You are on page 1of 53

************************************************************************

*
*
*
*
* Copyright (c) Mark S.G. Dyczkowski

* THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY.


*
*
*
*
* UURMIKAULAAR.NAVATANTRA edited by Mark Dyczkowski
*
* This is a Tantra of the Kaaliikrama attributed to Matsyendranaatha. It is quoted
by
* Abhinavagupta in the Tantraaloka and Jayaratha in the commentary.
* There it is called ऊऊर्मि (शास्त्र, शासन, महाशास्त्र, महाकुल),
* Jayaratha calls it UUrmikaula described by Abhinava as
* siddhasantaanaruupakam (2/48, see also 14/31ab): 2/48 b(UUrmimahaa"saastra);
* 14/31ab (ऊऊर्मिमहाकुले); 15/563, 573, 588 (ऊर्मौ, ऊर्माख्ये);
* 23/43 (ऊर्मिशासने); 28/53, 59 (ऊर्मिशास्त्रे)
*
* NA MS no: 5-5207 (sic. 5-5202); NGMPP reel no: B 115/9; folio no: 83. size: 27 x
9 cm. Script:
nevaarii
*
* Velthius Transcription
***********************************************************************
1a) .o namo * * danaathaaya |

namaste kulanathaaya kaulasiddhipradaayine |

ज्ञानविज्ञानदेहाय श्रीमच्छन्द [-मच्छ्यंद] नमोऽस्तु ते ॥ 1/1 ॥

अनादिघोरसंसारव्याधिध्वंसैकहेतवे ।

नमः श्रीनाथवैद्याय [-यु] कुलोषधिविधायिने ॥ 1/2 ॥

पातालादि शिवान्तवक्त्रकुहरे यस्यां [यस्या] स्थितं विश्वगं

नित्यं शावररूपरंजिततनुं [सा-] देवादिभिः संस्तुताम् ।

मग्न्या व्योमसहस्रनाल्पमहिमा नागादिर्वदैवत

मीनाकारसमानतोगवदना शक्तिः परा [पर] पातु माम् ॥ 1/3 ॥

शक्तयः क्षोभिता येन पीतं [पीनं] चामृतमुत्तमम् [च-] |

अवाप्तपरमानंदं तं वंदे वीरनायकम् ॥ 1/4 ॥

श्रीदेव्युवाच

श्रुतं मया कुलाम्नायं सिद्धपारंपरागतम् [-वारंपरागतम्] |

ऊर्मिकौलार्णवं पूज्य * * हस्तेति विश्रुतं ॥ 1/5 ॥


त्वत्प्रसादाद् [-दा] जगन्नाथ निःशेषं चावधारितम् ।

इदानीं श्रोतुमिच्छामि निःसंदिग्धं सविस्तरम् [अविस्तरं] ॥ 1/6 ॥

महकौलार्णवं गुह्यं सप्तधा खेचरार्चितम् ।

भोगहस्तक्रमाम्नायं योगिनीचक्रगोचरम् ॥ 1/7 ॥

निस्तरङ्गक्रमं [वि-] गुह्यं पञ्चधा संव्यवस्थितम् ।

तस्य गुह्यातिगुह्यस्य कौलराजेश्वरस्य च ॥ 1/8 ॥

निर्णयं च न मे ज्ञानं वक्त्रवक्त्रेश्वरीक्रमम् ।

मुद्रा मण्डलविज्ञानं चक्रसंकेतलक्षणम् ॥ 1/9 ॥

वेधदीक्षा [वेष-] विधानं च कुलाचार्यस्य [कला-] लक्षणम् ।

यत् सारं सिद्धचक्रस्य मीनाख्येन महत्मना [महन्मन] ॥ 1/10 ॥

महालक्ष्य श्रान्त्यो मेलकादिवितानः? |

1b) खेचर्याकृष्टभुंजात ततो दिव्यं सपद्धति ॥ 1/11 ॥

इच्छाज्ञानक्रियारूपं त्रयं तस्योपरि स्थितम् ।

तत्र लीनममस्थोऽसौ दिव्यज्ञानोपवृंहितम् ॥ 1/12 ॥

एवमाच वितस्तस्य सप्ताहा दिव्यदर्शनम् ।

प्रत्यक्षं देवत तस्य सर्वं जानाति तन्वी ** ॥ 1/13 ॥

अदृश्यं [अदृश्य] परमं तत्त्वं सर्वकारणकारणम् ।

तद् वेत्ति [वेति] दिव्ययोगेन तस्मिन् दृष्टे शिवः स्वयम् ॥ 1/14 ॥

एतत् तत् परमं ज्ञानं त्रिधा पञ्चद्वयक्रमम् [पञ्चवय] |

स्फुरति [स्फुरहि] ज्ञानसङ्घातं [-त] धवलीकृतविग्रहम् ॥ 1/15 ॥

समग्रदेवताचक्रं मन्त्रविद्यानिरावृतम् [-तिरावृतं] |

स्थूला विश्वतनुर्देवी सूक्ष्मा [सूक्ष्म] चिन्मात्ररूपिणी ॥ 1/16 ॥

परा नित्योदिता शान्ता ब्रह्मसत्तास्वरूपिणी ।

स्वभूपातालादिग्व्योमव्यापिनी विश्वतोमुखी ॥ 1/17 ॥

एषा सा परमा शक्तिः [शक्ति] योगिनी भोगविश्रुता ।

भोगहस्तेति विख्याता लीना भैरवमण्डले ॥ 1/18 ॥

भोगं तु भोगदो भोगी भोगान्ते वर्तते सदा ।

तदा स्वतोग योगी [तोगी] स्यात् कालिकाचक्रनायकः ॥ 1/19 ॥

न चात्र मण्डलं होमो मुद्रासनविवर्जितम् ।

सस्फुरं कौलिकाम्नायं सारं संक्षेपनं [-नः] परम् ॥ 1/20 ॥


विद्या पञ्चाक्षरी ज्ञेया कौलिकी कुलसिद्धिदा [-दां] |

षष्ठं व्योमेश्वरीचक्रं संस्थितं सिद्धसेवितम् ॥ 1/21 ॥

न चास्य दीपको देयः [देय] स्वभावेनैव दीपिताम् ।

मुद्रा चैव [चैवा] स्थिता चात्र सा च पाणौ व्यवस्थिता ॥ 1/22 ॥

अवाहनं न चैवात्र तथा नैव विसर्जनम् ।

ekaaviiraabhidhaanena yathaa laabhena * * * || 1/23 || 1/(in 5a puujayet)

Folios 2, 3, and 4 are missing

5a) निस्तरङ्गादिभेदेन सप्तधा खेचरार्चितम् ।

मुखागमगतेनैव [-मेनैव] षोढा संवेधलक्षणम् [संवध-] ॥ 1/24 ॥


1/

युगसिद्धादिभेदेन [यूग-] श्रीमच्छन्द्रेन [-मच्छ्रीन्द्रेन] प्रकाशितम् ।

सप्तधा क्रमविज्ञानं सप्तधावृत्त सप्तधा ॥ 1/25 ॥

saptadhaa paatayogena saptadhaa khecaraarcitam |

तत् सर्वं शृणु कल्याणि प्रवक्ष्यामि यथार्थतः ॥ 1/26 ॥

येन विज्ञातमात्रेण [विज्ञान-] खभूपातालसिद्धयः ।

ददन्ति साधकेन्द्रस्य वामेश्वर्यादि देवताः ॥ 1/27 ॥

कैवल्यं च तथा ज्ञानं ध्वनिरावं तथैव च ।

त्रिसंध्ये हृ तथा बिन्दु निस्पन्दनमतः परम् ॥ 1/28 ॥

खगेन्द्रं खेचरमाद्यं [खेचरंमा-] क्रितायां चावतारितम् [च-] |

महाकौलमिति ख्यातं सप्तधा संव्यवस्थितम् ॥ 1/29 ॥

द्वितीयं शृणु तत्त्वङ्गि सप्तधा पातलक्षणम् ।

कौण्डिलिन्या तथा तुर्यं परं ब्रह्म तथैव च ॥ 1/30 ॥

शक्तिप्रवेशगमनं स्वस्वभावमतः परम् ।

कुर्मखेचरनाथेन त्रेतायामवतारितम् ॥ 1/31 ॥

अतः परं प्रवक्ष्यामि तृतीयं क्रमनिर्णयम् ।

अकुलं सप्तधा ज्ञानं सिद्धखेचरसेवितम् ॥ 1/32 ॥

जन्मप्रभेदनं चैव त्रिकनिस्पन्दनं [-निस्पदनं] तथा ।

षद्भिश्च करणं भद्रे परं चैवाथ नर्तनम् ॥ 1/33 ॥

प्रशान्तपदसंज्ञा च संजीवनमतः परम् ।

एष खेचरनाथेन द्वापरे चावतारितम् ॥ 1/34 ॥


योगिनीनां महाम्नायं पारम्पर्यक्रमागतम् ।

कुलज्ञानमतो वच्मि [वल्मि] सप्तधा सिद्धसेवितम् ॥ 1/35 ॥

कौलमेतत् समाख्यातं सप्तधा संव्यवस्थितम् ।

5b) आधाराष्टौ तथा शान्तं अर्धचन्द्रमतः [मर्द्ध-] परम् ॥ 1/36 ॥

निःस्वभावपदं [निश्व-] चैव सप्तधा खेचरार्चितम् ।

मीनखेचरनाथेन कलौ चैवावतारितम् ॥ 1/37 ॥

पीठचक्रेश्वरीणां तु संप्रदायं मुखोद्गतम् ।

कुलाकुलं पञ्चमं स्यात् शृणु वीरेन्द्रवन्दिते ॥ 1/38 ॥

बिम्बोदयं [विंदो-] च कैवल्यं कैवल्योद्वेष्टनं तथा ।

निःस्वभावं [नि-] स्वस्वभावं परं [परा] नित्योदिताव्ययम् ॥ 1/39 ॥

महानन्दोदयं भद्रे सप्तधा खेचरार्चितम् ।

यदा दृष्टिमनेनोर्द्धे श्रीनाथेन महात्मना ॥ 1/40 ॥

khecariicakragamanaa hyupari hyupari pathi |

खेचरीणां तु सततं मनुष्याणां तु जानुचित् ॥ 1/41 ॥

तदा कृपापरेनेत्थं तत्प्रसादावतारितम् ।

कुलं ज्ञानप्रबोधं तु भूतले ह्यनुकम्पया ॥ 1/42 ॥

पीठाम्नायक्रमायातं सप्तधा खेचरार्चितम् ।

संहारक्रममेवं [-मेनं] तु द्वितीयं सृष्टिपूर्वकम् ॥ 1/43 ॥

तृतीयं सृष्टिसंहारं पञ्चरत्नं चतुर्थकम् ।

कुलं तु पञ्चमं प्रोक्तं व्योमशक्त्या समन्वितम् ॥ 1/44 ॥

आत्मोपदेशं षष्ठं च हृतिसिद्धं तु सप्तमम् ।

सप्तोपदेशमार्गेन [सप्तोपदेशेमार्गेण] खेचरैरवतारितम् [खेचरेर-] ॥


1/45
||

आत्मोपदेशकंदस्थ शाक्तकुण्डलिनीपदे ।

लम्बिकापदयोगेन स्थितमृत्यूपदेशकः [-मृत्यु-] ॥ 1/46 ॥

कोदण्डमध्ये [-मध्य] संहारः [-र] सृष्टिः [सृष्टि-] संहारके


हृदि ।

रत्नोपदेशः कण्ठाख्ये आद्यचक्रेऽथवा पुनः ॥ 1/47 ॥

युगपत् सर्वदेहेषु कुले चाप्यकुले तथा ।

सिद्धोपदेशः सर्वत्र सप्तधा खेचरार्चितः ॥ 1/48 ॥


6a) वेधक्रमं तु प्रथमं द्वितीयं ज्ञानसंक्रमम् ।

तृतीयं तु कथापूर्वमभ्यासक्रमयोगतः [-त] ॥ 1/49 ॥

संचारक्रमयोगेन चतुर्थं [चतुर्थ] पृथुवत् कुगः ।

सर्वमापूर्वितं येन व्योमशक्त्या तु [नु] पञ्चमः ॥ 1/50 ॥

षष्ठः खेचरनाथेन खेचरीपदबन्धनः ।

संहारवृत्तिसहितः क्रोडीकृत्य जगत्त्रयं [जग-] ॥ 1/51 ॥

इदं परंपरायातं सप्तधा खेचरार्चितम् ।

मीनखेचरनाथेन युगेऽस्मिन् चावतारितम् [तवताचितम्] ॥ 1/52 ॥

उद्योगमवभासं च चर्वणं च विलापनम् ।

उपसंहृत्य विश्रामभावं सप्तमं स्मृतम् ॥ 1/53 ॥

भावोपदेशं संहृत्य तथा समरसात्मकम् ।

ज्वाला च वौपदेशं च ध्वनिरवौपदेशकम् ॥ 1/54 ॥

सुप्रशान्तं च भेदं च तृसङ्घदुमतः परम् ।

संजीवनी तथा शाक्तं सप्तधा क्रमनिर्णयम् ॥ 1/55 ॥

तवाद्य कथितं भद्रे ह्यकथ्यं परमार्थतः ।

गोपनीयं प्रयत्नेन जननीजारगर्भवत् ॥ 1/56 ॥

गोपनात् सिद्धिरित्युक्ता अगोप्यात् पातनं [अगोप्यातनं] भवेत् ।

इति नास्त्यत्र संदेहो यदि साक्षात् कुलेश्वर ॥ 1/57 ॥

अथान्यं [-न्य] संप्रवक्षामि शिवशक्त्यात्मनिर्णयम् ।

त्रिधा विज्ञानमतुलं कौलिकार्थं सुविस्मयम् ॥ 1/58 ॥

शाक्तं चतुर्विधं प्रोक्तं सिसृक्षाद्यक्रमेण तु ।

शांभवं द्विविधं प्रोक्तं प्रकाशाकाशलक्षणम् ॥ 1/59 ॥

आत्माकैवल्यरूपं तु सर्वदिक्कावभासकम् ।

नित्योदितं सर्वमयं सर्वव्यापकमेव च ॥ 1/60 ॥

सर्वात्मा सुप्रबुद्धं च नित्यानन्दः सदोदितः ।

6b) एक स एव विश्वात्मा जीवभूतः प्रकाशकः ॥ 1/61 ॥

शिवशक्त्यात्मभावेन सप्तधा संव्यवस्थितः ।

त्रिधा पञ्चोदयज्ञानं यन्मया पूर्ववर्णनम् ॥ 1/62 ॥

महाकौलादिभेदेन प्रसृतं चाष्टधाक्रमम् ।


तदुतीर्णं महामन्त्रं मुखकौलेति विश्रुतम् ॥ 1/63 ॥

नवमं योगिनीचक्रं संस्थितं सिद्धसेवितम् ।

पारम्पर्यक्रमायातं पीठात् पीठान्तरेषु च ॥ 1/64 ॥

आयाता यातयातेनु कौलिकोऽयं सविस्मयम् ।

नवतत्त्वेश्वरः साक्षाद् अतः संख्या न विद्यते ॥ 1/65 ॥ 1/[+


नवतत्व्र्श्वरः
साक्षादतः सम्ख्या न विद्यते । ?]

एतद् [एत] ज्ञानं महाज्ञानं येन ज्ञातं [-नं] स मोचकः ॥ 1/66 ॥

स्वस्वरूपं स्थितं शुद्धं व्योमान्तं सर्वगं विभु [विभुम्] |

क्रियाकरणनिर्मुक्तं हेतुदृष्टान्तवर्जितम् ॥ 1/67 ॥

युक्त्यागममुखे [-मूखे] लीनं खेचरीवक्त्रचारिणम् ।

महाभूता न चोच्छिन्नं वाचिका कुलनाहतम् ॥ 1/68 ॥

पञ्चभूतात्मकं पिण्डं पञ्चमन्त्रात्मकं परम् ।

पञ्चशून्यकलाधारं [-र] पञ्चपिण्डान्तरे [-रा] लीनम् ॥ 1/69 ॥

शिवशक्त्यात्मविभवं शिवशक्तिलयाद् [-लयोद्] भवेत् ।

मन्त्रस्वरूपलात्थं मूखागमे गमे स्थितम् ॥ 1/70 ॥

पञ्चव्योमान्तसंहारं [-र] महाशून्यकुलार्णवम् ।

निस्तय्त्वतत्त्वगहनं शाश्वतं [सास्वतं] तु निरञ्जनम् ॥ 1/71 ॥

यस्य [पश्य] देवि परं नैव [चैव] ह्यनन्तं देवतामयम् ।

सर्वमापूरितं येन तं नमामि कुलेश्वरम् ॥ 1/72 ॥

अस्यान्तो नादिमध्यं च न दिशो विदिशस्तथा ।

सर्वं समतया भाति भोगहस्तं तु तं विदुः [विभुः] ॥ 1/73 ॥

यस्य भुत् सर्वगः [-ग] सर्वः सर्वाकारः सदोदितः ।

सर्वानन्दमयो देवो भोगहस्तः स्मृतः प्रिये [पृये] ॥ 1/74 ॥

7a) सिद्धः कलियुगे योऽसौ महाभैरवविग्रहः ।

मीनखेचरनाम्नेति भोगहस्तं तु तं विदुः ॥ 1/75 ॥

सर्वासां देवतानां च खेचर्या दिगभास्य च ।

निःशेषसिद्धचक्रस्य विश्वेऽस्मिन् वा समन्ततः ॥ 1/76 ॥

व्योमवत् प्रतिभात्येको [-स्येको] भोगहस्तः परो विभुः ।

भोगो भैरव इत्युक्तो हस्तः शक्तिः [शक्ति] परा स्मृताः ॥ 1/77 ॥

यामलं वै [व्य] जगत् सर्वं सृजते संहरत्यपि ।


भोगहस्तं तु तं विद्याद् यो भुङ्क्ते विश्वमण्डलम् ॥ 1/78 ॥

भाभिरापूरितं येन पातालादिशिवान्तगम् ।

सर्वदेवमयो देवो भोगहस्तः [-दस्तः] प्रकीर्तितः ॥ 1/79 ॥

सिच्छाष्टकः समायुक्तं मन्त्रं पञ्चाक्षरं कुलम् ।

अणिमादि जयाद्यास्तु अष्टौ देव्याः प्रकीर्तिताः ॥ 1/80 ॥

अङ्गुष्ठादिकनिष्ठान्तं कपालेयादिसंयुतः ।

झांकारभैरवं चाहुः [वाहु] महाभैरवरूपिणम् ॥ 1/81 ॥

aasphaarya hastamadhye tu maayaa caiva nakhaagragaa |

अष्टरिद्वेश्वरं हस्तं भोगदं भोगनायकम् ॥ 1/82 ॥

आप्यायनं तु रुद्रस्य कलाभोगं तु भोगदम् ।

भोगभूषितसर्वाङ्गं भोगकुंडलमंडितम् ॥ 1/83 ॥

भोगिन्या भोगिनी सर्वा निरङ्गः [निर्ताङ्गः] परमेश्वरः ।

अष्टौ सिद्धा महाभागा मध्ये संत्रासभैरवम् ॥ 1/84 ॥

प्राणिहस्तं महोत्युग्रं [महात्युग्रं] भैरवं वीरनायकम् ।

bharitaavasthayaa tasya bhairavii saa vidhiiyate || 1/85 ||

क्रियेच्छाज्ञानकौण्डिल्या [क्रिया-] वर्णमाता तु पञ्चमी ।

स एव हस्तो विख्यातो येनेदं सूचितं कुलम् ॥ 1/86 ॥

7b) अस्य नित्योदिता [-ना] ह्येका भासा कालक्षयंकरी ।

राजते हृदयाम्भोजे [-ज] विकासगगनोदरे [-गणनोदरे] ॥ 1/87 ॥

सृष्टिस्थित्युपसंहाररूपा [-भृत्यु-] तद् भक्षणे रता ।

देवतावृन्दखचिता स वः पातु कुलाधिपः ॥ 1/88 ॥

किं न पश्यसि देवेशि चराचरमिदं जगत् ।

भोगहस्तार्णवं [भोगं-] सर्वं वीरावलिविराजितम् ॥ 1/89 ॥

एतत् ते कथितं भद्रे कौलिकं ज्ञानसागरम् ।

गोपनीयं प्रयत्नेन जननीजारगर्भवत् ॥ 1/90 ॥

अगोप्याद् रुद्रतुल्योऽपि स मूढो नरकं व्रजेत् ।

इति सत्यं सुरेशानि समयं पारमेश्वरम् ॥ 1/91 ॥

अथानयं [-न्य] संप्रवक्ष्यामि रहस्यं [रहस्य] वीरवन्दिते ।

दीक्षा अभिषेकमयं [अभिषस-] सद्यःप्रत्ययसिद्धिदम् [-प्रयसिद्धि-] ॥


1/92 ||
शृणु सम्यग् विधानेन यथावत् कथयाम्यहम् ।

येन विज्ञानमात्रेण क्रमज्ञानं प्रवर्तते ॥ 1/93 ॥

आदौ तावत् परीक्षेत शिष्यदीक्षाभिषेचने ।

शिष्यः पञ्चविधो [-धा] ज्ञेयो अस्मिन् कौले वरानने ॥ 1/94 ॥

पुष्पशंखं शिलावज्रं महावज्रं तु पञ्चमम् ।

पुष्पं षड्जन्मज्येष्ठं [षट्-] तु क्रमज्ञानाभिषेचितम् ॥ 1/95 ॥

प्रागेव गुरुणासम् यत् सत्यं [स्वत्यं] श्रीनाथवल्लभे ।

लक्षणं तस्य वक्ष्यामि यथा ज्ञास्यन्ति दैशिकाः ॥ 1/96 ॥

सुभक्तं च विरक्तं च सुप्रसन्नमलौकिकम् [सुप्रसंमम-] |

बन्धमोक्षपरित्यक्तं गुरुभावैकतन्मयम् ॥ 1/97 ॥

गुरुशुश्रुष भारतं गुर्वाज्ञासाधनापरः [-नांपराम्] |

अनुद्विग्नमनालस्यं अलौल्यं च प्रकाशकम् ॥ 1/98 ॥

8a) अहिंसादानशीलं [-शूलं] तु सर्वभूतदयापरम् [-भूतं-] |

ज्ञानविज्ञानकुशलं क्रमाज्ञानन्दनन्दितम् ॥ 1/99 ॥

योगिनीचक्रनमितं गुरुशास्त्रावतारकम् ।

सदानन्दप्रमुदितं कामक्रोधविवर्जितम् ॥ 1/100 ॥

भयदैन्यविनिर्मुक्तमान्तजिज्ञासकं तथा ।

अर्थार्थी [-र्था] न वरारोहे गुर्वैकशरणं सदा ॥ 1/101 ॥

भयदारिद्र्यरागेषु गुर्वाज्ञापालनोत्सुकम् ।

कुलकौलक्रमे शक्तं क्रमानुष्ठानकारकम् ॥ 1/102 ॥

दम्भमायाविनिमुक्तं पशुभावनिरस्कृतम् ।

अनन्यशरणं साक्षाद् भक्तो [भक्त] वाक्कायकर्मणा ॥ 1/103 ॥

योगमेलापके शक्तं योगाभ्यासैकतन्मयम् ।

सर्वशंखाविनिर्मुक्तं [-संका-] निःसंदिग्पवनामयम् ॥ 1/104 ॥

इदृशो यो भवेत् शिष्यः [सिष्यस्] सपुष्पम् मोक्षभाजनम् ।

तस्य संदर्शनाद् देवि शाक्तवेधः [शाक्ते-] प्रवर्तते ॥ 1/105 ॥

रोमांच स्तोभवेत् क्षोभः विस्मयो डामरीगतिः ।

गुरुसंदर्शनात् [गुरुः-] सम्यक् पुष्पोपमः [-म] शिशुः [शिशु] प्रिये ॥


1/106
||
पञ्चावस्थगतः साक्षाद् [साक्षा] भवेत् [भवत्] तेनावलोकितः ।

अधुना शंखदेहस्य लक्षणं कथयाम्यहम् ॥ 1/107 ॥

आर्तो जिज्ञासकः किंचिदर्थार्थी संयतेन्द्रियः ।

इषच्छट्काकुले देवि मन्त्रवादे सदा रतः ॥ 1/108 ॥

मन्त्रतन्त्रार्थकुशलो दीक्षा शुद्धा परोत्सुकः ।

सत्कर्मकाण्डकुशलः स्नानपूजनतत्परः ॥ 1/109 ॥

क्वचिद् वैराग्यहृदयः क्वचित् संसारलालसः ।

क्वचित् सभ्रान्तचित्तस्तु क्वचिन् निभ्रान्तिनिर्मलः ॥ 1/110 ॥

क्वचिद् भुर्वद्क्रिशरणः क्वचित् तीर्थाभिलाषकः ।

8b) क्वचित् तर्कपराशक्तः क्वचिदागमशीलकः ॥ 1/111 ॥

क्वचित् संसारसभयः क्वचिन्निर्भरमानसः ।

ईदृशो [-शा] यो भवेच्छिष्यः सशंखः परिकीर्तितः ॥ 1/112 ॥

गुरुणा [-ण] वेधयेद् [विधयेद्] देवि कुण्डमण्डलदर्शनात् ।

आतीव्रशक्तिपातेन प्रहरेकेन नान्यथा ॥ 1/113 ॥

पञ्चावस्थगतः [-स्वगतः] साक्षाद् [साक्षा] स विद्धः [विद्वः] पतते


[पतने] भुवि ।

अथान्यं संप्रवक्ष्यामि शिलापुरुषलक्षणम् [-पूरुष-] ॥ 1/114 ॥

कष्टसाध्यं वरारोहे प्राक् कर्ममलसंयुतम् ।

मन्त्रजिज्ञासने हेतुं गुरुजिज्ञासनापरम् ॥ 1/115 ॥

परप्रेरि च भक्तोऽयं क्षुद्रकर्मरताकुलः ।

पराभिचारकुशलः [-ल] साभिमानो विमोहितः ॥ 1/116 ॥

विरक्तो ह्यागमार्थानां स्तोकशास्त्रार्थभाषकः [स्तक-] |

प्रत्यक्षेण वरारोहे वाचा भक्तिप्रपादकः [भक्तिः-] ॥ 1/117 ॥

गुरुदेवाग्निमन्त्राणां स परोक्षे तु निन्दकः ।

मन्त्रतन्त्रविविक्तो यः इन्द्रजालरताकुलम् ॥ 1/118 ॥

कामुको [कामको] लोभसंपन्नो दयादाक्षिण्यवर्ज्जितः ।

परत्र विरतो देवि क्रियाकर्मार्थदूषकः ॥ 1/119 ॥

अनुत्साह सदा चण्डः पितृमातृगुरुद्विषः ।

मन्त्रशंखाकुलो [-शंका] धूर्तो मनः [मना] पाषाणसन्निभः ॥


1/120
||
अर्थापरोदूर्निरीह्य उन्मत्तो विश्मिकालकः ।

कुण्डमण्डलविद्विष्टः [-विद्विष्ट] कुण्डमण्डलसेवकः ॥ 1/121 ॥

ईदृशस्तु वरारोहे शिष्यः नाद्यां [सा-] शिलासमः ।

दिनांधेण वरारोहे वेध्यते शोशिला शिशुः ॥ 1/122 ॥

आतीव्रशक्तिपातेन सम्यग्गुर्ववलोकनात् [सम्यग्नुर्वा-] |

9a) व्रतोपवासनियमात् [-म *] कामधर्मार्थशोधनात् [दान-] ॥ 1/123 ॥

अथः परं प्रवक्ष्यामि वज्रो दुष्टाधमः शिशुः ।

यस्य संदर्शनात् पापं संक्रमेत मुहुर्मुहुः ॥ 1/124 ॥

मन्त्राः पराङ्मुखा यान्ति आज्ञा न स्फुरिता भवेत् ।

तस्यैव लक्षणं वच्मि येन ज्ञास्यन्ति [-ज्ञासांति] दैशिकाः ॥ 1/125 ॥

कुटिलं चुम्ब्वकं धूर्तं गुरुदेवाग्निदूषकम् ।

विद्विष्टं कुलशास्त्राणां क्रोधिनं कलहप्रियम् ॥ 1/126 ॥

कामिनं लोभसंपन्नं दयादाक्षिण्यवर्जितम् ।

योगिनीचक्रविद्विष्टं मन्त्रदीक्षाविडम्बकम् ॥ 1/127 ॥

दूषकं चागमार्थेषु देवताशास्त्रनिन्दकम् ।

व्रतोपवासस्नानाग्नियागार्चनजपादिकम् ॥ 1/128 ॥

मुद्रामण्डलविज्ञानप्रतिष्ठापूजनादिषु ।

बाधं [वाधा] विध्वंसनं तेषां करोति च पुनः पुनः ॥ 1/129 ॥

कुतर्कशास्त्रनिरतं बन्धमोक्षविदूषकम् ।

गुरुद्रव्यापहारी च देवद्रव्योपजीवकम् ॥ 1/130 ॥

मठलिङ्गादिपीठानां तेषामुत्सादनोत्सुकं [तेषांमु-] |

निःसत्यं निघणं रूक्षं परदाराभिलाषकम् ॥ 1/131 ॥

पितृमातृगुरूणां च तेजोद्यु गुरुतल्पगम् ।

दम्भनिन्दारतं शून्यं दर्शनच्छादकारकम् [दर्शनो-] ॥ 1/132 ॥

नीचकर्मरतं क्षूद्रं नित्यं राजोपसेविकम् ।

ब्रह्महत्यादिपापानां निर्भयं विषयाकुलम् ॥ 1/133 ॥

ईदृशं वज्रतुल्यं तु शिष्यं प्राक्कर्मसंभवम् ।

अस्मिन् युगे महाघोरे उत्पन्नं तु कलौ सदा ॥ 1/134 ॥

तद्भयाच्च [-याच] वरारोहे मया सर्वं तु कीलितम् ।

मन्त्रग्रामं तु विमलं शाक्तं चैवाथ शांभवम् ॥ 1/135 ॥


9b) कुलकौलागमार्थं तु विशेषेण महेश्वरि ।

अस्मिन् श्रीभोगहस्ताख्ये ऊर्मिकौलागमोत्थिते [-तं] ॥ 1/136 ॥

उत्कीलितं महामन्त्रं त्वत् प्रीत्या प्रकटीकृतम् ।

सत्यं सत्यं पुनः सत्यं समयं पारमेश्वरम् ॥ 1/137 ॥

अहोरात्रेण देवेशि कष्टात् कष्टतरं शिशुः ।

वज्रं तु वेधयेद् देवि सद्गुर्वाज्ञाबलेन तु ॥ 1/138 ॥

गर्भदानादिसंस्कारं कृत्वादौ देशिकेन तु ।

व्रतं संचरयेत् [व्रतमोचरयेत्] पश्चात् तीव्रकृच्छ्रे? तु मादिकम् ॥ 1/139


||

षडध्वं [षडर्ध्व] शोधयेत् [शो-] सम्यक् [सम्यत्] सर्वस्वं विनिवेदयेत्


|

ततो दीक्षा प्रकर्तव्या देशिकेन महात्मना ॥ 1/140 ॥

नान्यथा पिंडपातं तु लभते दैशिकोत्तमः ।

सत्यं श्रीपीठसमयं यदि साक्षाज्जगद्गुरुः ॥ 1/141 ॥

महावज्रस्य देवेशि लक्षणं पूर्वचोदितम् ।

यथा वज्रस्य कथितं तत् सर्वमधिकम् [सर्वंम-] शृणु ॥ 1/142 ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमम् ।

चत्वार्याधिक्यता यस्य स महावज्रपंजरः ॥ 1/143 ॥

न तस्य दीक्षा कर्तव्या हत्याज्ञा पारमेश्वरी ।

न दर्शनं कथालापो न स्पर्शो [स्पार्शा?] नापि वाचयेत् ॥ 1/144 ॥

यदि वा वित्तलोभेन [वीत्त-] तदा? चिन्तां तु कारयेत् ।

गुरुः श्रीनाथतुल्योऽपि साक्षादपि महेश्वरः ॥ 1/145 ॥

पच्यते तु महाघोरे नरके [-कं] प्रतिसंकटे ।

मुक्तिर्न जायते तस्य दशपूर्वा दशापराम् ॥ 1/146 ॥

इति सत्यं न संदेहो भैरवस्य वचो यथा ।

इत्थं चतुर्विधं शिष्यं पुष्पशंखशिलामयम् ॥ 1/147 ॥

वेधयेद् वज्रपर्यन्तं महावज्रं च वर्जयेत् ।

इति नीरतन्त्रे श्रीमदूर्मिकौलार्णवे महाशास्त्रे लक्षपादोधिते


परमरहस्ये
श्रीश्रीभोगहस्तक्रमायाते श्रीकौलगिरिपीठविनिर्गते
श्रीमीनपादावतारिते
षट्सप्ताधिके [षट्सता-] शते मन्त्रोधाररहस्ये [-स्य]
गुरुशिष्यपरीक्षाविचारो नाम प्रथमः [-म] पटलः । 1 |

10a) श्रीदेव्युवाच ।

अद्य मे सफलं जन्म अद्य मे सफलं [* फलं] तपः [तप] |

अद्य मे निर्मलं चक्षुर्ज्ञानांजनशलाकया [चक्षु-] ॥ 2/1 ॥

अद्य प्राप्तं मया ज्ञानं सर्वस्वं पारमेश्वरम् ।

इदानीं श्रोतुमिच्छामि दीक्षां श्रीपारमेश्वरीम् ॥ 2/2 ॥

तुलाप्रमाणसहितं सद्यः प्रत्ययसिद्धिदाम् ।

भोगमोक्षप्रदापुण्यां सरहस्यं महाद्भूताम् ॥ 2/3 ॥

kathayasva mahaadeva bhavaami tava vallabhaa |

कृपां कुरु जगन्नाथ यदि तुष्टोऽसि मे प्रभो ॥ 2/4 ॥

"sriibhairava uvaaca |

saadhu saadhu mahaagauri yat [ya] tvayaa ca mahaadbhuutam |

कृतं प्रश्नवरं गुह्यं तत् सर्वं कथयाम्यहम् ॥ 2/5 ॥

कूलदीक्षाविधानं च संप्रदायं च कौलिकम् ।

शाक्तं कालिक्रमाम्नायं भोगहस्तेति विश्रुतम् ॥ 2/6 ॥

न मया कस्यचित् ख्यातं सर्वस्वं हृदयं परम् ।

संसारोन्मीलनं दिव्यं पूण्यपापक्षयंकरम् ॥ 2/7 ॥

वक्त्राद् वक्त्रो विराजेसं वक्त्रावक्त्रे विराजितम् ।

योगिनीगुह्यसद्भावं खेचरीवर्णगोचरम् ॥ 2/8 ॥

वामेश्वर्यादिचक्राणां संप्रदायं मुखोद्गतम् ।

तथापि कथयिष्यामि त्वत्प्रित्या वीरवन्दिते ॥ 2/9 ॥

10b) शुभदेशं समाम्नायं शुभस्थानं वरानने ।

एकान्ते पूण्यनिलये नदीवृक्षसमाकुले ॥ 2/10 ॥

नदीतीरे कलिङ्गे वा उद्याने वा शिवालये ।

मातृचक्रेऽथवा देवि वनेष्वपवनेषु च ॥ 2/11 ॥

पद्मपदेऽथवारामे [-पदथवा-] भैरवायतनेऽथवा ।

पीठोपपीठसंदोहे [-संदेहे] शिवक्षेत्रेऽथवा प्रिये ॥ 2/12 ॥

श्रीमुखाग्रे श्मशाने वा पर्वताग्रे चतुष्पथे ।


भूग्रहे [-ह] स्वगृहे वापि यत्र वा रोचते मनः [मन] ॥ 2/13 ॥

तत्र संशोधयेत् [-सोधयेत्] स्थानं [स्थाने] गुरुणा परमात्मना ।

मण्डपं कारयेद् देवि सर्वशालोद्धृतम् समम् ॥ 2/14 ॥

सर्व यद्वा चतुर्विवारुद्धातेकादशापि वा ।

चतुर्दिक्षु समोपेतं उत्तमं मध्यमान्तिकम् [-त्रिकं] ॥ 2/15 ॥

यथा लाभानुसारेण तत्वत्रिनृयमानकम् ।

दिक्षा च वा समायुक्तं चित्तभित्तिभिरक्तितम् ॥ 2/16 ॥

वितानोपरि संच्छान्नं [-च्छांतं] रक्तवस्त्रावगुण्ठितम् ।

दिग्रक्तपद्मखचितं मणिरत्नविभूषितम् ॥ 2/17 ॥

तन्मध्ये च वरारोहे प्राच्यामैशानमेव वा ।

उत्तरे पश्चिमे वापि कर्तव्या योगवेदिका ॥ 2/18 ॥

अष्टहस्तैश्चतुर्भिर्वा [-हस्तै-] अथाद्युष्टकरापि [अथाव्यु-] वा ।

आजानुमात्रं तत् खात्वा [-त्वात्] पश्चात् [पश्चास्] तेनैव पांशुना ॥


2/19 ||

पुरयेत् कुद्वयेच्छक्षे? स्वरादिस्वत्थमुद्गतैः ।

तत्पीठकर्णिकास्थाने निखात्वा विन्यसेत् प्रिये ॥ 2/20 ॥

पञ्चरत्नयुतं साङ्गं रसेन्द्रपुष्पसंयुतम् [रसेद्र-] |

चन्दनागुरुकर्पूरैः [-रै] सह कुङ्कुमरोचनैः ॥ 2/21 ॥

कुण्डगोलोद्भवं [कुण्डा-] पुष्पं मिश्रितं वीरभस्मना ।

11a) bhuurjapatre varaarohe susnigdhe komale site ["site] || 2/22 ||

लिखितं पिण्डराजे वा मूलपञ्चाक्षरान्वितम् ।

श्रीनाथमुद्रया युक्तं पीठमार्गे तु विन्यसेत् ॥ 2/23 ॥

तत् पृष्टे शोभनं कार्यं स्थलं दर्पणसन्निभम् ।

शक्तिपीठेति विख्यातं चतुष्कोणं सुवर्तुलम् ॥ 2/24 ॥

पद्मपत्रमेकाकारं [-मिकाकारं] निम्नोन्नतविवर्जितम् ।

तत्पृष्ठे [-पृष्टे] कारयेच्चक्रं सप्तधा खेचरार्चितम् ॥ 2/25 ॥

चतुष्कोणं पुरा कृत्वा तन्मध्ये [-मध्य] वर्तुलभ्रमम् ।

महाशून्यं वह्निगर्भं दिक्षु चैव [श्चैव] दिगाधिपाः [-दिपाः] ॥


2/26 ||

ऋतुश्चैव ऋतुश्चैव भूधरा भूधरा प्रिये ।

युगमानक्रमं बाह्ये एतच्चक्रं [तचक्र] महाद्भुतम् ॥ 2/27 ॥


महाशून्यं वह्निगर्भं पराकाशमतः परम् ।

षट्कोणं तु चिदाकाशं भूधरा भूधरात्मजे ॥ 2/28 ॥

तद्बाह्ये तु निराकाशं आकाशं तदनन्तरम् ।

ऐन्द्रमण्डलकं बाह्ये कारयेत् कुलिशोदरि ॥ 2/29 ॥

एतत् कौलिकं प्रोक्तं नवधा व्याप्तिकेवलम् ।

नवचक्रेश्वरं साक्षात् [साक्षा] नवतत्त्वेश्वरालयम् ॥ 2/30 ॥

कौलिकेयं महाचक्रं स्थितं मन्त्रमयात्मकम् ।

विज्ञानरश्मिनिवहै द्वादशग्रन्थिमध्यगम् ॥ 2/31 ॥

तव संख्या प्रमाणोषमिदं विश्वं चराचरम् ।

द्वादशक्रमयोगेन नवात्मा बिन्दुभैरवम् ॥ 2/32 ॥

व्योमेशीवक्त्रनिर्यातः ततः परात् [पर] परं न हि ।

तस्मिन् मध्ये वरारोहे चक्रचक्रेश्वरीक्रमम् ॥ 2/33 ॥

मुखकौलादिभेदेन यावत् सर्वं कुलाकुलम् ।

तत् पर्वं कथयिष्यामि येन ज्ञायन्ति दैशिकाः ॥ 2/34 ॥

11b) पूजिताः प्रतिपूज्यन्ति निद्वदेहत्यपमानिताः ।

ज्ञात्वा सिद्धिं [सिद्धि] प्रयच्छन्ति स्वपिण्डे परमेश्वरि ॥ 2/35 ॥

बन्धयन्ति अविज्ञाता देव्यः संसारपंजरे ।

तस्माच्छ्रीपादुकाद्यादि पूजयेत् पादुकाक्रमम् ॥ 2/36 ॥

मुखकौले महाशून्ये वह्निगर्भे यजेत् प्रिये ।

निस्तरङ्गं पराकाशे खेचर्याद्यादिपञ्चकम् ॥ 2/37 ॥

अतिसिद्धक्रमं घोरं सडस्रे पूजयेत् ततः ।

सिद्धाष्वकं चिदाकाश भूधराख्ये पुनः प्रिये ॥ 2/38 ॥

लब्धज्ञानोदये काले श्रीनाथस्य महेश्वरि ।

येवतीर्णे स मन्वन्ते ज्ञानसिद्धाष्टकं प्रिये ॥ 2/39 ॥

एकैकं परविज्ञानं [-न] स्वरश्मिपरिवेष्ठितम् ।

निराकाशमतं च्छ्रिमां संत्रासाद्यादिभैरवाः [-वा] ॥ 2/40 ॥

बाह्यव्योमान्तरे पूज्यं कुलमात्र्यष्टकं प्रिये ।

एंद्रमण्डलके बाह्ये यजेतस्मिन् कुलाकुले ॥ 2/41 ॥

युगादियुगपीठस्य युगनाथाश्च योगिनी ।


तत्सुता [-सुताद्] राजपूत्राश्च यावच्छ्रीपादुकाक्रमम् ॥ 2/42 ॥

सर्वसमधियोगेन ज्ञानज्ञेयविशारदम् ।

योगिनीचक्रसंभूतं एतच्चक्रं [एत-] महाद्भुतम् ॥ 2/43 ॥

मुखकौलादिभेदेन नवधा व्याप्तिकेवलम् ।

चक्रराजं महागुह्यमतः [गुह्यंम्-] परतरं न हि ॥ 2/44 ॥

तत् क्रमेण प्रवक्ष्यामि सप्तधा खेचरार्चितम् ।

पारम्पर्यक्रमायातं श्रीनाथेन प्रकाशितम् ॥ 2/45 ॥

निस्तरङ्गक्रमाम्नायं [निस्तव-] योगिनीसिद्धसेवितम् ।

वामेश्वर्यादिचक्राणां संप्रदायं मुखोद्भुतम् ॥ 2/46 ॥

12a) तत् सर्वं कौलिकाम्नायं शृणु वीरेन्द्रवन्दिते [वीरेद्र-] |

येन विज्ञानमात्रेण खेचरीमेलपं [-सं] भवेत् ॥ 2/47 ॥

अष्टसिद्धैश्च [-सिद्धेश्व] पञ्चकं [-क्रं] साक्षाच्छ्रीभोगभैरवम् ।

भोगनिर्वाणफलदं भोगहस्तेति विश्रुतम् ॥ 2/48 ॥

सिद्धसाध्यविनिर्मुक्तं सुसिद्धं सर्वसिद्धिदम् ।

सर्वसौभाग्यजननं मलसतमनाशनम् [मलश्री-] ॥ 2/49 ॥

अदृष्टविग्रहायातं पारम्पर्यक्रमोदयम् ।

मन्त्रचक्रार्णवं दिव्यं स्वपिण्डे भोगमोक्षदम् ॥ 2/50 ॥

त्रैलोक्ये डामरं चक्रं योगिनीसिद्धसेवितम् ।

सर्वप्रपञ्चदलनं दुष्कृतौघविदारकम् ॥ 2/51 ॥

देवासुरमनुष्याणां भयदं भयहारकम् ।

तं नास्ति यन्न कुरुते तं नास्ति यन्न साधयेत् ॥ 2/52 ॥

कौलराजेश्वरं चक्रं पीठेशीनां मुखे स्थितम् ।

सर्वमन्त्रौघदलनं [-मन्त्रोग्रदलनं] सर्वमन्त्रौघनायकम् [-मन्त्रोग्र-


] || 2/53 ||

सर्वमण्डलराजेशं सर्वमण्डलनिर्दूतम् [-घदूतं] |

सर्वमन्त्रमयं दीप्तं सर्वमन्त्रमयं प्रिये ॥ 2/54 ॥

सर्वाज्ञाकोशनिलयम् ज्ञानविज्ञानभास्करम् ।

पातालसिद्धिदं देवि खेचरत्वप्रदायकम् ॥ 2/55 ॥

अष्टसिद्धेश्वरं साक्षात् परकायप्रवेशकम् ।

प्रसन्नास्वप्नकथनं प्रतिमादिषु चालनम् ॥ 2/56 ॥


शस्त्रास्त्रस्तम्भकरणं राज्यभाग्यादिरोहणम् [राज्या-] |

त्रैलोक्यत्रासजननं त्रैलोक्यभयनाशम् ॥ 2/57 ॥

त्रैलोक्याकर्षणकरं त्रैलोक्यैश्वर्यसिद्धिदम् ।

यस्यैतद् वक्त्रगं तिष्ठेत् [तिशृत्] स रुद्रो भैरवः स्वयम् ॥ 2/58 ॥

तस्य पादरजोधूलि बन्धनोद्घातकिल्विषः [-नाद्घात-] |

ब्रह्महापि न संदेहो भवते वीरवन्दिते ॥ 2/59 ॥

यावन्न पश्चिमं जन्म यावन्नो मोक्षभाजनम् ।

12b) नास्मात् [नास्यै] प्राप्नोति परमं चक्रराजमकीलितम् ॥ 2/60 ॥

यस्य नित्योदिता देवी स्थितं मन्त्रमयात्मकम् ।

स वीरेन्द्रो जगद्वन्द्यो दर्शनात् [-ना] कल्मसापहः ॥ 2/61 ॥

खेचर्यो [-र्या] देवदेवेश्यो भैरवं वा स्तुवन्ति हि ।

तदीयपांशुकां देवि पादुकात् [-दौकात्] सर्वदेवताः [-तान्] ॥ 2/62 ॥

कांक्षन्ति मूर्ध्नि नियतं यस्येदं चक्रगं स्थितम् ।

तद्वनन्तभ्यपो ज्येष्ठं सर्वगः पीठमुत्तमम् ॥ 2/63 ॥

या गतिः स पतिर्धन्या यस्येदं वक्त्रसंस्थितम् ।

अथ किं बहुनोक्तेन चक्रं नास्ति ह्यतः परम् ॥ 2/64 ॥

यत्र तिष्ठेत् [तिष्ठत्] पदो देवि समन्तात् पञ्चयोजनम् ।

पीठक्षेत्रं तु तं ज्ञेयं मोक्षदं ज्ञानसिद्धिदम् ॥ 2/65 ॥

यस्य प्रभाववीर्यं वा व्यक्तिर्व्याप्तिः [-णप्तिः] पराक्रमः [-क्रम्] |

संप्रदायादिकं सर्वं सदोख्ये वत्सरायुतैः ॥ 2/66 ॥

न शक्यते वर्णयितुं वक्त्राणामयुतायुतैः [-तै] |

यस्मद् गुरुः शिवः सूक्ष्मः सर्वकारणकारणम् ॥ 2/67 ॥

किं पुनस्तु वयं भद्रे पञ्चप्रेताल्पमेधसः ।

सत्यमेतन्न संदेहो भूयः सत्यं पुनः पुनः ॥ 2/68 ॥

सर्ववीरोपचारेण [-रारेण] भूषयेत् क्रममण्डलम् ।

मुक्ता प्रकरसंकर्णं रत्नपुष्पोपशोभितम् [-पूष्पो-] ॥ 2/69 ॥

पञ्चरङ्गमयं कार्यं वितानं कौलिकोद्भवम् ।

वेदितोरणशोभाढ्यं कर्तव्यं मण्डलक्रमम् ॥ 2/70 ॥

पताकाचामरच्छन्नं दर्पणोद्यानमण्डितम् ।

तस्येशानि दिशो भागे कर्तव्यं मण्डलाद् बहिः ॥ 2/71 ॥


तुलाचक्रक्रमं दिव्यं शाक्तं प्रत्यक्षमद्भुतम् ।

चतुष्कोणं वर्तुलाकारमष्टहस्तप्रमाणतः [वर्तुलांकंम-] ॥ 2/72 ॥

13a) समन्ताच्च [समंताच] चटोपेतं पञ्चस्तंभिककां भवेत् ।

कारयेत् पञ्चरङ्गेन मध्ये चाष्टदलं लिखेत् ॥ 2/73 ॥

तुलामारोपयेत् तत्र हेमस्तम्भविराजितम् ।

राजन्ती ताम्रजं वापि पुण्यकोष्ठोत्थितं [-तां] शुभम् ॥ 2/74 ॥

सुदृश्यां [दृक्षा?] शोभनां शुष्कां भ्रमयन्त्रविनिर्मिताम् ।

चतुस्तम्भां [-स्तंभ] महादेवि सुदृढां [सुदृढा] निर्व्रणां पराम्


||
2/75 ||

तन्मध्येसु प्रमालम्बं च? दिशेन विताडितम् ।

चोदनास्तम्भविज्ञेयं महाभैरवरूपिणम् ॥ 2/76 ॥

तस्याग्रे पूर्वदिग्भागे कर्तव्यं जातवेदसम् ।

पञ्चकुण्डं त्रिकुण्डं व्युडकं? वा पर्वतात्मजे ॥ 2/77 ॥

क्रममण्डलयोगेन यथा पर्वानुसारतः ।

यज्ञोपकरणाद्यैस्तु [-द्येस्तु] आनयेत् कुण्डसन्निधौ ॥ 2/78 ॥

परीक्षोतीर्णशिष्यं तु [-शिष्यस्तु] आनयेद् देशिकेन तु ।

स्नापयेदस्त्रतोयेन [-स्ततोयेन] तीर्थांभोभिश्च सिंचयेत् ॥ 2/79 ॥

शुभे [सुभे] मुहुर्ते दिवसे शिष्यकर्माद्यते गुरुः ।

शिवमूर्तिधरः साक्षात् मन्त्रसन्नद्धविग्रहः ॥ 2/80 ॥

शिवस्यामष्टमे भागे मखधर्मं समारभेत् ।

कृष्णपूर्णोभये पक्षे युगदिक्षु क्रमेऽहनि ॥ 2/81 ॥

वाह्निकारणमाने वा कलाधारक्रमेऽथवा ।

शिष्यसाध्यक्रमेणैव [सिष्य-] साधकेन महात्मना ॥ 2/82 ॥

अनुग्रहं प्रकर्तव्यंमित्याज्ञा [प्रकर्तव्यंमि-] पारमेश्वरी ।

विघ्नोपशमनं [-समनं] कार्यं मन्त्रराजेन सुन्दरि ॥ 2/83 ॥

सर्षपांशौरवर्णाभां राज्ययुक्तां [-युक्ता] स होमयेत् ।

अष्टोत्तरसहस्रं तु शतं वाथदिवर्धकम् ॥ 2/84 ॥

तुलां तु दैशिकवरः क्षालयेदस्त्रवारिणा ।

पूजयेत् मार्जयेत् पश्चात् [पश्चा] कर्पूराद्यैर्विलेपयेत् ॥ 2/85 ॥


13b) वेष्टयेद् रक्तवस्त्रेण रक्तसुकुंकुमेन वा ।

tulaa "saktisvaruupaa saa somasuuryaagnisannibhaa || 2/86 ||

त्रिभागनिर्मिता कार्या यथा वक्ष्यामि तच्छृणु ।

ब्रह्मभागं तु प्रथमं संकर्षणं [-ण] द्वितीयकम् ॥ 2/87 ॥

त्रितीयं रुद्रभागं [रूण-] च सृष्टिस्थित्युपसंहृतम् ।

ब्रह्मभागे वरारोहे बन्धितव्यं क्रमोत्थितम् ॥ 2/88 ॥

कंकणे चास्त्रराजेन [चास्तु-] पुष्पेन सह वेष्टितम् ।

शंखं वै विष्णुभागेन रौप्यकंकणवेष्टितम् ॥ 2/89 ॥

वेष्टयेद् [वेमयेद्] दाद्यराजेन? मायामयमसंपरि ।

पुस्तकं चाक्षसूत्रं च रुद्रभागेन धारयेत् ॥ 2/90 ॥

चामीकरत्रिशूलांकां [-कं] मुद्रां तत्पुस्तकोपरि ।

धारयेत् पिण्डनाथेन पञ्चमन्त्राक्षरान्वितम् ॥ 2/91 ॥

रक्तवस्त्रं प्रमाणेण पुस्तकं चावगुण्ठयेत् ।

पश्चाच्छ्रीनाथमुद्रा च दातव्या वीरभस्मना ॥ 2/92 ॥

anantaakaaravadanaa vidyullekhaiva [-lekheva] bhaasuraa |

चिन्तयेत् साधकेन्द्रेण [सधकेंद्रेसौ] मुद्रां पापहरीं पराम् ॥ 2/93 ॥

सम्यच्छ्रीनाथभाण्डारे संस्थिता गुह्यकौलिनी ।

श्रीकण्ठदण्डरहिता कांह्यहीनांतरस्थिता ॥ 2/94 ॥

पञ्चमाद्यकलायुक्ता सप्तान्तक्रमभूषिता ।

अव्यक्तान्तप्रयुक्तान्ता अव्यक्ता शिवभूषिता ॥ 2/95 ॥

श्रीकण्ठजा कलात्रस्था बाहशून्या निरंजना ।

चन्द्रार्कौभयमध्यस्था अव्यक्ता व्यक्तभूषिता ॥ 2/96 ॥

तदोर्ध्वे च वरारोहे देयं सादाशिवं पदम् ।

एषा मुद्रा परा गूढा भोगहस्तेति विश्रुता ॥ 2/97 ॥

रविनी विश्वचक्रस्य योनिरेषा प्रकीर्तिता ।

14a) mahaamudreti vikhyaataa naamnaa "sriikhecariiti saa || 2/98 ||

वामेश्वर्यादिचक्राणां पञ्चानां जननी तु सा ।

व्योमचक्रेश्वरी सा तु कोणमध्ये [कोमम-] प्रतिष्ठिता ॥ 2/99 ॥

सैषा करंकिणी प्रोक्ता भैरवी सा वरानने ।

लेलिहाना तु सा ज्ञेया क्रोधराजेश्वरी तु सा ॥ 2/100 ॥


पाणिमुद्रेति विख्याता भोगिनी भोगमोक्षदा ।

अकथ्या सा महामुद्रा योगिनीनां महोदया ॥ 2/101 ॥

गोपिता सर्वशास्त्रेषु न ज्ञा न केनचित् स्फुटा ।

भोगहस्ता [-स्ते] समाख्याता मन्त्रगर्भे परा कला [कलाः] ॥ 2/102 ॥

सा स्फुरत्ता [स्फुरंता] महासत्ता खेचरीणां सुसिद्धिदा ।

जीर्णा [जीर्णं] संपुटमध्योत्था करबन्धादिवर्जिता ॥ 2/103 ॥

सर्पवत् कुटिलाकारा कल्पान्ताग्निसमप्रभा ।

सूर्यकोटिकलाभासा चन्द्रकोट्यायुतप्रभा ॥ 2/104 ॥

सरहस्या मया ख्याता स्वपिण्डे भोगमोक्षदा ।

पारम्पर्यक्रमायाता पीठे पीठे व्यवस्थिता ॥ 2/105 ॥

संप्रदायादिका गूढा गुरुवक्त्रागमे स्थिता ।

व्योमवामेश्वरी ज्ञेया कुलकौलार्थसिद्धिदा ॥ 2/106 ॥

पितृहा मातृहा चैव भ्रूहा गुरुतल्पगः [-हात्] |

सुवर्णहरणश्चैव गोघ्नश्च गुरुघातकः ॥ 2/107 ॥

लिङ्गोत्पाटादिपापानि अगम्यागमनानि च ।

कन्यापीठगुरुद्रोहः [-ह] शास्त्रस्वगुरुदूषकः [शास्त्रद्वि-] ॥ 2/108 ॥

गुर्वाज्ञाभङ्गकारी च समयाचारदूषकः ।

स्वयं मन्त्रव्रते ग्राही व्रतभग्नस्तु शक्तिहा ॥ 2/109 ॥

एवमादीनि पापानि भूरिकोटिगुणानि च ।

यया विज्ञातया गौरि स्मरणाद् [-णा] वाथ बन्धनात् ॥ 2/110 ॥

14b) स्पर्शनाद् [-ना] दर्शनाद् वापि भवते [भवतेद्] धौतकिल्विषः ।

एतां कौलोत्थितां मुद्रां भोगिनीं [-नी] भोगमोक्षदाम् ॥ 2/111 ॥

सरहस्यां महागुह्यां खेचरीसिद्धिसेविताम् ।

गुरुवक्त्रक्रमायातां [-वक्त्रा-] व्योमवामेशिगोचराम् [-वामेसि-] ॥ 2/112 ॥

संप्रदायगतां [-ता] देवि आज्ञासिद्धिफलप्रदाम् [-दा] |

पीठेश्वरीणां वरदां भैरवाणां मुखोद्गताम् ॥ 2/113 ॥

गोपयेत् प्राणवद् यत्नाज्जननीजारगर्भवत् ।

गोपनात् सिद्धिदा देवि अगोप्यात् पतनं भवेत् ॥ 2/114 ॥

रुद्रस्यापि न संदेहो सत्यं सत्यं नगात्मजे ।


पादुका चार्घपात्रं [च-] च समयं पारमेश्वरम् ॥ 2/115 ॥

एतां मुद्रांकितां देवि [द्देवि] तुलां सत्यप्रकाशिकाम् [-कं] |

पूजयेत् साधकेन्द्रेण [-केंद्रेसौ] रक्तपुष्पोपचारकैः ॥ 2/116 ॥

पूर्णाहुतिस्ततः पश्चाद् दातव्या भैरवानले ।

ततः शिष्यं समानीयं [-य] पुष्पं वा शंखशैलजे ॥ 2/117 ॥

वज्रं [वज्र] वाथ वरारोहे यथावित्तानुसारतः ।

तस्मात् पश्चिमदिग्भागे आरुहेत् पशुविग्रहम् ॥ 2/118 ॥

शिष्यं प्राक्कर्मसहितं आणवादिमलावृतम् ।

सामयं कायगहनं षट्कोणं सतपोमयम् ॥ 2/119 ॥

dikpuurve vinyasecchrutvaat saptavriihaan [-viihaat] satandulaan |

मणिरत्नसमायक्तं [-युक्ता] सौवर्णविकरायुतम् ॥ 2/120 ॥

मुद्रापुस्तकसंयुक्तं [-युक्तां] रुद्रभागे वरानने ।

कृत्वा समं तुलेच्छिष्यं [-ष्यां] दैशिकेन महात्मना ॥ 2/121 ॥

गुरुदेवाग्निसूर्यानां सन्निधौ मूर्ति वै सह ।

मण्डलाग्रे च वै गच्छेच्छिष्यं तत्राधिवासयेत् ॥ 2/122 ॥

शुभे [सुभे] मुहुर्ते समयो उभौ तौ गुरुशिष्यकौ ।

15a) स्नात्वा राजोपचारेण सुगन्धामलकादिभिः ॥ 2/123 ॥

पूजयेत् परराजेशं तथा कुलगणेश्वरम् ।

चक्रेशाननाथ शा भागे कुम्भं श्रीवर्धनैः [-वद्धनैः] सह ॥


2/124 ||

पूजयेदस्त्रराजेशं चित्रा वागेश्वरी तथा ।

गणेशं वल्लभायुक्तं कौलोक्तैर्द्रवैः [कौलोक्तै द्रव्य] संभवेत् ॥


2/125 ||

मणिरत्नसमायुक्तैः सूत्रकाण्डप्रवेष्ठितौ [सुत्र-] |

सर्वोषधीगन्धतोयं कर्पूरादिविमिश्रितम् ॥ 2/126 ॥

पूरयेत् पूजयेत् पश्चाद् रक्तवस्त्रावगुण्ठितौ ।

दन्तकाष्ठोपवासे च पञ्चगव्यं चरुं तथा ॥ 2/127 ॥

सच्छिष्ये च प्रदातव्यं बलाग्रे कुण्डसंनिधौ ।

पश्चाद् भूमिं शुचिं [शुचिः] कृत्वा कुशपुष्पसुरा क्षिपेत् ॥ 2/128 ॥

सुखतालिकपादे या रक्तवस्त्रेण च्छादयेत् ।

तत्पृष्ठे चालिखेत् पद्मं श्रीखण्डागुरुकुङ्कुमैः ॥ 2/129 ॥


तत्पूर्वाभिमुखे देवि शिष्यं स्वप्ने नियोजयेत् ।

सुधूपधूपिते तस्मिन् कुङ्कुमाचारुचर्चिते ॥ 2/130 ॥

कृत्वा मण्डलकं तत्र चतुरस्रसमं ततः ।

स्वस्तिकैर्लांच्छितं [स्वस्तिके-] कृत्वा कोणे देयास्तु दीपकाः [-कैः] ॥


2/131 ||

पुष्पप्रकरमुक्तादिसुवर्णविकिरं ददेत् ।

स्वस्तिकोपरि संस्थाप्य कलशं हेमजं शुभम् ॥ 2/132 ॥

रौप्यजं ताम्रजं वापि यथालाभानुसारतः ।

रत्नसौवर्णपुष्पं तु परिपूर्णं समं ततः ॥ 2/133 ॥

रक्तस्रत् सह वस्त्रेण पुष्पसूत्रेण वेष्टयेत् ।

तत्पृष्ठे [-पृष्टे] पूजयेद् देवि अस्त्रराजं [अष्ट-] महोत्कटम् ॥ 2/134


||

तेन श्रीमन्त्रराजेन अष्टकुम्भोत्तमोत्तमम् ।

tasyopari varaarohe dhaarayet kulapustakam || 2/135 ||

15b) घटपृष्ठात् समानीय यन्मुद्रामुद्रितं परम् ।

तत्पृष्ठे पूजयेत् पश्चात् [पश्चा] क्रमं श्रीपारमेश्वरम् ॥ 2/136 ॥

आवाहयेन् मन्त्रनाथं चक्रचक्रेश्वरीक्रमम् [चक्राचक्रे-] |

कुलाचारविधानेन पुष्पधूपोपहारकैः ॥ 2/137 ॥

पूजयेद् वारयेत् [-ये] तस्मिन् शिष्यं [च्छिष्य] शीर्षाग्रतः प्रिये ।

त्रिमधुक्तं ततः पश्चादष्टोत्तरशतं हुनेत् ॥ 2/138 ॥

ततो न्यासं प्रकुर्वीत दैशिकः शिष्यविग्रहे ।

पञ्चाक्षरेण मन्त्रेण केवलं दीपकेन वा ॥ 2/139 ॥

अस्त्रराजं वरारोहे कर्णान्ते विनियोजयेत् ।

पश्चाद् [पश्चा] निषरणं [निभच्छनं] कार्यं हिंसकानां च


सर्वशः
|| 2/140 ||

कलशं [कलसं] वारिसंपूर्णं सप्तवारैस्तु [-वारास्तु] मन्त्रितम् ।

त्रिधा भ्रामयते देवि शिष्यमुर्द्ध्नि क्षितौ क्षिपेत् ॥ 2/141 ॥

ततो यागगृहं गच्छेद् [गच्छे] देशिकः सुसमाहितः ।

सुप्रभाते ततः शिष्यो [शिष्य] गुरौ स्वप्नं निवेदयेत् ॥ 2/142 ॥

शुभे दण्डप्रमाणं च कर्तव्यं देशिकस्य च ।


अशुभे होममाख्यातं [-त] मन्त्रराजेन सुव्रते ॥ 2/143 ॥

पञ्चामृतेन द्रव्येन अष्टोत्तरशतं हुनेत् ।

पश्चात् स्नानं प्रकुर्वीत अस्त्रमन्त्रेण वारिणा ॥ 2/144 ॥

सर्वविधियुतेनैव [सर्वे- -तोनैव] सर्वमन्त्रैस्तु [-मंत्रेष्ट] शोधयेत् ।

ततस्त्रिमुद्रया युक्तो देशिकेन्द्रो महामतिः [-तिं] ॥ 2/145 ॥

द्वारस्याग्रे तु वै [वे] गच्छेत् सम्यक् पूजां समारभेत् ।

गणेशः प्रथमं पूज्यश्चण्डेशो वटुकस्तथा ॥ 2/146 ॥

द्वारमूर्ध्नि वरारोहे अस्त्रराजं महोत्कटम् ।

पूजयेद् गन्धपुष्पाद्यैः शाक्तोक्तविधिपूर्वकैः ॥ 2/147 ॥

उच्चासने विशेद् देवि सुखपद्मासने [-न] स्थितः ।

16a) पट्टपद्मनिविष्टस्तु ललाटतिलकान्वितः [ललातृ-] ॥ 2/148 ॥

रक्तवस्त्रपरिधानो रक्तवस्त्रावगुण्ठितः ।

योगपट्टनिविष्टस्तु रक्तस्रग्दाममण्डितः ॥ 2/149 ॥

कज्जलांजितनेत्रस्तु शक्तियुक्तो विशारदः ।

सचन्द्रसकलान्मिश्रताम्बुलापूरिताननः ॥ 2/150 ॥

सुप्रसन्नो मुदायुक्तो महामुद्रासमन्वितः ।

यक्षकर्दमलिप्ताङ्गः सुगन्धरजसावृतः ॥ 2/151 ॥

नुपुरालक्तकायुक्तो दण्डजालकलाधरः [-कवाधर] |

सुवीरः शिष्यसंयुक्तो जितक्रोधो ह्यलेषकः ॥ 2/152 ॥

स्त्रीवेशधारको भूत्वा पूजाकर्मोद्यतो गुरुः ।

शक्तिस्तु तादृशा ज्ञेया रूपयौवनमण्डिता [-ताः] ॥ 2/153 ॥

कुले सक्ता [शक्ता] शिवे भक्ता गुर्वाज्ञानुविधायिनी ।

ह्रीमती शब्दज्ञात्री [ज्ञानलिन्सश्च] समयाचारपारगा ॥ 2/154 ॥

सदोन्नता [षडुन्नता] सुगंभीरा [वृ-] सुकेशानन्दवर्चसा ।

कुलकौलार्थकुशला क्रमचारित्रभूषिता ॥ 2/155 ॥

नित्यप्रमुदिता शान्ता भवभावतिरस्कृता ।

परानन्दरसोन्मत्ता योगाभ्यासैकतत्परा ॥ 2/156 ॥

कौलिकाचारचतुरा [-जारचतुरा] लोभक्रोधपराङ्मुखा [-खाः] |

सुमुद्रालङ्कृता देवि सुप्रसन्ना सुखप्रदा ॥ 2/157 ॥

नानाविधेषु दुःखेषु सुखेषु विविधेषु च ।


समचित्ता [-चित्तां] सदा गौरि सा सखी योगसिद्धिदा ॥ 2/158 ॥

तस्या मुखे क्षिपेत् शाक्तं मन्त्रग्रामं [-गामं] तु मूलजम् ।

पूजयेत् [-ये] तर्पयेत् पश्चात् [पश्चा] तन्मुखाद् [-मुखोद्] ग्राहयेत् पुनः ॥

2/159 ||

आज्ञासिद्धिर्भवेदाशु [-सिद्धि- -सु] सत्यं श्रीनाथवल्लभे ।

vinaa striyaa na sidhyanti havyakavyaadi paarvati || 2/160 ||

निशेषेस्त्रीकुलं ख्यातं वक्त्रगुह्या नरालिका ।

16b) अपानविवराकीर्णं संगमे [मगमे] तु गमं कृतम् ॥ 2/161 ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ।

एते पञ्चधरा मूलाः कुलमूलगतागतः ॥ 2/162 ॥

आक्रम्य चोत्थितं नादं बिन्दुराजसमीकृतम् [विंधाराज-] |

सामवेदात् परं नास्ति न देवस्तु शिवात् परः [पर] ॥ 2/163 ॥

नागमात् [नागम] तु परंशास्त्रं न वीणा मल्लिकात् परा ।

न षड्जवान् [शाडवात्] परं गेयं नोपदेशो मुखात् परः [पर] ॥ 2/164


||

न कृषातः परा देवी न मुद्रा स्त्रीकृता परा ।

तस्मात् [तस्या] शक्तिप्रधानं च जगत् सर्वं यथार्थतः ॥ 2/165 ॥

शाक्ते कालिक्रमाम्नाये [-क्रमोम्नाये] विशेषे कौलिकागमे ।

तस्मात् क्रमार्चने देवि साधकोत्सङ्गपूजिता [साधकात्स- ताः] ॥ 2/166 ॥

अथवा भूवनेशानि कुमारी इष्टदेवता ।

तन्मुखाद् [-मुखा] निर्गता आज्ञा सा दीक्षा योगिनीक्रमे ॥ 2/167 ॥

अथार्घपात्रमादाय कं प्रधानं सुशोभनम् [शुसोभनम्] |

मणिरत्नमयं वापि सौवर्णराजतं तथा ॥ 2/168 ॥

अलाभात् सर्वथा कार्यं [कार्य] पात्रं वा नारिकेलज [-केरजम्] |

धूपयेत् अष्टधूपेन [मष्ट-] वस्त्रपूर्णेन मार्जयेत् ॥ 2/169 ॥

यक्षकर्दमसारेण लेपयेद् धूपयेत् पुनः ।

पूजयेद् रक्तपुष्पाद्यैः सोमरत्नोत्तमादिभिः ॥ 2/170 ॥

सोधयेदस्त्रराजेन मूलपञ्चाक्षरेण वा ।

पूजयेत् पिण्डनाथेन यथा गुरुमुखोद्गतम् ॥ 2/171 ॥

स्वजातिविहितैः द्रव्यैः पूजयेत् पादुकाक्रमम् ।


येने येन क्रमेणैव येन येनागमेन वा ॥ 2/172 ॥

महामुद्रां ततो बद्ध्वा [वध्वां] नाम्ना श्रीखेचरीति सा [-चरीत्ति मा]


|

अकथा परमा सा तु क्रमे [क्रम] सा ते व्यकारिणाम् ॥ 2/173 ॥

17a) विघ्नजालप्रसमनी शक्तिचक्रे प्रबोधिनी ।

व्योमवामेश्वरीणां तु चक्रेशी सा प्रकीर्तिता ॥ 2/174 ॥

आवाहयेत् ततः पश्चात् [पशा] चक्रचक्रेश्वरीक्रमम् ।

महाकौलादिभेदेन निस्तरङ्गावधिक्रमात् ॥ 2/175 ॥

गणेशः [-शं] प्रथमं पूज्यः [पूज्यं] चण्डेशो वटुकस् तथा ।

श्रीनाथाद्यादि सुभगे यावत् स्वगुरुपादुका [-कां] ॥ 2/176 ॥

सर्वं श्रीभोगहस्ताख्यं यत् पूर्वं वर्णितं मया ।

तत् सर्वं मन्त्रचक्रेशं मुद्रासंकेतकयुतम् [-कायुतं] ॥ 2/177 ॥

महाकौलादिभेदेन पश्चाद् विघ्नान् प्रपूजयेत् ।

ब्रह्मकंकणशंखं च पुस्तकं मुद्रयायुतम् ॥ 2/178 ॥

कुलव्रतं चक्रसूत्रं पूजयेत् मण्डलाग्रतः ।

देवता योगिनी सिद्धाः मुद्रापीठान्तलक्षणम् ॥ 2/179 ॥

khecarii bhuucarii caiva digcarii gocarii tathaa |

व्योमवामेश्वरीचक्रं सर्वं गुरुमुखोद्गतम् ॥ 2/180 ॥

समुदायिकयोगेन द्वैताद्वैतविमिश्रके ।

ekaviiraavidhaanena kramayogena vai kvacit || 2/181 ||

अमृतादिविभागेन दिव्ययोगरहस्यतः ।

आद्ययागरतेनैव मुखकौलेन चापरे ॥ 2/182 ॥

विशुद्धज्ञानयोगेन ह्यत्यैत् सर्वागमैरपि ।

निराचारेण मनसा ग्रामद्यस्म * * रसम् ॥ 2/183 ॥

सर्वं समधियोगेन कुलेन हि तदुच्यते ।

षट्चक्रं [-चक्र] षोडशाधारं त्रिर्लक्षं व्योमपञ्चकम् ॥ 2/184 ॥

सहसोत्साहयोगेन युगपच्छक्तियोगतः ।

स्वातंत्र्यास्तपसंकेतरहस्येन परस्परम् ॥ 2/185 ॥

सुमनोरथविज्ञानैरार्चयन्ति क्वचि क्वचित् ।

अर्घपात्रांकितं सर्वं मन्त्रमुद्रा कणेश्वरम् ॥ 2/186 ॥


17b) वामेश्वर्यादियोगेन चक्रसंकेतकक्रमम् ।

पूजयेद् देवदेवेशि स्वकुले चापरे तथा ॥ 2/187 ॥

पश्चात् नैवेद्यचरुकं मण्डलाग्रे निवेदयेत् ।

चरुकं संप्रदायं च विज्ञानं मेलकं तथा ॥ 2/188 ॥

पूजाक्रमविधानं च पीठेशीनां मुखे स्थितम् ।

तथापि कथयिष्यामि बाह्यचक्रादयः सदा ॥ 2/189 ॥

वीरद्रव्यादिबहुभिः मांसैः खस्वलतोयजैः ।

उत्तमैर्मध्यमैर्वापि कन्यसैर्वा वरानने ॥ 2/190 ॥

सोमरत्नोत्तमैर्द्रव्यैः [सोमरत्नोत्तमै? दिव्यै] कट्वाम्लमधुरोत्कटैः ।

महामीनादिचरुकैः पानकैर्विविधैस्तथा ॥ 2/191 ॥

कुलाचारविनिर्मुक्तो कौलोक्तैर्विधिपूर्वकैः [क्तैविधिपूर्वकै] |

आमिषान्नानि [आमस्विन्नानि] दग्धानि पक्वानि सुपसानि च ॥ 2/192 ॥

खंडलड्डुशरावानि फलानि विविधानि च ।

कल्पशाल्योदनादीनि मधुदुग्धश्रियानि च ॥ 2/193 ॥

मण्डपापूपभक्षाणि लेह्यपेह्यान्यनेकशः [-श] |

शक्तिहस्तेन देवेशि मण्डलाग्रे निवेदयेत् ॥ 2/194 ॥

मूलाक्ष रेण मन्त्रेण पात्रे पुष्पं विनिक्षिपेत् ।

मुद्राबन्धमतः पश्चात् कारयेद् दैशिकेन तु ॥ 2/195 ॥

बलिसंतर्पणं कार्यं पश्चाच्छिष्यं निवेशयेत् ।

आहूतो मण्डितः [-त] शिष्यो रक्तवस्त्रान्त्तराननः ॥ 2/196 ॥

रक्तस्रग्वस्त्रधारी च चन्दनाद्यैर्विलेपितः ।

सुप्रसन्नो [-न्ना] मुदो [मुदा] युक्तो गुरुभक्तिपरायणः ॥ 2/197 ॥

रक्तेन पट्टवस्त्रेण नेत्रपट्टावगुण्ठितः ।

शक्त्यञ्जनाञ्जनयुतो रक्षासन्नद्धविग्रहः । 198 |||

रोचना चन्दनोन्मिश्रा [-मिश्र] ललाटे तिलकाङ्कितः ॥ 2/199 ॥

18a) हिरण्यमणिमुक्ताढ्यसपुष्पफलपल्लवः ।

गन्धाग्ढ्यादिग्ध सुभगे प्रसादाद्योतकांजलिः ॥ 2/200 ॥

मोदितोद्घाटितपशुः [-घाटित-] हस्तक्षिप्ताञ्जलिशिशुः [ह्यष्ट-] |

तदा तु कारितः किञ्चित् क्षणात् समयी भवेत् ॥ 2/201 ॥


सूपविश्य [सोपवेश्य] व्योमचक्रे कुलपद्मस्थितः स्वयम् ।

सुनिर्मलज्ञानदेहः [-देह] शक्तिहस्तातितेजसा [-हस्तोतितेजस] ॥ 2/202 ॥

अनक्तारोध्रिते तत्र प्रत्यक्षं समसूर्ययोः ।

उद्योगतानुसारेण विज्ञानं [-ने] बोधयेत् [वोधयत्] ततः ॥ 2/203 ॥

भुजङ्गार्त हि दृष्टे वा गुह्यपद्मं नभोस्पदम् ।

कुसमं [-मे] गुरुवक्त्रान्तः दत्ते शिष्यः [शिष्य] कृताशनः ॥ 2/204 ॥

बाह्यासनं [-शनं] द्वितीयं च शुद्धं शिष्यस्य दापयेत् ।

षोडशाङ्गुलमानेन पट्टं खदिरवर्तुलम् ॥ 2/205 ॥

अष्टाङ्गुलसमूच्छ्रेन्यं पुण्यदारोत्थितं तु वा ।

चन्दनाद्यैर्वरारोहे [-द्यै] पञ्चस्वस्तिकमण्डलम् ॥ 2/206 ॥

क्रमाधिकारपर्यङ्के कर्तव्यं देशिकेन तु ।

तत्पृष्टमारूहेच्छिष्यं [-ष्यो] गुर्वाज्ञां [-ज्ञा] ग्राहयेत् प्रिये ॥


2/207 ||

निर्विकल्पः प्रसन्नात्मा बद्धपद्मासनान्वितः ।

शिष्योऽंजलिः [शिष्या-] प्रकर्तव्यो रक्तपुष्पार्घमिश्रितः ॥ 2/208 ॥

सुकुंकुमागुरुयुतः कर्पूरमलयाधिकः [-मलयो-] |

वेधास्तु साधकेद्रस्तु संधयेत् पर्वतात्मजे ॥ 2/209 ॥

वेधविज्ञानयोगेन संप्रदायेन चापरे ।

नाभौ हृदि तथा कण्ठे बिन्दुयुक्ते हि [ति] मूर्धनि [मूर्ध्नति] ॥ 2/210 ॥

अतीतं पञ्चमं स्थानं षष्टं चैव परे पदे ।

न्यासयोगेन विद्यां [विद्या] च शिष्यदेहे च विन्यसेत् ॥ 2/211 ॥

पृष्टस्थानेषु विन्यस्य न्याससृष्टिक्रमेण [ह्रास-] तु ।

वेधमन्थानपिण्डं तु ज्वालाकोटिसमावृतम् ॥ 2/212 ॥

18b) पश्चाच्छ्रीशक्तिसंघातं [-सङ्ग्रामं] कर्तव्यं शक्तियोगतः ।

योगिनीसंप्रदायेन पारम्पर्यक्रमेण तु [क्रमादि तं] ॥ 2/213 ॥

सृष्टिसंहारयोगेन [-सङ्घारयोगेम] परदेहपरं विशेत् ।

आकर्षयेच्छिष्यदेहात् [-हा] स्वरूपं चामृतोपमम् [च-] ॥ 2/214 ॥

वामेश्वर्यादिचक्रस्य चक्रेशसहितस्य च ।

निवेद्येत् परं ब्रह्म भैरवे सर्वबृंहिते ॥ 2/215 ॥

आतीव्रशक्तिपातेन सद्गुर्वाज्ञाबले क्रमात् ।


पञ्चशून्याग्रभागेन नादमाक्रम्य वेधयेत् ॥ 2/216 ॥

भक्तिकौलानुसारेण गुह्ययुक्तिक्रमेण च ।

भिन्नाकृष्टिः [भिन्नकृष्टि] कलाकृष्टिः [-कृष्टि]


पद्माकृष्टिस्तथैव च ॥ 2/217
||

रसाकृष्टिर्जीवनाशः कौलः पञ्चविधः क्रमः ।

मायाजाले मोहनं स्यात् मुद्रितस्य पशोस्ततः ॥ 2/218 ॥

ज्वालनं तु द्वीतीयेन तृतीयेन तु वेधनम् ।

चतुर्थेन रसाकृष्टि पञ्चमे जीवकर्षणम् ॥ 2/219 ॥

षष्टमयोजनं कुर्यात् पश्चाद् भैरवविग्रहे ।

मायाजालेन तारसा [तरपा] समाकृष्याग्रतः पशोः [पशो] ॥ 2/220 ॥

विदार्य परबीजेन हृत्पद्मोत्पाटनं ततः ।

तृतीयेन तु निष्पाद्य चतुर्थेन विभेदयेत् ॥ 2/221 ॥

पञ्चमे प्राशनं कुर्याद् योगिभिः [-भि] सह वीरराट् ।

अनेन क्रमयोगेन द्वितीयेन महेश्वरि ॥ 2/222 ॥

पञ्चाक्षरप्रयोगेन तृतीयेन शृणु प्रिये ।

अथवा यत्र तत्रैव स्थापितो मुद्रितः पशुः ॥ 2/223 ॥

तत्त्वन्यायेन [-योन] तेनैव द्वारेण प्रविशेद् वलात् ।

शक्तिवीर्येण तेनैव ततः [तत] स्वैर्यं परेण तु ॥ 2/224 ॥

कृत्वा [कृत्या] तृतीयबीजेन च्छेदनं मन्दसन्धिषु ।

जीवामृतकलाकृष्टिः [-कृष्टि] चतुर्थेनात्मनो ग्रहः ॥ 2/225 ॥

19a) कृत्वा निवेदनं कुर्यात् [कुर्या] पञ्चमेन विभोपरि ।

अथवा पञ्चकेनैव पञ्चकं पाशबन्धनात् ॥ 2/226 ॥

वेधयित्वा समानीय सजीवरसपञ्चकम् ।

पञ्च वा भागशः कृत्वा कुलपञ्चकमण्डले ॥ 2/227 ॥

निवेद्य प्राशनं कृत्वा योजयित्वा पशुं परे [परि] |

योगिभिर्मातृभिः [योगिभिमातृभि] सार्धं खमुत्पतति कौलवित् ॥ 2/228 ॥

अनेन क्रमयोगेन वेधसंक्रमणं परम् ।

मत्समैर्गुरुभिः [मत्समै] साक्षात् कर्तव्यं परमेश्वरि ॥ 2/229 ॥

दृष्टिपातेन तोयेन पुष्पपातेन वा पुनः ।

शिष्यहस्तगतं पुष्पं स्वयमारुह्य मस्तके ॥ 2/230 ॥


आज्ञासामर्थ्ययोगेन मुद्रासंकेतकेन वा ।

प्रचलन्ति महापाशाः [-पाशन्] आवेशं तस्य जायते ॥ 2/231 ॥

आनन्द [आनंदो] उद्भवः [हृद्भवः] कम्पो निद्रा घूर्मिस्तु पञ्चमी ।

तत्त्वविद्धस्य [तत्वविद्वस्य] देवेशि पञ्चावस्था भवन्ति हि ॥ 2/232 ॥

स विद्धः पतते भूमौ वज्रपातादिवाचलः [-चल] |

एतत् समरसीभावं शाक्तं विज्ञानमाचलम् [-सावलं] ॥ 2/233 ॥

पञ्चावस्थस्य देवेशि अथवा रुद्रशक्तिजम् ।

शाम्भवं वर्तते ज्ञानं तीव्रमावेशलक्षणम् ॥ 2/234 ॥

हास्यमुद्रोद्भव,m [-मुद्राद्भवं] कार्यं [काव्यं] कस्यचित्


समबोधनम् ।

यथा पिण्डानुसारेण पुष्पादिक्रमयोगतः ॥ 2/235 ॥

रोमाञ्चस्तोभविक्षोभविष्णुभक्त्यमरीगतिः [-भक्तोमरीगति] |

पञ्चलक्षणमावेशं शाम्भवं परिकीर्तितम् ॥ 2/236 ॥

मनश्चान्यत्र क्षिप्य च दृक्षारन्यत्र पातितम् ।

तथापि योगिनां योगो हृद्युच्छिन्नं प्रवर्तते ॥ 2/237 ॥

एकं वहुस्यान्मधुरं एकस्य वहुतिर्यथा ।

19b) पीड्यतक्षीवनं नाना भावनानुप्लवस्तथा ॥ 2/238 ॥

प्लवश्चक्रभ्रमः पातः क्रमवेधस्य? दिव्यत ।

सत्यता इति मोक्षाय भूतावेशोऽन्यथा वृथा ॥ 2/239 ॥

प्रत्यक्षेण परोक्षं वा आवेशं रुद्रशक्तिजम् ।

स गुरुर्मोक्षदः [गुरुन्-] सम्यक् करोति यदि सिद्धिदः [-दं] ॥ 2/240 ॥

मनोध्यानेन संक्रम्यं योजनानां शतैरपि ।

पुष्पपिण्डशिशुः साक्षात् सपरोक्षे तु भाजनम् ॥ 2/241 ॥

शंखः शिखामयं वज्रं प्रत्यक्षं वेधयेत् इति ।

इति सत्यं जगन्मातः विधिरेषः प्रकीर्तितः ॥ 2/242 ॥

प्रश्योगे परयोगत्वमरूपे रूपदर्शनम् ।

अप्रवेशप्रवेशे तु कौलिकोऽयं सविस्मयः ॥ 2/243 ॥

समावेशः पुष्पपातो [-ता] मुद्रयाकरसंप्लवान् ।

तीव्रशक्तिनिपातेन सम्यग्गुर्वावलोकनात् ॥ 2/244 ॥

वेधयेन् नात्र संदेहः पातयेत् पर्वतान्यपि ।


केवलश्च समावेशः आणवः परिकीर्तितः ॥ 2/245 ॥

विद्धस्य [विद्वस्य] शिष्यदेहस्य गुरूणामावलोकनात् ।

अमृतादिविभागेन न्यासयोगेन भैरवि ॥ 2/246 ॥

पश्चात् तस्य कलां सूक्ष्मां [कला सूक्ष्मा] संचिन्त्यामृतवर्षिणीम्


[-णी]
|

प्रोथाप्य भुमौ देवेशि मन्त्रं कर्णान्तरे न्यसेत् ॥ 2/247 ॥

पूर्वोक्तमर्घपात्रं [-र्घंपात्रं] च शिष्यमूर्ध्नि प्रदापयेत् ।

मन्त्रग्रामं ततः पश्चादाज्ञाचक्रानुसारतः ॥ 2/248 ॥

महाशुन्यादि शुभगे वामेश्वर्यावधिक्रमान् ।

सच्छिष्यस्य वरारोहे सद्गुरुश्च समर्पयेत् ॥ 2/249 ॥

पिण्डस्थादिविभागेन दर्शयेत् क्रमसंभवम् ।

क्रमाज्ञां च ततः पश्चात् श्रीनाथाद्यादिपादुकाम् ॥ 2/250 ॥

20a) पूजाजपे देवदेवि शिष्यं दीक्षाभिषे चरेत् ।

उत्थाय शिष्यमष्टाङ्गं दण्डपातं प्रदक्षिणम् ॥ 2/251 ॥

कर्तव्यं साधकेन्द्रस्य गुरुः सच्छिष्यसंयुतः ।

पश्चात् कुलाग्रतो गच्छेद् गुरुः सच्छिष्यः [-ष्य] सांप्रतम् ॥ 2/252 ॥

मुद्रापुष्तकसंयुक्तः कुण्डाग्रे प्रविशेत् ततः ।

पश्चाद् होमं प्रकुर्वीत शाक्तोक्तविधिपूर्वकम् ॥ 2/253 ॥

अष्टोत्तरसहस्रं वा सतमष्टाधिकं चरेत् ।

तदर्धं वा वरारोहे पश्चात् पूर्णाहुतिं ददेत् ॥ 2/254 ॥

ततः उत्थाय सहसा शांभवाज्ञामुदीरयेत् ।

पूर्वपुष्तकमुद्रां च स्वस्थानं स्थापयेत् सुधीः ॥ 2/255 ॥

तुलां प्रपूजयेत् पश्चात् त्रिमुद्रामुद्रितां [-मुद्रांमुदिता] पराम् ।

इच्छाज्ञानक्रियारूपां त्रिधाम्नि परिसंस्थिताम् [धाम परिस्यष्टितां]


||
2/256 ||

ब्रह्मभागे समारोप्य शिष्यः पूर्वोन्मुखोद्यतः [पूर्वामुखोद्यतः] |

प्राक्कर्मबन्धनिर्मुक्तः शुद्धकायः [सुद्ध-] समाहितः ॥ 2/257 ॥

दीक्षाज्ञानाभिसिक्तात्मा शिवतत्त्वसमीक्षकः ।

शुद्धस्फाटिकसंकाशः पुण्यपापविवर्जितः ॥ 2/258 ॥


पञ्चासनोपविष्टश्च आणवादिमलोज्झितः ।

पुष्पहस्तः [-हस्त] प्रसन्नात्मा गुरुपादनिरीक्षकः ॥ 2/259 ॥

कुलाचार्येण वै पश्चाच्छ्रीनाथाज्ञाबलेन तु ।

शिष्यं तु दापयेद् [ला-] देवि देवाग्निगुरुसंनिधौ ॥ 2/260 ॥

पुष्पवत् स भवेत् शिष्यो ब्रह्मभागे समुन्नते ।

साक्षात् कृतस्य तत्त्वस्य शिष्यो गुरुसमोत्तमः ॥ 2/261 ॥

भवेत् नास्त्यत्र संदेहो दूष्टशैलसमोऽपि वा ।

क्रूरो वज्राधमो वापि पुष्पशंखेषु का कथा ॥ 2/262 ॥

20b) समा लघुतुलां गच्छेद् यथा दृष्ट्यवलोकितः ।

तदा प्रत्ययसंपत्तिः [प्रत्ययः संपत्ति] शक्तिस्मिं पारमेश्वरे ॥ 2/263


||

अप्रमाणानि शास्त्राणि प्रमाणं योगिनीमतम् ।

पराक्षफलदाः सर्वाः पाश्चान्या मन्त्रदेवताः ॥ 2/264 ॥

प्रत्यक्षफलदं शाक्तं कौलिकं विस्मयप्रदम् ।

कुलज्ञानात् परं नास्ति संसारोत्तारणं प्रिये ॥ 2/265 ॥

इति कृत्वा प्रमाणं च प्रत्यक्षं दैशिकेन तु ।

दीक्षा विज्ञानमतुलमस्मिन् [-तुलंमस्मिन्] कौले महाधिपे ॥ 2/266 ॥

पुष्पकृच्छक्तिपातं [पूष्पकृच्छिष्य-] च शिष्यमूर्ध्नि क्षिपेद् गुरुः ।

मूर्ति वैः सह देवेशि शिवशब्दमुदीरयेत् [-यत्] ॥ 2/267 ॥

उत्थाय सहसा शिष्यः साष्टाङ्गं सर्वतः [-त] स्थितः ।

दण्डवद् गुरुपादानां पतते च पुनः पुनः ॥ 2/268 ॥

कृताञ्जलिपुटो भूमौ कृत्वा शिष्यस्य [शिष्यौ तु] जानुनी ।

स दैशिकश्च देवेशि इदं वाक्यमुदीरयेत् ॥ 2/269 ॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।

अद्य मे दुष्कृतं क्षीणं त्वत्प्रसादेन वै [वे] प्रभो ॥ 2/270 ॥

भेरीपटहशंखैश्च वीणावोत्तरवादिभिः ।

वेदनिर्घोषपुण्याह्वैः [-हे] जयशब्दैश्च मङ्गलैः ॥ 2/271 ॥

कर्तव्यं साधकेन्द्रस्य मन्त्रमूर्तिधरस्य च ।

साक्षात् श्रीकण्ठनाथस्य शक्तिचक्रेश्वरस्य च ॥ 2/272 ॥

यः पृथिव्येष्टयो राजा सप्तद्वीपाधिपः प्रिये ।


स शिष्यः सर्वसंसारे [-र] सत्योन्नतो [-त] दृढव्रतः ॥ 2/273 ॥

हस्त्य स्वरथराद्युं च सशीरं पुत्रदारकम् ।

पटुन्नंदा सदासी च समानन्त परिग्रहः ॥ 2/274 ॥

21a) पट्टवस्त्रं [-वस्त्र] गले बद्ध्वा [वध्वा] प्राज्ञः


सर्वस्वदेक्षिणाम् ।

कर्मणा मनसा वाचा गुरुपादं [-दां] निवेदयेत् ॥ 2/275 ॥

तुष्टेन तेन वै पश्चात् [पश्चा] क्रमाचार्येण सर्वथा ।

सर्वं तस्यैव दातव्यं यत् किञ्चित् पूर्वकल्पितम् ॥ 2/276 ॥

पुनः [पुन] पट्टाभिषेकं च कर्तव्यं मन्त्रमूर्तिना ।

saadhu saadhu mahaaviira bruuyaadetad vaco yathaa || 2/277 ||

अनन्तादिशिवान्तस्य मन्त्रचक्रगणस्य च ।

गच्छ त्वमचिरेणैव भोगचक्रेश्वरो भवेत् ॥ 2/278 ॥

समन्तात् हस्तभोगं [सप्तभागं] तु दक्षिणां गुरवे ददेत् ।

तेन तुष्टेन त्वं तुष्टः श्रीनाथो भैरवेश्वरः ॥ 2/279 ॥

पिता शिवः समाख्यातो माता शक्तिर्गणाम्बिके [शक्ति-] |

गुरुस्तयोरत्यधिकं [-रलौधिकं?] शिवशक्तिप्रदायकः ॥ 2/280 ॥

न बन्धरहिता मुद्रा न मुद्रा चार्चनं [शर्चनं] विना ।

न चार्चा [चर्चा] मन्त्ररहिता न मन्त्रो [मन्त्रा] ध्यानवर्जितः । 281 |||

न ध्यानं देवताहीनं न देवो मूर्तिवर्जितः ।

न मूर्तिश्चात्मरहिता न चात्मा शिववर्जितः ॥ 2/282 ॥

न शिवः शक्तिरहितः न शक्तिश्च निराकृतिः ।

नाकृतिश्चेतोरहिता [-चित्ररहिता] न चेतो भाववर्जितः ॥ 2/283 ॥

न भावो ज्ञानहीनश्च न ज्ञानं योगवर्जितम् ।

न योगो [योगा] गुरुहीनः स्यात् [हीना म्ना] नाम्नायरहितो गुरुः ॥ 2/284 ॥

गुरुपूर्वक्रमायात [-तं] अम्नायो यस्य वर्जितः ।

स मोचने गुरुर्दक्षः [-क्ष] संसारे त्रिविधात् मलात् [धं मलम्] ॥ 2/285


||

असक्तादधिकस्तस्माद् गुरुपरमकारणम् ।

तेन तुष्टेन वै देवि जायते न पुनर्भवेत् ॥ 2/286 ॥

इति ज्ञात्वा वरारोहे गुरुं सर्वात्मना यजेत् ।

षड्दर्शने विशेषेण शाक्तेस्तित् पारमेश्वरे ॥ 2/287 ॥


21b) गुरुः प्रत्यक्षफलदः परोक्षे मन्त्रदेवता ।

गुर्वाज्ञावली मन्त्रौघं [मन्त्रोयं] मन्त्रात्मा देवतागणम् ॥ 2/288 ॥

देवताराधानात् सिद्धिः [सिद्धि] गुरोः संदर्शनात् प्रिये ।

दीक्षा मन्त्रात्मनात् सम्य गिरिसत्यं कृशोदरि ॥ 2/289 ॥

दीयते ज्ञानसद्भावं [-व] क्षीयते पाशपञ्जरम् ।

दीनक्षपणशीलत्वात् [-क्षीलत्वात्] दीक्षेयं पारमेश्वरी ॥ 2/290 ॥

गुह्यविज्ञानविभवात् मनः समरसी कृतः ।

रुद्रशक्तिसमावेशात् सा दीक्षा गुरुरुच्यते ॥ 2/291 ॥

या दीक्षा [पीक्षा?] कौलिकी ज्ञेया सा विद्या मोक्षलक्षणा ।

या विद्या सा गुरुः साक्षाद् यो गुरुः स शिवः स्मृतः ॥ 2/292 ॥

इति सत्यं क्रमाम्नायं योगिनीक्रमशासनम् ।

कौलकाज्ञामहाकोशं सर्वं गुरुमुखे स्थितम् ॥ 2/293 ॥

शास्त्राणां दीपकं वर्णं वर्णानां मन्त्रमुत्तमम् ।

मन्त्राणां [-णा] दीपकं देवि मनः शक्तिस्तु चेतसः ॥ 2/294 ॥

"saktipradiipako naado naadasya dhvanirucyate |

ध्वनिः प्रदीपको साक्षाद् [-क्षा] गुरुस्तस्य [गुरुः-] महागुरुः ॥ 2/295 ॥

इति सत्यं [सस्यं] समुद्दिष्टं शास्त्रेऽस्मिन् पारमेश्वरि ।

गुरोराज्ञां (गुरुराज्ञा) विना देवि कुले नाश्रेयसंपदम् ॥ 2/296 ॥

अथ किं बहुनोक्तेन सर्वं गुरुमुखोद्गतम् ।

शिवाद् गुरुः [गुरु] परः [परं] मन्य इति शास्त्रस्य निश्चयः ॥ 2/297 ॥

इति श्रीनीरतन्त्रे श्री-ऊर्मिकौलार्णवे महाशास्त्रे लक्षपादोद्धृते


परमरहस्ये श्रीभोगहस्तक्रमाम्नाये [-न्यते] श्रीकौलगिरीपीठविनिर्गते
श्रीनाथपादावतारिते षट्सप्ताधिकशते [षट्सता-]
मण्डलदीक्षाधिकारो
नाम द्वितीयपटलः । 2 |

22a) श्रीदेव्युवाच

श्रुतं सर्वं कुलाम्नायं सिद्धियोगिनीसेवितम् ।

संप्रदायं महागुह्यं ऊर्मिकौलार्णवोथितम् ॥ 3/1 ॥

त्वत्प्रसादाद् मया देव निःशेषं चावधारितम् ।

इदानिं श्रोतुमिच्छामि यदि योग्योष्मि [योग्यास्मि?] शासने ॥ 3/2 ॥


कथयस्व प्रसादेन निःअस्ंदिग्दं सविस्तरम् [निस्संदिग्व मविस्तरं] |

कुलभेदक्रमं [-क्रम] साक्षात् तर्त्ककोशं कुलोद्भवम् ॥ 3/3 ॥

सस्फुरं कौलिकाम्नायं संप्रदायं तु शांभवम् ।

येन विज्ञानमात्रेण कौलसिद्धिः [-सिद्धि] प्रजायते ॥ 3/4 ॥

श्रीभैरव उवाच

शृणु कल्याणि सर्वस्वं कौलिकाम्नायदुःसहम् ।

अकथ्यं [अकथ्य] परमं [परम] सारं अप्रकाश्यं महाद्भुतम् [-त] ॥


3/5 ||

व्योमवामेशिचक्रस्य [-वामेसिचक्रस्यं] संप्रदायं [-य] मुखोद्गतम् ।

न कस्यचिद् मयाख्यातं स्वतन्त्रं सर्वतोमुखम् ॥ 3/6 ॥

तवाद्य कथयिष्यामि शृणु वीरेन्द्रवन्दिते ॥ 3/7 ॥

सारात् सारतरं दिव्यं कुलरत्नप्रदीपकम् ।

संप्रदायादिकं सर्वं शाक्तं कालिक्रमोदितम् ॥ 3/8 ॥

कुलं सविविधं [शविविध] प्रोक्तं संक्षेपेन तु पञ्चधा ।

महाकालादिभेदेन मयाद्य प्रकटीकृतम् ॥ 3/9 ॥

पञ्चावस्थोपलम्भेन ब्रह्मादीनां स्वभावतः ।

उत्पत्तिभूतमतुलं तत् कुलं विद्धि [विधि] भैरवि ॥ 3/10 ॥

सर्वेषामेव [-षांव] भूतानां चान्तश्चारी [मन्तश्-] सदोदितः ।

layodaye citsvaruupastena tat kulamucyate || 3/11 ||

विश्वं [विश्व] प्रवंचरत्नाय यत्रोत्पन्नं [-न्ना] स्वभावतः ।

22b) लयं यत्रोदयं तत्र तेन तत् कुलमुच्यते ॥ 3/12 ॥

यत्र देवि परं धाम स्थित्युत्पत्तिविवर्जितम् ।

सर्वकर्तृ विभुः सूक्ष्मं तत् कुलं [तज्जलं?] वरवर्णिनि ॥ 3/13 ॥

अनाहतं [-त] निराधारं चक्राधारस्थितं प्रिये ।

चरते प्राणिनामेको जीवादित्यो हृदन्तरे ॥ 3/14 ॥

यो स [सो] परमनिर्वाणो विभुराद्यः [-नाद्यः] सुशाश्वतः [सुशास्वतः]


|

धारणाध्याननिर्मुक्तः प्रत्यक्षः सर्वतोमुखः ॥ 3/15 ॥

अक्षोभ्यमचलं [अक्षोत्यमचरं] धाम शब्दराशिमनोपमम् ।


निराभासमसंज्ञं [निशाभासमसंज्ञे] च सर्वाभासं महेश्वरि ॥
3/16 ||

अनादि सर्वगं सूक्ष्मं कलाकारणवर्जितम् ।

निर्गुणं गुणभोक्तारममूर्ति [-रंममूर्तिन्] निरुपप्लवम् ॥ 3/17 ॥

भूताधारं निराधारं समूर्ति सर्वमूर्तिगम् ।

तमेकं बहुधा मूर्तिं संस्थितं पारमेश्वरम् ॥ 3/18 ॥

तस्मात् कुलमिति पोर्क्तं सर्वभूतं [-तान्] नवोदितम् ।

बिन्दुनादान्तसंस्थं यत् तत् कुलं पञ्चधा स्थितम् ॥ 3/19 ॥

इच्छाज्ञानक्रियाक्षोभ्या क्षोभिता शक्तितेदितम् ।

व्योमपञ्चकमेतद्धि षोडशाधारलक्षणम् ॥ 3/20 ॥

पञ्चश्रोतोदयान्तस्थं श्रीश्रोतान्ते [-तते] विनिर्गतम् ।

षष्ठवर्गात् कुलेशस्य निर्यातममितद्युति [-मितिद्युतिं] ॥ 3/21 ॥

सर्वगं तु कुलं देवि स्रवं [सर्व] सर्वे [सर्व] व्यवस्थितम् ।

तत् तेजः [तेज] परमं घोरं सर्वमावृत्य संस्थितम् ॥ 3/22 ॥

सिद्धानां खगतिर्माता खेचक्रे लीयते [ल्लीयते] क्षणात् [चलात्] |

पञ्चस्रोतसि शैवे [सैवे] तु यत् सारं परिकीर्तितम् ॥ 3/23 ॥

तत् कुलं पञ्चधा भद्रे [भद्रो] प्रसृतं विश्वकारकम् ।

पञ्चानां श्रोतसां [-सा] मूलं कुलं [कुल] येन विनिर्गतम् ॥ 3/24 ॥

23a) उद्धृत्य सिद्धनाथेन तदेव विमलीकृतम् ।

महाकौलं तथा कौलमकुलं [कौलंम्-] कुलमेव च ॥ 3/25 ॥

कुलाकुलं पञ्चमं स्यात् [स्या] तथोत्तमविधं [-विधो] तथा ।

उत्तमोत्तममेकं तु द्वितीयं चोत्तमं स्मृतम् ॥ 3/26 ॥

मध्यमाधमसंज्ञा च तथा चैवाधमाधमम् ।

इदानीं मातृभेदं तु वामेश्वर्यादिगं [-ग?] तथा ॥ 3/27 ॥

khecarii dikcarii caiva gocarii bhuucarii tathaa |

योगिनीकौलसद्भावं पञ्चधा कथ्यतेऽथवा ॥ 3/28 ॥

योगिनी द्विविधा ज्ञेया भूचरी खेचरी तथा ।

तासां पञ्चविधं ज्ञानं येन ज्ञानेन [-नंन] तत्पदम् ॥ 3/29 ॥

नयाख्यं विनयाख्यं च चरुसाधनमेव च ।

हठमेलापचर्या च पञ्चधा कथितं पुरा ॥ 3/30 ॥


व्याचयात् कुलजा ज्ञाना खेचरी भूचरी तथा ।

बोधं [बोध] सा [सां] कुरुते तूर्णं जाता या सप्तमेऽहनि ॥ 3/31 ॥

त्रिसप्ताह्ने [-हे] च [न] संक्रान्ते [संक्रात्मा] ऋतु-अयनवत्सरे ।

सप्तमेऽह्नि व्यतिक्रान्ते प्रबुद्धो [-बुद्धा] भवति ध्रुवम् ॥ 3/32 ॥

ज्ञानं [ज्ञान] विन्दति स्वातन्त्र्यं [स्वानंत्र्यं] मात्राक्षरविवर्जितम्


|

स्वरध्यानविहीनं तु मन्त्रयागवहिःकृतम् ॥ 3/33 ॥

जीवाजीवविनिर्भेदं [-विनिभेद] चित्तचेतासमर्पणम् ।

नाडीनाडीमुखश्लेषं [-नाडि-] नयं मुख्यं मुखागमम् ॥ 3/34 ॥

रेचनाकर्षणं कृत्वा [णे नेत्वं] ब्रह्मादीनां [-ना] स [पि] कर्षति ।

दृष्ट्वा सारं [सार] पवित्रं हि [पवित्राणि] योगयुक्त्या न संशयः ॥


3/35 ||

सारसं सारसे [सारसं] योज्य संस्थं [तस्थं] समरसे तथा ।

सारात् सारं तु विज्ञेयं सारात् सारं समानयेत् ॥ 3/36 ॥

षण्मासात् पाशयोगेन [पास-] देहाद् देहं तु संचरेत् ।

रुद्रादित्यवसूनां [-वशूनां] हि का कथा मनुजेष्वपि ॥ 3/37 ॥

23b) इदं तु वचनं गुह्यं न लेख्यं न प्रकाशयेत् ।

विनयो मन्त्रतः कौलो [-तो कौलि] विख्यातो वरवर्णिनि ॥ 3/38 ॥

मन्त्री [मात्रि] मन्त्रं [मन्त्र] जपेद् यन् नासा व्यत्वेयो व्यवस्थितः ।

महातैलमयो [महाभैतैल-] दीपो [दीपा] महावामप्लुतो [-नतं] बलिः


[वलिं] ॥ 3/39 ॥

पञ्चद्रव्यं [-व्या] समाहृत्य गुटिकां [-का] प्राशयेच्छुचिः ।

चत्वारो मण्डलाः [मन्त्रला] ख्याताः ऐन्द्रवारुणवायवः [-वा] ॥ 3/40


||

आग्नेयं [-यान्] चैव [नाश्व] सुश्रोणि पीतकृष्णसिताः [-शिता] कणाः

[कणः] |

चतुरस्रार्धचन्द्राख्यास्त्रिकोशपरिमण्डलाः [चतुरश्रा- -ला] ॥ 3/41 ॥

सिद्धकामेन यष्टव्याः [-त्याः] ध्यातव्यास्तत्क्रमेण [-तक्रमेण] तु ।

साध्यं तन्मध्यगं [-ग] लेख्यं वज्रसूचीभिरावृतम् ॥ 3/42 ॥

सर्वाङ्गैः कुलिशे [-शो] भिन्नज्वालोर्मिपरिवेष्टितम् ।

ऊव्विधौ वज्रदंडाग्री कृष्णचैद्रीव्यवस्थिताः ॥ 3/43 ॥

सर्वाङ्गसन्धिबन्धाभ्यां ध्वस्तं यो हि [याध्यो] भविष्यति ।


saptaahne [-he] tu vyatikraante maarayet sasuraasuraan || 3/44 ||

त्यागान्विताः साधकास्तु [-कांस्तु] प्रतिष्ठश्रद्धयान्विताः


[आस्थिष्ट- -
तान्] |

शक्त्यध्वचक्रवेत्तारस्तेषु सिद्धिर्न दूरतः [-त] ॥ 3/45 ॥

दीक्षा समयमन्त्राणां जपहोमव्रतार्चनम् ।

विनयो मन्त्रतन्त्रोक्तो [-क्त] विख्यातो वरवर्णिनि ॥ 3/46 ॥

प्रत्युषकाले [प्रत्यू-] चोत्थाय व्रताभ्यासं [व्रतभ्यासे] समाचरेत् ।

प्रत्युषे पर्यटेरध्या मग्रणं चावलोकयेत् ॥ 3/47 ॥

.sadyaadoni parityajya [parityadya] saptamaasaasu [-maalaasu] caaharet [maaharet] |

साध्यमन्त्रं जपित्वा तु शरावपुटके क्षिपेत् ॥ 3/48 ॥

कृष्णसूत्रेण संवेष्ट्य [यंव्यवेष्टा] यागस्थाने निवेशयेत् ।

मातृमन्त्रं [-मन्त्र] जपेद् यत्नात् साध्यन्ये यो व्यवस्थितः ॥ 3/49 ॥

24a) सप्तरात्रे व्यतिक्रान्ते प्रत्युषे पूज्य मन्त्रवित् ।

तस्मा स्नानं समाकृषं पार्श्वे युक्तं यथा स्थितम् ॥ 3/50 ॥

योगिनीदेवतात्मार्थं त्रिधा तं विनिवेदयेत् ।

devataa gacchate tasya carusiddhaa bhavanti hi || 3/51 ||

पशुं पातयते [-येते] सोऽपि [सो हि] लीलया साधकोत्तमः ।

madhyaahne caardharaatre ca cakrayogasthite sati || 3/52 ||

बहिर्गतः प्राप्तपशुं [-पशु] यस्तु शस्त्रेण हन्यते ।

हठकौलं तदुद्दिष्टं महावीरावृतं [-वीरवृतं] प्रिये ॥ 3/53 ॥

चर्यां [चर्या] रात्रौ श्मशाने तु पर्वताग्रे समाचरेत् ।

महाकुंकुमयोगेन तर्पयेत् मातरोत्तमाः [-मा] ॥ 3/54 ॥

मध्यमैकं [क] न्यसेद् [न्यसे] वापि यथालाभानुसारतः [-त] |

प्राशयेत् फाल्गुषं मंत्री होमान्ते तु विधानवित् ॥ 3/55 ॥

योगिनीकौलसद्भावः कथितः सुरदुर्लाभाः [-भं] |

ददाति दर्शनं तस्य देवता शाकिनीयुता ॥ 3/56 ॥

एतच्चर्यागमं कौलं नाख्येयं कस्यचित् प्रिये ।

खगेन्द्रनाथादारभ्य पञ्चकं पूरयेत् क्रमात् ॥ 3/57 ॥

पिण्डादियोगयुक्त्या च सर्वातीतावसानिकम् ।
सदाशिवादियोगेन मन्त्रमुद्रादिकं कुलम् [कुलान्] ॥ 3/58 ॥

करङ्किण्यादियोगेन द्रव्येकच्छूष्मसंभवैः ।

ब्रह्माद्यै कारणकुलं पृष्टाद्यां भौतिकं कुलम् ॥ 3/59 ॥

चन्द्रद्वीपावतारे तु देवेनोक्तमिदं [देवैनोक्तंमिदं] पुरा ।

पञ्चधा कुलविज्ञानं [-न] वेधसिद्धं [भेदसिद्ध] मुखोद्गतम् ॥ 3/60 ॥

महाकौलं शक्तिकौलं मातृयोगिनिनिसिद्धिदम् ।

पञ्चपञ्चकभेदेन कथयामि शृणु प्रिये ॥ 3/61 ॥

24b) व्योमानन्दप्रकाशाढ्यं मन्त्रसारं [ममृतंसार] तु [*}


संस्मृतम् [सस्मृता] |

कौलसमुद्गतं [मौलं-] पीठं मन्त्राख्यं कालसंज्ञकम् ॥ 3/62 ॥

प्रभाकुलं तु कथितं मातृकौलं निगद्यते ।

असृक् मदोन्मदं चैव [मोदोमदश्चैव] रसक्षारविमिश्रितम् ॥ 3/63 ॥

एतत् पञ्चविधं कौलं मातॄणां कुलबोधनम् ।

नयादि च चरुचर्यं तहठलीकृतं तु दृक् ॥ 3/64 ॥

योगिनीकौलसद्भावः कथितो मीनशासने [-सासने] |

पिण्डादिपञ्चकज्ञानं [-न] सिद्धाम्नायक्रमागतम् ॥ 3/65 ॥

गुह्यं दिव्यं तथा सिद्धं मन्त्रविनयमेव [समन्त्रदिनयमेव] च ।

सिद्धयोगेश्वरीणां तु कौलं [कौल] पञ्चविधं [-विधः] स्मृतम् ॥ 3/66


||

एवं तु पञ्चधा भेदः [-द] भोगपाणिकुलोदितः ।

परं ज्ञानरहस्यं तु त्रैलोक्यस्यास्य सिद्धये ॥ 3/67 ॥

एतस्मात् कारणाद् देवि कुलज्ञानं विशिष्यते ।

अथान्यं संप्रवक्षामि शृणु भैरवनायके ॥ 3/68 ॥

कौलज्ञानं [-न] महाम्नायं दर्शकं कुलनायकम् ।

सर्वज्ञानादिभिः सर्वैः गुणैकचित्तविग्रहम् [गुणैकेचित-] ॥ 3/69 ॥

गुणाधारं गुणातीतमच्युतं [-तीतंमच्युतं] विमलोद्यम् ।

षडध्वव्यापकं सूक्ष्मं सर्वतत्त्वावभासकम् ॥ 3/70 ॥

योगिनां तत् परं धाम स्वसंवित्तिमुदाहृतम् ।

एतत् ते कौलिकं देवि नाख्येयमपरीक्षिते ॥ 3/71 ॥

रुद्रश्च रुद्रशक्तिश्च अमनस्थे लयंगते ।

तत् कौलिकमिदं प्रोक्तं न शास्त्रागमकोटिभिः ॥ 3/72 ॥


आम्नायेन सदायातं [यदा-] संज्ञानमह्नि [नंमसि] सप्तमे ।

गर्भहस्तं [-स्थाय] प्रयच्छन्ति स्वयोनौ चामृतान्वितम् [चा-] ॥ 3/73 ॥

ॠस्यात् प्रभावा श्रेष्ठं ते परमाद्वैतपालनात् ।

25a) एतत् कौलिकमित्युक्तं मतं [मतोन्] यद् वै नयं भवेत् ॥ 3/74 ॥

अथान्यं संप्रवक्षामि पञ्चपञ्चक्रमोदयम् ।

वामेश्वर्यादिभेदेन निस्तरङ्गमुखोद्गतम् ॥ 3/75 ॥

द्रव्यानि भौतिकाद्यानि कारणानि कुलानि च ।

पञ्चधा पञ्चधा ज्ञानं चास्मिन् कौले प्रतिष्ठितम् [-तिष्टितं] ॥ 3/76


||

आदौ रेतस्तथाकाशं शिवं खेचक्रमुत्तमम् ।

द्वितीयं मारुतं शक्तिः [शक्ति] श्लेष्म [श्लेष्मा] ईश्वरमुच्यते ॥ 3/77


||

गोचरीचक्रमेवं तु तृतीयं [-ये] दिक्चरीयुतम् [-यकं] |

तेजोरुद्रमिति [तेज-] प्रोक्तं रक्तमग्निसुपित्तकम् [रक्ताम्-] ॥ 3/78 ॥

चतुर्थं [चतुर्थ] विष्णुरम्बु [विष्णुमंवुं] च सूर्यं भूचरिचक्रगम्


[भुचरि-] |

पञ्चमं ब्रह्मभद्रं च विश्वक्षारं क्ष्टिस्तथा [क्षितिं-] ॥ 3/79 ॥

लामायोगिनिचक्रं तु सिद्धपञ्चकुलोद्भवम् ।

भोगहस्तं तु विज्ञेयं समस्तं विश्वपञ्चकम् ॥ 3/80 ॥

पञ्च एव महात्मानो ब्रह्माद्या भोगरूपिणः ।

कुलेश्वरनिबन्धेन कृत्वा तत्कुलमाहरेत् ॥ 3/81 ॥

विज्ञानं देवता मन्त्रं स्थानं द्रव्यं तथैव च ।

पञ्चधा सुचितो देवि भोगाख्ये कुलसंज्ञिते ॥ 3/82 ॥

सर्वसंहारसंहारः [-र] समितो द्योतलक्षणम् ।

मन्त्रोऽस्ति [मन्त्रास्ति] वेदसिद्धान्ते सौरादीनां स्वभावतः ॥ 3/83 ॥

ज्ञानं तदस्ति कौलेऽस्मिन् चक्रेऽनाहतसंज्ञिते ।

संक्रान्ते कौलिके ज्ञाने येऽभ्यसन्ति नरोत्तमाः ॥ 3/84 ॥

ते सिद्ध्यन्ति महावीराः [-रा] सत्त्वभावनतत्पराः


[सत्वात्तावणतत्परं] |

कुलज्ञानादृते नास्ति संसारोत्तरणं प्रिये ॥ 3/85 ॥

येन ज्ञानेन मनुजाः खमोदभ्यविचारिणः [-नाः] |


सिद्धान्तादिषु [सिद्धांतोदिषु] तन्त्रेषु ये मन्त्राः समुदाहृताः ॥ 3/86
||

25b) वीर्यहीनास्तु ते सर्वे शक्तितेजोज्जिता [-द्गिता] यतः ।

कौलिकास्तु महामन्ताः [-मन्त्रः] स्वभावाद् [-वा] दीप्ततेजसः ॥ 3/87 ॥

स्फुरन्तो दिव्यतेजास्तु [-तेजस्तुः] सद्यः प्रत्ययकारकाः [प्रत्य * -] |

स्वदेहे खेचरीसिद्धिः [-सिद्धि] मध्यमायां तु भूचरी ॥ 3/88 ॥

अन्तिमाया तु मातॄणां [मातृणां] प्राप्तं मोक्षं तु कौलिकम् ।

एतस्मात् कारणात् कौलं सर्वकारणकारणम् ॥ 3/89 ॥

सर्वेषां मन्त्रतन्त्राणां सारात् [सारा] सारं तु [सारस्य] संस्थितम्


|

देवतानां च सर्वासामेतत् तेजो [सर्वाषांमेतस्तेजो] महोत्कटम् [-लम्] ॥


3/90
||

कुलामृतेन संतृप्ता विचरन्ति वियत्क्षितौ [विय-] |

एतत् [एत] ज्ञात्वामृतं दिव्यंमेतद् [दिव्यंम्-] वीर्यं [वीर्य] महोत्कटम्


||
3/91 ||

प्रसृतं कुलनाथं तु संसारोद्धरणं प्रति ।

naamamaatraarcanaad devi caitaavad [cetanaa] bhavasaagaram [-raan?] || 3/92 ||

तारयिष्यन्ति वीरेन्द्राः [वीरेन्द्रा] कुलाचारसमन्विताः ।

संप्रदायक्रमेणैव क्रमषट्कं [षट्क] विराजते ॥ 3/93 ॥

ऊवल्यः षट् कुलाम्नाया संचरन्ति [हृचरंति] मुखाद् मुखे [मुखामुखे]


|

पूर्वमाराध्य परमां [-मो] योगेशीं [-शी] कालकर्षणीम् ॥ 3/94 ॥

मया लब्धा महादेवि तस्या देव्याः प्रसादतः ।

सम्यग्ज्ञानावबोधेन [सम्यज्ञानावरोधेन] तदहं प्रब्रवीमि ते ॥ 3/95 ॥

सम्यग्वि ज्ञानसंक्रान्त्या [-क्रात्या] प्राप्यते दिव्यदर्शनात् ।

मन्त्रविद्याक्रियाकारध्यानयोगविवर्जितम् ॥ 3/96 ॥

पिण्डस्थादिक्रमातीतं मुखागमसमुज्जितम् [-ममोज्जितं] |

घरपल्लिक्रमातीतमावलिक्रमवर्जितम् ॥ 3/97 ॥

नित्याविलं [-दिनं] चिदाकाशं प्रबोधामृतनिर्भरम् ।

सबाह्याभ्यन्तराकाशं त्रिलक्षस्थानवर्जितम् ॥ 3/98 ॥

सस्फुरं [-स्फूरं] कौलिकं ज्ञानं किरणोद्यसमाकुलम् ।


26a) सिद्धसन्तानदेव्यादि पूजाहोमक्रमोज्जितम् ॥ 3/99 ॥

रहस्यं तृतयातीतं षट्चक्राधारवर्जितम् ।

सानन्दनन्दितानन्दं [-नंद] भावशून्यं तथैव [शून्य न चैव] हि ॥

3/100 ||

षद्यत् संवेद्य किंचि तेननेन व्यवस्थिता ।

सर्वत्र सर्वदा देवि सर्वतः [-तो] सुखमव्ययम् ॥ 3/101 ॥

एवंविधं कुलज्ञानमनामेति [-नोमेति] च गीयते ।

देव्या मच्छन्दनाथाय संप्रबोध्य प्रकाशितम् ॥ 3/101 ॥

यद्वि कश्चित् महासत्व सद्गुर्वाराधनात् प्रिये ।

प्राप्नोत्यनुत्तमं ज्ञानं स योगी योगवल्लभः ॥ 3/102 ॥

वेधदीक्षाप्रयोगेन संक्रान्ता [-क्रात्र] यस्य हृद्गुहा ।

तत्क्षणाद् विन्दते [विदते] सोऽपि [सो हि] दीपाद् [दीपा] दीपमिवोदितम् ॥


3/103 ||

अथवा किमनेनैव ख्यातेन वरवर्णिनि ।

भरितावस्थया सर्वं संपूर्णगगनोपम् ॥ 3/104 ॥

ये विन्दन्ति [यो विंदति] महासत्त्वा वीरास्ते कुलयोगिनः ।

शक्त्यानन्दसमाविष्टाः परतत्त्वैकचित्तकाः [-तत्वेकवित्तकाः] ॥ 3/105


||

क्रमपूजारता देवि त्रैलोक्योत्तरणक्षमाः [त्रैलोक्योत्तरिणक्षमा] |

एकशिष्यमिदं ज्ञानं नाख्येयं कस्यचित् प्रिये ॥ 3/106 ॥

गोपनात् पालयन्त्येताः [-ता] कुलदेव्यः [-देव्या] खमातरः [-राः] |

पुत्रवत् परिरक्षन्ति यस्य ज्ञानमिदं हृदि ॥ 3/107 ॥

स्त्रीमुखे निक्षिपेत् प्राज्ञः [प्राज्ञ] स्त्रीमुखाद् ग्राहयेत् पुनः ।

कुलदीक्षाविधानेन संक्राम्य प्रतिपादयेत् ॥ 3/108 ॥

अनामैकमिदं [-एकमिदं] यस्माद् [यस्मा] महाकौलार्णवोद्धृतम् ।

ऊर्मिकौलार्णवं गुह्यं लक्षपादं महाद्भुतम् ॥ 3/109 ॥

नाम्ना श्रीभोगहस्ताख्यं गुह्यकौलेति गीयते ।

तस्माद् [तस्मा] द्वादशसाहस्रं कौलराजं समुद्धरेत् ॥ 3/110 ॥

26b) पूर्वषट्कद्वयं [-द्वया] देवि ऊर्मिकौलमहार्णवात् [ऊमे-] |

संज्ञेयं [-या] उद्धृता [-तं] देवि इदं शास्त्रोत्तमोत्तमम् ॥ 3/111 ॥

सार्धत्रीणि सहस्राणि मुखकौलेति [मुखे?-] विश्रुतम् ।


तस्मात् सारसमुद्धृत्य गुह्यसप्तशताभिधम् ॥ 3/112 ॥

इदं रहस्यं परमं खेचरीवक्त्रगोचरम् ।

महाक्षेत्रे कामरूपे श्रीनाथेन प्रकाशितम् ॥ 3/113 ॥

संस्थितं तत्र देवेशि योगिनीगुह्यशासनम् ।

अन्यषट्कद्वयं [-याद्] भद्रे महाकौलार्णवाभिधम् ॥ 3/114 ॥

कुलमध्यादशशतं भोगहस्तार्णवेति च ।

तस्माद् [तस्या] द्वादशसाहस्रात् सारमेतदुदाहृतम् ॥ 3/115 ॥

व्याख्यातमात्रं खचरै नीतं पीठान्तरं प्रिये ।

कौलगिर्याभिधानं तु महालक्ष्मीनिकेतनम् ॥ 3/116 ॥

तस्मिन् पीठवरे देवि संचरन्ति मुखाद् [मुखा] मुखम् ।

स्थितं योगवरं सिद्धं पुस्तके नैव [नव] लेखयेत् ॥ 3/117 ॥

एतत् परम्परायातं परम्पर्यक्रमोदितम् ।

गोपनीयं प्रयत्नेन प्राणसर्वस्वकं प्रिये ॥ 3/118 ॥

गोपनात् कौलिकं ज्ञानमचिरेण [ज्ञानंम्-] प्रसिद्ध्यति ।

अगोप्याद् रुद्रतुल्योऽपि स मुढो नरकं व्रजेत् ॥ 3/119 ॥

इति श्रीनिरतन्त्रे श्रीमदूर्मिकौलार्णवे महाशास्त्रे लक्षपादोद्धृते


परमरहस्ये श्रीभोगहस्तक्रमाम्नाये श्रीकौलगिरिपीठविनिर्गते
श्रीमीननाथावतारिते षट्सताधिकशते कुलकौलनिर्णये कर्मकोशविचारो

नाम तृतीयः पटलः । 3 |

श्रीदेव्यूवाच

जपं तु कीदृशं नाथ कौलिकं कुलसिद्धिदम् ।

कीदृशं कौलिकाचारं समयं पारमेश्वरम् ॥ 4/1 ॥

27a) येन विज्ञानमात्रेण कौलज्ञारुहो भवेत् ।

तत् सर्वं ब्रूहि मे नाथ कौलिकं ज्ञानसंग्रहम् ॥ 4/2 ॥

आज्ञासिद्धिर्भवेद् येन येन मन्त्रमहागणम् ।

तिष्ठते सन्मुखं [-खो] देव साधकस्य न संशयः ॥ 4/3 ॥

श्रीभैरव उवाच

रहस्यं कौलिकं दिव्यं योगिनीसिद्धसेवितम् ।


सर्वस्वं तु महाम्नायं स्वपिण्डे भोगमोक्षदम् ॥ 4/4 ॥

कुलं कौलाधिकारार्थं सस्फुरन्तं सदोदितम् ।

त्रैलोक्यैश्वर्यफलदं मणिमाद्यष्टसिद्धिदम् ॥ 4/5 ॥

शृणु तन्वङ्गि तत् सर्वं यदुक्तं तव शोभने ।

प्राणशक्त्यादितं कार्यं कालाग्निभुवनोत्थितम् ॥ 4/6 ॥

चन्द्रार्काग्निकलान्तस्थं [चन्द्राका-] महामन्त्रकलोदितम् ।

महामन्त्रार्णवारूढं महामुद्रासमन्वितम् ॥ 4/7 ॥

महाव्रतधरो भूत्वा शुद्धकायः [-य] समाहितः ।

शिवशक्त्यात्ममन्त्राणामेकीभावं [-मन्त्राणांम्-] यदा भवेत् ॥ 4/8 ॥

तदा नादान्तमालीनं मन्त्रमुच्चारयेद् [-मुर्च्चरयेद्] भृशम् ।

मनो मन्त्रात्मतत्त्वं च एकीकृत्य कदम्बतः [कदंवत] ॥ 4/9 ॥

कौडिल्याद्यन्तरोधेन सहस्राष्टाधिकं जपेत् ।

जपं प्राणसमं कार्यं न द्रूतं न विलम्बितम् ॥ 4/10 ॥

जपेद् [जपे] मन्त्रवरं शक्त्या प्रोतमणिगणमिव [प्रेतं मणिगणा इव] |

व्युत्क्रमं [व्युक्रमं] योगयोगेन महायानपथोदितम् ॥ 4/11 ॥

देवमन्थानपिण्डादि कुरु एतज्जपं प्रिये ।

प्रियमेलापके साक्षात् [साक्षा] सहस्राष्टाधिकं जपेत् ॥ 4/12 ॥

सहस्रमासनस्थं तु अष्टौ नुकुलकौलटौ ।

कुलशर्थं? जपं कुर्यात् प्रत्येकाक्षरयोगतः ॥ 4/13 ॥

सहस्रं [सहस्र] यावत् पूर्णं [पूर्णां] च विकासस्थान्तमध्यगः


[विकाश-] |

ऽष्टाधिकं भवेद् देवि प्रियमेलापके [-को] यदा ॥ 4/14 ॥

27b) भूपातालखगामिन्य आगच्छन्ति न संशयः ।

क्रमदीक्षाभिषिक्तात्मा साधकः सुसहायवान् ॥ 4/15 ॥

कुलाचारप्रयोगेन जपकर्म समारभेत् ।

गुरोराज्ञां विना देवि दीक्षासमयवर्जितः [-तम्] ॥ 4/16 ॥

यो जपेत् कौलिकं [-को] मन्त्रं [मन्त्रः] सस्फुरं नास्ति [नोपि] पार्वति ।

वृथा परिश्रमं तस्य मन्त्रराट् रिपुतां व्रजेत् ॥ 4/17 ॥

ददाति [तदाति] विविधं दुःखं [दुःखां] मृतोऽपि नरकं व्रजेत् ।

इति सत्यं महाभागे यदि साक्षात् कुलेश्वरः ॥ 4/18 ॥


सिद्धमन्त्रं सिद्धमुखात् [-मुखा] प्राप्तं सम्यग्वरेण वा ।

पूर्वसेवां विना देवि नासौ सिद्ध्यति [सिद्ध्यंति] मन्त्रराट् ॥ 4/19 ॥

तस्मादादौ स विज्ञेयो जपेन् मन्त्रं तु [मन्त्रस्तु] कौलिकम् [कौलिकः] |

तदा कर्माणि कुर्वन्ति शास्त्रोक्ता साधकेश्वरि ॥ 4/20 ॥

तीव्रशक्तिनिपातेन गुरोराज्ञाप्रसादतः [गुरुर्-] |

सिद्ध्यते [सिध्यंते] नात्र संदेहो मन्त्रो द्विषांशको यदि ॥ 4/21 ॥

अथान्यं संप्रवक्षामि समयं पारमेश्वरि ।

संस्थितं सर्वबीजानां विघ्नकृद्विघ्ननाशम् ॥ 4/22 ॥

व्योमेश्वरीणां मात्रीणां योगिनीनां वरानने ।

संप्रदायादिकं सर्वं वक्त्रावक्त्रक्रमे स्थितम् ॥ 4/23 ॥

अशेषविघ्नशमनमशेषभयनाशनम् [-शमनंम-] |

अशेषफलदं साक्षाद् वृत्तिचक्रप्रपूरणम् ॥ 4/24 ॥

जीवनं सर्वमन्त्राणां विघ्नविध्वंसकारकम् ।

तत् सत्यं शृणु कल्याणि सद्यः प्रत्ययसिद्धिदम् ॥ 4/25 ॥

न वदेत् कालशब्दं च अर्घपात्रं विना प्रिये ।

विना शक्त्या * पात्रं तु न पूज्या सा तु तं विना ॥ 4/26 ॥

शक्तिपात्रं विना देवि न स्मरेत् पादुकाक्रमम् ।

देवाग्निगुरुपीठानां योगिनीनां च योगिनी ॥ 4/27 ॥

28a) न तेषां द्रव्यहिंसा च कारयेत् कुलिशोदरि ।

कालिकाचारमन्त्राणां दीक्षा समयमण्डलम् ॥ 4/28 ॥

न तेषां बुद्धिमांसां प्राणहिंसां न कारयेत् ।

सहजा पीठजा वाथ वृद्धस्त्री बालकन्यका ॥ 4/29 ॥

kulavratadharaa nagnaa bhagnanaasaa rajasvalaa |

मातरः सिद्धयोगिन्यः [-न्यो] कालिकाचारपारगाः [-गान्] ॥ 4/30 ॥

पूजयेत् साधकेन्द्रेण दीनान्धाविकलाः [-लां] तथा ।

सुमन्त्रं [सू-] चाक्षसूत्रं च समयं ज्ञानपुस्तकम् ॥ 4/31 ॥

कुलव्रतं चार्घपात्रं योगिनीगुह्यमेलकम् ।

मुद्रासंकेतविज्ञानं वीरचर्यां [वरचर्या?] निशाटनम् ॥ 4/32 ॥

गोपयेत् प्राणवद् यत्नात् [यात्ना] सिद्धलिङ्गानि तानि चेत् ।


देवाग्निगुरुयोगिन्यः [-न्य] क्षेत्रपालाश्च [-लश्च] मातरः ॥ 4/33 ॥

पीठोपपीठवासिन्यः श्मशानकुलभैरवाः [-वा] |

चतुष्पदसमारूढा [चतुष्पदासमारूढो] ह्येकवृक्षनिवासिनः ॥ 4/34


||

भगिनी वीरपत्नी च भूतवेतालगुह्यकाः ।

चिल्लकाकाश्च [श्विल्लकांकश्च] वृद्धाश्च [वृद्धांश्च] काको दीप्सैव


तर्पयेत् ॥ 4/35 ॥

शिवशक्त्यात्ममन्त्राश्च चक्रचक्रेश्वरीक्रमम् ।

कुलकौलागमार्थश्च गुह्यलिङ्गाश्च भावयेत् ॥ 4/36 ॥

कामं क्रोधं तथा लोभं नास्तिके त्वं महावना ।

पशुलिप्सा तथा तृष्णा माया निद्रा तथा क्षुधा ॥ 4/37 ॥

आलस्यं कुरतिं लौल्यं इंद्राथप्राणि घातयेत् ।

दुष्टाश्च पापबुद्धीश्च पशुं श्वपिण्डनाशयन् ॥ 4/38 ॥

चुंबकानां च धूर्तानां नास्तिकानां वरानने ।

गुरुनिंदारतानां च पशुमार्गसमाश्रितम् ॥ 4/39 ॥

अक्रमानां च घोषां विघ्नकृत् क्रूरकर्मणाम् ।

28b) ममेति तिमिरांधानां मज्ञानानां तो मोहयेत् ॥ 4/40 ॥

इत्यष्टौ समयां प्रोक्ताः शास्त्रेस्मिन् पारमेश्वरे ।

पालयेद्रद्यत्नादिद्यदिच्छेत् सिद्धिमुत्तमम् ॥ 4/41 ॥

पालनात् मम तुल्योपि विचरेद् भैरवोपमः ।

अपालनात् स्वयं रुद्र स पशुः परमेश्वरि ॥ 4/42 ॥

अथान्यं समयं गुह्यं शृणुष्वायतलोचने ।

येनानुष्टितमात्रेण पशुर्वीरत्वतां व्रजेत् ॥ 4/43 ॥

महापर्वादिपर्वाणि चक्रयागं तु कारयेत् ।

केवलं यामलं मिश्रं मिश्रामिश्रमथापि वा ॥ 4/44 ॥

एभ्यो मध्येकतः कार्यं समयं पारमेश्वरम् ।

नित्यनैमित्तकार्येषु चंद्रसूयोपरागयो ॥ 4/45 ॥

व्रतग्रहणमोक्षे वा मन्त्रारम्भनकर्मणि ।

रविसंक्रमणे पूण्ये वामदक्षयने तथा ॥ 4/46 ॥

युगावतारसमये खगेंद्राद्याद्यनुक्रमात् ।

मठलिङ्गप्रतिष्ठायां गुरुसंदर्शने तथा ॥ 4/47 ॥


दीक्षाभिषेकपर्वे च तथा जन्माह्निकेषु च ।

गर्भाधानादिसंस्कारै कृत्वा तस्मान् महोत्सवे ॥ 4/48 ॥

एवमेतानि सर्वाणि उक्तानुक्तानि यानि च ।

मूर्तियागं प्रकर्तव्यं मित्याज्ञा पारमेश्वरी ॥ 4/49 ॥

युग्म युग्मद्व्यं वाथ षडष्टौ षट्टिकं तथा ।

अष्टद्विकं तद्विकं च तोद्विकं वाथ पार्वति ॥ 4/50 ॥

अष्टोत्तरशतं वाथ सहस्राष्टाधिकंपि वा ।

लक्षमयुतसंख्यां वा कोटिमेकोथवा प्रिये ॥ 4/51 ॥

अर्च्चयेद् देवता साक्षा कुमारी नववत्सरा ।

kanyaa vaatha varaarohe puujayet saptavatsaraa || 4/52 ||

29a) तद् धर्मधर्मिणः सर्वे क्षेत्रपालसमन्विता ।

यामलादिक्रमेणैव प्रतिचक्रं समर्चयेत् ॥ 4/53 ॥

तर्पदक्षात् पयेत् पश्चात् कर्पूरार्द्यैर्विलेपयेत् ।

अच्छिद्रवचनो साक्षा तन्मुखाद् ग्राहयेत् प्रिये ॥ 4/54 ॥

पश्चाद् दंडप्रणामं तु कृत्वा भूयो विसर्जयेत् ।

चक्रोच्छिष्टं तु यत् किंचित् पशूनां गोपयेत्? सदा ॥ 4/55 ॥

दीक्षितानां प्रदातव्यं मगाधेंभसि वा क्षिपेत् ।

श्रीदेव्यूवाच

देवदेव जगन्नाथ जटाखंडेंदुशेखर ॥ 4/56 ॥

श्रुतं सर्वमशेषेण समयः कौलिकागमे ।

त्वद्यापि श्रोतुमिच्छामि ब्रुहि मे त्रिपुरांतक ॥ 4/57 ॥

kaasau maayaamaye ghore caturthe yugaparyaye |

साधकाद् कल्पपूण्याश्च अल्पसत्वाश्च शंकर ॥ 4/58 ॥

अल्पायुषोल्पचित्ताश्च अल्पप्रज्ञाल्पचेतसः ।

न शक्तुवंति मनुजाः अल्पवीर्या पराक्रमः ॥ 4/59 ॥

चक्रयागार्चने सम्यल्लोक्तेस्मिन् पारमेश्वरे ।

कदा कस्सिमतिभ्रंशाद् आज्ञाभङ्गं यदा भवेत् ॥ 4/60 ॥

लोपं तु जायते कस्मिन् का गतिः परमेश्वरः ।


एतत् सर्वं जगन्नाथ प्रसादं कुरु सांप्रतम् ॥ 4/61 ॥

श्रीभैरव उवाच

साधु साधु पुनः साधु कृतं प्रस्नोत्तमोत्तमम् ।

त्वया सर्वमशेषेण श्रुयतां वीरवंदिते ॥ 4/62 ॥

यदा लोपं वरारोहे नुत्पन्नं घोरसंकरात् ।

मन्त्राः पराङ्मुखा यांति आज्ञाहानिस्तु जायते ॥ 4/63 ॥

यदि श्रीनाथतुल्योपि इतरेषां तु का कथा ।

इति ज्ञात्वा वरारोहे समयं पारमेश्वरम् ॥ 4/64 ॥

रक्षयेत् पालयेद् यत्नादर्चयेत् पूजयेत् सदा ।

29b) गोपनात् सिद्धिमित्युक्तामगोप्यात् पतनं भवेत् ॥ 4/65 ॥

श्रीदेव्यूवाच

देवदेव महेशान संसारभयनाशनम् ।

केनोपायेन हे नाथ मंदभाग्योपि लालया ॥ 4/66 ॥

समयग्नस्तु वीरेंद्रः कथं वीरत्वतां व्रजेत् ।

एतच्छ्रुत्वां तु देवेन शिवेनाव्यक्तमूर्तिना ॥ 4/67 ॥

प्राश्य पञ्चामृतं पानं सूरालिपिशितान्विताम् ।

उभयानंदजापेन महामुद्रासमन्वितम् ॥ 4/68 ॥

संदष्टोष्टपूटं शंभुं ज्ञानघूर्मितलोचनम् ।

जलप्लुतं शिवोन्येषं रोमांचितशरीरिणम् ॥ 4/69 ॥

सर्वाङ्गकल्पितं नाथं सकृत् स्मृत्वा परा कला ।

प्राणगंभीरया वाचा भेरवे भैरवीप्रियम् ॥ 4/70 ॥

श्रीभैरव उवाच

अतिगुढार्थविज्ञानं रहस्यं पारमेश्वरम् ।

जपदूद्धरणं साक्षा कारणं पृच्छितं त्वया ॥ 4/71 ॥

अकथ्यं परमार्थेन निग्रहानुग्रहप्रदम् ।

योमेश्वरीणां मात्रीणां योगेशीनां वरानने ॥ 4/72 ॥

महासमयकाले श्रीविद्यां सर्वोत्तमोत्तमाम् ।


सर्वाधिकारफलदां कौलिकीं कुलसिद्धिदाम् ॥ 4/73 ॥

यया विज्ञातया गौरि महासमयसंकरम् ।

दुर्लभं तु महाघोरं मुखामुखफलप्रदम् ॥ 4/74 ॥

भस्म सा कुरुते तूर्ण्णं महासमयलोपजन् ।

मेरुमंदरमात्रोपि रापिपापस्य संचित ॥ 4/75 ॥

श्रुत्वा समय कौलेशीं तत्क्षणाद् वौ तषल्मषः ।

समयघ्नास्तु वीरेन्द्रो महावीरत्वतां व्रजेत् ॥ 4/76 ॥

तमहं तु प्रवक्षामि शृणु एकाग्रमानसः ।

30a) न कस्यचित् मयाख्यातं तवाद्य प्रकटीकृतम् ॥ 4/77 ॥

त्वत् प्रित्या नात्र संदेहो मर्मभेदं महाद्भुतम् ।

शताक्षरं महाविद्यां शताधिकविवर्जिताम् ॥ 4/78 ॥

पारंपर्यक्रमायातां व्योमेशीनां मुखोद्गताम् ।

महाविद्येति विख्यातां महासमयपूरणीम् ॥ 4/79 ॥

महासौभाग्यजननीं महादोषक्षयंकरी ।

महासिद्धिप्रदां देवि सहाभयनिवारणीम् ॥ 4/80 ॥

असिद्धसाधनीं भाक्षाद् उपाशा कोश वर्जिताम् ।

तपो जपविनिर्मुक्तां क्लेशायाम वहिष्कृताम् ॥ 4/81 ॥

सिद्धसाध्यविनिर्मुक्तां सुसिद्धां सर्वसिद्धिदाम् ।

आलयं सर्वसिद्धानां स्सर्यमाणां शिवप्रदाम् ॥ 4/82 ॥

महायोगिनिचक्रस्थां महापापक्षयंकरीम् ।

मया पूर्वं च देवेशि ज्ञानं सर्वस्वपुस्तकम् ॥ 4/83 ॥

कौलिकाज्ञा महाकौशं श्रीपीठादागतं पुरा ।

ज्येष्ठपुत्रकुमारस्य योगिन्या प्रेषितं तदा ॥ 4/84 ॥

विनार्चनय कौलेन समयाचारलङ्घनात् ।

अज्ञानतिमिरांधेन कुमारेण महेश्वरि ॥ 4/85 ॥

अनुज्ञाते महास्नेह मानीतव्यं ममाग्रतः ।

तदा तत् क्रोधमनसा अपहृयं तु मायया ॥ 4/86 ॥

योगिन्या मत्स्करूपेण? निगीर्णनु महोदधौ ।

विस्मयो डामरो भूत्वा गतोहं शून्यचैतन ॥ 4/87 ॥


महत्क्षेत्रं कामरूपं श्रीपीठं नामनामतः ।

मध्ये पूर्वसमुद्रस्य योगपीठस्थितोष्टधा ॥ 4/88 ॥

वीराष्टकसमायुक्तो मत्स्यहोमपरायणः ।

दिव्यवर्षायुतं पूर्णं पञ्चाग्निपुटमध्यगम् ॥ 4/89 ॥

मया कृतं तमो घोरमेकपादाग्रमुद्रया ।

30b) आराधिता परा देवि सा वरं रूपधारिणी ॥ 4/90 ॥

तदा तुष्टा तु सा देवी करुणाविष्टचेतना ।

संप्राप्तं कौलिकं रत्नं तन्मुखाय प्रसादतः ॥ 4/91 ॥

तस्मिन् पीठवरे सम्यग् विद्यासमयकौलिनी ।

अदृष्टविग्रहा यात कर्णात् कर्णव्यवस्थिता ॥ 4/92 ॥

वामेश्वर्या प्रसादेन मया लध्व कृशोदरि ।

ततया संप्राप्तया देवि भैरवोहं प्रपद्यति ॥ 4/93 ॥

तामहं तेद्यवक्षामि शृणु भैरववल्लभे ।

प्रोद्धरेत् प्रथमं साक्षात् पिंडं त्रैलोक्यविश्रुतम् ॥ 4/94 ॥

वेधमंथानरावं तु योगिनी श्रुतिगोचरन् ।

शंबरं तु द्वितीयं च शिववीजमतः परम् ॥ 4/95 ॥

अघोरेति समुद्धृत्य घोरघोरनतः परम् ।

तरेच पुनरुद्धृत्य हंसशब्दं पुनः प्रिये ॥ 4/96 ॥

कपालिनि समुद्धृत्य कररांतं मतः परम् ।

निवासिनि समुद्धृत्य इडा वर्णद्वयं ततः ॥ 4/97 ॥

पिङ्गला च ततो देयं सुषुम्ना च ततः परम् ।

मध्यस्थेति समुद्धृत्य सममंति समुद्धरेत् ॥ 4/98 ॥

शांभवे पुनरुद्धृत्य अमृतामोद एव च ।

पृये वर्णद्वयं भद्रे चन्द्रशब्दं तथोद्धरेत् ॥ 4/99 ॥

तथा चंडेश्वरिपदं स्वच्छंदं पदमुद्धरेत् ।

भैरवि त्र्यक्षरं देयं मादिवर्णं त्रयं पुनः ॥ 4/100 ॥

मूलपञ्चाक्षरवरादूद्धरेत् परमेश्वरि ।

अधोवाहुं द्विजिह्वं तु तयो मध्ये तु वर्णराट् ॥ 4/101 ॥

रेपेण संपुटं कुर्यात् मायाविंदुमलंकृतम् ।

योगिनीनां तु हृदयं साक्षात् तेजसनस्थितम् ॥ 4/102 ॥


महाभैरवशब्दं च भैरव्यत्र्यक्षरं पुनः ।

नुतेति च समुद्धृत्य नारायणिमतः परम् ॥ 4/103 ॥

31a) उद्धरेद् वीजराजेशं श्रीवीजं च ततः परम् ।

कुलकौश्वरिपदं सुखशब्दं तथोद्धरेत् ॥ 4/104 ॥

सौभाग्यं पुनदेवेह प्रदे वर्णद्वयं ततः ।

शिरवीजं ततोद्धृत्य द्विधास्त्रं समुद्धरेत् ॥ 4/105 ॥

जातवेदा गनायुक्तमित्यक्षरशतं प्रिये ।

कर्णात्कर्णगतं गूज्यं न्यूनाधिकविवर्जितम् ॥ 4/106 ॥

चक्रचक्रेश्वरी ज्ञेया कौलिकी कुलसिद्धिदा ।

एचास्या सदृशी विद्या त्रिषु लोकेषु पार्वति ॥ 4/107 ॥

पञ्चाशद्भिस्तु कोटीनां मन्त्राणां कौलसंभवाम् ।

राजराजेश्वरे तेषां चक्रेशी सा प्रकीर्त्तिता ॥ 4/108 ॥

एषा विद्या महाविद्या त्रिदशेश्वरपूजिता ।

महासमयलोपार्थे प्रमादादूषणं प्रति ॥ 4/109 ॥

गुरोराज्ञां गृहीत्वा तु सहस्राष्टाधिकं जपेत् ।

अकामतः प्रमादा तु महासमयलोपने ॥ 4/110 ॥

प्रायश्चित्तमिदं कामा पुनः संस्कारमर्हति ।

अन्ये समयलोपेषु सकृदुच्चारयेदिमान् ॥ 4/111 ॥

द्विरुच्चारे कृते सम्य्ङ्महापापप्रमुच्यते ।

त्रिरुच्चारे वरारोहे सप्तजन्मकृतान्यपि ॥ 4/112 ॥

पातकां नाशयेत् तूर्णं महासमयलोपजन् ।

पञ्चावर्तेन सुभगे यदि जन्मसहस्रकम् ॥ 4/113 ॥

लोपविध्वंसयत् साक्षा नात्र कार्या विचारणान् ।

सप्तावर्तेन सुभगे दीक्षितः सर्वमंडले ॥ 4/114 ॥

अष्टोत्तरशतावर्ते अधिकारफलं लभेत् ।

सहस्राष्टाधिके जापे साधको भैरवोपमः ॥ 4/115 ॥

पश्वन्ति योगिनीस्तस्य व्योमस्था सर्वदेवता ।

पुत्रवत् परिरक्षेत् अस्या विद्या प्रसादतः ॥ 4/116 ॥

31b) इति नास्त्यत्र संदेह सत्यं सत्यं पुनः पुनः ।


अथ किं वहुनोक्तेन त्वत्प्रित्या प्रकटीकृतम् ॥ 4/117 ॥

चिन्तामणिनिभां देवीं चिन्तितार्थफलप्रदा ।

रक्षयेत् प्राणवद् यत्ना चौरेभ्यो द्रविणं यथा ॥ 4/118 ॥

गोपनात् कौलिकाम्नाये चक्रचक्रेश्वरीक्रम् ।

मन्त्रमुद्रागणं साक्षादचिरेणैव सध्यति ॥ 4/119 ॥

अगोप्राङ्मुखा यांति इत्याज्ञा पारमेश्वरी ।

इदं रहस्यं परमं गुह्य सप्तशताभिधम् ॥ 4/120 ॥

सरहस्यं महाम्नायं योगिनी सिद्धसेवितम् ।

संप्रदायात्मकं सर्वं कौलिकोयं सविस्मयम् ॥ 4/121 ॥

अकथ्यं वा क्रयातीतं मनामेति च गीयते ।

सस्फुरं कौलिकं रत्नं सारं संक्षेपतः परम् ॥ 4/122 ॥

चक्रचक्रचक्रेश्वरीणां च वीराणां कौलिकागमे ।

ये द्विषंति वरारोहे यो निन्दति कुलं व्रतम् ॥ 4/123 ॥

लोहभस्मरसादीनां विजयं तेजस प्रिये ।

कुतर्कानलदग्धानां क्रमशंका कुलोल्वणाम् ॥ 4/124 ॥

लौकिकाचारशक्तानां मन्त्रपीठगुरुध्विषाम् ।

न प्रकाश्यमिदं शास्त्रं न देयोयं महाप्रिये ॥ 4/125 ॥

देयं वीरव्रतानां तु कौरिकारपारगाम् ।

कुलमेलापसक्तानां गुरुभक्तिपरायणाम् ॥ 4/126 ॥

गुर्राज्ञाविधेयानां गुरुभक्तिपरायणाम् ।

गुरुराज्ञाविधेयानां वीराणां वीरवंदिते ॥ 4/127 ॥

कुलकौलार्थशक्तानां भावितानां महात्मनाम् ।

दातव्यं नान्यथा भद्रे यदि साक्षात् कुलेश्वर ॥ 4/128 ॥

मन्त्रा पराङ्मुखास्तस्य आज्ञाहानिस्तु जायते ।

एवं ज्ञात्वा वरारोहे पात्रेत्यः प्रतिपादये ॥ 4/129 ॥

32a) तस्या गुरुणमैश्वर्यं मचिराद् देवि जायते ।

श्रीदेव्यूवाच

अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ 4/130 ॥

अद्य मे निर्मलं चक्षु ज्ञानांजनशलाकया ।


अद्य प्राप्तं महाज्ञानं निःअस्ंदिग्वमविस्तरम् ॥ 4/131 ॥

कौलिकाज्ञा महाकोशं स्स्फुरंत ह्यकीलितम् ।

सर्वकामार्थं फलदं भोगनिर्वाणदायकम् ॥ 4/132 ॥

त्वत् प्रसादा जगंनाथ निःशेषं चावधारितम् ।

इदानीं श्रोतुमिच्छामि कौलिकं तु कुलव्रतम् ॥ 4/133 ॥

येन सिद्ध्यन्ति ये वीरा झांकाराद्यादिभैरवाः ।

खगेंद्राद्या महासिद्धा ब्रह्माद्या देवतादय ॥ 4/134 ॥

तं वदस्व महेशाने यदि योग्यास्मि शासने ।

श्रीभैरव उवाच

शृणु पूर्णेंदुवदने यत्वया परिपृच्छितम् ॥ 4/135 ॥

रहस्यं कौलिकाम्नायं कुलक्रीडा महाव्रत्म् ।

अप्रकाश्य महागुह्यं सिद्धखेचरसेवितम् ॥ 4/136 ॥

सिद्धानां तु परं मर्म स्वपिंडे भोगमोक्षदम् ।

महाजलं योगपट्टा अंजनं दंडनूपुरौ ॥ 4/137 ॥

शिखाविज्ञानतिलकं आरक्ता लक्षमंडितौ ।

चरणौ पादुकायुक्तौ चर्यापात्रकरार्पिताः ॥ 4/138 ॥

महामन्त्रनिविष्तस्तु महामुद्रासमन्वितः ।

महाकौलक्रमाचारमहामेलापपारगः ॥ 4/139 ॥

पीठोपपीठसंदोह क्षेत्रोपक्षेत्रमेव च ।

महामन्त्रनिविष्टस्तु महामुद्रासमन्वितः ॥ 4/140 ॥

महाकौलक्रमाचार महामेलापपारग ।

पीठोपपीठसंदोह क्षेत्रोपक्षेत्रमेव च ॥ 4/141 ॥

महापितृवने घोरे मातृचक्रे प्रगह्वरे? |

32b) नदीतीरेकवृक्षेषु एकलिङ्गे शिवालये ॥ 4/142 ॥

श्रीमुखाग्रे नगाग्रे तु योगिनी वीरमंडिते ।

तस्मिन् सपर्यटेद् वीरः शक्तियुक्तो महामतिः ॥ 4/143 ॥

कुलव्रतधरो वीरः कुलकौलार्थपारगः ।

अज्ञाखङ्गा धृतकरो मन्त्रसंनद्वविग्रहः ॥ 4/144 ॥


स्वे हूपातालगामिन्याः आगच्छंति न संशयः ।

तस्याग्रतो महाभागे सिद्धिदानमहोत्सुकः ॥ 4/145 ॥

तां एव चागतां दृष्ट्वा अर्घपाद्यादिकं ददेत् ।

दर्त्तेर्घेन ततस्तासां मुद्रावंधं प्रदर्शयेत् ॥ 4/146 ॥

ततस्तुष्टास्तु योगिन्यत् साधकस्य भवन्ति हि ।

वरं ददन्ति ताः सर्वाः य तस्य मनसा स्थितम् ॥ 4/147 ॥

रसं रसायनं वाथ ददंति च स्वकं चरुम् ।

योगेश्वरपदं प्राप्ति मणिमाद्यष्टकं तथा ॥ 4/148 ॥

ततः प्रभृति देवेशि शिवस्वच्छंदतां व्रजेत् ।

अथ मेलापकाले तु वीरेण परमेश्वरि ॥ 4/149 ॥

तासामर्घं प्रदातव्यं च्छित्वा वामाङ्गमात्मनः ।

तत्तेर्घे खेचरः साक्षा साधकोसौ भविष्यति ॥ 4/150 ॥

स याति भैरवं स्थानं खेचरी विवरोत्तमम् ।

कर्ता हर्ता स्वयं गौरि द्वितीय इव भैरव ॥ 4/151 ॥

भवते नात्र संदेह सत्यं सत्यं पुनः पुनः ।

इति संक्षेपतो ज्ञेयं रहस्यं योगिनीमयम् ॥ 4/152 ॥

गोपयेत् प्राणवद् यात्ना जननी जारगर्भवत् ।

गोपनान् मंदपुण्यपि सिद्धिरासु प्रवर्तते ॥ 4/153 ॥

अमोप्याद् भैरवस्यापि आज्ञाहानि प्रजायते ।

तस्मात् सर्वप्रयत्नेन मेलापं तु कुलव्रतम् ॥ 4/154 ॥

33a) पादुका चार्घपात्रं च मुद्राविज्ञानपुस्तकम् ।

गोपयेद् वंदयेद् यत्नाद् रक्षयेत् पालयेत् सदा ॥ 4/155 ॥

पूजयेद् भावयेद् देवि कर्मणा मनसा गिरा ।

तस्मासु खेचरी सर्वा ददंति च स्वकं चरूम् ॥ 4/156 ॥

पुत्रवत् परिरक्षंति रुद्रवच्च स्तुवंति च ।

सत्यं नास्त्यत्र संदेहो इत्याज्ञा पारमेश्वरी ॥ 4/157 ॥

इति श्रीनीरतन्त्रे श्रीमदूर्मिकौलार्णवे महाशास्त्रे लक्षपादोद्धृते


परमरहस्ये श्रीभोगहस्तक्रमाम्नाये श्रीकौलगिरिपीठविनिर्गते
श्रीश्रीमीननाथपादावतारिते कुलकौलनिर्णये महाशास्त्रे परमरहस्ये
षट्सप्ताधिके [षट्सता-] शते महासमयचक्रशिक्षाव्रतविचारो नाम
चतुर्थः [चतुर्थ] पटलः । 4 | ऐ/ | भोगहस्त ।

You might also like