipuruepavanebalatvam|
tvasv?dut?sisalile?ikhinitvam?m?
niss?ramevanikhilatvadteyadisy?t||iti|

itthamad?ya?r?par?stotre'pi

d?t?karapallaveukari?gaeupthv?ruh?
pupeustanamaaleusud??maseubh?m?bhuj?m|
kah?greucag?yat?kavayat?jihv?sucetasvin?
sakalpeucakalpayantikaticiddhany?stavaivodyamam||
iti|

?game'pi

saivak?l?mah?dev?g?yatelokavedayo|
itih?seutantreusiddh?nteukuleuca||iti|

tath?ca?r?bhagavadg?t?su

yadyadvibh?timatsattva?r?mad?rjjitamevav?|
tattadev?vagacchatvamamatejo'?asambhavam||iti|

evam

janmak?lebhavenm?t?p?j?k?lecadevat?|
ratik?lebhavedd?t?mtyuk?lecak?lik?||
ity?dy?hyam|tatroddiabhagy?sy?dibh?s?ntacakra
?r?devap?isamprad?y?nupraviairasm?bhiranusandh?yate,na
punaretadviparyayea|yath??r?kramasadbh?ve

te?madhy?tkrameaiva?daup?jyastukakrama|
tanmekathayasu?roi!vistareayath?vidhi||

itipra?n?nantaram

pur?yatkathitadeva!pacav?hamah?kramam|
te?tukramar?j?n?sir?po'gratasad?||
tatastusthitisah?raman?khyacatataparam|
bh?s?khyacatatapac?tp?jayedakramakramam||iti|

etatpacakapraettvamevaparame?varasya
tatp?ramai?varyamityasakdavoc?ma|
yanna?rthacatuk?vabh?sanam,
l?nameyatrayav?san?nuvttitvam,meyam?naghasmaravetttvam,
savikalpakameyavimar?anirvikalpakamey?vabh?saitikram?d?gameu
sakepeopap?dyate|atracatattaddevat?mantroddh?romad?ye
mah?rthodayepary?locan?ya||40||

athetthamupadiasyasy?dipacakasyapratyeka
sphuraaprak?rekicidyaugapadyavimraavyamity?ha

sepacamakal?bh?setijanogaayativyavadh?nam|
serm?lakandobh?s?bh?s?y?pallavasi||41||

parame?varohyal?tacakracch?yay?sy?d?ni
pacakty?nyavicchinnamudbh?vayan
sratvasth?payittv?dya?e?nuvttam?tmana
karttvotkaramanubhavann?ste,yen?yavimratv?parapary?yea
jaabrahmav?disiddh?ntapakapalvalottira
kaul?gamamah?mt?ravakaradh?ratay?'vadh?ryate|tath?casati
yo'yajanovastutattvaparij?n?bh?v?jjananamara?dip?ita
pram?tloka,sasim?rabhyabh?s?paryantacakrapacakakrama
gaanay?sesak???tsthity?dicakratritay?ntarit?pacam?
?aktirbh?setyanayorvicchedamavabudhyate|tattvavtty?tu
seradhih?nabh?mirbh?s?|tasy??ca
prathamaparispandasvabh?vatay?prasaradr?patay?siriti
vimraavyam|
upalakaacaitat|tenasthiterm?lakandasi,se
pallava
sthitirity?dikramo'pisvayam?han?ya|atr?yabh?va
sy?diu
caturuktyeusisi,sisthitirity?dikrameapratyeka
c?turvidhyam,paryantatobh?s?paryavas?yitvaca|bh?s?ca
sar?panikar?valokanesavidaikyapar?mar?acamatk?ras?r?pi
vi?vapratibimbayuktyanupraviaprapacasvabh?v?nuk?ritay?
pacakasvar?paiveti|pac?pikty?nipratyekapacak?tmakat?
n?tikr?manti|teucap?rvap?rvapacakasyapacam?
kal?mavalambyottarottarasyapacakasyapr?thamik?parisphurati|
evamuttarottarapacakaprathamasphuratt?n?madhodhapacakaparyanta

?aktiuvi?r?ntyanubhava
ityutpaladalada?a?atavidalanal?ghavoll?savat
kramasadbh?ve'pyasalakyakram?p?rame?var?
pacaktyacakranirvy?hiratyantag?h?bhy?saiprauhaikai?cid
vimraavyatay?'vatihataiti|itthametatkramapar?mar?aeva
sv?tmavimar?ar?poj?vanmoka|yata?j?dharatv?dayo
b?hyavibh?tiparispand?svayamavarjan?yatayonmianti|saca
guruka?kasampark?dtenasampadyate|yath??r?kramasiddhau

krak?rakrodhar?pastumak?romagalobhavet|
krodhetumagalakury?tkramak?lakramobhavet||
gurv?yattakramaj?nam?j?siddhikaraparam|
kramaj?n?nmah?devi!trailokyakabal?ktam||iti||41||

evamiyat?prapacenap?jyadevat?cakrasvar?paparam?rthata
par?m?yed?n?masy?p?j?y?p?rvaprastut?y?apinika
vapurupap?dayitum?ha

nijabalanibh?lanamevavarivasy?s?cadurlabh?loke|
sulabh?nivi?vapater?savat?mb?lagandhapup?i||42||

p?j?hic?ror?va?carurmudreticaturvidhatay?mn?yate|yath?
?r?cidgaganacandrik?y?m

c?rar?vacarubhirvibheditairmudray?cayadup?sanatava|
tadva?enabhajateparampar?t?vakakramagat?sphu?ktam||iti|

tatrac?rasamay?c?ra|r?vovimar?a|caru
prathamadvit?y?didravyam|mudr?sv?tmana
parame?varatvopap?dan?ya
sva?ar?rapratikalpyam?nakaracara?disannive?avi?eo
veadh?raavi?ea?ca|mahat?tumudr?paryantator?va
ev?ntarbhavati|
tatracaturvapip?j?krameupr?dh?nyenar?vaevopayujyate|
anye?
tuparyantatastatprayojakatay?parigrahaam|tasm?t
svasvar?papar?mar?a
evaparam?p?j?|anyattugandhapupadh?pad?p?di
?ambaram?tramiti
t?tpary?rtha|akar?rthastusvahdayasphuratt?r?pa
parame?varaeva
devatetyuktavakyateca|tatrayannija
sv?tmat?d?tmy?nupravia
balavi?vavikobhasahiutvalakaavimratvam,
tatpary?locanamevavarivasy?|taccabalamityevavyapadi?yate|
yadukta
?r?spandeapitv?tmabalamantr?iti,tad?kramyabalamantr?
itica
|?r?pratyabhij?hdayecabalal?bhevi?vam?tmas?tkarotiiti|
yath?ca
?rutinav?oj?yorudra!tvadastiiti|s?ca

sapary?lokes?m?nyenap?jakatay?'vasthitepram?tvarge
nir?pyam?esv?tmadevatay?tenaparame?vareadupr?p?,lokasya
tath?nibh?lakatv?bh?v?t|katicanamah?yoginaevahitath?
pary?locayitupragalbhantaityet?d?yaiv?rcanay?bh?vyam|any?
punar?sav?dyarpaar?p?

d?p?rpaadav?gneparjanyasyaprap?jaloddh?ra|
v?ty?y??capa?calav?janametattav?dyanaivedyam||

ity?din?ty?tasy?tyantasulabhatay?'dhyavas?yate,yato'ya
vi?vapatirvi?vasyap?j?dravy??tadanye?cabh?v?n?
sv?tmar?pat?d?tmyopap?dakatay?'dhih?t?bhavati|tatsvata
ev??eavi?vavil?savy?pakasyabhagavata
kimanyakartk?savat?mbul?dyarpaaambhaviambanenetyartha|
yadukta?r?vij?nabha?rake

yairevap?jyatedravyaistarpyatev?par?vara|
ya?ciakap?jakasarvasaevaikakvap?janam||iti|

yath?ca?r?prabh?kaule

y?vattatparama??ntanavij?nantisundari|
t?vatp?j?japadhy?nahomalig?rcan?dikam||
viditetuparetattvesarv?k?renir?maye|
kvap?j?kvajapohomakvacaligaparigraha||iti|

yadipunast?nyevadravy?it?dgvimar?a?akty?pavitr?kriyante,
tat
svairam?sat?p?jopakaraatvena|yadukta?r?bhagavadg?t?su

patrapupaphalatoyayomebhakty?prayacchati|
tadahabhaktyupahtama?n?miprayat?tmana||iti|

may?pyuktasavidull?se

svavibhavavimar?asurabh?y?dadatedevat?pras?rn?ni?|
nanuk?naneusulabhayaditats?m?nyasaurabh?ttpti||
iti|

t?dgvimar??bh?vetu

muhukar?greanirudhyan?s?muhu?ca
p?r?vasthamavekam??|
dev?nyajantekaticidvayatusv?nandamudraikamah?sapary?
||

ity?din?ty?b?hy?ambarakevalaviamban?m?traphalakatay?
paryavasyati|yaduktamarcan?tri?ik?y?m

b?lik?racitavastraputrik?kr?itenasad?atadarcanam|
yatra??myatimanonanirmalasph?tacijjaladhimadhyam??ritam
||iti|

yath?ca?r?pa?cime

p?j?homakrama?cary?vrata??stranievaam|
tapodhy?najapa?aucatattvah?nasyaniphalam||iti|

yath?ca?r?g?t?niyande

nap?dapatanabhaktirvy?pinaparam?tmana|
bhaktirbh?vasvabh?v?n?tadek?bhavabh?vanam||iti|

yath?ca?r?matstotr?valy?m
nayogonatapon?rc?kramako'pipra?yate|
am?ye?ivam?rge'sminbhaktirek?pra?asyate||iti|

tath?ca?r?mah?nayapaddhatau

paramanir?vara?tmanir?peyodhatarapar?mar?a|
p?janametadit?tthaprabhu?nira?yiyadyapipraktam|iti
|

yath?ca?r?p?dukodaye

p?j?casv?tmabh?venade?ikendravimar?anamiti|

etenap?j?vi?vasyavedyasyacidbh?mivi?r?ntiiti
?r?madjuvimar?in?sthity?

p?j?n?manapup?dairy?matikriyatedh?|
nirvikalpemah?vyomnis?p?j?hy?dar?llaya||

ity?dir?mn?yoktirapivy?khy?t?|yatasv?tmavilayon?ma
svavi?r?ntilakaesvapar?mar?eparyavasyati|yad?hu

yatrendhanadvaitavanamtyurevamah?pa?u|
alaukikenayajenatenanityayaj?mahe||iti|

etad??ayenaivahi

karp?ra?akalonmi?rat?mb?l?p?rit?nan?m|

ity?din?sv?tmadevat?tpti
p?rvam?gamevanuheyatay?''khy?yate|yath?ca?r?p?rve

dravadravyasam?yog?dsnapanatasyaj?yate|
gandhapup?digandhasyagrahaayajanasmtam||
aras?sv?danatasyanaivedy?yapraj?yate|
yamevocc?rayedvarasajapaparik?rtita||iti|

uktar?p?ceyasapary?dhanyajanmanakasyacidevapua
prat?tipathamavatarati|yadukta?r?tantr?loke

eay?gavidhiko'pikasy?pihdivartate|
yasyapras?decciccakradr?gapa?cimajanmana||iti|
tatr?savasy?ntakaraapras?dhakatvam|t?mb?lasya?ar?raprati
b?hy?ntarobhaya?odhakatvam|gandhasyacandan?depr?curyea
bahiragopasask?rakatvam|pup??catatraiva
ke??dim?tr?dhiv?saprayojakatetip?rvap?rvapr?dh?ny?t
kramavivak?|vi?vapateritisambandham?treah?,na
m???ma?n?y?ditivat|tenakhalyoge'pyevaprayogonaduyati|
yaduktam

idahi??stram?h?tmyadar?an?lasacetas?m|
apabh?aavadbh?tinacasaubh?gyamujjhati||iti||42||

evasapary?svabh?vas?m?nyatapar?m?yatadvi?e?napi
tath?yojayiyam?aprathamapr??y?masyap?ram?rthya
prakhy?payati

vimraunijasattvavibhavek?ryonmukhestimite'pi|
b?hyavtt?nt?n?bhagapr?asyasayamojeya||43||

p?rame?varop?styunmukh?n?hipram?t?mayasvabh?vo
yatsv?tmasphuratt?viph?ropar?gamahimn?
tattatprasaraaprak?ravaicitry?kr?ntaprapacocchr?ya
pravartayanto
bahirantarvibh?ga??ny?malaukik?m?tmabh?mim?ruhya
mah?cid?hl?dacarvaac?turyam?tras?r?svacchandam?sataiti|
tatra
tairup?styupakrameprakalpyam?napr?asayamon?ma
bubhutsubhiritthamavaboddhavyoyannijasattvam
uktar?pabalasvabh?va
sadbh?va,tasyavikalpavikobhopa?liatayaiva
sarvad?'nubh?yam?natv?danvayam?tr?devatannibandhana
kicidalaukikamantastattvamast?tyadhyavas?yate,na
punarvyatirekadv?r?pi|
vyatireka?can?tyantavyapohakalpanayopapadyate|kevala
sakocam?tr?dupacaryate|ata?ca

k?ryonmukhaprayatnoyakevalaso'tralupyate|
tasminluptevilupto'sm?tyabudhapratipadyate||
natuyo'ntarmukhobh?vasarvajatvagu?spadam|
tasyalopakad?citsy?danyasy?nupalambhan?t||

iti?r?spandaprakriyay?vedy?varohaunmukhya??lini
svas?marthyar?pe
vibhavekalal?vasthay?'vasth?n?tmakastaimityamanubhavatyapi
vi?vott?rasyasv?tmaparispandamayovimar?a

vi?vasyaivavil?same?ar?rac??nute?iva|
??l?mivavi??l?sv?m?dar?acayath?dvipa||

ity?din?ty?
darpaamaal?ntapraviagandhagajendr?dyanusandh?na
sth?n?yapary?locanam|tadupap?dakatay?bahih?n?
vedyoll?sasvalaka?n?vtt?nt?n?bhagobhajana
stambhanapr??y?maiti|tattadvikalpavikobhavyatireke'pi
sv?tmasphuratt?nusandh?nop?yapr??y?maitiy?vat|yath?
?r?svacchande

apasavyenarecyetasavyenaivatup?rayet|
n??n??odhanahyetanmokam?rgapathasyatu||
recan?tp?ra?drodh?tpr??y?mastridh?smta|
s?m?ny?dbahiretetupuna?c?bhyantaretraya||
abhyantarearecyetap?ryet?bhyantareatu|
nikampakumbhakaktv?k?ry??c?bhyantar?straya||iti|

yath?

n?bhy?hdayasac?r?nmana?cendriyagocar?t|
pr??y?ma?caturthastusupra??ntapadesthita||iti|

pr?ksavitpr?epariat?itisthity?sarvasy?pi
recanap?rak?diprapacopagr?hyasyav?yucakrasya
pr?am?tr?nupr?anatv?tpr?asyetyekavacanopany?sa||43||

pr??y?maprasag?ttadanantaropakalpyam?n?n?
?oad?h?pl?van?n?tattvamuttejayati

?oomalasyan??od?haetasyav?sanoccheda|
?pl?vanatan?n?j?nasudh?sekanirmit??uddhi||44||

arcak?n?hyarcanopakramaevak?cidalaukikat?samp?dy?|s?
ca
malopalepaprakay?dauparyavasyati|tatratad?y?n??ar?r??
?oo
n?matad?yattasyamalasyasas?r?kurak?raabh?tasy?j?nasya
kar?anamev?khy?yate|d?ha?can?mate?prastutasyaivamalasya
y?
v?san?sask?ras?ratay?vasth?nam,tadvyud?sasvabh?vobhavati|
evam?pl?vanamapyaj?navyapoh?vin?bh?vodbh?ta
svar?pal?bhalaka?hl?dad?yitv?damt?yam?nayadj?na
sv?tm?vabodhastatprasaradh?r?v?hikopakalpit??uddhi
pavitr?karaamiti|yaduktamasmatparamagurubhi?r?kramav?san?y?m

savitsatattvanairmalyasiddhaye?oa?dikam|
vikalpas?rvabhaumasya?ar?rasy??ray?myaham||iti|

ayabh?vap?jak?n?hiprathamapr?aparispandatay?
pr??bh?tav?yutattvat?d?tmy?nusandh?n?dupari
kariyam?ayord?h?pl?vanayorubhayorapiyogyatvamutpadyate|
anantara
paramapram?tt?par?mar?adv?r?te?mavacchinnapram?tt?vigala
n?tmanod?hasyopayoga|yadukta?r?vij?nabha?rake

k?l?gnin?k?lapad?dutthitenasvakapuram|
pluavicintayedante??nt?bh?sapraj?yate||iti|

tadanutamevabh?vadrahayitumalaukik?hant?nandacandrik?maya
mah?pramey?mtaprav?h?bhiek?nubh?tir?pl?vanalaka?
sampadyate|yath?coktatatraiva

sarvajagatsvadehav?sv?nandabharitasmaret|
yugapatsv?mtenaivapar?nandamayobhavet||iti|

paryantatapr?m?yenaprak???nandas?marasy?nubhavo
bh?ta?uddhiityupaniat|s?khalvalaukik?sirityucyate|
yathokta
?r?matstotr?valy?m

asminnevajagatyantarbhavadbhaktimat?mapi|
haraprak??abahalamanyadevajagatsthitam||iti|

yath?castotrabha?rake

prak???nandayorantarlol?bh?t?par?sthitiiti|

yaccoktamayaiva?r?komalavall?stave

saplut?samarasasudh?plavairvahnivirivavi?vatomukh?|
cai!cetasivibh?sikasyaciccinmay?samayina?camatkriy?||iti
||44||
ath?gany?s?rdhya?uddhipup?disvabh?vamupanyasyati

avikalpatay?mar?ovikalpavargasy?gasann?ha|
arghyavedyavil?sapup?isvabh?vapoak?bh?v?||45||

ag?n?hikaracara?dyavayav?tman?pthakpthak
k?ryatay?'vabh?sam?n?n?mekenakenacicchar?r?nupravien?tman?
k?raabh?tenasarvavikalpottroanayukty?mar?apar?mar?o
bhavannagany?saityucyate|tadevametatparyavasyatiyat
karacara?dyupalakitasyavikalpavikobhaprapacasya
p?r?hambh?vabh?van?svabh?vay?kay?cidavikalpatay?
vimar?anamiti|yaduktamasmatparamagurubhi?r?kramav?san?y?m

k?ra?tmapar?mak?ryabh?t?gulisthitim|
karomicinmay??uddhikarayopari?odhan?m||
sarvajatv?di?akt?n?sat?n?m?tmaniprabhau|
unmajjanabh?vay?miaagavidhiyogata||iti|

tacc?g?n?sann?haityucyate,yenabhedaprath?a?astraprah?ra
parihriyataiti|athasvasiddh?ntaikayogy?marghya?uddhim?ha
arghya
vedyavil?saiti|pr?gupap?dit?p?j?khalvarghaityucyate|
tadarhamalaukikakiciddravadravyamarghyam|

yanmugdh?n?praayavacasiprauhim?navidhatte
yannirvighnanidhuvanavidhaus?dhvasasandhunoti|
yasminvi?v?kalitarucayodevat??cakracarya
stanm?dhv?kasapadikuruteyatrabhog?pavargau||

iti?r?tantr?lokasthity?b?hy?bhyantarobhayabhed?t
svahdayadevat?tptyekaprayojanatay?pratih?pyate|tacca
tattvady?
vedyavil?saityavagantavyam|vedyasya
vi?vavikalpaprasaralakaasyayo
vil?sasakoc?vasth?y?mapitattatsvabh?vasarvasv?nati
kr?ntirityaupac?rikovyavah?ra|arthatastu
t?dgvil?savadvedyamev?rghyadravyamitiparyavasyati|tasya
?abdaspar?ar?parasagandhalakaaguapacak?vin?bh?v?t
pthivy?dimah?bh?tapacakasyaitadguasth?l?vasth?nuprave?am?tr?
nupr?anatv?tsarvo'pivi?vavikobhastatraiva
parisphurat?ty?patitam
kicaitatsvahdayapratih?spadatv?tpthiv?,
tasyaiv?ntar?py?ya
katv?d?pa,pr?c?nav?san?p??aploapragalbhatay?teja,
svasavittattvaparispandanaprad?yitvena

v?yu,?uddhacaitanyam?traparyavas?yitay?vyometi
pthivy?dibh?tapacakasamaisvabh?vatay?vi?vavil?sa
evetyavadh?ryate|tatsask?rastadupayoga?c?nantaram?s?trayiyate
|
evab?hyadravyeusv?tmatptyarpaaprav?adravyavi?ea
pratip?dyatadagatven?g?k?ry??pup?d?n?svar?pam?ha
pup?isvabh?vapoak?bh?v?iti|svasyayobh?va
p?jyadevat?svabh?vatay?nir?pita?camatk?ra,tasya
t?dkpar?mar?apratih?panalakaapoaaprayojan?nipup?i|
svabh?vapoayant?tivyutpatty?pup??tit?tpary?rtha|
upalakaacaitat|tata?capupa?abdenasvabh?vapoak??
b?hy?bhyantar??sarve?mapidravy??sv?k?ra|yadukta
?r?tri?ik???stravimar?iny?m?c?ry?bhinavaguptap?dai
pupairhday?ntasvar?pasamarpa?devahdayasya
poakairb?hy?bhyantaraisarvairdravyaiiti|gandhohigua
sarvaprapacasphurat?tmakaity?khy?yate|yaduktamayaiva
?r?p?dukodaye

svasvak?ryeusarve?k?ra?n?mavasthiti|
ajahadr?pat?yog?davin??enavartate||
hetuhaitukabh?va?ca?iva?akty?digocara|
p?ramparyakram?tpr?ptasarvovi?r?myatikitau||
atovi?vamay?pthv?tasy?gandho'pitanmaya|
tadgr?hakacakaraavi?vasyagr?hakabhavet||iti|

t?dggandhagu?nupr?anatay?capupapadenasarvopakaraasv?kara
iti
suh?ktam|tath??r?tri?ik???stre

tatasugandhipupai?cayath??aktisamarcayet||iti||45
||

evalaukik?laukikas?dh?rayenop?tteudravyeu
dvit?yapakaparigh?tasarvendriyapakap?taviayadravyavi?ea
pthakktyasask?ropayog?bhy?par?kitum?ha

p?r?hant?y?mukhevi?vavikalp?kur??vikepam|
mantrollekhavi?uddhap?rakulabindutarpaabha?ma||46
||

kulahin?mavedyavargoll?sasvabh?vatay?
bhagav?narghyabha?rakaevety?khy?yate|tatratad?y?ye
bindava
kram?tkramama???itay?parisphuranta?aktiparispand?|tai
kriyam?adevat?pr?anamitthabha?mapar?m??maitiy?vat|
bahuvacanamevavimra?malaukik?hak?rotkaraprakhy?pan?ya|
bhaanaprak?ra?ca

uttamapuruo'nyo'stiyumaccheavi?eita|
tvamah?puruastvekoni??eapuru??raya||

iti?r?matstotr?val?sthity?prameyaprapacapad?vacchinn?n
pram?tnapi
vedyavarg?ntarbh?ven?vasth?pyasvayama?easakocottiramahamiti
yat
tattvam,yacca

ahapr?omana?c?hamahak?ro'pyahamata|
ahabuddhiraha?aktirahasabhagav?n?iva||
kiv?bahupral?penajagatyasmi?car?care|
yo'rthapram?op?r?haso'hasarv?tmakasthita||

iti?r?hasabhedasthity?sarvaprapacaparisphura?k?ratay?
par?m?yate,tasyay?caitanyam?tm?iti,udyamobhairavaitica
?r??ivas?trasthity?t?dksvar?panikaraikam?traphalatay?
tatpratyayenapratip?dyam?n?mah?sphuratt?,tasy?
sv?tmadevat?pary?y?y?yanmukhapr??dyavaambhadv?r?
savitprasaraopakramasth?nasva?ar?ram,tasminnadhikaraatay?
par?m?yam?nenahav?evavidikican?nannam
ityupaniatprakriyay?vi?vavartin?sarve?meva
vikalp?n?makuratay?k?ryavargapratik?raabh?venas?kmatay?
samunmiantoyekal?vi?e?,te?m
cinmayasv?tmaparame?var?r?dhanena
tad?yaspandavil?s?tmaatri?attattvamayajagatpoayedityartha
iti
?r???mbhavad?pik?ny?y?dantarhom?tm?vikepalakao'rthaeveti|
anvayastut?dk

tarpaamet?d?avikepabha?maitibhavati|taccatarpaa
mantrollekhavi?uddham|mantrohivakyam?asvabh?vaka?cit
par?mar?avi?ee|tenayaullekhasv?tmat?d?tmy?nu
prave?alakaamujjval?karaam,tenasavitsv?tantryasask?r?tman?
vi?uddhasarvap?rvav?san?vyud?sopar?h?laukik?nubh?vot
karamitiy?vat|ataevahyetatp?rapuyamityucyate|s?hi
p?vanat?y?,par?koi,yadbhedakalak??auca??libhipa?ubhi
spraumapinap?ryate,pratyuta

a?akt?statpadagantutatonind?prakurvate|

itin?ty?nindyateca,yatkil?nyadapavitramapipavitrayitu
pragalbhate,tasya
svatapavitrat?y?kasandeha|yath??r?tri?ik???stre

?iv?sakhy?bhijaptenatoyen?bhyukayettata|
pup?dikakram?tsarvaligav?sthailacav?||iti|

?r?tantr?loke'pi

arghyap?tr?mbuviprubhispasarvavi?udhyati|
?iv?rkakarasaspar??tk?ny??uddhirbhaviyati||iti|

tata?ca

yadyathopanatamevap?rat?m?dadh?tihdayagamatvata|
tattathaivaparame?ap?janeyogyamanyadihan?stilakaam||

iti?r?j?nendukaumud?ny?y?detadevapar?hant?y?parama
pr?anayadalipi?it?gan?dyapayoga,ya?caj?vanmoka
ity?mn?yata
itit?tpary?rtha|yadukta?r?mah?nayaprak??e

pr?yohimaithunemadyem?secaparid?yate|
?saktisarvajant?n?vi?e?tkasyacitkvacit||
yaditatty?gasarambhap?rvate?vidh?yate|
upade?onasaman?gapicitteprarohati||

ity?rabhya

anenaiv??ayen?traparabrahmopalabdhaye|
lalan?madyam?s?nip?j?gry?ivi?eata||

ityantam||46||
nanuprastut?y?apisapary?y?svar?payathanikyoktam,
evadevat?y?apivapurupap?dan?yamity?k?k?y?
tatsvar?pamev?bhivyaktum?ha

yoyasyabh?vayogastasyakhalusaevadevat?bhavati|
tadbh?vabh?vit?abhilaitatath?phalantipratim?||47||

arcak?n?hipram?t?marcyabh?t?devat?n?man?ny?
k?cidupapadyate|apitute?madhyeyasyayasya
svahdayasphuratt?lakaobh?va,tasyatasyasaevadevat?
bhavitumarhati,na
punarmdupalalohapaak?h?dipratim?disvabh?v?|
yatoja?jaayorjaastambhakumbh?dipratyajaasyaiv?tmano
h?nop?d?n?dyarthakriy?prayojakatvalakaasv?tantryam?lokyate|
?psitapras?dhakatvaman?psitaniedhakatvacetyet?v?nnanu
devat?n?
svabh?va|taccat?s?yadisvatonasabhavati,tat
kinnibandhanamida
pratim?n?devat??abdav?cyatvapaabandh?bhiekagarvadaurl?lityam
|
uktar?pacatatsv?tantryasavitsvabh?vat?n?tikr?mati|
tatsvabh?vat?ca

mahat?mamare?a!p?jyam?no'pyani?atihasip?jakaikar?pa

iti?r?matstotr?val?sthity?te?pram?t?mevasagacchataiti
?r?sv?tmaprak??aevadevatetyasmanni?cayaityasakdavoc?ma|
yadukta
?r?j?nendukaumudy?m

sv?tm?nahivih?yacetanamamukip?jayeyurjaamiti|

yaccoktanayasagatau

n?stin?d?tparomantronadevasv?tmanapara|
n?nusandhepar?p?j?nahitpteparaphalam||iti|

yath?cag?t?niyande

ujjhitv?tmasam?dh?nayedy?yantyanyadevat?|
bhikantebh?rivitt?stebhikitv?pibubhukit?||iti|

arcakatvar?peop?dhin?pram?t?pthakpthag
bhedaprath?bhimanttv?dyoyasyety?din?bh?v?n?
b?hulyopap?danadv?r?devat?tvamunm?litam|yad?huyadyad
r?pa
k?mayatetattaddevat?r?pabhavatiiti|ataevahir?pa
r?pa
maghav?nbobhav?tiitibahvc??cakate|mukhyay?tuvtty?
tattadbh?vabhedasyaprak??aik?tmyap?ri?ey?tsarvasy?pi
prapacasya
ekaevahdayasphuraasvabh?vodevat?tven?r?dhya|napuna
pratim?pustak?dirjaapad?rthaitit?tpary?rtha|anena
bh?vayoga
ityatrayoga?abdovy?khy?ta|yogohit?d???akti|yadukta
?r??ac?mate

yogastvamasideve?i!yog?c?hasan?tana|
yogenedatvay?vi?vam?via?ambhun?may?||iti|

?r?bhagavadg?t?svapipa?yameyogamai?varamiti|tatami?a
ity?div?kyopakr?ntomah?prak??aevadevat?,n?nyaka?cit|
etatsv?tantryasarambh?dh?nasvasphuraavijmbhaojaaprapaca
ityuktabhavati|tath??r?p?rve

sarvamanyatparityajyacittamatranive?ayet|
mddh?tu?ailaratn?dibhavaliganap?jayet||
arcayeccinmayaligayatral?nacar?caram|iti|

yath?ca?r?prabh?kaule

pa?yamohasyam?h?tmyasvahdisthe'pi?akare|
ligasthailavahnyapsuv?kayantiyath??ivam||iti|

ata?ca

str?par?mukhaman?kilakrudh?pupaketumadahanmahe?vara|
tvatad?pinanutasyasaivadh?satyamamba!
subhag?'bhidh?yase||

iti?r?komalavall?stavasthity?vi?vaprak???t
svahdayaprak??asyaiv?tyanta?l?ghyatv?tsv?tmar?p?
saubh?gyasavinmayyevadevatetyatranakicidvaimatyam|
yaduktam

sv?tmaivadevat?prokt?lalit?vi?vavigrah?iti|
etacc?smatparamagurukartke?r?madjuvimar?iny?dauvimar?an?yam|
evacapar?mar?aprar?hausaty?tasyadevat?tvenopap?ditasya
bh?vasyayobh?vasphuratt?parapary?y?satt?,tay?bh?vit?
svahdayapr?kayaparyantar?it?y?pratim?
skandagaapativauk?dy?k?ravantomdupal?disannive?avi?e?,
t?ste?marcak?n?putravittapramukhatatamabhiv?chitamartha
prasuvate|yathokta?r?p?rve

bahirligasyaligatvamanen?dhihitayata|
ataprap?jayedetatparam?dvaitam??rita||iti|

tath?sidh?nte'pi

antarligadhabaddhv?bahirligatato'rcayetiti|

etadabhipretyahi?r?matstotr?valy?m

antarbhakticamatk?racarva?m?litekaa|
namomahya?iv?yetip?jayansy?tt?nyapi||

ityuktam|tatracamukhy?y?svahdayadevat?y?sak???d?s?
pratim?n?nakicidvailakayam,yena
siddharasaviddhadh?tuny?y?datratadbh?v?pattid?rhyanotpadyate|
yath?ca?r?vir?p?kapac??ik?y?m

y?devat?yamarthakarotiten?rthinodhatasy?m|
vidht?hak?rasyakaenaso'rthasam?y?ti||iti|

bh?van?y??camukhyavatphalapradatvamukta
?r?cidgaganacandrik?y?m

kalpan?pinam?phala?iveyatsthitagaruabh?van?dijam

iti||47||

athaivamudbh?vitasyadevat?vapurnikarasya
pratipattjanaprat?tisaukary?yad?ntakamapyupadar?ayitum?ha

citranalikhaticitracitrakarapa?yatalikhati
taccitram|
tadbhaatakutrayogy?kartudvayorapidevat?buddhi||48
||

jaamajaav?vastudevatetisandih?nojanaeva
pratibodhayitavya,yaduta?lekhy?rpitavapua
puruamahil?prabhtimacetanabh?vapratitajj?tiyasy?nyasyana
kasyacidapit?dgvilekhanakriy?y?s?marthyam?lokyate|pratyuta
tadvij?t?yasyatacchilpanirm?akau?alotkara??lina?cetanasyaiva
tat
sabhavat?tyavipratipanneyaprakriy?|uktamartha
hdayagam?kartu
pa?yatetyuktam|cetan?cetanayos?marthyamas?mar?ryaca
spaatay?
prakhy?payitutadvtt?dipar?mar?avyatirekeapuna
puna?citra?abdaprayoga|tasm?diti|yato'nvayavyatirek?bhy?
cetanasyaivoktakriy?karttvanapunastadvyatiriktasyakasyacit,
tatoheto|
bhaatapar?m?ata,tayo?citrasyacitrakarasyacobhayormadhye
katarasminnarthedevatetipratyetumucitamiti|
?i?avo'pyenama?amasa?ayamavabudhyanteyaccitr?de
k?ryaprapac?ccitrakd?diukartusvatantrakart?itin?ty?
sv?tantryalakaaka?cidutkaro'st?ti|
asy?rthasy?tyantaspaatay?
ni?citasy?pipakasyanikare?nupany?sa|etenacetanasyaiva
mukhyay?vtty?devat?tvam,cety?n?tutad?ve??spadatay?
tadupac?reetyuktabhavati|ataevat?nyany?devat?ityucyante
|
yadukta?r?g?t?su

ye'pyanyadevat?bhakt?yajante?raddhay?'nvit?|
te'pim?mevakaunteya!yajantyavidhip?rvakam||iti|

devat?tvenapras?dhyam?naparame?varaprativi?vavaicitryasya
citrapr?yatay?citrapadenaiv?rthopap?danam|tathokta
?r?pratyabhij?y?m

vi?vavaicitryacitrasyasamabhittitalopameiti|

yath?coktapadasagatau

cid?k??amayesv?gevi?v?lekhyavidh?yine|
sarv?dbhutodbhavabhuvenamoviamacakue||iti|

tath?c?bhiyuktokti
jagaccitrasam?likhyasv?tmat?likay?tmani|
svayamevatad?lokyapr??tiparame?vara||iti|

citranalikhaticitramity?dyuktay?bhagy?prameyapadavy?miva
cittamantakaraanalikhati,citramuktar?pa
cittamantakara?ntara
vetipram?apath?'nuguyen?pyavagantavyam|athacacitcetana|
tasya
bh?va?cittvacaitanyam|taccittvacitraprameyar?pacittam,
pram??tmakacittvav?saj?t?yajaptisvabh?vamarth?ntarana
likhatinonm?layat?ty?dipram?r?padharmakaky?nuk?lo'rtha|
itthamarthatraye'pyavekyam?esarvath?cetanasyaiva
?l?ghyatvak?h?pr?ptirity??caryacamatk?r?nub?tyarthatay?pi
p?ryantika?citra?abdo'nusandheya,tadabhidheyasya
sarvan?mnaivoktatv?t
|likhati?cotp?danaivopasah?re'pyasti,p?rthiva
lohalekhyamity?divat|
tadanuguo'pyarthastrividhamavat?rya|traividhyaca
tad?lekhy?ntakaraasavittvapary?y??citracittacittv?n?
tantreocc?ra?diti||48||

nanuyadisv?tmaivadevatetinirbandha,tatkimasya
mantratantr?din?
prapacenopakriyate|sakhalu
svavyatiriktadevat?bhimukhyaprayojanatay?
sv?kriyataity??akyamantrast?vaduktar?padevat?nuguyenaiva
nir?yataity?ha

mananamay?nijavibhavenijasakocebhayetr?amay?|
kavalitavi?vavikalp?anubh?tik?pimantra?abd?rtha||49
||

mananatr?adharm?omantr?itihy?mn?ya|tatra
mantr?nusandh?tusvecch?m?treop?dhin?vibhavasakoca
ityavasth?dvayamasti|tayorvibhavon?ma
vi?vataduttarobhayas?marasyayukty?p?r?hambh?vabh?van?tm?
vik?sa,yatp?ramai?varyamityucyate|sakoca?ca
tadviparyay?dap?ratv?bhim?na,yatp??avamity?khy?yate|atraca
p?rvasyasv?bh?vikatvamuttarasy?ropitat?cetiviveka|eva
sthite
t?d?y?tmanovik?sesamullasatitasyayanmananamuparyuparitath?
par?mar??nusy?tisvabh?va?camatk?ra,tatprakty?|
tadvaduktar?pe
svasyasakoceprastutetatoyattr?amsakoco
vic?ryam?a?cidaik?tmyenapratham?natv?ccinmayaeva|anyath?tu
na
kicititi?r?pratyabhij?hdayamary?day?tasy?pisakocasya
vai?v?tmyaprath?nupraviat?nusandh?notp?danadv?r?
svasvabh?vabhagaprasagar?pac?kityavyapohalakaam,tanmay?ca
bhavant?tenaivahetudvayena
vedyavikobhasarvasvagr?savi?khaloll?s?
y?'nubh?tisvahdayaikasavedy?vimar?a?akti,saivamantra
ityasya
?abdasy?bhidheyatay?'nubh?yataiti|yath??r?r?jar?jabha?rake

var?tmakonamantroda?abhujadehonapacavadano'pi|
sakalpap?rvakoaun?doll?sobhavenmantra||iti|

yath?ca?r?vij?nabha?rake

bh?yobh?yaparebh?vebh?van?bh?vyatehiy?|
japastotrasvayan?domantr?tm?japya?d?a||iti|

yath?ca?r??ivas?treucittamantraiti|
?r?stotrabha?rake'pi

cidagnisah?ramar?cimantrasavidvikalp?nglapayannudeti
iti|

?r?kramakelaucaseyamevavidh?bhagavat?saviddevyevamantra
iti|
bhaa?r?bh?tir?jen?pyuktamsarvakro?k?reasthitatv?ddevyeva
mantraiti|evaca

pthamantrapthamantr?nasidhyatikad?cana|
j?nam?lamidasarvamanyath?naprasidhyati||

itin?ty?sv?tmasavitsvar?pasyaivamantra?abd?rthatvamukhyam|
akarasannive?eupunarupac?reocyataityuktabhavati|yad?hu

ucc?ryam??yemantr?namantr??c?pit?nvidu|
mohit?devagandharv?mithy?j?nenagarvit?||iti|
yaccoktamayaivasavidull?se

purekorivamantrasyam?dhuryehdayasp?i|
j?am?nanetihatyakarocc?ralakaam||iti|

etad??ayenaivahi

gurudevat?man?n?maikyasabh?vayandhiy??iya

ityabhiyukt??cakate|etenajapovy?khy?ta|
jananap?lanasvabh?vatay?
hijapaityucyate|yaduktamasmatparamagurubhi

janip?lanadharmeajapen?ntarmukh?tman?iti|

taccasvavibhavamananesvasakocam?trecaparyavasyati|
kevalamupap?ditamantrasvar?papar?mar?ojapaityucyate|mantrasya
ca
vai?v?tmy?nubh?tir?patv?tsarvo'pi
v?gvyavah?rastatpar?mar??tmatayaivotpadyate|yadukta
?r?bhaan?r?yaenak?cav?nocyaseyay?iti|ataeva
?r??ivas?treukath?japaityuktam||49||

nanumantr??mevamalaukik?nubh?ty?tmakatvapras?dhane
tats?m?nyar?pasyasarvanirviv?da?rotrendriyagr?hyasya
?abdar??e
k?d??r?tirity??ankyav?ktattvasyaivatattvamunmudrayitum?ha

vaikharik?n?makriy?j?namay?bhavatimadhyam?v?k|
icch?punapa?yant?s?km?sarv?s?samaras?vtti||50
||

v?ktattvat?vatkram?ts?km?pa?yant?madhyam?vaikhar?ti
caturdh?bhidyate|yathoktas?mbapac??ati

y?s?mitr?varuasadan?duccarant?triai
var?natraprakaakaraaipr?asag?tpras?te
t?pa?yant?prathamamudit?madhyam?buddhisasth?
v?cavaktrekaraavi?ad?vaikhar?caprapadye||iti|

tatravaikhar?tiprasiddh?v?kt?lv?dikaraavy?p?rop?r?ha
sphuraatay?kriy??aktirityadhyavas?yate|madhyam?ca
buddhivttim?trapravartyam?natv?dj?na?akti|pa?yant?
punaricch?,
bahiprasara?bhyupagamar?patv?ttasy?,yatapar?v?k
pa?yant?ti
pa?yanty?vyutpatti|s?km?tu
?ikhayaarasany?y?duktav?ktraya?abal?bh?vasvabh?v?
pratyagdrauparame?varasyodyogalaka?vttirity?khy?yate|
par?
v?kpunastasyaivaparame?varasyasvar?pamanupravi?ant?
parisphurati|
yaduktamasmatparamagurubhi?r?madjuvimar?iny?mm?tk?
parav?g?tm?'n?hatabha?rakaparama?ivasvar?p?
atri?attattvaprasaraahetubh?t?savidamityarthaiti|tasya
ca
vakt?tikartvyutpatty?v?ktvam,napunarucyataitikarm?nuguy?t
|
yaduktamasmatparamagurubhi?r?savitstotre

tv?mup?sitagur?ttam?par?v?cam?huravibhaktavi?vak?m|
svaprak??anavimar?an?tmik?vaktiv?gitiniruktim?sthit?||
iti|

tasm?dicch?di?aktitritayavist?r?tm?sarvo'piv?gvil?saityukta
bhavati
|yath?yogin?hdaye

icch??aktistath?seyapa?yant?vapu?sthit?|
j?na?aktistridh?prokt?madhyam?v?gud?rit?||
kriy??aktisturaudr?yavaikhar?vi?vavigrah?|iti|

tath?ca?r?tantr?loke

pr?kpa?yantyathamadhy?'ny?vaikhar?cetit?im?|
par?par?par?dev?caram?tvapar?tmik?||
icch?di?aktitritayamidamevanigadyate|
etatpr?itaev?yavyavah?raprat?yate||iti|

icch?disvabh?vaivacasv?tmasphuratt?|tanmay?ca
k?cidanubh?tirmantra?abd?rthaitisarvasagacchate|icch?
puna
pa?yant?tyudde?yop?deyayorvyaty?sen?rth?ntaramapidyotyate|

naso'stipratyayolokeya?abd?nugam?dte|
itin?ty?sarvo'pipram?tsvabh?vaparyantatov?mayat?
nollaghayati|tata?caprak??ar?pasy?tmano
vimar?a?aktirev?nupr?anam|s?camantrajapap?j?dyaneka
?abdavyapade?y?bhavati|kevalatattaddv?ram?tramevabhedaiti
||50||

athamantras?hacary?nmudr?pyalaukik?k?cidanusandheyety?ha

?nandoll?sa?r?kullakit?amah?siddhisaubh?gy?|
d?yateyatrada??y?saivadevasyasarvamudr?||51||

yasy?mavasth?y?devasyakr??vijig??dyanekaprak?ra
sv?tantryas?ratv?tp?jyap?jakatvobhayasvabh?vas?marasya??lina
parame?varasyasvavi?r?ntilakaam?nandapratiyaull?sa,tath?
par?m?yam?natay?sphuratt?,tasy??r?
tadvaduparyuparyanusy?tilaka?prar?hird?yate
nirviv?damaparok?kriyate,saivasarv?karakiy?daya
sakobhiy?dayo'nyath?v?prasiddhast?st?mudr?ityavagantavyam
|
tay?c?nandoll?sa?riy?kullakit?amah?siddhisaubh?gyay?bh?vyam
|lokehikhagagorocanoddiap?t?laprabhtayo'pivibh?tispand?
siddhayaityucyante|tadapekay?kicit
sakoca??nyatv?daim?di?akt?n?mah?siddhitvam|t?s?
c?akatvatattats?dhakajanahdayoll?sar?p??
cid?nandecch?j?nakriy?nubhavasmtyapohan?n?dharm??
br?hmy?dim?traak?dhih?nadv?r?bahirvibh?tir?patv?t|
yaduktam?game

varg?nukramayogenayasy?m?traakasthitam|
vandet?maavargotthamah?siddhyaake?var?m||iti|

yadyapisarvatras?marasy?detadaak?nuprave?atath?pikvacit
kasyacidaulbay?va?yambh?v?daamah?siddhayaitiprasiddhi|
tatra
sva?ar?rapratya?karaas?marthyamaim?|
gagan?divy?pakatvakau?alamahim?|samudrasalil?d?vapipadbhy?
pray?etadaspar?olaghim?|yath?bhilaitapad?rthal?bhapr?pti
|
sakalpam?tr?tsarvatr?pratihatagatitvapr?k?myam|s?rvatrika
prabhutvam??ittvam|indriy?rthopabhoge
svecch?m?tr?dh?nah?nop?d?natvava?itvam|sv?bhil?am?tr?t
sadyasvarganarak?dyanubh?tiryatrak?m?vas?yitvamitiviveka|
t?s?cas?dhakajanahdayah?ritvotkaralakaayatsaubh?gyam,
tadup?ditay?''nandasapad?kullak?kriyatekudr?kriyata
ityakar?rtha|ayabh?vakaracara?dy?kucan?vakucan?di
sakocollaghanenanistaragasamudr?vasth?nasth?n?y?tataeva
sv?ntarvil?naphenabudbudabindv?dipr?y?'?eab?hy?nandaparispand?
svavi?r?nticamatk?r?'parapary?yapar?mar?akriy?r?p?
k?cidalaukik?nubh?tir?nandasapadmudar?t?tivyutpatty?
karakiy?dyanyamudr?prapacodayavilayabh?mirmudr?tven?nu
sandheyeti|yath??r?pa?cime

s?siddhisarvasiddh?n?siddhitveparik?rtit?|
j?nahyakalitacaikamudr?caik?grah?tmik?||
dv?vetauyasyaj?yeteso'nvay?siddha??sane|iti|

?nandaprati
par?nandanir?nandamah?nand?nandaviay?nandasvabh?v?'?e?nanda
s?marasyamunm?layitumull?sa?r?riticobhayopany?sa|yathokta
?r?stotrabha?rakekaul?rav?nandamayormir?p?miti|yath?
?r?cidgaganacandrik?y?m

yatparonirupasargataparasy?nmah?napicakevala?ive|
uttara?caviay?tsacatvad?nandaullasasitadghan?siyat
||iti|

tatracat?siddhayoyad?prak??ar?patay?
sarvapad?rth?ntarbh?vas?marthyamaim?,tathaivavy?pakatva
mahim?,bhedar?pagauravavyud?solaghim?,sv?tma

vi?r?ntil?bhapr?pti,vedyavil?sopal?lanapr?k?myam,
anavacchinnai?varya??litvam??ittvam,vimratay?sarvasahat?
va?itvam,p?r?hambh?vabh?van?yatrak?m?vas?yitvamiti
savinmayatvaucityenapar?m?yate,tad?n?masmaduktamudr?parv?nu
prave?aitinakicid?s?kullak?karaam,prayojan?bh?v?t|
mantramudr?divaddhy?nahom?dayo'nye'pis?dhakavy?p?r?
savidadvait?nuguyenasvayam?han?y?|yath??r?vij?nabhairave

dhy?nay?ni?cal?cint?nir?k?r?nir??ray?|
natudhy?na?ar?r?dimukhahast?dikalpanam||
mah???ny?layevahnaubh?t?kaviay?dikam|
h?yatemanas?s?rdhasahoma?cetan?sruc?||iti|

kul?rghyasv?karaac?ntarahomapr?yamevetyavagantavyam|
yaduktamasmatparamagurubhi?r?subhagodaye
par?hant?mayesavidagnausavedyatarpae|
idant?lakaahavyajuhuy?dabahirmukha||iti|

yaccoktamayaivamah?rthodaye

athahavyamidant?khyah?vah?vasvacinmukhe|
ullaghyam?y?m?linyasvairam?s?tameruvat||

ityalamatirahasyonm?lanaprapacena||51||

itthamahat?prapacenopap?ditasyavimar?asvar?pasya
prayojanamupap?dayitum?ha

hdayasth?naprar?hovimar?akalpadrumomah???kha|
pupyatibhoga?riy?phalaticanikalasukhotsav?lokam||52
||

hdayahin?mavi?vapratih?bh?mitv?datimahatsth?nam|
yaduktam?c?ry?bhinavaguptap?daihdayahin?ma
pratih?sth?namucyateiti|

yath?copaniat

hdayatadvij?n?y?dvi?vasy?yatanamahatiti|

tatraprakarear?ha?carvyam?at?m?pannastataeva
hetorbhedaprath?dyanantavaicitryayog?|prakara?c?syamadhye
prasava
ityuktan?tyullaghanenasakdvibh?tatvar?pamaujjvalyam|
tath?bh?vehi
t?dgvimar?a??lin?svarg?dyupayogayoge'pi

v?san?m?tral?bhe'piyo'pramattonaj?yate|
tamanityeubhogeuyojayantivin?yak?|
tasm?nnateusasaktikurv?tottamav?chay?||

ity?dibibh?ik?paryud?senasarvatranai?cintyamutpadyate|yata
prakty?
cid?nandas?marasyacamatk?r?tmakam?tmana?caitanyam|
taduch?nat?y?kram?dicch?j?nakriyeti?aktaya|kriy?ca

kriy?tmakohyayak?lakriy?k?rakam??rit?|
oh?cak?rakagr?ma?akty?tmanihitihati||

ity?diyukty?kara?dhikara?dik?rakasvabh?v?sat?kram?t
k?ryatay?
parisphurati|yadukta?r?tantravaadh?nik?y?m

kray?sv?tmaparispandastatapr?o'thatatktam|
k?lavaicitryamityetatsavitspand?dhikanahi||iti|

k?ryacavidhiniedhaviayatay?bahuprak?rabhavat
tattadav?ntarabhedabhinnadravyagu?dyanekasahasravikalpavikobhav
icitr?
?eavi?vavyavah?ratay?paryavasyat?tivimar?a?akterev?yamet?v?n
vijmbhaoll?sa|t?d?a?cayo'ya
b?hy?bhyantaraprat?tipathasahasrasarvasvanirv?hakatay?
tattada?e?bhilaitaprad?nap?itya??l?
kalpa??kh?tyadhyavas?yam?novimar?o
vimralakaasv?tmapar?mar??tm?camatk?ra,saca
svasvar?pavedin?pus?bhoga?riy?pupyatipupasth?n?y?
bhogalakm?mudbh?vayati|bhogohyabhimat?gan?ligan?di
bahirvibh?tyanubhava|tasyaceyameva
?r?ryadvidhiniedhollaghin?
savida

dvait?sv?dasaubh?gyenagr?hyagrahaakaut?halopalambhajaeva
sv?tmavijmbh?vabodhas?dhanapragalbhaityapavargasapatsvabh?va
tven?yamanubh?yate|kica,savimar??khyakalpa??kh?
nikalakamahantedant?vibh?gavicched?vacchedalakaakal?kalaka
??nyayatsukhasvavi?r?ntisvabh?vasvahday?hl?da,sa
evotsava,

?ac?kucatae?akronarakeviluhankmi|
ubhausamasam?dh?nauvicitrov?san?bhrama||

ity?diny?y?d(yad)
anyadanubhavitjanavi?eahdayasakalpam?tropa
kalpitasaukhy?ropaam,tadvyud?senabahubhi
?r??iv?nandamah?prak??amahe?var?nandaprabhtibhiryog?ndrai
sabh?yasav?denopabhujyam?natv?tt?dgutsavar?pam?loka
pratyakprak??acapras?te|athacanikalamityatrakal??abda
kalayati
p?rimityenabahiparicchinattitivyutpatty?m?y??aktirv?,
kicitkarttvopodbalanopalakit?pacakacuk?v?,br?hmy?d?n?
varg?dhih?tr??samairv?,tadadhihey?m?tk?v?,
sv?tm?p?r?khy?tilakaasvasyasakocovetibahuprak?ra
vy?khyeya|

etaduktabhavativi?vavaicitryavimratvasvabh?va
paramasv?tantrya??l?parame?varo'hamitihdayagam?bh?vaparyanta
manu??lyam?nasarvaprapacavikalpaparisphuraakro?k?ra
vicakaa?c?yavimar?apratip?dit?tmar?p?vabodhayogin?
bhogamokalakaapuru?rthadvitayamapyupap?dayati|tatraca

tasy?bhoktry?svatantr?y?bhogyaik?k?raeaya|
saevabhogas?muktisaevaparamapadam||

iti?r?prabodhapacada?ik?prakriyay?bhogo'pimok?tm?,moko'pi
bhogasvabh?vaityanayoranyonyamelakar?p?
?r?madanuttarasavidadvaita
siddhantaikas?dhy?j?vanmuktirasyaphalam|yadukta?r?matadeve

yasyecch?tasat?devi!j?vanmuktika?dbhavet|
tasy?havacmidivyaughaj?vanmuktipravddhaye||iti|

vko'pihikuta?citsuketr?dutpannobahu??kha?capravardham?na
pupaphalacapras?te|tatr?pipupesatk?ryav?dabhagy?
phalasadbh?vaphale'pyaja

hatk?raar?patay?pup?nuagaitipupamapiphalaphalamapi
pupamityevavivecakajanapary?locanaprak?raiti|asyaca
drumatvam?gamaprasiddhyoktam|yath?ca?r?matstotr?valy?m

pr?rthan?bh?mik?t?tavicitraphalad?yaka|
jayatyap?rvavtt?nta?ivasakalpap?dapa||iti|

uktar?pacaiva?vimar?amavadh?rayanb?hy?dvaitasiddh?nta
p??ava??stra?ayy?madhi?ete|tath?hi

advaitav?danirv?hoved?ntevapividyate|
tatr?tm?ka?ciduttirasaccid?nandalakaa||
ekasatyatay?sph?rjannirmalonirahakriya|
an?dinidhana??ntovi?votpattivipattibh?||
savinmayasvabh?venabh?v?bh?vada?ojjhita|
svayamprak??at?bibhrannityamuktonir?pita||
samajasamidasarvakintutasy?tmanaprabho|
avimratvapary?yamakarttvanayujyate||
s?c?syakartt??aktisvabh?v?natilaghin?|
j?n?te?cakarote?cas?dh?rayenavartate||
tatkriy?pibhavejj?naj?turdharmoyaducyate|
evakartsvabh?vatv?ttasyaj?namapikriy?||
aunmukhyamanayoricch?vi?vametadvijmbhitam|
tasm?dvimar?odevasyasvabh?vo'sm?bhirucyate||
bhavantyasyaivapary?y??aktirai?varyamudyama|
spandasvatantrat?sph?rtir?rmirojakaletyapi||

ityalacarvitacarbaopal?lanac?palena||52||

nanuj?vanmuktilakaam?he?varyakhalvasyaphalatay?
pratyap?di|taccanasabhavati,yatodeh?vacchedavyatiriktaeva
k?le
pus?mapavargotpattirityanye?m?grahaity??aky?ha

kramikobhavatinadevastasyakathak?lakalmaaspar?a|
nityanir?varaasy?pikoj?vatomokapraty?ha||53||

devohin?made?ak?l?divi?vavil?saprati
svasvabh?vasavidarpaopakalpanay?
dyotan?dyanek?rthopap?danavai??rady?dvi?v?tmakaparame?vara
ityavadh?ryate|ata?c?yakramikonabhavati|
paurv?pary?divikalpakalpan?mayenakramean?kramyate|yato
vai?v?tmyaikavijmbh?sarambhottarebhagavati

calitv?y?syatekutrasarva?ivamayayata|

itisthity?kasyakasm?tpthaktvataddhetukakrama?ceti
yuktipary?locan?y?m?k?bh?vaevottarapratyarthinojanasya|
tadevam

akramat?mekramikaj?tr?dyasakram?kram?tuciti|

iti?r?vir?p?kapac??ik?prakriyay?kramav?rt?nabhijasy?sya
k?l?khyenakalakenasamparkonakenacidapiprak?reasambhavati,
k?lasyatattvavtty?kramatayaivaparyavas?n?t|yadukta
?r?pratyabhij?y?m

k?las?ry?disac?rastattatpup?dijanmav?|
??toev?thatallakyakramaevasatattvata||iti|
kalmaa?abdenaitadunm?lyateyatk?lo'pip?rame?var?
k?cicchaktireva,
yay?sausvayanavyavacchidyate;pratyutavi?va
vyavacchinattityena
pratinak?lasyasakocakatvalakaakalmaatvam|tacak?la
sv?tman?kro?kurv?o'yanityaity?mn?yate|evamasya
de??vacchekatv?dvy?pakatvamapy?hyam|itthasv?tmana
sarv?v?rakatvayukty?sarvak?lamany?'n?vtasy?pi
pr?a?ar?r?dyupa?lear?pavi?eadoatay?'vasth?pyuyo
mokasyasvapar?mar??khyacid?nandal?bhar?pasyapraty?ha
pratik?latarkar?povighna
ka?cidasambh?vitasvabh?vo'nyairudbh?vyate,
saka?naka?cidapyupapadyeta,yadiyuktitattvamanviyeta|
yadituj?vatva
n?m?tmanovikalpavi?ea,nirvikalp?nubh?ti?ca

moka?abd?rthait?tyanyony?viruddhametaddvitayamityucyate,tarhi
pr?a?ar?ravi?le?dapyevamitisamasam?dhi|etaduktabhavati

cid?nandal?bhedeh?diuvedyam?nevapi
cidaik?tmyapratipattid?rhyaj?vanmuktiiti
?r?pratyabhij?hdayamary?day?
bhogamokas?marasyas?k?tk?ralakaoj?vanmokasarvomam?ya
vibhavaitisvavai?v?tmy?nusandh?nasandhukitai?vary??
pram?t?svabh?vaeva,natv?h?ryaka?cidati?aya|yadukta
mayaivasavidull?se

vi?vam?rtirvaikhar?n?mam?l?yasyai?varyade?ak?l?tilaghi
|
tadbhakt?n?svairac?rasapary?svecch???stra
svasvabh?va?camoka||iti|

tatkinnibandhano'yamenapratik?laniyamanirbandh?kro?akle?a|
etadevahyasyadar?an?ntarebhyovai?iyayad
bhogamokadvitay?nubh?tis?marasyan?ma|yath??r?ratnadeve

bhuktirv?pyathamukti?can?nyatraikapad?rthata|
bhuktimukt?ubhedevi!vi?eeparik?rtite||iti|

yath?ca?r?siddh?mate

adhvaakacad?k?ca?iva??stramitismtam|
d?k?dhv?nirbhayobhoga??strebhairavasajake||

iti||53||

nanuj?vanmuktirn?m?tmanojananamara?dyanusy?tasya
sarv?vasth?nirvi?easv?nandotsav?nubh?ti|s?catasya
sthairy?bh?vapakekathasagacchetety??akyakaabhagameva
bhaktum?ha

yatkimapiyenaken?pir?peayatrakutr?pikin?sti|
tasm?d?tm?nityasthirakaabhagaev?sthirobhavati||54
||

ihakhaluvi?vaprak??yaprak??aka?c?tmetyabhihiteya
mary?d?|tatraprak??opa?leamahimnaiv?syaprak??yatvam|sa
copa?lea

ten?nekasyar?pasya?leaaik?tmyamevasa|

itisambandhasiddhisthity?prak??yaprak??akayoraik?tmyaparyanta
mujjmbhate|prak??asyac?rthadharmatvam?tr?g?k?re
gr?hakasavyapekagr?hyagrahaamityetadvy?hanyeta|tata?ca
sarva
sarvasyaprak??eta,nakasyacidvetyutsannasy?dvi?vavyavah?ra
|
ato'rthaprak??ataityasyaprak??akat?mas?vanubhavat?tyartho
bhavati|
yaduktamajaapram?tsiddhivimar?iny?midamamaj?namiti
n?jas?j?naprak??a|apituj?n?myahamiti
j?nasy?smadarthavi?r?ntataivaiti|tath?tvec?sya
prak???ntargatatvamava?yambh?v?tivi?vasya
tatprak??akasy?tmana?caik?tmyamavarjan?yam|evamagik?rehi
parame?varasy?nanyamukhaprekitvalakaa
sv?tantryamaucityamanubhavati,anyath?
saj?t?ye?var?ntar?napekatvalakaamititatra
sakocakalakaspar?a
prasajyeta|tatraitatpraavyayatkimapi
bh?var?pamabh?var?pav?
vastuyasminkasmi?cidvartam?nebhaviyad?dauv?k?letath?
purovartinyan?sannev?de?eyenaken?pisabh?g?tman?
savibh?gasvabh?venav?vapu?vidyatev?naveti|netit?vanna
?akyate
vaktum,??nyatvaprasag?t|prapacasya??nyatvapaka?ca
p?rvamev?dhikipta|tadyatkicidvastuvidyataevetivaktavyam
|tad?ca
tatsvabh?vatay?'yam?tm?parisphurat?tikathamasthairyamasyocyate
|aya
bh?va?tmanovi?v?k?ratv?g?k?revi?vavartin?bh?v?n?
kaabhag?bhyupagame'piyo'yakaabhagon?maka?cidartha,
tasyat?vadanapahnavaevetit?vanm?tre?pitanmayasy?tmana
sthairyamavy?kulam,kimutavi?vasyaivasthairyesamarthyam?naiti
|kica,
anubhavatadvikalpasmaraalaka?nekasavidanusandh?nas?dhy?hi
lokay?tr?|stambhapa?yakumbham?nayaity?dau
tattacchabd?rthasaket?nubh?tyanusmara?derava?yambh?v?t|
yaduktamapohav?de

?abdasyavyavah?r?rthamarthacint?'vat?ryate|
tadarthamevasaketastadvyutpattirap?yate||iti|

savid?cat?s?manyony?nusandh?nas?marthyanasambhavati,
sarv?s?svayaprak??atv?t|tath?bh?vec?nyapar?mar??naucity?t|
tadanyonyav?rt?nabhij?n?m?s?manusandh?nakamaka?cit
sthairya??l?vidyataityaniv?ryeyamary?d?|

nitya?c?tm?'vagantavyak?lakramavilaghan?t|
sarvalokaprasiddheyatatrayuktirud?ryate||
prasav?nantarab?lojanany?stanam?piban|
stany?darthakriy?svasyasmaratyevetikalpyate||
smti?c?nubhav?yatt?sacan?tr?stijanmani|
atapr?c?nay?bh?vyamanubh?ty?kay?cana||
s?m?n?dhikarayacatayorvidvadbhiriyate|
ata?tm?sad?sthairy?nnityo's?vitibudhyat?m||

taduktamayaiva?r?par?stotre

m?turgarbhasamudgak?davatarannurv?mim?marbhaka
statp?rvastanac?cukapraayin?mugdhenavaktreate|
?caetadana?varapadamahakurvanpare!kipuna
kr??kaculik?kalevaramay?kutr?pinatyajyate||iti|

?tm?nityasthiraititasyas?rvak?likasthairyopany?sena
stambh?d?n?mapiy?vatpradhvasasthairyamevety?s?tryate|

tath?hikaatobhaged?yam?nasyavastuna|
atraiv?syakaesattvan?l?dernoparikae||
itigh?tiy?savittasy?statrakaadvaye|
avasth?n?bhyanuj?y?kaabhagapraa?yati||
s?pisavitka?dbhagnetyuktautattatpthakka?|
paraspar?nabhij?st?bhinnak?latay?dhiya||
j?n?yukathamanye?kaam?travyavasthitim|
lokay?tr?pravttirv?nak?yetakathan?m||

santatistatkriy?kury?dititairyadud?ryate|
asantativadevasy?dadh?santatiryadi||
d?rhyetasy?jagatsthairyapary?ye?numanyate|
?ivad?vidapr?ha?r?som?nandade?ika||
ita?c?stijagatyaikyamity?daugranthavistare|

ata?coktayukty?kaabhagaev?sthironirvohuma?akya|
tadasthairye
vi?vasyasthairyamarthatasiddham|etenaparame?varasya
j?nasmtyapohana?aktitritayavattvenavi?vavyavaharttva
vy?khy?tam
|yadukta?r?pratyabhij?y?m

sy?deka?cidvapurj?nasmtyapohana?aktim?niti|

yaccokta?r?bhagavadg?t?sumattasmtirj?namapohanacaiti
|tatra
ca

sv?ntakro?kt??eavedyavargomahe?vara|
lokay?tr?mupaskartutattadvaicitrya??lin?m||
niyat?nevanirbhidyak??cidarth?nnijecchay?|
unmajjayatiyatsvasm?ddk?aktis?nigadyate||
bahiraunmukhyayoge'pisv?tmacidr?pamujjvalam|
svacch?y?majahatsvacch?bhavejj?nanavanavam||
asminnavanavoll?sevidyutpr?yesphuratyapi|
yath?bhil?alokenavyavahartunap?ryate||
tatsavidobahirmukhy?yadantarmukhat?spadam|
citsvar?pamavasth?suk?labhedemahatyapi||
tasyab?hyapar?mar?apr?galbhyasmtirucyate|
ath?pitannav?bh?sasmtav?vastuvastuta||
vi?vamayy?svacicchakty?t?d?tmyanaparityajet|
atobodhasmti?cadauvaryausy?t?mahe?itu||
tadvedyavittitastasy?vittirvittyantar?dapi|
vedyacavedy?danyasm?dyath?vicchedama?nuy?t||
tath?bhagavatak?citsv?tantrya?r?rapohanam|
ity?khy?t?sphuaj?nasmtyapohana?aktaya||

tisbhi?aktibhir?bhi?ivakuvindobhavankul?lov?|
anubhavatisukhasmaraticabahucavikalpayati
vi?vavaicitryam||

iti||54||

nanvastustharyavataev?tmanoj?vanmuktir?papuru?rtha|
tasya
punar?nandasvabh?vatvavipratipannam|p??apr?yat?y?
muktyavasth?y?kai?cidag?ktatv?dity??aky?ha

nanv?tmanapriy?rthasarvasyapriyatvabhaati?ruti|
tasm?d?nandasvabh?va?tm?mukto'muktov?||55||

astikhalu?tmanastuk?m?yasarvapriyabhavatiiti
?ruti,
p?rame?varapar?mar?ar?patay?praktyaivapram?abh?tatv?t?nando
brahmetivyaj?n?tity?divailakayenayuktivi?e?vabodhakatv?cca
b?dhavidhuramev?rtham?cae|yadut?tmanasvasyayat
priyamiccholl?sar?p?pr?tist?mevaprayojan?ktya
vyavahriyam?amakhilamapatyamitr?dikavastu
pr?anatay?'nubh?yata
iti|nanvitipar?bhyupagamopap?dan?rtha|tasm?ddheto
svahdayasphuraalakaasy?tmana

p?ratv?dahamityantarj?nam?nandaucyate|

itisthity?p?r?hant?'nusandh?n?tmakasv?tmavi?r?ntisatattvoya
?nanda,saev?s?dh?raar?pam|t?dksvabh?vatvecatasya
muktatvamamuktatvamityavasth?dvaye'pinakicitt?ratamyam|yadi
ca
tasy?tmanon?nandasy?tsvabh?va,tadapatyakalatr?daya
?amadam?dayov?bh?v?stasya

pr?an?syu|nahyapaty?dayasahasramapicaitanya??nya
kicid?kraupragalbhante|caitanyasyaca
svavi?r?ntatvamev?nanda
ityuktam|yad?punarasyasvavi?r?ntipar?mar?apratyaud?s?nyam,
tad?n?d?hacched?didukh?nubh?tivyapade?a|v?stavy?tu
dy?t?dkpar?mar?a??nyatve'pinakad?cidapyasya
svavi?r?ntyabh?vaitisarvad?sukh?nubh?tivyatirekeanakicid
dukhamity?lokyatenanv?nand?tmakatvekathakrodh?daupus?
?astraprah?r?dikle??nubh?tyaunmukhyamiticet!na,
ketrakalatr?dyanur?g?ve?avaiva?y?devamudyogaiti
ka?cid?nand?dhyavas?yaevate?met?dgvyavah?ropakrame
nibandhanamitidukh?n?mapiprahara?dyavasth?vat
saukhyakaky?nuprave??tsiddhamasy?nandasvabh?vatvam|yadukta
?r?matstotr?valy?mdukh?nyapisukh?yanteiti|itthac?tmana
svasyayak?maicchautsuky???sph?dipary?yobh?vasvabh?vatvena
vartate,tamevonm?layitumapaty?gan?prabhtirakhilo
vedyaprapaca
pr?anobhavat?ti?rutyarthovy?khy?ta|tatraturavadh?rae|
k?m?yeti
tumarth?ccabh?vavacan?titicaturth?|evam?tm?rthepthiv?
tyajet
ity?dauvyatireko'py?hya|priy?rthamitipr?tyarthasya
priya?abdenopany?s?d?tmasvabh?vabh?tapr?tir?paeva
svakartkara?divaicitryeabahuprak?ro'nubh?yate,na
punaretadvyatiriktaka?citpr?an?dipad?rthaity?s?tryate
mukto'muktoveti|nakhalunaiy?yik?dimary?day?muktyavasth?y?
p??apr?yatv?d?tmanonir?nandatvam,yatomuktyabh?ve'pi
tasyaivasvabh?vatvamaparih?ryakimutatadanubhavaiti
dyotan?rthamevaman?dareopany?sa|kica,
svasy?nandasvar?patv?va?yambh?vebandhamok?divikalpavikobho'tra
naka?cidapyupapadyate,?nandasya
cittvasattv?nubh?tis?marasy?tmakatv?t|yad?hu

yatracitsattayorvy?ptistatr?nandovir?jate|
yatr?nandobhavedbh?vetatracitsattayosthiti||iti|

enamev?nandamunm?layitumasmad?mn?yeu
prathamadvit?y?didravyasv?k?ranirbandhonibadhyataityupaniat||
55||

athaivamupap?ditam?tmasvar?pasphuratt?par?mar?a
pratyatispa?n?av?d?nup?y?nupadekyanprathamatr?napyekayaiva
g?thayodgh?ayati

yadinijahdayoll?saniretunityanikalamicch?|
madhyatuistruitavy?'strayatosomas?ryayo||56||
nijayats?k?tk?rollekhayogyahdaya
vy?khy?tasvabh?vatasyoll?sa?cetyacetayittv?divaicitryea
sphuraam,saprakty?k?lavibh?gavyud?senanikalo
heyop?deyat?dya?eavikalpakalpan?kalaka??nyobhavati|
tamevavidhamatyantaspaatay?
pratyak?k?racamatk?r?k?rani?cay?spadakartuyad?cch?
yum?kamupasann?n?m

?raddh?mayo'yapuruoyoyacchraddhasaevasa|

iti?r?bhagavadg?t?sthity?k?cidv?ch?vijmbbhatecet,
tarhyayamatrop?yaitivakyam?asarv?rthas?dh?rao'yamanvaya
prak?ra|tatray?vetausomas?ryauvedyavarg?nupr?anatv?dakula
m?rt??vibhinnaveditsvabh?vatv?ccasak?rahak?r?tm?nau
varavi?eau,tayorastravisarjan?yam,?sth?
svahdayasampu?k?ralakaamanusv?racayatora?nuv?nayory?
madhyasth?tuivibhajy?vasth?nakaalakaak?lakhaa|sa
uttruitavya|m?ikyam?liny?divaduddhartavya|tad?n?hasa
iti
vimar?autpadyetetiy?vat|ayabh?vayadyapim?tk?p?h?dau
hamitisaitic?nyavaras?dh?rayen?nayorgrahaamasti,tath?pi
tad
dvayasvahdayavartyanuttar?vin?bh?tamahasaiti
sv?tmapratyabhij?nop?yatvenahasaiti
sa?leava??nmah?mantr?tman?vimraavyamitivaipar?tyenoddh?ro
mantrasya

bahirvyavaharanloky?nsthagayann?hagocar?n|
carankapaam?rgeav?manayamivonnayet||

iti?r?laghubha?mary?day?gopan?yat?dyotan?rthaso'hamiti
mantr?ntarapraty?yan?rthaca|ayaca
mantr?tmakavaravi?eapar?mar?ar?patv?d?avaka?cidup?ya|
yadukta?r?m?lin?vijaye

ucc?rakaraadhy?navarasth?naprakalpanai|
yobhavetsasam?ve?asamyag?avaucyate||iti|

evamucc?r?d?vapy?hyam|tatrapr?avy?p?rar?paucc?royath?

kumbhit?recit?v?pip?rit?v?yad?bhavet|
tadante??ntan?m?sau??nty???ntaprak??ate||iti|
k?yasasth?pan?tmakakaraayath?

amba!kecidamt?mbucinmay?lambik?kura?ikh?valambin?m|
t?lum?lavalay?kt?gray?jihvay?kavalayantitekal?m||iti
|

cittollekhasvabh?vadhy?nayath?

anukalamamt?rdr?d?lav?l?ntar?l?
llalitamudayam?n?pallav?p?ala?r?|
a?ithilamavalambyasth?umudbh?sabh?n?
phalatikamapibh?vakomal?k?pivall?||iti|

mul?dh?r?dyanusandh?n?k?rasth?nakalpanayath?

yonaukanakapuj?bhahdividyucchaojjvalam|
?j?y?candrasak??amahastavamahe?vari!||iti|

eucakicidanyonyas?karye'pitattatpr?dh?nyam?locan?yamityala
prapacena|kica,somaea?yajeyak?ryasvabh?vaprameyoll?sa
|
s?ryaicch?j?nakriy?tmakapram?asphuraam|anayorarthasv?
sv?marthakriy?yatopr?pnuvatosatoritibh?valakaesaptam?|
tath?
bhavato?c?nayormamasv?tmanapram?tbh?tasyatrui
sandehalakaodoauttruitavyasv?tm?napratyunmiansa?aya
sachedyaityartha|etaduktabhavatiea?yat?dyanupr?ana
sth?lo'yaprapacoll?saicch?di?aktitrayapravttivin?na
kvacidapi
sampadyataityeittv?dir?pasy?tmana

spa?parok?k?raviparyay?tm?nasa?aya?ak?takatiraskaroti
|tatauktar?pasvahdayapar?mar?al?bhaiti|??kta?c?yamup?ya,
ucc?r?divyatirekeasvasavidvikalpam?tr?k?ratv?t|yadukta
tatraiva

ucc?rarahitavastucetasaivavicintayan|
yasam?ve?am?pnoti??ktaso'tr?bhidh?yate||iti|

athacasomo'p?na,s?ryapr?aitiprasiddhatayordv?da??nt?d
hday?ntahday?ddv?da??nt?ntaca|astamitibh?venih?|
asanakepalaka?sphuratt?yatosvataevapr?pnuvatory?
madhyasth?b?hy?ntarbh?vopalakyam??tui,t?dk
par?mar?akriy?tm?camatk?ralakaasauttruitavyo
hdayagam?bh?vaparyantam?tman?niretavyaitiy?vat|ayam??aya

a?ea?ar?ras?dh?rayenanityoditasvabh?vayosv?tmaparispanda
param?rthayopr??p?nayoryugapadubhayavisarg?rair?pat?
par?mar?asvatasiddho'pisvahday?hl?dacamatk?rasthairyot
p?dan?rtham?tman?'nusandheya,yasy?'nanusandh?ne'pyeva
r?pat?y?nak?citkatiriti|ayapunarup?ya
sarvavikalpavikobha
vyud?senasvasvabh?vam?tropap?danapravttatay???mbhava
ityavagantavya|yaccoktam

akiciccintakasyaivaguru?pratibodhita|
utpadyateya?ve?a??mbhavo's?vud?hta||iti|

athapuna

evamevadurni??y?kapak?gameciram|
taimirabh?vayedr?pabhairavar?pameyati||

iti?r?vij?nabha?rakany?y?dastamadrivi?eavin??av?
yugapada?nuv?nayo?candr?rkayormadhyavart?k?lale?avi?eobuddhy?
nikraavyaitituvy?khy?namatyantaspaamity?grahea
nonm?litam|
atrac?stram?sth?marthamastamitimadhyamametituistruiritica
pr?ktabh??pr?baly?ttantreoktam|uktar?pasya
c?syop?yatrayasya
s?kmekikay?sakaraparasparamaparih?ryatay?vartate|kevala
pr?dh?nyam?treapthagvyapade?aityupadeum

savittiphalabhedo'tranaprakalpyoman?ibhi|

itin?ty?sarvop?y?n?phalapratinakicid
vaiamyamityupap?dayitucaikahelayokti|yadyupa?leeoktistu
vineyajan?varjanat?tparyea|tatraca

abhedop?yamatrokta??mbhava??ktamucyate|
bhed?bhed?tmakop?yabhedop?yatad?avam||
pr??dibh?mikair?dy?sidhyantyucc?ra?dibhi|
vikalpairmadhyam??uddhairany?pra?amitaistutai||

iti?r?tantr?lokop?yadvi?aty?din?ty?pr?aspandocc?ra?dya
?uddhavikalpa?ava|cittam?tranirvartya?uddhavikalp?tm???kta
|
vikalpasarvavilayasvabh?va??mbhavaititrividhe'pyup?yatattve
sth?las?km?dit?ratamyayogena?aktyullekhasyasarvatr?pyanusy?ti
|
??ktetutasy?aulbayam?tr?dutkaraityanusandheyam|yaduktam

s??aktir?avai??ktai??mbhavai?catridhoditai|
up?yai?ivam?bh?syasvasairmocayatyam?n||

iti||56||

evayaugapady?dup?yatrayapratip?dyatadevavineyajana
hday?dhiropaahetopthakprapacayiyann?d?v?avam?locayati

sth?latarevapiprekadhvabh?teukhasyanikal?vasth?m|
atri?ik?'tilagh?k?d?obhavatusoman?thasa||57||

vy?khy?tave??tattv?n?madhyeparama?ivabha?raka
sarvop?yapratip?dyaitiparatven?vatihate|anyeuca?iv?d?ni
k?nicit
s?km?i,praktipuruaprabht?nisth?l?n?tikalpan?y?
pthivy?d?n?sth?lataratvamapipratipannam|yatk?ryabh?t?
stambhakumbh?dayasth?latam?itivyapadi?yante|teu
c?tisth?levapi
pthivy?desak???tkhasy?k??asyanikal?pari

cchinnatvalakaakal?vil?sa??ny?svabh?vabh?t?mavasth?
m?locayadhvam,yay?tasyakhecary?dyadhikaraatvaprasiddhi|
prekadhvamitivipratipann?vipratipannabhedavaidhuryeasarve'pi
svap?ity?nuk?lapar?kadhvamitiy?vat|itthamatyantasth?la
sy?pyasyanikalatve'bhyupagamyam?neatri?adapi
tattv?nyatikr?man
parame?varak?d?obhavatunikalatvotkarastasyak?dkkiy?niti
c?vadh?ryat?m,yadida?p?pany?yovyutpannaiti|ayac?aveu
dhy?nar?paup?ya|tata?casth?lasth?lavyud?sena
s?kmas?kmaprek?y?matyantas?kmasv?tmavimar??mt?sv?da
siddhiriti??kto'pyatr?s?cyate|yaccoktamup?yavi?aty?m

sth?lasth?laparityajyas?kmas?kmasam??rayet|
pa?c?ts?kmamapityaktv?kevalacinmayobhavet||iti|

yaccokta?r?vij?nabha?rakea
bhuvan?dhv?dir?peacintayetkrama?o'khilam|
sth?las?kmaparasthity?y?vadantemanolaya||iti|

upalakaacaitat|tenatatratatratattvenikalatv?locan?y?
sarv?k?ranikalap?rame?varasvar?pamasa?ayam?virbhavat?tya
nusandheyam|yaduktamayaiva?r?par?stotre

pthv?p?rvamitovanataruratastatr?pi??kh?tata
patratatracapupamatracaphalam?dhuryamasm?diti|
ekasm?dapit?ratamyapadav?mutkara?pa?yato
vi?vasm?dapik?pisidhyatipare!tv?mevat?br?mahe||iti
|

evamabhipretyakhalv??varasiddhivimar?iny?muktamghapatiriva
kuumbavarge,narapatirivaghapativarge,cakravart?var?javarge,
lokap?laiva
cakravartivarge,brahm?dirivalokap?lavarge,
brahm?divarge'pyadhih?t?
iti|evaca

s?kmasyaivavik?sasthaulyasth?lasyamukulanasaukmyam
|

itisthity?veditsvabh?vatvenas?km?bhimatasyaparame?varasya
sphuraaprak?ro'yasarvo'pisth?lovedyoll?sa|tasyaca
samprat?k?rayukty?nikavapusaparame?vara
ityanusandh?nena
bh?vyamiti??mbhavo'pyudbh?vyate|yadukta?r?svacchande

tadevabhavatisth?lasth?lop?dhiva??tpriye|
sth?las?kmaprabhedenatadekasavyavasthitam||iti|

?gameca

jalahimacayovedaguruvaktr?gam?tpriye|
n?styevatasyakartavyatasy?pa?cimajanmana||iti|

etena

?tm?namataev?yajey?kury?tpthaksthiti|
jeyanatutadaunmukhy?tkhayet?syasvatantrat?||

ity?divy?khy?tam|bhavatvitisapra?nelo|
prekadhvamityatisarg?dau|
soman?thaiti|um?n?mecch??aktiicch??aktirup?kum?r?
ityuktatv?t
|tay?sahavartatebahusy?praj?yeyaity?mn?yasthity?bahi
prathanaucityamanubhavat?tisoma?abden?syasthaulyam,

?nantaryayathety?hustadasy?sm?dayacana|

iti?r?p?dukodayaprakriyay?sarvavikalpollaghanena
nikalatvotkarak?h?pr?ptir?pasaukmyacatasya
n?thapadenopap?dyate|sabh?yacatasyasth?las?kmataucityena
vi?vatadutt?ratvobhayar?pasapatsaubh?gyabh?janatvaprat?yate|
sa
itisth?las?kmatv?dyanyonyaviruddhas?marasyonme?spadatay?
tattadauttar?mn?yodghoitatvenapar?m?yam?naitiy?vat|
etaccop?yatrayap?rvatrag?th?y?mabhidhayaivavy?p?reopap?ditam
|

atratvabhidhay?avovyajan?tman?nyaddvitayamitivi?ea
vyajanacan?ma?abdasyaka?cidabhidh?t?tparyalaka?tmaka
prasiddhaprasth?n?tikr?ntovy?p?ro'sti|yadvad?tmana
?ayan?sanabhojan?divyatiriktasv?tantyan?m?

lokottaraka?citsvabh?va|yaduktatattv?lokakt?k?vy?loke

prat?yam?napunaranyadevavastvastiv??umah?kav?n?m|
yattatprasiddh?vayav?tiriktam?bh?til?vayamiv?gan?su||
iti|

etatpras?dhanavistarapray?sastvaprastutaityalam||57||

atha??ktamabhivyanakti

yekulakumbhasudh?savap?namahotsavasukhepravartante|
tekhaluvikalp?kur?nrasik?upadaupragalbhante||58
||

yede?ikaka?kap?tap?tacetasomah?puru?kulasya
aadhvasph?r?tmanovedyoll?sasyayakumbha
sv?nandasvabh?vatay?kumbhayatyavy?kulamavasth?payat?ti
vyutpatty?
pratih?hetur?dh?ravi?ea,tatratyoyolaukik?laukikam?dhurya
s?marasy?spadatv?damta?abdav?cya?savobhairav?yadravyam,
tasya
yatp?nam?tmai?varyapradh?nat?par?mar?ap?rvako
nirvi?akasv?k?ra,saevamah?nmakhar?po'dhavar?tm?cotsava
sv?hl?das?k?tk?rasampatsaubh?gyamtasminviayepravartante
vedyavedakabh?v?divikalpavigalanalakaaprakarap?rvaka
vy?priyante,
khalurhetau,tetataevahetop??ava?aiv?divicitrakalpan?may?n

ap?tv?'pibhavadbhaktisudh?manavalokyaca|
tv?m??a!tvatsam?c?ram?tr?tsidhyantijantava||

iti?r?matstotr?val?sthity?sask?ra?eat?m?tr?nupr?an?n
bhedaprath?vil?s?nupadaumatyantas?m?pyar?pasv?tmat?d?tmy?
p?danayukty?punarutpatti??nyataucityenacarvayitupragalbhante
prakasthairyamanubhavanti|yato'm?rasik?rasovaisa
ity?di?rutyupap?ditarasasvak?yatay?'nubhavanti|ayamevahi
mukhyay?vtty?rasaityucyate|yadupac?rea
m?dhuryapr?ti?g?r?dayo'pyevavyapadi?yante|yatt?tparyeaca
sa
v?eapuruo'nnarasamaya

ityupaniadunmiati|anyath?rasa?abdaprayogasya
nairarthakyaprasag?t|
sudhety?savaitica?abdadvayop?d?nenap??ava?aivamiti
svabh?vabheda,vidhiniedhaiticodan?vaicitryam,
laukikamalaukikamiti
vyavah?rat?ratamyam,gopyamagopyamitibh?vavibh?ga,?raddh?
jugupsetyavasth?viveka,?mumikamaihikamitiphalavi?ea,dev?
asur?
itidevat?vyavasth?cetilokay?tr?nubandh?sarvo'pivirodha
etad?sv?danadhany?n?nakicidapi?ak?takamakurayitu
malamityunm?lyate|yatobr?hmaac??l?divyavasth?parity?gena

gh??ak?bhayalajj?jugups?cetipacam?|
kulaj?ti?ca??lacetyaaup???prak?rtit?||

itisthity?var??ram?dinaiyaty?din?parisphuransarvo'pi
p??apraroha
svahdayasav?dasaundaryottarasvataev?pah?yate|atracaye
sautr?may?did?ntady?pr?m?yapras?dhayanti,n?nate
his?valokitakenavigalitamapitajjihmabr?hmayam?lokayanti|
asm?kapunarullaghit??easa?aya?aila?g??m
dhany?keciddhanamivavibhor?gamairgopyam?n?
vy?kurv??jagadaparath?v?ravikr?ntividy?m|
m?dhuryasyaprathamapadav?magal?n?pratih?
m?ntr??aktimanasimahat?devatety?driyante||

itisavidull?sany?y?deka?ara?n?nakad?cidatr?pr?m?ya
?ak?pr?m?yapras?dhan?pek?vetyalam?rurukujanahdaya
par?kaavy?kepea|uktar?pamalaukikamarthamabhipretyahi
?ivadharm?diu

?gamatve'pis?m?nyekapradvea?iv?game|
an?y?senayatrokt?muktirekenajanman?||

ity?dyupap?dyate|prast?va?c?yaagghavejjavil?so,
pu?hant?a
muheityatravist?ryapary?locita|ayacop?ya
sv?kriyam?asy?sya
dravyavi?easya

vi?vavedyavil?s?tmakatay?'vasth?pitasya?aktayo'syajagatsarvam
iti
sthity?sarva?aktis?marasyar?patay?nir?tatv?d
anyasamay?c?r?danuttar?c?rapratitad?sv?danasya
sphuratt?parapary?ya?aktisvabh?vatay?'nubh?yam?natv?cca??kta
ityukta|paryantady?
punarupap?ditadravyasv?k?ras?dhyasy?hl?dotkar?nubh?ticamatk?rasy
a
svasvabh?v?tmakatay?'nubh?yam?natv?cch?mbhavaevetyavagantavyam
|yato'yap?marapravttipram?amitir?jabhairavas?trasthity?
pus?svatapravttiviayatayopalabhyate|yata?ca
?r?vij?nodyote

jagdhip?narasoll?saras?nandavijmbha?t|
bh?vayedbharit?vasth?mah?nandamayobhavet||

ityatra?r?vij?nabha?rak??ee???mbhav?bh?tiriti
?r?matkemar?jenavy?khy?tam|upalakaacaitat|tena
viayapacak?sv?dasaukhyesarvatr?pyayamevany?ya|yath?
viayapacik?y?m

madhurasarasav??veug?t?div?dya
?ravaajanitahara?abdam?traika?ea|
tadanubhavavir?maprasphuradbodham?rti
rbhavavibhavavimuktomuktim?pnotisamyak||

ity?di|yath?camad?yesavidull?se

pupopah?raghanacandanava?at?la
nttaprayogamadhumugdhavadh?pradh?n?|
bh?v?sahasramapij?gratutattadanta
prahl?din?vijayateparacitkalaik?||iti|

teuca??kta??mbhavatv?dikatattatprakara?din?'vagantavyam|
yath?ca?r?vij?nodyoteekameva
priyajanopabhogalakaamarthamavalambya

?aktisagamasakubdha?akty?ve??vas?nikam|
yatsukhabrahmatattvasyatatsukhasv?kyamucyate||

ityatr?avatvam,

lehan?manthan?koaistr?sukhasyabhar?tsmte|
?aktyabh?ve'pideve?i!bhaved?nandasaplava||

ityatra??ktatvam

?nandemahatipr?ptedev?b?ndhavecir?t|
?nandamudgatadhy?tv?tallakyastanmayobhavet||

ityatra??mbhavatvacapary?locitamiti||58||

atha??mbhavamupadi?ati

hantamukhapratibimbatupratibimbayatutath?tadapi
darpaa|
darpaapunaryasminpratibimbatiso'pij?tavya||59||

lokehidarpa?dausvacche
vastuny?bhimukhyenollasann?nan?di
pad?rthapratiphalanayukty?parisphurat?tyatiprasiddho'yamartha
|tatra
darpaavadan?d?n?v?stavavapuratraiv?nantaramupap?dayiyate|
sth?lay?tudy?mukhatay?'bhimatobh?va
pratibimbanakriy?manubhavati|?dar??tmaka?catad?dh?ratay?
tatprayojakobhavat?tyastun?maitat|yapunarayam?dar?a
svacchat?va??d?nan?dipratibimbasthalatay?'nubh?yate,saeva
yasminnatyantasvacchesv?tmanit?dgr?patay?pratibimbatiso'pi
j?tavya,yanmayo'yama?eapratibimbanapr?galbhyonmea|
j?tavyaitij?n?rha?akyaj?nov?'va?yajeyaitiv?
prai?tisarg?dirv?vineyajan?bhimukh?k?r?yabahuprak?ra
ktyapratyay?rtho'nusandheya|pratibimbatvity?dau
k?mac?rakara?tmany?mantraelo|hantetyanena
bimbapratibimbasvabh?v?vabodhavandhy?nanyasaiddh?ntik?n
pratyanukamp?dyotyate|tenacasarvo'yam?dar??nan?dyupalakita
stambhakumbh?dirvedyavist?rom?linyakaky?nuprave?it?nyapad?rtha
vaimalyesvacchatvotkara??lini
svasvabh?v?vibhinnaparame?var?tmake

mahatimukuramaaletanmayatvapary?yay?pratibimbanayukty?
parisphurat?tit?tpary?rtha|upalakaacaitat|tena

?abdonabhasic?nandaspar?adh?manisundara|
spar?o'nyo'pidh?gh?ta??la??t?dikodbhava||
parasthapratibimbatv?tsvadehoddh?nan?kara|
evaghr??ntaregandhorasodantodakesphua||

iti?r?tantr?lokasthity?viyatiprati?rutk?tm??abda,
agan?nusmty?d?v?dh?racakrepraty?sannakarka?aspar??nu
sandh?n?tsaukum?rya??lin??ar?reuspar?a,
anyajan?sv?dyam?natintiy?dyanusandh?n?ddantodakerasa,
candan?di
dh?pan?vasth?y?ghr??ntar?legandha,smaraotprek?d?
v?tmamanasyanyajan?nubh?yam?nasvabh?vohara?ok?virbh?va?ceti
s?rvatrikametatpratibimbasampatsaubh?gyam|evacab?hyeu
darpa?diubimbasavyapekapratibimbopalambha|sv?tmar?pe
punaretadvaipar?tyam,a?easy?pivi?vavaicitryasya
pratibimbatay?'nubh?yam?natv?t|yath??r?tantr?loke

pratibimbacabimbenab?hyasthenasamarpyate|
tasyaivapratibimbatvekibimbamava?iyat?m||iti|

tath?ca?r?cidgaganacandrik?y?m

vahniv?rimukur?diusphuasvacchavastuukum?ribimbat?|
mantrit?sahaparicchadenayattenabimbamanavekitatava
||iti|

alaukik?ceyapratibimbayukti??mbhavaevop?yeparyavasyati|
yad?hu
mattaevoditamidamayyevapratibimbitam|
madabinnajagaccetitridhop?pastu??mbhava||iti|

yath??r?tantravaadh?nik?y?m

yath?dar?egha?d?n?sthitirmi?retar?tmik?|
mad?tmanitath?'m??bh?v?n?citrar?pi?||iti|

etadevavi?vapratibimbanakamatvaparame?varasyatadati?ayita
sv?tantryamucyateyadantarvidbhir?locan?yam|vi?vasyaca
prak??asvar?peparame?vareparisphurata
pratibimbaprakriy?men?mantarean?ny?r?tiraucityamanubhavati|
nanvasti
vivartapari?m?dirveticet?na|vivarton?ma
bhr?ntyaparapary?yamanyasy?nyatr?ropa?tmakaj?namucyate|
tath?cavi?vam?tmany?tm?v?vi?vasminn?ropyataityag?k?ryam|
tatraprathamepakeyath?sarpedasarpatva
rajjv?m?ropyate,
evamanyatrakutradamitiktv?vi?vam?tmany?ropyeta|kica
n?ya
sarpaitivannedavi?vamityauttarak?likob?dho'pyatran?nubh?yate
|
yukty?tatrab?dhapras?dhayiyataiticet?na|keya
yuktirn?ma?tarko
v?pram?av?sy?t|n?dya,tasy?h?ryam?latay?
pram??nugr?hakatvavyatirekeasv?tantrye?rthapras?dhakatay?'na
bhyupagatatv?t|nadvit?ya|pram?acaki
pratyakamut?gama,
?hosvidanum?nam|naprathama,pratyakeatadb?dhasyana
kenacidupalabhyam?natv?t|pratyuta
vi?vavyavah?rasy?rthakriy?din?
nirb?dhapravartyam?natv?cca|nadvit?ya|?gamohi
ekamev?dvit?yabrahma,nehan?n?stikicanaity?di|tasya
c?yamarthabrahmaast?vad?tmasvar?paparame?var?vibhinnasyana
kenacidapy?k?reabhedaprathaucityamasti|iyattucintyam
tatra
parisphurataprapacasyasthitik?d??ti?atraivam?cakmahe
iha
v?gvyavah?r?nuk?laprast?v?didantay?'dhyavas?yam?nebrahmai
gaganapavan?disarvo'yaprapacon?n?nabhavati|
bhedaprath?spadanasampadyate|kitarhi,upap?ditay?
tatsv?tantryamayy?pratibimbady?
brahmasvar?pamev?vibhinnamadhyakyataiti|anyath?neha
satyamasti
kicanaiti?r?yeta,??nyav?dov?prasajyeta|n?pitt?ya,
uktenaiv?gamenavig?tamithy?d?yatv?t
?uktirajatavadity?derligasya
k?l?tikr?ntatv?t|evamasiddhy?dyapy?hyam|granthagauravabhay?t
tu
tannavitanyate|apica,brahmayayaprapacakena
pram?tr?'dhy?ropyate|tenaivabrahmaeticet
tarhyanadhih?nabhramatvaprasaga,tasy?ropakatay?sv?ktatv?t
|
a?ato'syatadubhay?rthanirv?hakatvamiti

cet?na|tath?pitasyabhr?ntimattvaprasag?t|astutarhi
j?v?tmano'dhy?ropakatvabrahmaa?c?dhih?natvamiticet?na|
bhedav?dasy?nabhimatatv?t,a?ata?tm??rayatv?va?yambh?v?cca|
nanuk?lpanikobhedasvairasv?kriyataiticet?na|tasyaiva
vivarta?abden?bhidh?tumupakr?ntatv?t|kica,k?d?enas?d?yena
brahmaiprapaca?ropyate|tadupek?y?cakathan?tiprasaga
|
brahmaprapacayo?casaty?saty?divibh?gava??d
vais?d?yamatiprasiddham|vi?vasminbrahm?ropyataititupa(ka
?
ko')prasiddhomary?d?tikr?ntatv?dbrahmao
mithy?tvaprasag?cc?tyantatucchatay?ni?cetavya|ata?ca
vaicitryeoktaprak?rapratibimbanasvabh?venavartanavi?vasya
vivartaiti
vy?khy?y?nakicidanaucityam|yath??r?kramakelau

tadvivartasmtora?mipuja?cakre?ip?rvaka(?)|

ityatravy?khy?tamvivartovicitrear?peavartanana
tvavidy?va??t,
apitusv?tantryataiti|etena
prasiddhasattv?sattvat?asthya??liny?
savitsv?tantryamayy?mah?sattay?vi?vavyavah?rasya
nirvacan?yatvanaiyaty?detadviparyay?tm?
tasy?nirvacan?yatvapako'pyapahastitaevasy?t|evapari?me'pi
v?cyam|pari?mohik?r?dep?rv?k?ravin???d
dadhy?dir?patatsad??'ny?k?raparigraha|tatr?pikibrahma
vi?vatay?pariamati,utavi?vabrahmatayetipraavyam|
n?dya,
brahmaasvar?pan??aprasag?t|nadvit?ya,vi?vasya
saccid?nand?disvabh?vatv?patte|tadabhyupagamebrahmaa
sak???d
vi?vasyasarv?k?ravaiamy?t,pari?mav?rt?nupapatte?ca|eva
vkatva?i?ap?tv?divallaukikast?d?tmyapako'pi
pratikipto'vagantavya|nanvevapratibimbav?de'pi
mithy?tva?ak?y?aparih?ryatvam|tatrahisvacchena
darpa?didravyea
pratihat?locanamar?cayapar?vttyasvam?tm?naghant?ti
prasiddhy?darpaepuruaitiprat?tirbhr?ntirityavadh?ryate|
taddarpae
puruon?st?tyauttarak?likob?dhaevapragalbhataiticet?na|
p?rame?var?
hipratibimbabhagi

ralaukikatv?danavady?mevakaky?madhirohati|
yadamuy?mupanyastay?
n?ty?bimbavyapek?notpadyate|tatsabhavehi
bimb?nvayavyatirek?nuvidh?yin?pratibimbasphuratteti
mithy?tva?ak?y?avak??asy?t|kica,laukikedarpa?d?vapina
mithy?tv?nuk?lob?dho'stikimut?laukikaitibr?ma|nan?ktameva
darpaepuruon?st?tib?dho'nubh?yataiticet?na|darpae
yadipurua
?ropyate,tad?satatran?st?tib?dho'pisy?t|
naivamanubhava(ta?)|tatra
tacch?y?m?trasyaivopalambha,natutadvatapusa
ityanubh?yam?natv?tata?cadarpaepuruo'st?tiyuktimat?
prat?tyabh?v?detadb?dho'pin?st?tyarthani(ka?ka)rasy?t|na
c?rthakriy?sadbh?ve'pimithy?tvasyaucityam|d?yatehi
darpa?dyavalokin?dantadh?van?diraneko'rthakriy?prak?ra|
?uktik?d?n?turajat?dyarthakriy?nakvacidapisampadyate|nanu
prasiddhasatyamary?d?tikr?ntakhalvayapratibimbaprak?raiti
cet?na,
prasiddh?prasiddhamary?d?tikr?ntakhalvityapivaktu?akyatv?t|
nanu
tarhisaty?satyavyatirikt?tt?y?koirity?patat?ticet?satyam
|tt?y?
koiryadalaukikamatimahatp?rame?varasv?tantryamity?krandyate|
yad?nuguyenokta?r?matstotr?valy?m

sadasattvenabh?v?n?yukt?n?dvitay?sthiti|
t?mullaghyatt?yasmainama?citr?ya?ambhave||iti|

nanubimbavyatiriktapratibimbayogonakvacidapyupalabhyataiti
cet?satyam
|kikriyat?m|ataevahyetatp?rame?vara
sv?tantryamityasakd?cakmahe|nanubimbamevaitadastviticet?
na|
tallaka?yog?t|bimbahyanyasami?raa??nyam,svatantrameva
vastvityupalabhyam?natv?t|yath?darpa?nupa?liavadan?d?ti|
yadukta?r?tantr?loke

nanubimbasyavirahepratibimbakathabhavet|
kikurmod?yatetaddhinanutadbimbamucyat?m||

naivatallaka?bh?v?dbimbakilakimucyate|
any?mi?rasvatantrasadbh?sam?namukhayath?||iti|

nanvevapratibimbalakaasy?pyayogaiticet?na|tasyaiva
lakyam?atv?t|

yathoktatatraiva

anyavy?mi'sra?yog?ttadbhed??akyabh?sanam|
pratibimbamitipr?hurdarpaevadanayath?||
bodhami?ramidabodh?dbhedev??akyabh?sanam|
puratattv?dibodhekipratibimbanabh?syate||iti|

nanusaugatasiddhantas?dhit?dpratibimbav?d?d
yumadupakiptasya
kivailakayamiticet?ucyatete?hivittauvedyameva
pratibimbati,na
punarvittirvedye|asm?katusaugatasy?pisavidisavedya
pratibimbamarpayati,natusavedyesavititi
?r?pratyabhij?vivti
vimar?in?sthity?vittauvedyamivavedyecavitti
pratibimbamutp?dayati|
yadetadubhayamapivedituparame?varasyasphuraaprak?raiti
svacchatvotkarapratinakicidvaiamyamanubhavati|yad
vakyatiavi
?rohaap?seity?dau|tata?cayadubhayatrapratibimbati(ya?
ta)dvi?vavaicitryamity?khy?yate|yaduktamayaivasavidull?se

?dar?ayoriv?nyonyalambhitapratibimbayo|
?iva?aktyoranant?syurantarantaprasaktaya||iti|

tatr?pi
bodhyami?ramidabodhy?dbhedev??akyabh?sanam|
j?nasmty?dibodhyekipratibimbanabhayate||

itisam?na,evany?ya|tatracavettarivitty?tmanivedyasya
pratibimbanam,
vedy?tmanituvitteriti|sarvath?tasyaiva
sv?tantryasarambh?dh?no
vi?vavikobha|evas?khy?dipratibimbav?davailakayama
py?hyamitivivart?divyatireke?smadupakiptapratibimbapakaeva
prauhim?haukate|

yad?hu

ataprapacasyam?tvav?d?k?ryatvav?d?pratibhedav?d?|
asatyav?d?capare?a!?ambho!tavasthitineadapi
sp?anti||iti|

pratibimbatvityanenaitad?s?tryateyaddarpaaivavadan?diki
sv?tmani
vi?vapratiphalat?tid?ntady?vipratipannojana
pratisam?dh?yata
iti|sth?lopade??vadh?raena

svasyaivasphuraamukhyavi?vasminnadhiropyate|
nanunauk?dhir?hasyacalat?v?pag?taam||

itisthity?sv?tmaninihavi?vapratibimbanakriy?vaidagdhya
mukhyasphaikamukur?d?valpanairmalye'pivastuni
s?d?yenopacaryate
|anyath?hasa(ni?tihima)karaity?dis?dh?raasyopam?n?rthasya
kvipratyayasyavaiyarthyaprasagaiti|yadyapi
pratibimbat?ty?dyaupamyavyatireke?pyabhiyukt?prayujate,
tath?pi
tatsau?abdyanikar?vasth?y?mukt?rth?va?yambh?va|

itigurupadaparicary?t?tparyadhanomahe?var?nanda|
pratibimbav?dasampatsaubh?gyasvahday?rtham?cakhyau||

athacasarvo'yamup?yaprapacastattatpar?mar?akaky?vi?e?
rurukujan?pekay?pary?locita|p?ryantiky?
punar?r?hajan?dhir?h?y?
svasvabh?vaikap?ri?eyalaka?y?mavasth?y?mup?yatvameva
paryavasyati|tadvyatirekepunarup?yasphuratt?y?ev?sabhav?t|
yadukta?r?tantr?loke

y?v?nup?yob?hyasy?d?ntarov?pika?cana|
sasarvastanmukhaprek?tatrop?yatvabh?kkatham||iti|

?r?tantravaadh?nik?y?ca

up?yairna?ivobh?tibh?ntyam?tatpras?data|
saev?hasvaprak??obh?sevi?vasvar?paka||

iti||59||

athetthamupadiop?yaprapacapratilabdh?tmasvar?papar?mar?a
m?saloll?s?n?yogin?mati?ayam?khy?syann?d?ve?mantar
bahisvabh?vada?avicchedavyud?saniryantraanai?cintya
ni?cetum?ha

avik?robhayap?r?vec?apijasadke'rthe|
antarmukhoyog?bahirmukhaitikalpan?kuta||60||

arthyatesarvaipr?pyataityartha|sv?tmar?pa
kicidalaukika
tattvam|tatkhalumay?rapicchavailakayenac?abarhavad
dvayorapi
bh?gayorekar?patay?.?dh?ryate|c?amay?rapakaprakriy?tu
lokaprasiddh?|uktar?pasyac?rthasyaitadevap?r?vadvaya
yadahantedantayoraucity?dantarbahirbh?ven?sya
dvidh?'vabh?sam?natvam|tadvyatirikt?can?ny?
de?asphuratt?'sti,
paurastyap??c?ttyar?p?y?apyasy?etadantarbh?venopalabhyam?natv?t
|tayo?cap?r?vayosth?ladyavaambhopakalpitoyovik?ro
vedyavetttv?divyavasth?nibandhanovaiamy?nubhava,sa
vastuvtty?locan?y?manaucityasaraimanusarat?tyavik?ratvam|na
khalvahantedantayorubhayorapi
savitsv?tantryaparispandavyatireke?ny?
k?cidanupr?anaprakriy?sti,yadevavikriy?sabh?vyeta|artha
ityatra
kartarij?tar?ty?divatsaptam?siddhasvabh?vat?dyotayati|
tadarthamasminnarthe'vasthite

gr?hyagr?hakasavittis?m?ny?sarvadehin?m|
yogin?tuvi?eo'yasabandhes?vadh?nat?||
iti?r?vij?nabha?rakasthity?
vedyaveditsabandhapar?mar?asvabh?va
yogam?tm?nupr?anatven?g?kurvatastataevaparatattvaikya??lina
pram?tusv?tmanihat?r?pamantarmukhatvavedyavy?kepalaka?
bahipravtti?cetiy?kalpan?ktrim?prakriy?s?kutohetorastu,
na
kuta?cidapisagacchate|nim?lanonm?lan?tmanosam?dhyorapi
t?dkkalpan?m?tranipannatv?va?yambh?v?diti

bh?va|etaduktabhavati
tattatprauhapuruakalpanaikanirvy?ho
yo'yavedit?vedyam,?aktim?n?akti,patip??a,bhavan
bh?va,
dgd?yam,puruaprakti,?tm??ar?ram,antarbahi,pratyak
par?k,
satyamasatyamity?divikalpavy?kopa,sasarvo'pi

?ivod?t??ivobhokt??ivasarvamidajagat|
tasm?cchabd?rthacint?sus?'vasth?nay??iva||
vastuta?ivamayehdisphuasarvata?ivamayavir?jate|
calitv?y?syatekutrasarva?ivamayayata||

ity?dyanek?mn?yamary?day?p?rame?varaprak??aparam?rthametad
akhilamapiprapacam?locayatas?k?tparame?varat?pannasya
mah?puruasyasv?tmasvar?pavyatirekeakipram?aka
parisphuratviti|yadukta?r?matstotr?valy?m

yo'vikalpamidamarthamaalapa?yat??a!nikhila
bhavadvapu|
sv?tmapakaparip?ritejagatyasyanityasukhinakutobhayam
||iti|

yaccokta?r?pratyabhij?y?m

sarvomam?yavibhavaityevamabhij?nata|
vi?v?tmanovikalp?n?prasare'pimahe?at?||iti|

yath?coktamabhiyuktai

antarnirajanajyotirbahiraaucam?rtaya|
paritaparita?ayy?has?garuhat?lik?||
iti||60||

athade??dhvanevak?l?dhvan?'pyasyanaka?cit
sakocakalakopalepaityunm?layitum?ha

yog?j?garasvapnasauuptatur?yaparvaparip?im|
citr?mivamaim?l?vimar?as?traikagumphit?mudvahati||61
||

y?nyet?nij?garaprabht?nik?lakram?nupr?an?ni
parv?yavasth?vi?e?,tatralaukiky?yukty?
sarvas?dh?rayen?tha
viay?ktyab?hy?bhyantarobhayendriyajanyaj?gara,
antakaraam?traheturas?dh?ra?rthanirm??tm?vikalpasvapna,
sarv?k?re?rthasphuraa??nyat?sauuptam|yadukta
?r??ivas?treuj?naj?grat,svapnovikalpa,avivekom?y?
sauuptamiti|yaccokta?r?pratyabhij?y?m

sarv?kagocaratvenay?tub?hyatay?sthir?|
sis?dh?ra?sarvapram?t?saj?gara||iti,
manom?trapatho'pyakaviayatvenavibhram?t|
spa?vabh?s?bh?v?n?sisvapnapadamatam||iti,
t?vanm?trasthitauproktasauuptapralayopamam|itica|

yogidy?tudh?ra?dhy?nasam?dhir?p?yet?ni|y?ni
cittasyade?abandhodh?ra?,tattatpratyayaprav?hodhy?nam,
vedyavedakabh?v?divigalanasam?dhiity?gameulakyante|
tur?ya
punasarvayoginyayoginyapyekar?patay?'vatihate|kevala
t?dkpar?mar?akamatvamevayoginovi?ea|tur?yacan?matriu
caturthatailavad?secyamiti?r??ivas?trasthity?
j?grad?dyavasth?tray?nuvtt?mah?sphuratt?|upalakaacaitat|
yata
ekasmindvit?yam,dvayostt?yam,triucaturtham,caturu
pacamamityasy?rthasy?va?yambh?va|tatpunaraupade?ikatay?
s?tre
saghyoktam|e?caparva?y?parip?iranyonyar?patve
vyavasth?tmakatv?dekar?pat?,t?vy?khy?tasvabh?voyog?
mauktikam?iky?dyanekaratna??lin?h?rayaimivavimar??khyena
sarv?nuprave?apragalbhenaikenatantun?sakalit?kurvannudvahati
laukikaprasth?nollaghin?kenacidutkareapr?payati
tattatsvar?pat?par?mar?enasv?tmanyavasth?payati|tatraca
laukik?n?mapis?dh?raamavasth?trayamatikramya
paramapram?tr?patury?t?tasvabh?vatay?'vadh?ryam?a

turyamev?travimar?aity?khy?yate,yena
sraks?trany?y?dadhastanamavasth?trayakro?kriyate|tatr?pi
j?grad?dis?hacary?kr?ntasy?gasyapram?tsvar?p?nu
pravien??en?nusandh?yam?natay?kro?k?ryatva
kro?karaatvacetyubhayamapisagacchate|tath?hi
j?grad?diu
catasvavasth?suj?grajj?grat,j?gratsvapna,j?gratsuuptam,
j?grattur?yamity?din?r?peaparaspar?nuvedhaprat?yate|
tatr?buddhabuddhaprabuddhasuprabuddhamitij?grata?catv?ro
bhed?|

gat?gatasuvikiptasagatasusam?hitam|

itisvapnasya,uditavipula??ntasuprasannamitisuuptasya|
tur?yasya
tu

naitasy?map?r?turyada??sabh?vyatekila|

iti?r?tantr?lokasthity?manonmanamanantasarvatobhadramiti
trayo
bhed?|tury?t?teca

tury?t?tebhedaekasatatoditamityayam|

itin?ty?nityavimrat?dyotakasatatoditamityekobheda
upacaryate|(e?
ca?etasy?)sphuasphu?sphuo'sphuaityavabh?sabhed?t
sarvatr?nusy?ty?'vasth?naca|kram?llaka?ny?cakate|
yadukta
?r?tantr?loke

yasyayadyatsphuar?patajj?graditimanyat?m|
yadev?sthiram?bh?tisvar?pasvapna?d?a||
asphuatuyad?bh?tisuuptatatpuro'piyat|
trayasy?sy?nusandhistuyadva??dupaj?yate||
sraks?trakalpatatt?ryasarvabhedeughyat?m||iti|

tury?t?tatusarvatraikar?py?davy?kula
sv?tmar?paparamabhairavasvabh?vamanubh?yate|yaduktatatraiva
yattvadvaitabharoll?sadr?vit??eabhedakam|
tury?t?tatutatpr?huritthasarvatrayojayet||iti|

tenasuh?ktat?ryasyobhay?rthapras?dhanapr?galbhyamast?ti|
anenaiv??ayenopam?n??ecitr?mityuktam|tata?cayath?
m?ikyamauktikamah?n?lamarakat?dyanekamaigumphit?

h?rayairaruadhavala?y?mal?divaravaicitryavyatikarottaratay?
kvacit
kasyacidas?dh?raye'pivyatirikt??eavarasasarg?vin?bh?vamanu
bhavantyaparok?kriyate,evaj?gar?diparvaparampar?y?mapi
pratip?ditenaprak?reaparaspar?nuvedhavaicitryamanusandh?yata
ity?s?tryate|etaduktabhavaticicchaktisvar?po
mah?prak??an?m?
paramapram?tr?ponityodyantt?parispandas?ro
bhagav?stur?y?t?ta
bha?rakasv?nand?tmakapracayan?madhey?vacchinnapram?tt?
r?p?naud?s?nyasvabh?venat?riyeakaraabh?tenaprameya
pram?apram?traud?s?nyamiti,piapadar?pamiti,kriy?
j?namicchety?dya?eatrik?nupr?anametajj?gratsvapnasuupta
lakaamavasth?trayapratip?dit?laukikai?varyapar?mar?alaka?
yoga?aktim?kramya
svasv?tantryasphuratt?parispandam?traparam?rtha
manusandhattaiti|yadukta?r??ivas?treutritayabhokt?
v?re?a,
tripad?dyanupr?anamitica|yaccokta?r?spande

j?grad?divibhede'pitadabhinneprasarpati|
nivartatenij?nnaivasvabh?v?dupalabdhta||

iti||61||

nanuvy?varitametadde?ak?l?divikalpavaidhuryoddhura
?uddhasavitkal?kaivalyasvabh?vayoginasv?cchandya
svavyatirikt??eadehapr??divikalpopa?leavaimukhya??lina
ev?syopapadyate|taccanasabhavati,yasya
kasyacidvikalpopa?leasya
nityamavarjan?yatv?dity??aky?ha

ullok?nandasudh???dhurasodvejitenahdayena|
abhilaatilokay?tr?tintiicarvaaras?ntarayog?||62||

yo'yamullokasaekobrahmaa?nandaityupaniatprakriyay?
manuyagandharv?dyavacchinnapram?thday?nand?ti??y?
p?r?hambh?vabh?van?camatk?ras?ra

sv?ntarvi?r?ntisampatsaundaryam?trasvaparispandaka?cid?hl?dot
kara,sa
khalvamt?savasvabh?varasadvayavyatikarakalpan?y?rthakriy?
k?ritay?prak??avimar?asvabh?vasvar?pam?dhury?ti?ay?nubhava
pr?v?y?dyoginohdayamudvejayatiutky?nyatrasvapratiyogini
pad?rthepravartayati|t?d??c?yahdayenopakaraabh?tena
lokasya
deh?kabhuvan?dery?y?tr?prav?hanity?pravtti,s?
cic?phal?sv?davatpr?ganubh?tam?dhuryotkar?pekay?
ras?ntaramaml?dis?d?y?danyorasasampadyate|
yatrodvejitahdayasya
yoginaicch??aktirujjmbhate|yog?cch?y??ca
phalapr?ptiparyantatvama
vipratipannam|yadukta?r??ivas?treucittasthitivat
?ar?rakaraa
b?hyeuiti|k?ra?arkar?dyatyantamadhuropayogodvejitacetas?ca
pus?tintiy?dyamlapad?rth?ntar?bhil?olokaprasiddha|aya
bh?va?ar?rendriy?divedyavikobhavyud?sena
sv?tmam?tras?k?tk?ralakaasaukhyamavalambyoll?so
bahirviayabibh?ik?viklav?tmanaparimitasya
yogina?c?kityaprak?ra|
aparimitasyatup?r?hant?par?mar??tmak?navacchinn?nanda
parispand?sv?dasapr?t?tmanasv?tmapakanikipt??eab?hya
prapacatv?didant?nubh?tyava?yambh?va|tata?cavikalpasarvasva
vikobh?nubh?tivaicitryottaramidant?pad?varohaamapyanavacchinn?h
am
bh?vabh?suremahatipram?tparvayevaparyavasyati|yadukta
?r?kramas?treub?hy?dantaprave?o'bhyantar?dv?
b?hyasvar?p?nuprave?aiti|yath?cavy?khy?ta
?r?matkemar?jena
tatracab?hy?dghyam??dviayagr?m?dantaparasy?
citibh?maugrasanakrameaivaprave?asam?ve?obhavati,
abhyantar?cciti?aktisvar?p?ts?k?tkt?tsam?ve?as?marthy?deva
b?hyasvar?paidant?dinirde?ye|viayagr?mevamanayukty?
prave?a?cidras??y?nat?tm?sam?ve?oj?yateiti|yadabhipretya
?r?pratyabhij?y?muktam

vi?var?po'hamidamityakha?nandabhitaiti|

yaccoktamasmadgurubhir?nandat?avavil?sastotre
vayatvim?vi?vatay?'vabh?nabahirmukhasy?sya
tavonmukhasya|
svasahitavi?vavil?panodyatsvatantrat?nandamay?nam?ma
||
iti|

idamevahitadyoginoj?nasya?uddhatvam,
yadidantopa?lee'pyavaiy?kulyam|yadukta?r?candraj?ne

yenaprabuddhabh?venabhuj?noviay?nsvayam|
nay?tip??avabh?vaj?nacandrasak?rtita||iti|

kica,yadyadudriktam?dhuryopayogetintiy?dy?k?k?
tad?sv?d?devaprastutodvejana??nty?punarapi
madhuradravyasv?k?ra
s?marthyam,evap?r?hant?nusandh?n?didantopalambh?va?yam
bh?va|idant?nuagecat?dgahant?nuprave?asy?rthata
siddhirity?tmana?cakrakasthity?nityodyanttvapratinaka?cid
bhaga?ak?vak??a|yasm?didant?nupalabdh?vahambh?vasya
r?jyabhraasyevar?ja,tadvadahama??nuparakt?vidama?asya
bh?gasy?r?jakasyevar?jyasyanakiciccamatk?raucityam|yadukta
?ambhvaikyad?pik?y?mantargat?hiprak??avy?ptiridamiti
vi?r?myati
bahirgat?c?hamiti,etaddvayasarvajanaprasiddhamanapahnavan?yam
iti||62
||

nanvidant?y?m?y?yatv?va?yambh?v?dudbh?vito'yamahante
dantayoravi?eakathasagacchat?mity??aky?ha

y?bhirgh?tiyog?karaapra?l?bhirviayasaukhy?ni|
nijahdayodvamana??l?bhisphuraamayat?bhikaroti
trailokyam||63||

prakty?paramapram?tpad?dhir?ho'pi
svecch?m?treop?dhin?parimitapram?tbh?vamavataranataeva
prak???nandas?marasy?mtamah?hrad?yam?noyog?
y?bhirantarbahirindriya?aktilaka?bhiprav?hop?yaprakriy?bhi
?abdaspar??diviayavap?isaukhy?nigh?ti?tmas?tkaroti,
t?bhireva
p?n?yap?nopakramaprakaritavamathu??karastimyatstamberamahasta
pukarany?y?dvy?khy?tar?pam?tmahdayamanavaratamudvamant?bhi
pram?tpram?aprameyaparam?rthametattrailokya
svahdayalakaasphuratt?tmakavidhatte|ayabh?vayog?
hy?tmanaparapram?tbh?vaparimitapram?tt?y?manta
karaevet?nibahirindriyeut?nicacaityabh?m?budvamannanayaiva
n?y?pram?tr?ditrikamayamakhilamapilokavaicitrya
sv?tmasavid??y?nat?svabh?vam?dhatte|yadukta
?r?cidgaganacandrik?y?m

m?tmeyamitis?dhan?tmik?tvatktonmiatiy?vikalpadh?|
tvatsvar?pamakalakitatay?kasyadevi!viduonamuktat?
||iti|

evacavi?vagrasanayukty?sv?hl?dal?bh?nubh?timatsvasavidvamana
mudray?tasyam?y?yat?doa?ak?pyapamjyataitit?tpary?rtha|
tiu
imaakhusamatthaity?dik?y?g?th?y?pram?tr?di
tritay?tmanaprapacasyacinmayatvamunm?litam|atratutasya
cinmayatv?devahetorm?y?yat?r?p?pav?daparyud?saitivi?ea||63
||

nanvidayogin?nai?cintyam?av?dyup?yasavyapekatay?
vikalpakakyollaghanakamatv?danai?cintyapakamanupravi?at?ty?
?aky?ha

yath?tavasthitistath?ssvani?cintaitikhalu
pratihito'rtha|
tatr?pyastivivekaevamupadi?atitasyako'nya||

yadyapy?av?dyup?y?n?bhedaprath?nupr?anatay?
vikalpaparv?nuprave?a,tath?py?avevikalpaulbayam|??kte
tasya
sphuratt?m?tram|??mbhavetunirvikalpatvamityuttarottara
parv?nu??lan?duktar?pame?nai?cintyamavy?hatam|yatpuna
??mbhave'pyup?yas?m?ny?nuprave??ts?kmekikay?
kicidvikalpa?ak?y?avarjan?yatvam,tadapi
nirup?yaparvasannikar?
datyanta?uddhasavinmayasatparyantato
vikalpav?rt?nabhijat?y?
paryavasyati|tath?hi

yath?sthitastathaiv?ssvam?g?b?hyamath?ntaram|
kenaciccidvik?senavik?ranikar?njahi||

itisthity?tavopade?asyayenaprak?reasthitirvttirbhavati,
tenaiva
prak?reavikalpalaka?cint?matikr?mann?ssvaavy?kula
vartasvetiyo'yamup?yabh?milakao'rthasa
khalv?av?dikramollaghanenapratihita??mbhavat?tman?
p?ryantikaity?khy?yate|tatr?pika?cidviveko'sti|
pary?locanay?
kay?cidbh?vyam|yadutaevamityupap?ditay?bhagy?yo'yamupade?o
rahasy?rthaprakhy?panam,sakhalv?ssvety?dervidhyarthasya
sv?nyavibh?gar?pabhedaj?vitatv?tkikarmakakikartkov?
sy?dityubhayath?pibhavitun?rhati,taprati
karmakartbh?tayorupade:syopade?akayorvastuvtty?bhed?bh?v?t|
nanvevam?di(k?di?)bhedabhinno'nantaprak?rastattattantravart?
kalpan?prapacakathamiticet?upac?r?ditibr?ma|yad
vy?khy?tam?c?ry?bhinavaguptap?dai?r?tri?ik???str?rambhe
?r?devyuv?cety?dausv?tmadevataivaprabudhyam?n?vasth?y?
m?tm?napar?mar?en?navaratapcchatiity?di|yaccokta
?r?svacchande

guru?iyapadesthitv?svayadevasad??iva|

ity?di|tata?cayogin?metadakutobhayatvasvabh?vabh?tamiti
t?tpary?rtha|
sarv?k?rollasatp?rame?varaprak??apar?mar?aik?tmya
p?vaneprapacesv?tm?napratyavadh?n?'navadh?n?dervikalpa
kalpan?prak?rasyaparyantatoniprayojanatv?t|tadukta
?r?tantr?loke

tyaj?vadh?n?ninanukvan?madhatse'vadh?nacinuhisvaya
tat|
p?re'vadh?n?nnahin?mayuktan?puramabhyetica
satyabh?va||iti|

kica,evamupadi?atikasyako'nyaityanenasarvo'yamupade?a
prak?rastattvad?vat?ttvik?bhuvamavag?hataity?s?tryate|
yata
sv?tmaparame?varasyap?ratvopapatty?
prak?rakalpan?nupapatteryath?
tathetyanayorvaiyarthyam|b?hy?bhyantar?tmano
vibh?gasy?nupapatty?
tannibandhanasya
calitv?y?syatekutrasarva?ivamayayata|

itin?ty?gam?gamar?pasy?rthasy?v?stavatv?ttatpratiyogino
sth?n?sanayoraupac?rikatvamavipratipannam|purua?cottam?vadhi
iti
ny?y?dahamarthavyatirekeayumacchabd?rthasy?satkalpatva
c?parih?ryam|kvacitsatakvacinniedhaitisthity?cint?y?
ev?bh?v?t
tanniedhar?panai?cintyacanapr?m?yamanubhavati|
evam?ssvety?derapravttapravartan?tmanovidhir?pasy?rtha
sy?tr?sagatatvamity?disvayam?hyam||64||

itthamaty??caryanai?cintya??lin?yogin?
svabh?vamanusandadh?nastantraktsv?tmano'pitebhyo
vailakay?bh?v?ttatt?dksvabh?vat?par?mar?am?sala
m?hl?d?ti?ayamanubhavannetad?ve?avaiva?yodriktasvasavid?opa
gauravoccalaccittavtti?camatk?rottaram?ha

ahosas?rasukh?ti?ayaahosulabhamokam?rgasaubh?gyam|
truit?takakalak?aho?ivayogin?y?mal?siddhi||65||

??caryakhalvayasas?ralakaasukh?ti?aya,yo
jananamara?dir?patay?b?hyajanapratikle??tmaka|tath?
heyatay?
ni?c?yam?no'pimokapr?yatay?'sm?bhir?sv?dyate|yadukta
?r?matstotr?valy?m

dukh?nyapisukh?yanteviamapyamt?yate|
mok?yatecasas?royatram?rgasa??kara||iti|

??caryacedamokalakaasyasarvajanamgyam?asya
parame?var?nugrahaikalabhyasy?rthasyasaubh?gyahdayah?ritva
prati
saulabhyam

adamaalo'pyetattil?dy?hutivarjitam|

iti?r?tri?ik???str?diny?y?d?y?sa??nyamanubhavanam,
yadalipi?it?dyupabhog?dutpadyate|tadukta?r?mah?vanamunin?

alipi?itapurandhr?bhogapary?kulo'ha
bahuvidhakulayog?rambhasabh?vito'ham|
pa?ujanavimukho'habhairav?sa?rito'ha
gurucaraaparo'habhairavo'ha?ivo'ham||iti|

itthamekaikapr?dh?nye'pyanyony?viyogar?pamaucityamupal?lya
tayostul?dh?raavadatya(nta?nt?)vaiamyalakaamaik?tmya
hetuprayuktyopabhayann?hatruit?takety?di|?ivayoginon?ma

nadhy?yatonajapatasy?dyasy?vidhip?rvakam|
evameva?iv?bh?sastanumobhakti??lin?m||

iti?r?matstotr?valisthity?pr?adh?ra?dyuparodhavyatirekea
prak???tman??ivenasahabh?mn?pra?asay?nityayogenacayoga
vimar??tm?nasabandhama?nuv?n?mah?tm?na|te?y?
siddhisvasvabh?vacamatk?r?k?r?sphuratt?,s?y?mal?nakad?cid
vedyavedakadvitayasisvar?p?mubhayasvar?pat?matikr?mati|

yasyonmeanime?bhy?jagatapralayodayau|
tadantak?layogenasomas?ryauprak?rtitau|
j?nakriy?tmano?ambhumar?cyormelan?tmakam|

ityanek?mn?yaprakriyay?sakocavik?sar?pajatvakarttv?
parapary?yaprak??avimar?as?marasy?tmakay?maloll?sasvabh?va
tvam?gamev?mn?yate|taduktam?c?ry?bhinavaguptan?thap?dai
tatraj?t?n?monmeanimealakaenasakocavik?s?tman?
j?nakriy?lakaenasvabh?venasvaparispandanas?raevaiti|asya
ca
y?malasyaik?koiparabhairavasavitsv?tantryaparyantam,any?
c?tyantajaagha?diprak??aparyantaparisphurati,yat
sv?tmaparame?varasyodayavi?ramaasvabh?vam|aitibrahma
tatr?gatamahamityaitareyopaniatprakriyay?
nityoditodyogasvabh?va
?iva?aktimel?par?parudray?malamity?khy?yate|tadukta
?r?tri?ik???streityetadrudray?malamiti|atrahetustruit?

takalakatvam|?takohi?ak?nibandhanac?kityam|?ak?ca
sandehavipratipatty?dyanupr?anatay?sakdvibh?tasvabh?va
sv?tmasavidaikarasy?sv?dapratipraty?hatay?'nubh?yate|tasya
caitatkalakatvayatsvacche'pisv?tmani
m?linya?ak?'nuprave?yate|
t?d?a?c?yam?takastruyati|svav?san?paryantapraa?yati|
tad?
pratip?ditasiddhil?bhaitit?tpary?rtha|taduktam?c?ry?bhi
navaguptap?dainatvatravidy?vrat?dikicit
sahak?ribh?venopayogi|
kevalapar?kaa?ak?takatvamatropayogiiti|o
ity??caryadyotikay?
de?y?

dar?an?ntarak?nt?rakaakakadrumakoar?t|
kir?tako'pik?asthodattemantr?mtamadhu||

itisavidull?sasthity?
vratopav?s?dyupadravabahulop?yaprayojak?nanta
??str?ntarasakae'piprapace?r?madanuttarakramapraayana
prav?asyaparame?varasyaparamak?ruyam?tropap?diteyam?sm?k?n?
y?mal?siddhi,y??r?kulagahvar?diu

yattadakaramavyaktapriy?kahe'pyavasthitam|
dhvanir?pamanicchatudhy?nadh?raavarjitam||
tatracittavidh?yaivava?ayedyugapajjagat|

ity?din?bhogamokas?marasy?tmakatayopap?dyataity?sutryate|
tadukta?r?tantr?loke

asy?bh?mausukhadukhabandhomoka?citirjaa|
ghaakumbhavadek?rth??abd?iti||65||

nanvasminnakutobhayasavid?hl?dobhayasvabh?v?sv?davapui
puru?rthetadutkar?nuk?lay?k?lakramopakalpan?yay?
kay?cidatyantat?vrayop?sty?bhavitavyam|s?c?smad?desadyona
sampadyataiti?r?yam?at?m?trasaubh?gyametadarthonm?lanam,na
punasvahday?nubh?tiparyavas?y?ty??ak?kapayitum?ha

kaam?traspen?pyamtasvabh?ven?nenabhavena|
sarvottirasarvasarvaciralabhatesarvasaubh?gyam||66
||

yo'yamanv?di?yam?nobh?vasvahdayasphuratt?parapary?y?
mah?satt?sakhalu

yasmink?letuguru?nirvikalpaprabh?itam|
tadaivakilamukto'sauyantratihatikevalam||

iti?r?ratnam?l?mary?day?guruka?kap?talaka?t
k?lale?avi?e?tmanaka?devas?nupravio
bhavannapyamtasvabh?vacid?hl?dadvitayas?marasy?k?ras?rasvar?pa
tay?j?vanmukty?tm?mahopabhogobhavati|athav?ataeva
hetoramtasvabh?vonity?sv?dyat?naiyatyayog?t|asyocc?rekte
ity?rabhyaphalayadv?sam?hitamityanta
?r?tri?ik???strasthity?
muh?rtapraharav?sar?dik?lakramotkarakaky?nuvtteruparyupari
par?mar??nusy?tidar?itad?rhyayoga?casampadyataity?vtty?
yojan?
|t?d??cabh?venahetubh?tenasarvastiryaktvamanuyatvaj?vatv?
mtatvajaatv?jaatv?dit?ratamya??nyapram?tvargasarvasm?t

saman?ntap??aj?lamunmanyantepara?iva|

itisthity?vi?vavil?salaka?dbandhahetoruttira
?uddhacaitanyasvabh?vobhavansarvaciram

brahm?yuoda?aguavior?yuparasmtam|
sahasraguitatasm?drudrasy?yuparakila||
tasm?llakaguaproktam??varasy?yuruttamam|
tasm?tsad??ivasy?yuproktakoiguabudhai||
samudraguitatasm?cchivayordehadh?raam|

iti?r?laghubha?mary?dopap?ditabrahmaviv?dipuru?yua
pravttiparip??r?pak?lakramotkhaanenay?vatk?latattvasarva
p???dijaapad?rthasvabh?v?pattiparyantamidant?s?mr?jya
parama?iv?bh?var?pacaitanyotkarak?h?vadhikamahant?sampat
sabhogasarvasvacetisabh?yavi?vataduttiratvas?marasy?sv?da
s?m?n?dhikarayar?pasaubh?gyamantakaraaharaapr?v?ya
lakaa?l?ghyatv?ti?ayalabhatesvaparispand?tmakatay?
pr?pnoti|
ayabh?va?r?madde?ikan?thaka?kap?tasamasamayameva
pus?svahdayasav?dasaundarya??linoj?vanmokalakaasya
puru?rthasyopalambhaityatranak?cidvipratipatti|yadukta
?r?tri?ik???stresadyakaulikasiddhidam,sadyo
yogavimokadam,iti
ca|yathoktam?c?ry?bhinavaguptap?daietadyolabhatesa
l?bhak?laeva
napa?uiti|t?d?asyaivacabh?vasy?ntapar?mar?a
kriy?samabhih?retattadaim?dyai?varyasvabh?vo
bahirvibh?tiparispando'nubh?yate|taduktatatraiva

etadabhyasyatasiddhisarvajatvamav?pyateiti|
yadvy?khy?tamabhinavaguptap?daiabhy?senavin?pij?vanmuktat?
par?kaulik?siddhiiti|kaam?treti|kaikaevahi
par?mar?a

sakjj?tesuvarem?bh?van?karaavrajet|

iti?r??ivadidy?bahihevapi
pad?rthevasa?ayamarthakriy?
marthaprayojayati|kimutasvasvabh?v?tmaniparame?var?khye
bh?va
ityartha|yaduktatatraiva

ekav?rapram?ena??str?dv?guruv?kyata|
j?te?ivatvetatrasthapratipatty?dh?tman?||
karaenan?stiktyakv?pibh?vanay?piv?||iti|

atrapthaganek?rtha??lin?sarva?abd?n?marthaprapacaprast?vo
vist?r?yetyalagranthagauravea|yatsabh?ya
sarvas?myasvabh?v?
mah?rthasidh?ntopaniadunm?lyate|yaduktam?game

samat?sarvabh?v?n?vtt?n?caivasarva?a|
samat?sarvad?n?dravy??caivasarva?a||
bh?mik?n?casarv?s?movall?n?casarva?a|
samat?sarvadev?n?var?n?caivasarva?a||

iti||66||

nanvevaman?y?sas?dhyamarthapratipram?t?
saulabhy?vi?e?tkathamukt?muktavyavasthay?dvaividhyavyavah?ra
ity??aky?ha

g?h?dguhatarobhavatisphu?dapisphuataraea|
de?ikaka?kap?tepakaprathamonabhavatidhany?n?m||67
||

eapr?karaikatay?par?m?yam?no'rthoyasth?las?kma
praka?prak??avyakt?vyaktakar?karetiviupur?aprakriyay?
pr?kayamapr?kayacety?tmanyavasth?dvayamudbh?vayati|tatraca
yadag?hastambhakumbh?divyavah?raprati|g?haved?nt?di
nir?tamarthatattvam|tato'pyayag?hataro'tyantaguhyobhavati
|
yadukta?r?tri?ik???stre

etadguhyamah?guhyakathayasvamamaprabhoiti|

ya?c?sphuamantarikapras?n?dipratisphuastambhakumbh?di
prak??am?naprameyaprapaca,tato'pisphuatara
prakapr?kayo
bhavati|taccasokassaphuonahoikula?hoityatravitatya
vy?khy?tam|
evamubhayasvabh?vat?y?masyasv?tantryavyatirekean?nya
ka?cidup?dhirupapadyate|kathatarhimukt?muktavyavastheti
cet?
viayavibh?g?ditibr?ma|tath?hide?ikasyakul?c?ryasya
ka?kap?te?aktip?t?vin?bh?tesabhavati
dhany?n?mapa?cimajanman?ke?citpram?t?prathama
pakap?rv?rdhaprastutog?h?dg?hataraityevar?pakalpona
bhavati,kitarhi,sphu?tsphuataraityevam?k?ra|

d?yate?ivasadbh?vakapyatep??asacaya|

itin?ty?d?nakapaalakaad?k?vin?bh?todvit?yaevate?
pakasampadyate|tata?cade?ikaka?kap?tadhany?n?pus?
parama?iv?bh?valakaomoka,tadanye?p??av?ve?asvabh?vo
bandhaitivyavasthetit?tpary?rtha|atrade?ode?an?
sv?tmapratyabhij?pan?r?parahasy?rthopade?an?tm?
svabh?vo'sy?st?tivyutpatty?gurun?tha?ar?r?nupravia
parame?vara
evak?ruy?davacchinnapram?tr?pa?iyamutt?rayat?tyudbh?vyate|
yaduktam?game

kul?c?ryamadhih?yadevod?kayit??ivaiti|

yaccokta?r?tantr?loke

guruhdayanivia?akaro'nugrah?t?iti|

etena

d?kay?mucyatejantupr?tibhenatath?priye|
gurv?yatt?tus?d?k?baddhabandhanamokae||
pratibh?svasvabh?vastukeval?bh?vasiddhida|

iti?r?kiraaprakriyay?pus?svapratibh?m?tranipadyam?na
mok?nubh?v?n?mapiparyantatakicidde?ikan?th?nugrah?
va?yambh?vaevetyuktabhavati|yenaparame?varasv?tantry?dh?na
vijmbhitevi?vasminnetad?j?mantareate?t?dkpratibhaivana
sapadyate|parame?var?nupravia?ar?rasyaivacabhagavato
de?ikan?thasyad?k?dyalaukikakriyopakepakamatvamiti|tasyaca
ka?kap?tesat?tyanenakevalac?kuyevad?k?khy?yate|
y?vad?ava??kta??mbhav?khyaprak?ratray?nupravi?stattadde?a
k?lasvabh?v?nuguy?dyanyatamaucitya??linasarve'pitatprak?r?
par?m?yante|yataka?kon?maguroranugr?hya
pratyanuve?ayitumi?svahdayasavinmay?
??mbhavy?dya?ead?k?nusy?t?dk?aktirity?khy?yate|yad?hu

s?casarv?dhvasamp?ram?trasavidabhedin?|
guru?'nugrahadhiy??iyeyadavalokanam||iti|

tatragurormantrodbh?vanadv?r??iyasya?ravaam?trapr?dh?nyena
svar?pasam?ve?ad?yin?d?k?av?,kualin??aktyullekhan?tmik?
manovy?p?r?nusandhey???kt?,sarvavikalpavaimukhyena
svasvar?p?vibhinna?ambhusam?ve?asvabh?v???mbhav?tiviveka|
eva?aktip?tasyat?vrat?vrataratv?dayo'pibhed?svayam?han?y?
|
sarvath?de?ikan?thacaraa?u?r??m?tr?nupr?anametat
kaulikasiddh?nt?nusandh?namitirahasyam|yaduktamayaiva
?r?p?dukodaye

gurumattaivana??streparamaphalamucyateiti|

yaccokta?r?mah?bh?rate

tasyad?t?ramanuttarasyanidhinidh?n?caturanvay?n?m|
yen?driyantegurumarcan?yap?p?llok?ste
vrajantyapratih?n
||iti||67||

nanusrot?sihicatv?ri
parame?varapra?t?nyantarvidbhir?driyante
|atratvanuttar?mn?y?nu??lanapr?cury?tpuru?rthop?yatay?
pratyap?di|tadatr?prayojakatvamanyatr?n??v?sa?ak?v?
prasajyeta|
yenobhayatr?pyanaucityamity??aky?ha

?st?many?vidy?catusrotas?mapis?gar??miva|
enamev?mtamayamathn?timanth?nabhairavodeva||68||
parame?varohisarv?nugr?hakatay?

pupegandhastiletailadehej?vojale'mtam|
yath?tathaiva??str??kulamantapratihitam||

iti?r?tantr?lokasthity??rutismty?diub?hyavidy?su
kaulikyev?vag?hyeti,?r?matsrota?catuaye
cainamev?rthamupasanna
janamanubh?vayitumudbh?vayat?tyasmanni?caya|yad??ayena

s?khyayogap?car?traved??caivananindayet

ity?gamev?khy?yate|tatra

ny?y?gam?dimadupekitamapyas?ra
sv?ktyakecidadhikamadamudvahanti|
nirm?lyamujjhitamapiprabhu?pthivy?
ceyohim?rdhnivinive?yaparibhramanti||

itin?ty?b?hyatven?vabh?sam?natv?danyatay?bhimat?
s?khyayog?disvabh?v?vidy?t?vad?st?m,anutth?namev?sy?
bhavatu|vidyetij?t?vekavacanam|alamatra?rutismty?d?n?
b?hyavidy?n?mah?rthop?yatay?praty?yanapr?galbhyenetiy?vat|
taccasa?visesaiaa(?lo2)ityatravist?ryapary?locitam|
y?ni
punaralaukik?nivaitatyag?mbh?ry?kobhyatv?dis?dharmyea
samudrasth?n?y?nicatv?rip?rvadaki?dikramea
parame?varamukhacatuayapra?t?nisrot?si
svacchasv?du??tal?bhyantar?hl?darasottaratay?
sv?tmasavitprav?har?p??j?,te?
sabandhinamantast?tparyakaky?r?hatay?
g?hasvabh?vamenamev?mtamayasvasavid?tman?
kenacid?hl?denapraktamarth?ti?ayamanth?nabhairav?tm?devo
mathn?ti|tattatsrotapratip?dy?rth?ntar?n?darottara
sv?tma?akty?
pthakpi?ktyotth?payati|etaduktabhavatib?hyavidy?su
nttag?taprabhtayo'pikal?svasphuratt?nusandh?n?vasth?y?
sahdayahdayasavidaik?gryalakaasyacamatk?rotkarasya
prayojakatay?paryantatomah?ntamev?rthamunm?layanti,kimuta
veda??stretih?sapur??daya|kevalate?
p?rampary?dup?yabh?tatvamevabhedaityatravandhyo
v?kov?kyopany?saprabandha|alaukiketusrota?catuaye
j?nayogakriy?cary?pr?dh?nyenapthak
pthagupap?dit?rth?ntaraprapace'pyantatogatv?
pr?pyabh?mik?tven?yamev?rtho'vasth?pyate|yaduktam?game
catur?j?ko?abh?t?miti|yaccavy?khy?tamasmatparamagurubhi
?r?madjuvimar?iny?mcatup?h?dhih?tmah?savid?lambanena
pravttacatusrotor?p?mah?padav?catur?j?,tasy?ko?abh?t?
mah?dhih?tr??evadhist?miti|yaccokta?r?kramakelau
v?madakiatantr?divapyetanmayamevasarvanirvahat?timantavyam
iti|
evacasarvadar?ana

s?ratv?damuya?r?mah?rthakramasyasarvasrototi??y?ko'pi
?l?ghyatvotkaradhvanyate|yadukta?r?mah?nayaprak??e

evavidhayadadhigantumih?tmatattva
mithy?vikalpavibhavoddalanacasamyak|
yuktimah?nayamay?navih?ya?akya
sarvottamottamatamohitatomah?rtha||iti|

ataeva
hyanyatr??ara?n?metadeka?araatvamatyantadurghaaghaana
pr?galbhyodbhaamudgh?yate|yad?hu

sarvop?yaparik??stemah?rth?rthinakilaiti|
astin?ny?gatiste?vikalpagr?sas?has?titica|

ya?c?yamevavidh?rthamathanapragalbhobhagav?n,ataeva
sarvaparyantapratih?sth?nar?poyakule?vara,saevayata
sva?akti
nirmathyasy?dik?r?,ataevavidha?r?manth?nabhairava
nam?m?tisabandhaiti?r?kramakelikpty?
svecch?m?travijmbhita
vi?vakobhatay?'nubh?yate|tasyakaulikeutantreubhairavaiti
pr?yo
vyapade?obhavati|bh?ravasas?racakit?pr?ina,
te?mayamabhayaprad?yitay?sabandh?tiv?,bh?sas?arac?kitya
tannibandhanoravapr?in?m?krandastasyapravartakaitiv?,
pratip?ditac?kityanivttayemanasipar?m?yatay?vartataitiv?,
bhiya
pa?usabandhin?muddi?yaravaayaccha(bda?bdana)
tatsvabh?v?n?m?hai?vary?d?n?varg?dhih?tr??sv?m?ti
v?,lokasabandhin?bhiyarautid?tavyatay?par?m?at?ti
bh?rurmtyuk?l?diravacchinnobhayakaravargastasy?pibhayakara
itiv?,
bh?ninakatropalakit?nicandras?ry?d?nijyot?it?n?rayati
prerayat?ti
bherak?lastav?yayanti?oayant?tibherav?k?lagr?sarasik?
mah?yoginaste?madhih?tetiv?,vi?vaprati
bharaaramaavasan?n?prayojayitetiv?,bhairavaityucyate|
yadukta
?r?kemar?jena

bh?r??mabhayapradobhavabhay?krandasyahetustato
hddh?mniprathita?cabh?ravaruc?m??o'ntakasy?ntaka|
bherav?yatiyasuyoginivahastasyaprabhurbhairavo
vi?vasminbhara?dikdvijayatevij?nar?pa?iva||iti|

sacadeva,d?vyatekr??vijig??dyanek?rth?bhidh?nas?marthy?t
|
tatraheyop?deyat?divikalpavaimukhyena
svasavidekaghanatayoccalana
kr??|sarvotkareavartitumaunmukhyavijig??|
nirvikalpe'py?tmani
vikalpaprath?par?mar?ovyavah?ra|avabh?sy??eaprapac?va
bh?san?vin?bh?t?svayamprak??at?dyuti|svar?pal?bham?rabhya
sarv?mn?yapravttiparyavas?n?spadatvastuti|sy?diu
ktyevicch?j?nakriy?tmaka?aktitray?g?k?rogatiriti|tadukta
mayaiva

nai?cintyotkaamuccalannabhilaansarvottaravartitu
svasminbhedamabhedite'pivim?ansv?tm?vi?easphuran|
arth?n?mudayavyayapraktibh?rucchr?yav?nicchay?
devodkkriyayoprad?ptamahim?bh?veuvod?vyatu||68||

nanukathamatyantabhinnamantratantrapaddhatip?rampary?di
prak?rasy?pyasyasrota?catuayasyaphalotpattipratyetadaika
r?pyamity?k?k?madhikipanprakr?ntasyamah?tantrasya
nikamarthatattvasagraheodgh?ayitum?ha

hantarahasyabha?momuh?!m?bhramatagarbhagoleu|
aty?sannahdayapary?locayatatasyodyogam||69||

hem?h?!m?y?moham?linyakajjalakaluit?tm?na,tataeva
?ar?r?dyahant?nusandh?navantapram?t?ra!vayametekecana
de?ikaka?kap?tapratyakit?tmai?varyocchr?y?
par?nujighk?ve?avaiva?y?kr?ntacittavttaya?casanta
tadetatparamaghyayogin?n?mukhesthitam|

itisthity?gopyamarthatattvabha?movaikhar?v?kparyanta
par?m??ma|any?bhimukh?k?r?duktar?pasarambhopany?sohi
tanmanasit?dkpar?mar??rpaavin?nasagacchate|anyath?
vaikhary?vaiyarthyaprasag?dity?mantryam??n
puruavi?e?narthatattvakicitpar?mar?ay?maityuktabhavati|
tatra
bhaitavyamarthamavasth?pyamadhyetadaparij?nop?dhikamupa
drav?dhikyatatparij?naprarocan?t?tparyeopap?dyatem?
bhramata
garbhagoleviti|kimitijanan?jaharagahvar?ntarv?sakle?amanu
bhavat?'n?y?senakasmi?cittatprat?k?rop?yevidyam?ne'p?tiy?vat
|
m?bhramatetigarbhagahvarabhramaaniedh?bhidh?nena
vakyam?asy?rthasyatatpratibandhap?avapratyavyabhic?ro
vyajyate|
garbhav?sohyupadrav?nubh?t?n?par?bh?mi|bhramaenacatasya
m?t?pitsahasr?iitiny?y?danekak?l?nuvttatvam?kipyate|tacca
jananamj?tasyahidhruvomtyuitibhagavadg?t?n?ty?,
vin???ghr?ta
utp?daiti?r?matkemar?jokty?camara?nubh?tyavin?bh?ta
tadubhay?ntarbh?tac?khilamapidukh?nubh?tib?hulyamiti
janmamayy?p?ay?sarvamapisas?ravyasanamupasaghyate|
yad??ayenokta?r?laghubha?rake

j?tvetthanapunasp?antijanan?garbhe'rbhakatvanar?
iti|

athabhaitavyamev?rtha
bhaitumasy?tyantasulabhatvopap?dana
dv?r?p?hik?badhn?tiaty?sannahdayamiti|yadida
aadhvoll?sasamair?pasyasva?ar?rasy?nupr?anatay?'vatiha
m?namavikalp?vasth?y?taduttirollekhaca
satprak??avimar?advitayamel?palakaamantastattva
hdayamityucyate,
tasyaparvat?granad?t?r?divannakad?cidan?satti?ak?sambhavati,
svasvar?p?vibhinnatv?detad?sattipratyati?ayasy?nubh?yam?natv?t
|
t?d?asyac?syacaudyogoyatakuta?cidapy?k?r?daud?s?ny?
pahastanasvabh?vamudyanttvam,tatparita
icch?j?nakriy?parispanda
pravartit??eavi?vavyavah?raprath?par?mar?ap?rvakam?locayata
?tm?nuk?ly?davalokayadhvam|yasminnekatraivas?dhyecatusrota
pravartit?mantratantr?dayaprabhajan?bhivyajanaiva
vyajanav?t?yana

vastr?calabhastrik?ph?tk?raprabhtayobahuprak?ramup?y?
upap?dyante|yenacakaam?tr?nubaddhen?pijananamara?dya
?eopadravavyud?sa??l?j?vanmokalakm?mahopabhogasapadyate|
sacodyogakad?cidindriyaparispand?nubandh?kriy??aktisph?rar?po
r?paras?diviayagrahaakautuhal?dbahiprameya?ayy?madhi?ayya
vy?kepavibhramamanubhavati,kad?ciccaj?na?aktyavaabdho
viayebhyapraty?vtyasv?tmam?travi?r?ntisvabh?v?
pratyag?nandasampadamupabhukte|yadubhayadaamua
kram?tmakatay???strevanu?iyate|yaduktam?game

muanaj?nar?peadaanacakriy?tman?|
muadaakramautenamatauj?nakriy?tmakau||iti|

staimity?dir?p?vyavasth?hdayasyaka?cidudyamaprak?ravi?ea|
yaduktalakm?tantre

stimitayatparabrahmatasyastimitat?smyahamiti|

t?d?asyacahdayasyodyogen?kr?ntelokavyavah?re

tasm?ttattvamatattvav?nabh?nenavin?bhavet|
svas?mar?jyava??dbh?natattattv?tattvayosamam||
yath?yath?prath?pusa??mbhav?s?can?par?|

ity?din?ty?gr?hyaviayapratiniiddhatvamaniiddhatvaveti
t?ratamyacint?y?nakasy??cidapyavak??a,yato
vidhiniedhaviayayordham?dharmayor?locyam?nayo
s?m?nyavi?eabh?v?dadhik?rivibh?gavaicitry?danyony?viruddh?neka
??stramary?d?bhedavyavasth?pan?nupr?anatv?ccana
kicinnaiyatyam?lokyataitisarva?r?vyo'rtha|aaak?astu

dh?karm?kagat?dev?niiddhairevatarpayet|

itirahasy?mn?yany?y?danya??stravigarhit?nimahil?madyam?s?d?
nyevadravy?yasmadup?sy?n?devat?n?sapary?su
paribarhatay?'bhyarhit?n?ti|yadukta?r?mah?nayaprak??e
anyair?v?rakatvenayebh?v?parivarjit?|
tairevaj?nin?marthaj?jval?tipar?citi||iti|

prapacitapr?yacaitatpr?gevetyalaromanth?n?nubandhena|
bhramatety?dilopratyayena

t?tetikicittanayetikici
nmametikicinnamametikicit|
tavetikicinnatavetikicid
bhautasvayabahudh?m?lapestvam||iti|

iti?r?mad?lasoktiyukty?m?y?vy?m?hacetasapa?ujanaprati
?ocan?yat?dyotyate|hantetyanenatu
tantraktastadaparimjyamanyajana
pratyamandak?ruyotkaraiti||69||

ath?smatpras?dhitamauttaramarthatattvamev?nye?
vy?s?d?n?mapimah?mun?n?mantaranusandhey?devat?,yena
tatpra?teuprabandheut?tparyapary?locan?y?mahat?
kahenaitadev?rtharahasyamudgh?yate|yath?
bhagavadg?t?s?paniatsvityucc?vacasy?syaprapacavaicitryasya
?r?madanuttar?mn?yasamudra??karopasneha
ev?nupr?anatay?'vatihataity?s?trayitum?ha

enamevamah?rthayuddh?rambhep?uputrasya|
oa?asahasra?aktirdevaupadi?atim?dhavaiti?ivam||70||

yo'yamah?prabandhenopakr?nta

bh?v?rthasamprad?y?rthonigarbh?rtha?cakaulika|
tath?sarvarahasy?rthomah?tattv?rthaevaca||

ity?mn?yasthity?tattada?e?rthatattvavaicitryasamayadhih?na
r?patay?mah?nsarv?rthabhedaprabhedakro?k?ravicakao'rtha
pr?pyatattvam,ya?ca

nasann?sannasadasannacatannobhay?tmakam|
durvijey?his?vasth?kimapyetadanuttaram||
naiadhyeyodhy?trabh?v?nnadhy?t?dhy?navarjan?t|
nap?jyap?jak?bh?v?tp?j?bh?v?nnap?jaka||

iti?r?tantr?lokasthity?
vikalpav?rt?s?rthasarvasvott?rasvasv?tantryaika
ghanatopabhitasvabh?vo'nubh?yate,tamenameva
oa?asahasra?akti
oa??dhik?(?)vil?salakaamak?lakalita?r?k?lasakara?
bh?vamanubhavanataevadevakr??dyanekaparispandapragalbho
m?dhavo
mah?lakm?vallabhomadhukulottasa?cabhagav?anyuddh?rambhe
kauravap?avasen?sagharopakram?vasth?y?
p?uputrasy?rjunasyopadi?atiup?dikaditiy?vat|
pr?ktabh??y?
bh?tavartam?n?dilak?ranaiyaty?bh?v?t|yadv?bhagavat?
pratiyugamevamasyabh?rat?divy?p?rasyapravartyam?natv?t
prav?hanityatay?vartam?natvamitilaprayoga|tatra
yuddh?rambha
ityanena

t?nsam?kyasakauravyasarv?nbandh?navasthit?n|
kpay?paray?viovi?dannidamabrav?t||

ityupakramya

ahobatamahatp?pakartuvyavasit?vayam|
yadr?jyasukhalobhenahantusvajanamudyat?||
yadim?maprat?k?rama?astra?atrap?aya|
dh?rtar?r?raehanyustanmekematarabhavet||

ityantamarjunasyapr?c?n?nekav?san?nusy?t?tp??av?ve??t
?rautasm?rt?dib?hy?mn?yaniiddhapitpit?mah?disvajanahanana
lakaap?takaprativicikits?,tatpravttaca
r?jyal?bh?dya?ea
saukhyavair?gyam,tannibandhanovaiklavyodaya?cadhvanyate|
m?dhava
ityanen?rjunenasah?syakicidyaunasambandhamunm?(layitv??
lya)

kutastv?ka?malamidaviamesamupasthitam|
an?ryajuamasvargyamak?rtikaramarjuna!||
m?klaibyagacchakaunteya!naitattvayyupapadyate|
kudrahdayadaurbalyatyaktvottihaparatapa!||

ititapratibhagavato
rahasy?rthatattvapratyabhij?panaunmukhyam|
anantaramasyaiva
k?rpayadoopahatasvabh?vapcch?mitv?
dharmasamm?hacet?|
yacchreyasy?nni?citabr?hitanme?iyaste'ha??dhim?
tv?prapannam||

itik?rpayalaka?n?thyapravtt?t?iyabh?v?ddevasya
k?ruy?kr?ntahdayat?,

yaenavettihant?raya?cainamanyatehatam|
ubhautaunavij?n?ton?yahantinahanyate||

ity?din?bh?madro?dya?ea?ar?r?ntarbh?tasy?tmano
nityatvavy?pakatv?diyog?danyajanahanyam?natv?dyasabhavod
bh?vanadv?r?laukikavatkib?hya??strabibh?akay?
k?taryamanubhavas?titasyoparyanugrahodreka?conmudryate|
oa?asahasra?aktirityanena
bahioa?astr?sahasrasambhogamiv?ntarapi
oa??dhik?(?)par?mar?apr?balyop?r?ha
tattadav?ntara?aktisahasrasam?ve?am?vedayat?devasya

dar?ay?m?sap?rth?yaparamar?pamai?varam|

itivai?var?pyapradar?anaucityam,

k?lo'smilokakayaktpravddholok?nsam?hartumiha
pravtta|

ity?tmanom?h?tmyaprakhy?panapr?cayam,

namonamaste'stusahasraktvapuna?cabh?yo'pinamonamaste
|

ityarjunastutisahasrasandhukyam?atejaskatv?t

ityarjunav?sudevastathoktv?svakar?padar?ay?m?sa
bh?ya|
??v?say?m?sacabh?tamenabh?tv?puna
saumyavapurmah?tm?||

itibh?yap?rvasvabh?vapraty?nayanam,

athacettvamahak?r?nna?royasivinakyasi|
ity?tmokt?rth?nanuh?nemah?vipadr?papratyav?yopap?dana
cetyanyadukar?y??cary?ikarm?y?khy?yante|devaityetat
kr??dyanek?rth?bhidh?namukhena

raso'hamapsukaunteya!prabh?'smi?a?is?ryayo|
praavasarvavedeu?abdakhepauruanu||

ity?din?prapacenatasyabahirvibh?tiparispand?opam,

sarvasyac?hahdisanniviomattasmtirj?namapohana
ca|
vedai?casarvairahamevavedyoved?ntakdvedavidevac?ham||

ityuttarasphuraaprak?rac?ha|m?dhavap?uputra?abd?bhy?
bhagavadarjunayorubhayorb?hyav?san?vailakay?bh?ve'pi

bah?nimevyat?t?nijanm?nitavac?rjuna|
t?nyahavedasarv?inatvavetthaparantapa||

ity?dyasyas?rvajy?di?aktyaulbayamanyasya
tadviparyaya?cetyanayoranugr?hy?nugr?hakabh?vaucityam?s?cyate|
upadi?at?tyetatsarvatr??da??dhy?y?nusy?tamag?gi
bh?vabhagy?b?hy?bhyantarobhaya??stratattvat?tpary?spada
s?khyayogaved?nt?divaicitryavyatireke'pi

apicetsudur?c?robhajatem?mananyabh?k|
s?dhurevasamantavyasamyagvyavasitohisa||

iti,

manman?bhavamadbhaktomady?j?m?namaskuru|
m?mevaiyasisatyatepratij?nepriyo'sime||

iticasv?tmadevat?m?trop?stipr?dh?nyamabhivyanakti|
mah?rthamityanena

yom?pa?yatisarvatrasarvacamayipa?yati|
tasy?hanapraa?y?misacamenapraa?yati||

apicedasip?pebhyasarvebhyap?pakttama|
sarvaj?naplavenaivavjinasantariyasi||
sarvadharm?nparityajyam?meka?araavraja|
ahatv?sarvap?pebhyomokayiy?mim??uca||
neh?bhikraman??o'stipratyav?yonavidyate|
svalpamapyasyadarmasyatr?yatemahatobhay?t||
ititej?nam?khy?taguhy?dguhyataramay?|
vim?yaitada?eeayathecchasitath?kuru||

itibhagavataphalgunaprabodhan?vasth?y??r?madanuttarasrota
pras?dhit?rthaprakhy?panap?ityaprat?yate|m?dhava
p?uputr?yopadi?at?tiguru?iyabh?vodbh?vanena

imavivasvateyogaproktav?nahamavyayam|
vivasv?nmanavepr?hamanurikv?kave'brav?t||
evaparampar?pr?ptamimar?jarayovidu|
sak?lenehamahat?yogonaaparantapa!||
saev?yamay?te'dyayogaproktapur?tana|
bhakto'simesakh?cetirahasyahyetaduttamam||

itiguruparvakram?tmanasambandhasy?va?y?nusandheyat?dyotyate|
p?uputrasyetyarjunasyakul?natv?dyavin?bh?tasaujany?digua
yogamulligayat?

idaten?tapask?yan?bhakt?yakad?cana|
nac??u?r?avev?cyanacam?yo'bhyas?yati||

ityayogya?iyapratyetadarthaprak??anasy?vihitatvam,yogya
pratitu
kalpyam?nasyapuru?rthaparyavas?yitvacopap?dyataiti|

p?r??aryomah?yog?dhairyag?mbh?ras?gara|
bh?ratebhagavadg?t?madhiktyedamabrav?t||

yatkuruketram?kramyadh?rtar?reudhanviu|
p?aveucasajjeusaghy?kauhi?ka?t||
pitnpit?mah?nbhr?tnputr?npautr?ngur?napi|
hantavy?n?tmahastenaprekyavaiklavyavihvalam||
trasyantakarmaakr?r?davadh?t?havodyamam|
b?bhatsam?nab?bhatsunisphar?jyasampadi||
anusandh?yabhagav?nmukundorukmi?pati|
k?ruy?kr?ntahdayasyandanasthatamabhyadh?t|
hantakitavasavttamak?eka?malottaram|
vaiklabyatyajyat?metallokadvayavigarhitam||
kapit?tavakobhr?t?kogurukecab?ndhav?|
tvamevat?vatkon?mak?ruyan?makitava||
p?trametasyaka?casy?tkenakov?'bhihanyate|
bahvyas?m?nyatobh??kalpyanteloka??strayo||
vi?eamaparij?yat?bhyom?bh?dbibh?ik?|
itilokottar?marthamudr?munmudrayankram?t||
prasag?nuprasagenavi?vavikobhakalpan?m|
ak?lakalitasvacchasvacchand?nandacinmay?m||
ni?cinvanni?calasv?tmasarambhaikavijmbhit?m|
uparyudriktak?ruyov?rendrasavyas?cini||
k?lagr?saikarasik?k?lasakar?kal?m|
anupravi?yayogenakhecar?khacitaujas?||
svabal?krama?opavy?ptakaulakramobhavan|
dattv?lokottar?tasmaidimaskhalit?rciam||
pr??upradar?ay?cakrevai?var?pyamanugrah?t|
b?havoyatrako??koayasphuradagad?||

sahasr??sahasr?imurdhn?camukuasp??m|
yadantas?gar?sarvesarvecakulaparvat?||
k?nan?nicasarv?isarv?sarvasah?'pyabh?t|
bh?madroakpadrauikaraduryodhan?daya||
?alabh?ivayadvaktrajv?l?m?lambya?erate|
tad?lokyasasantr?sas??caryacadhanajayam||
abhragambh?ranirghoobhagav?nabhyabh?ata|
pa?yavi?vamay?grastam?k??d?pit?maham||
vil?yam?najihv?grejyotirjv?l?kal?pini|
yatraka?dakha?n?brahm??n?parampar?||
samudrabudbudany?y?dunmiantitruantica|
atrabh?mamitodroamiha?alyamitakpam||
pa?yabhasm?kt?nbandh?nmayyakayyamah?rcii|
majjv?l?l?has?rasaccar?caramidajagat||
pr?c?nav?san??eadagdhavastramiv??nute|
tadut?hajahisvairam?ttas?r?nmah?pat?n||
yenatet?kab?asyadoo?auryaprathiyate|
itiphalgunam?karann?tmai?varyavijmbhay?||
kram?dakramacicchaktisv?tantryanm?lanakamai|
avadh?ritaved?dib?hyavidy?viambanai||
?cak?airavaiamyakarm?karmavikarma?m|
vikalpakalpanoll?sagr?sat?tparyayogibhi||
niiddhasy?pyanuh?nevihitasy?pyatikrame|
pratyav?yavyudasyadbhisvacchasatsavid?n?m||
laukike'pyupayukt?n?dharm??manumantbhi|
svasaviddevat?m?trasapary?p?rad?vabhi||
cittasy?ntarniicadbhiradvait?mtacandrik?m|
unm?layadbhir?m?lam?y?m?linyav?san?m||
sacchidyasa?ay?takamarpayadbhirahaprath?m|
sth?payadbhiran?h?ryapr?tibhasthairyam??aye||
citsvabh?vatay?sth?tusm?rayadbhisvamudyamam|
pram?airyuktibhistarkairanuv?dairnidar?anai||
??akottaracarc?bhiranyai?cagamakaikramai|
prak??ayadbhirvi?vasyapratih?mauttarakramam||
spaairavy?kulairv?kyairanyony?nvayabandhurai|
bahudh?puar?k?kap?avapratyabodhayat||
so'pitatkaam?rabhyasvavimar?avicakaa|
lakm?manubhavans?k?jj?vanmokaprath?may?m||
kapayitv?vipakatacicchakty?t?vravikrama|
agrajacapratih?pyasvasyar?jyeyudhihiram||
svasarambh?nuguyenasvairavyavaharanbahi|
k?lamah?ntani?cintovijah?ravi?khala||
etadvitatyavikhy?taikramakelaukul?game|
n?th?bhinavagupt?ryaipary?locitam?dar?t||
evar?m?yaek?vyev?lm?k?ye'pidh?mat?|
praharanta?ar?reunatepa?yantir?ghavam||
indriy?rtheutihantabh?t?tm?namivapraj?|
ity?disv?tmavisph?rtipradh?nasvayamuhyat?m||iti|

?ivamiti|yadidag?th?saptatyanukr?ntam
upasarganip?t?dyav?ntara
vy?p?ropaskt?bhidh?vyajan?dyaneka?abda?aktivaicitry?rpita
sakepavistaratv?nyataro

papatty?y?vadadhigat?mn?yaprapacat?tpary?rthapi?bh?vagarbha
mataevavi?vavtt?ntavyatikarakro?karakovidamauttaramatimahat
prameyamiti?abdenodbh?vyate|tadakhilamapi?iva
?ivapar?mar?op?yabh?tatv?t?ivasvar?p?dutpannatv?t
?ivasvabh?v?vibhinnatv?cca?ivamayameva|atracaami?a
iccasuddheguluocalae(?lo01)ity?rabhyadevouvadisa?
m?havotti
sivamityupasahtetantrenatv??ivamitipad?tmakaka?cit
praty?h?ro
navamityakar?k?ra?caparisphurat?tisarvath?
vi?vavyavah?ravartipram?tr?pametadadh?nasarambhamanyadv?vastu
kartbh?ta?ivamupap?ditasvabh?vasv?tmadevat?tm?nanatv?
prakarak?h?pr?ptatay?par?m?yanavapr?c?naj?yav?san?
paryud?s?dunm?ladamandasavitsvaspandasaundaryas?ra
sadalaukikasvabh?vasampadyataityarthatattvat?tparyopaniaditi
||70||

evam?rabdhamakhilamapitantramavy?kulaparisam?pya
tadavataraakramam?s?trayam?asiddhasakalpat?lagh?bh?tabh?va
vttistantrakttatprayojik?svapnasamayopalabdh?
siddhayogin?manusmarann?ha

itthapr?ktas?trasaptatisamull?saikasandh?yin?
j?grattatkaanirvi?easvapn?vat?r?pratijottar?m|
lokollaghanayogyasiddhipadav?prasth?nabaddhodyam?
kanth???lakap?lam?travibhav?vandet?yogin?m||71||

itthamupap?ditenaprak?reay?nipr?kt?ni
sasktavyatirekea
mah?r?r?dyanyabh??may?nis?tr?is?canapradh?n?ni
g?th?tmak?niv?ky?nite?saptatipratiyaull?sasamutpatti
prasti?ca,tatraik?sandh?yin?mananyas?pekatayotp?dayitr?t?
svapar?mar?acamatk?ras?raikagocar?bh?t?yogin?m

alaukikai?vary?tmakayoga?aktisapann?parame?var?vandestaumi
abhiv?dayeca|sarvath?t?d?tmyenat?manupravi??m?tiy?vat|
tadukta
?r?kramakelauvandanahitadanuprave?aiti|tasy??ca
t?dktantraprayojakatay?vandan?yat?y?
hetavastattadvi?eaadv?rea
par?m?yante|tath?hij?gradity?di|j?grad?tm?ya
kao'vasth?vi?ea|j?graditikarttvopac?rea
j?garaiv?vasthocyate|
tay?sahanirvi?eovailakaya??nyoyasvapnastatr?vat?r?ma
?akitamantary?gamanupravi?m|svapnohisphu?sphuar?pa|
j?gar?hisphuar?p?|tatrasvapnasy?sphuatv??avyatirekea
kevala
sphuatayopalabhyam?n?y?mavasth?y?maparokit?mitiy?vat|
pratijottar?p?jopakaraadaki?dyadhikipyasvahastopakalpit?
mudraivakevalamanvarth?kriyat?mitiyeyem?g?,tay?
mah?ntamutkarama?nuv?n?m|athacalokasyavedyavargalakaasya
yadullaghanaveditsvabh?vam?trap?ri?eye?vasth?nam,tatra
yogy?y?aucityavaty?kaulikai?vary?nubh?tir?p?y?siddhery?
padav?durgamatvad?rghatv?diparih?y?sadgur?padar?it??uddh?
laghv?casarai,tatratyeprasth?nevi?v?ti??yitvasvabh?ve
baddhodyam?mutsagitodyoga?aktim|vi?vollaghanapragalbh?mapi
sv?cchandy?didant?bh?mimavaruhyavyavaharant?mityartha|kica,
kanth???lakap?lamityetanm?trai?vary?m|atraiva
vi?vavtt?ntasy?ntarbh?tatv?danyasy?satkalpatvamanupayuktatva
ceti
bh?va|tatrakanth?n?mabhedaprabhedavaicitryavatt?y?mapi
paryantata
ek?nusandh?nas?dhyovi?vavyavah?ra|??lapuna

itthamicch?kriy?j?na?akti?ul?mbuj??raya|

itiny?y?dicch?j?nakriy?tmaka?aktitrayam|kap?laca
?ar?r?hant?dhiv?sit?tm?parimitapram?t?|ya?cittamayo
m?y?pram?tetyucyate|t?d??men??r?k?lasakara?r?p?
yogin?vandaityakar?rtha|pr?kteti|sasktahi
praktira?easya
bh??ntarasya|tatpraktesaskt?dutpanna
pr?ktamityanenabh??ntar?tmakavikti?ilpavaidagdhyasv?k?ra,
praktisauhavaparicay?pari

ty?ga?cetyubhayath?camatk?raucityam?s?cyate|nanuna
mlecchitavai
n?pabh?itavai,namleccitavyayaj?dauiti?rutismtibhy?
sasktavyatiriktabh??prayojyat?y?pratiidhyate,
apabhra??tmakatv?ttasy?|sasktavyatireke?ny?sarv?pi
bh??pyapabhra?a

??streusaskt?danyadapabhra?atayocyate|

ityuktatv?diticet?na|
sv?tmaparame?varapar?mar?amapah?y?nyatra
camasaca?l?dipary?locanebhra?yatpakilasthalaskhalitakusuma
kisalay?disth?n?ya?abdo'pabhra?a|any?d?astu
yatkicidbh?opar?ito'pimantr?karavadatyantasauhav?spadam|
yatprayog?teka?abdasamyagj?tasuhuprayuktasvarge
loke
k?madhugbhavatiiti?r?tyupap?dit?svargaguajihvik?mullaghya
svapar?mar??hl?dalakaomahopayogaupalabhyata
ityantarvidbhirvyavasth?pyam?natv?t|svapnasamayas?k?tkt?y?
yoginy?stadbh?aikapakap?titv?cca|kica,
asmadup?syavidy?nusandh?nepr?yapr?ktasyaivaucityamujjmbhate
|
yaduktamasmatparamagurubhi?r?madjuvimar?iny?mihahi
vidy?y?
trivapib?jevantasth?tt?yamasti,samprad?yasya
k??m?rodbh?tatv?t,
pr?ktabh??vi?eatv?ccayath?samprad?yavyavah?raityupade?a
iti|s?treti|s?canam?tramevahyartharahasy?n?g?th?sv?lokyate
|yena
parimal?hvayasyavy?khy?granthasy?va?yambh?va|anyath?santohi
aa
pa?soity?dausannity?de
praktipratyayobhay??apr?baly?nusandh?n?dvimar?aparyavas?yin?
t?tparyak?h?kathak?ramavadh?ryeta|pr?ktas?tretis?tr??
vai?iyopany?senasaskt?dapi
tattadanek?rthatattvas?canas?mar?rya
me?mast?ty?s?tryate|tath?hicittaalihaicittaityatra
citra
cittamity?lekhy?ntakaraacaitanyar?pamarthatraya
citta?abdenocyate|
evamatthaett?asomasujj?aityatra
astram?sth?marthamastamiti
pr?gvy?khy?nuguy?datthaityanen?nek?rtho'bhidh?yate|
evamanyadapy?hyam|p?aetyanen?nuraana?akty?
prakaa?abdapary?yeas?tr??s?canapr?dh?nye'pi
n?tyantamavyakt?rthatetyabhivyajyate|

saptat?ti|yoginyohisarvamapiviayamavag?hyavyavaharanti|
tat
?r?matsaptako??var?vidy?nusandh?nav?san?nusy?te

saptakoirmah?mantr?mah?k?l?mukhodgat?|

ity?mn?yany?y?dekaikakoikro?k?ras?can?rthamekaikada?aka
sv?k?raititasy?siddhayoginy?saptasakhy?tmakamudr?ni
bandhat?tpary?tsaptatisakhy?nirbandhaitit?tpary?rtha|
kica,
?r?manmah?rthakramaprapacasarvo'pivndacakrevi?r?myati|
tacca
catuai?aktisamay?tmakamitivy?khy?tam|tatra

dh?mamudr?varakal?savidbh?vasvabh?vata|
p?t?niketady?ca ||

ityupavaritay?bhagy???mbhavasiddh?diuvyome?y?d?n?p?ta
itip?takrameavyome?y?dipacakasv?k?rasy?parih?ryatvam|tadvat
sarv?nusy?tis?mr?jya??liny??r?rudraraudre?vary?
sarvath?'va?yambh?vaitisaptatisampadyataityatrana
vipratipatti|
samull?saiti|l?sohis?tr??sphuratt?|tatroll?sa
?abd?rthayorutpattim?cae|samull?sastu
samant?dudbh?t?tmik?manayoprasaradr?pat?m|sandh?yin?miti|
s?tr??mutpattipratitantrak?racittepup?d?n?mivavnt?dau
sandh?nam,prastipratitu?il?mukhapukh?d?n?miva
k?rmuk?d?viti
vi?ea|eketi|ekaiva?aktis?dhakahdayam?kramya
prak??avimar?a
svabh?v?bhavant?v?cyav?cak?tmaka??kh?dvayaprasaraparip??
pallavitoll?s?prapacavaicitryasapadamujjmbhayati|
j?gradity?di|
t?d?y?hyavasth?y?met?d?y?parame?vary?
s?k?tk?raucityam|yadukta?r?vij?nabhairave

an?gat?y?nidr?y?vinaeb?hyagocare|
y?vasth?manas?gamy?par?dev?prak??ate||iti|

pratijottar?miti|etadevahitatpratij?y?d?rhyayat
svavivakitasya
tantravi?easyasvak?ruyaviayabh?t?tkuta?cidudbh?vana

taduparitadvivaraodgh?anaceti|lokollaghanety?di|t?d??
hi
yogin?n?sthitis?dhak?npratyabhimatamupasth?payati|anyath?
s?k?tk?r?sabhavovaraprad?nas?marthy?bh?vovetyekatarakoau
vaiy?kulyasy?t|kanthety?di|
svayamaparimitapram?tbh?v?valambin?
yogin?y?vadicch?j?n?di?aktitritayavattay?vi?vavil?salakaa
vedyavaicitryaparimitapram?tvyavadh?nar?p?dup?yabal?d?
ky?nta?carva?yatay?'nusandhatte|evamany?nujighk?y?mapi
tenaiva?aktitrayeatataevaparimitapram?tvyavadh?n?dup?y?t
t?meva
vi?vavist?rasapadatattadabhil??nuguy?dupasann?n?mudvamat?ti
vy?khy?tar?p????lakap?lakanth??abd?n?t?tparyamatra
pary?locan?yam|evabh?t?cat?m?tmop?syadevat?svabh?v?
vibhinn?mudvelak?ruyakallolakol?hal?kr?ntasv?ntatay?
svasvar?pas?k?tk?rayittvar?p?laukikasiddhisampatprad?napradar?i
t?
?eanik?raaud?ryotkar?kul?c?ryacaraaparicary?phalapr?pti
pary?yabh?t?m?ry?siddhayogin?vande|t?d??n?hi
svop?syadevataikar?p??vandanamakhilabhuvanamagalya
tay?mn?yate|yaduktamasmatparamagurubhi
?r?tripurasundar?mandire
stotre

lakm?mahodayamahotsavapuyalagna
v??vi?eaparimelanap?rvaparva|
tvadvandanatripurasundari!vi?vavandya
tadvatparavijayatemah?n?yas?ram||iti||71||
?y?tirathatantrasyakathyatekaulikodit?|
y?m?karyapum?natravimar?aucityama?nute||
pur?kad?cidbhagav?nbhairavovi?vabh?vana|
savid?k??am?sth?yamah?ntamaimaapam||
svacittacaak?p?ram?pibanviay?savam|
sv?nandabhogalahar?svasavedy?par?m?an||
sad??iv?dibhi?iyaisevyam?nomadojjhitai|

?s?cakrecirak?lanirvikalpenijepade||
tatrakriy?y?supt?y?vi?r?nt?y?casavidi|
icch??aktirabh?dek?prabuddh?paramehina||
pra??ntab?hyasarambhacakram?lakyas?tad?|
tattvamarthasyani?cetujagr?h?ntakut?halam||
athapup?jalikiptv?saurabhodbhr?ntaapadam|
p?ibhy?padmat?mr?bhy?paspar?apadayoprabhum||
devo'pikicidunm?lyacamatk?rottarajvalan|
k?ruyavaribhirnetraipreyas?t?mudaikata||
praipatyacas?bh?yakalpit?jalikumal?|
?ucismit?smar?r?tibabh?e?a?ibh?aam||
deva!tvadvadan?devagopit?nyanyadar?ane||
pr?kpratyaguttar?v?cisrot?si?rutavatyaham||
kintupraavyametanmek?ruyayaditehdi|
kitattvamatrasarvatrayajj?n?tp?rat?bhavet||
iti?rutv?giradevy??r?m?nsvacchandabhairava|
m?nayanm?nan?y?t?pasumukhi!suhviti||
pavitrasvahavi??eagr?hayitv?smitottaram|
antarlakepadetihanbabh?etattvamauttaram||
yath?sy?tsv?tmanasph?rtiryath?tasyabahiprath?|
yath?camohaprabhra?yedde?ikendrepras?dati||
prak?litamala?c?sauvi?uddhisv?par?m?an|
yath?canityabhuj?taj?vanmukticamatkriy?m||
tath?tath??ivastasy??caitanyamupabhayan|
arthatattvamup?dikadauttar?mn?yasavid?m||
krama?a?vat?s?carahasyatattvani?cayam|
vim?ant?cavi?adasvaspand?nandacinmay?m||
vi?vasyasv?tm?na?caikyapratyabhij?yav?stavam|
tenabhairavan?thenat?d?tmy?modabh?gabh?t||
athas?k?layogena?iv?nandasyadh?mata|
?iyasyop?di?addev?cidadvaitasyani?cayam||
krameataccan?th?n?parip?y?bhuvasthalam|
divyasiddhamanuyaughapravibh?g?dav?tarat||
avat?r?'pyasauvidy?mah?rthakramagarbhi?|
yogin?vadanevevatihatyatyantadurlabh?||
athak?lakramava??ccolade?a?iromai|
mah?prak??on?m?s?dde?ikodkkriyottara||
tasya?iyo'bhavaddh?m?ngorakon?mava?yav?k|
mahe?var?nandaitipr?ptap?jy?hvayomah?n||
arcayandevat?nityajapandhy?ya?cani?calam|
paryaa?cadi??mant?nk?lakacidav?hayat||
athaikad?ni??thiny?m?s?noy?gamaape|
tarpayitv?par?dev?gandhapup?kat?savai||
?sv?dy?nandap?tr?itr?it?vr?itanman?|
svasarambhapar?mar?abhavy?manubhavanprath?m||
j?gar?svapnayormadhyamadhy?syamahat?da??m|
d?ty?stanataotsagamapar?genap?ayan||
prad?paiku?alairevaprad?ptairaparokita|
?stesmavismay?kr?ntakahl?rotphullalocana||
atr?ntarestriyak?citkanth???lakap?lin?m|
sadadar?akilollok?sind?r?lakt?lik?m||
?lokyacasat?siddh?kurvann?sannam?sanam|
up?haradud?ra?r?p?jopakaraakram?t||
daki?cayath??aktid?tud?t?sam?di?at|

kruddhevayogin?s?cakimebhiritinisph?||
mah?r?rabhuvabh??prayuj?n?smitottaram|
saptasakhyocit?mudr?badhnat?hastapallave||
alamarthairiyakanth?vasordh?r?hivarati|
prad?yat?miyamudr?phalacapratip?dyat?m||
ittham?bh?am?aivasakap?lenap?in?|
sp?ant?mastakatasyani??akas?tirodadhe||
athatanmahad??caryama?nuv?nomah?man?|
?racayy?rcan??eama?e?manayanni??m||
pr?targurukulagatv?praamyacaraauguro|
r?trivtt?ntam?cakhyaupr?jalipra?ritaipadai||
de?ikendro'pisacintyani?city?rthacatatkaam|
puyotsavaitipr?ta?iya?r?m?nabh?ata||
alamarthaprapacenapiito'rthaprak??yate|
alamarthairitipr?hayadiyasiddhayogin?||
yaccasaptocit?sakhy?kurv??karakumale|
saphal?kriyat?me?bh?vajenetyabh?ata|
tad?rth?simullaghya??bd?s?k?cidicchati|
yenamantr?tmakai?abdaiparame?varyup?syate||
saptako??var?dev?tay?n?namup?syate|
anyath?t?d??mevamudr?napratip?dayet||
tattvay?travidh?tavy?sph?tas?rasvata?riy?|
s?tr??saptatistantremah?rthemantragarbhi?||
sadyastvadvadan?ttasm?tp?dukodaya?odhit?t|
pur?tan?gamaprakhyogranthaprakhy?yat?mah?n||
kicabh??tad?yaivam?dhury?mtavari?|
aucityapoayatyatramah?mantr?nus?ri?||

ity?j?de?ikendrasyaday?lorm?rdhnidharayan|
mah?rthamajar?n?masaviddarpaamaalam||
tantradinaikatipayaiprababandhasvatantradh?|
k?ry?rambhohimahat?mavilambenasidhyati||
taccatattvavidalokeveda??strakal?svapi|
mah?rthasindhumanth?na?r?vay?m?sade?ikam||
svayamevacat?vidy?svavimar?akut?hal?t|
?iy??mapinirbandh?dvy?cacakevicakaa||
yath?hipupama~jary?gr?hyaparimalobhavet|
tadvadasy?mapigr?hy?vy?khy?parimal?hvay?||
asy?marthasthitisaivay?sarvatrakul?game|
kintu?abdasya?ayy?'ny?n?tyantas?vibhidyate||
?uddhojanmasvanekeuyaka?cijj?yatekt?|
en?mupadi?antyasmaiyoginyobh?gya??line||
anayaiva?ivoviurbrahm?nye'pimahaujasa|
antarvimay??uddh?sv?dhik?reuj?grati||
im?mevavim?y?ntarv?madeva?uk?daya|
adhyatihanpar?k?h?pratih?sarvasampad?m||
im?mevacasagr?mebandhuhaty?par?mukham|
mukundobodhay?m?sasyandanasthadhanajayam||
kaam?locit?'pye?j?vanmuktiprayacchati|
uparyuparyanusy?t?stattadai?varyasampada||
nacain?marhatipr?ptukr?rakauilyav?nkhala|
pramattomatsar?bh?rur?may?v?madoddhata||
n?stikasvalpadh?rdukh?dar?an?ntaratatpara|
gurubhaktivinirmuktaktaghnodurman??aha||
a?raddh?lurahak?r?r?gadveopar?ita|
capalapraktip?ponikpakpao'lasa||
pr?pnuy?dyadimaurkhyeaguroret?d?apum?n|
ubhautaukulayoginya?apantikubhit?krudh?||
aktv?kaulik?tptiviar?duddharannim?m|
udgh?ayanpahan?vanvy?cak?a?caneyate||
amantrabindusaspar?ako?amasy?par?m?an|
yogin?n?pracad?n?m?p?nev?mi?yate||
m?lasavitkal?m?tramadhigamy?rcayannim?m|
a?nutesaiddhimakhil?mavina?varasampadam||
siddh?nt?n?yath?nye?s?rasy?dauttarakrama|
tath?tasy?pya?easyas?rame?'vadh?ryat?m||
b?hy?n?m?ntar??camantr??mujjval?rci?m|
v?ryameaivaboddhavy?par?hant?may?kal?||
j?tavy?n?par?k?h?kartavy?n?par?kriy?|
bh?vy?n?capar?bh?miriyam??enakathyate||
sahasra?o'pisantv?j??ivabha?rakaprabho|
iyatutasyacaitanyasarvasvamitiniraya||
iyameva?ivenokt??rutismty?divistare|
anyath?karaeheturvy?khy?t?matibhrama||
anyatrap?ramparyeas?k?datr?rthani?caya|
itivaiamyamapy?cebhagav?nindu?ekhara||
?sth?yadhairyamavadh?yavikalpacint?
m?l?yasa?ayamup?syacade?ikendram|
gr?hyeyamauttaramah?kramatantragarbh?
d?ryairudanvadudar?nmaimajar?va||
?div?kyamupakepapratip?dyasyavastuna|
prayojan?deprathamapram??tikramaprabho||

adhik?riyaniyamasthitirvidhiniedhayo|
par?k?sastesvasyasphu?sphuatay?prath?||
svavimar?asyas?dhyatvatatsvar?pavimar?anam|
atri?attattvanir?tistaduttir?vic?ra?||
antarbh?vaprapacasyasvaprak??avimar?ayo|
?iva?aktyorabhinnatva?aktyutkara?cid?tmana||
saht?vapivi?vasyasvasminnavy?kul?sthiti|
pram?tr?ditrayasyaikyasadasadbhedabhajanam||
ullokat?sapary?y?mah?rthakramav?san?|
p?j?svar?panikarodevat?y?nir?paam||
cintanamantratattvasyav?gvttisphurtini?caya|
mudr?r?papar?mar?ovimar?asy?tmavartina||
pr?galbhyabhogamoka?r?s?marasyaphal?rpae|
j?vanmukterupany?sakaabhagatiraskriy?||
svasy?nandasvabh?vatvam?av?ditrayakram?t|
vivecanamup?y?n?nai?cintyayoga??lin?m||
vimar?asy?vilambatvaphalasyapratip?dane|
guruk?ruyanighnatvasvapar?mar?asampada||
sarvadar?anas?ratvamupakr?ntasyavastuna|
uktasarv?rthasakepobh?rat?dyaviruddhat?||
upapattiprayoga?catantr?vataraakrame|
itisvaspandasasiddhyaighyat?tantrasagraha||
itigurumukh?mn?yany?y?nmah?kramamajar?
parimalamima?iyaprem?babandhamahe?vara|
kanakasadasomadhyentyannivaprabhuradbhuta
yadihasulabhas?k?tkartuvimar?amaya?iva||

g?th?n?manubh?aatadanutacch?y?tatovy?kti
rgranth?rthagrathanakriy?sugahanohdya?caka?citkrama|
sav?doktisahasrasakalanay?tattv?rthacarcotsava
saubh?gyacavimar?asampadaitiprasth?namadhyakyat?m||
col?stesatatotsav?janapad??l?ghyoguairm?dhavo
retodh?sphaik?vad?tahdayon?thapraka?omah?n|
srotasvacchamanuttarapariatap?ityam?sth?dhik?
va?y?v?gitihantatantrakdasausarvottarovartate||
satsavitsamayamah?bdhikalpavk?n?c?ry?nabhinavagupta
n?thap?d?n|
?mul?damalamat?nupaghnayanty?v?gvally?pracuraphalonanu
praroha||
s?hity?bdhaukaradh?ro'ham?sak?vy?lokalocana
c?nu??lya|
tadvatsvacchalabdhav?nasmibodhap?nthobh?tv?
pratyabhij?padavy?m||
yomev?macamatkriyodyamamayastabdho'pisanna?nute
vi?vavy?pnuvata?cidadvayamaha?candroday?dvikriy?m|
tasy?hl?damah?ravasyanakathavardhetak?lakao
v?gvikobhavijmbhay?bahumukhakallolahallohala||
k?very?ivam?dhuryakahl?rasyevasaurabham|
nae?asyevatannttamasyagranthasyagauravam||
vi?votpattivipattibh?sabhagav?natrapravakt??iva
stasy?haprati?abdaparvataguh?yanmenagarvagraha|
taddoo'stuguo'piv?nakhalutatsv?yattamitthasthite
m?tsaryamahat?mudetuyadiv?v?tsalyamujjmbhat?m||
adhiv?sayatusad?mukhamanyakath?lepalabdhadaurgandhyam|
karp?ra?akalaivame?iva?ivaiti??tala?abda||
iti?ivam||

iti?r?mah?prak??a?iyasyagorak?parapary?yasya
?r?manmahe?var?nandasyaktirmah?rthamajar?parimalasamp?ra
||

_______

k?lacakragha?yantrakalpan?m?la?ilpine|
namasvacchandacinm?traparibarh?ya?ambhave||
p?dukodayamah?rthamajar?komal?stavapar?stutikramai|
sph?rayanbhuvim?h?rthasavidade?ikovijayatemahe?vara
||
jayatyam?laml?namauttaratattvamadvayam|
spand?spandaparispandamakarandamahotpalam||

||?ubhamastu||

MUKTABODHAINDOLOGICALRESEARCHINSTITUTE
2011MuktabodhaIndologicalResearchInstituteAllRights
Reserved.

Etextsmaybeviewedonlyonlineordownloadedforprivate
study.
Etextsmaynot,underanycircumstances,becopied,republished,
reproduced,distributedorsold,eitherinoriginaloraltered
form,without
theexpresspermissionofMuktabodhaIndologicalResearch
Instituteinwriting.
DataenteredbythestaffofMuktabodhaunderthedirectionof
MarkS.G.Dyczkowski.

You might also like