You are on page 1of 44

Ṛgveda-Prātiśākhya

अथ ऋgेदpा)तशा,म्
atha ṛgvedaprātiśākhyam

अथ pथमं पटलम्
atha prathamaṁ paṭalam (1)

अ3ौ समानाkरा9ा:दतस् ततश् चtा=र सnkरा9ुtरािण ।


एते sरा इपरो दीघIवtpुतोऽनुsारो vяनं वा sरो वा १
aṣṭau samānākṣarāṇyāditas tataś catvāri sandhyakṣarāṇyuttarāṇi |
ete svarā iparo dīrghavatpluto'nusvāro vyañjanaṁ vā svaro vā 1

सवIः शेषो vяनाnेव तेषामाdा sशUः पV ते पVवगUः ।


चतsोऽnsाsत उtरेऽ3ा ऊ^ाणोऽntाः सp तेषामघोषाः २
sarvaḥ śeṣo vyañjanānyeva teṣāmādyā sparśāḥ pañca te pañcavargāḥ |
catasro'ntasthāstata uttare'ṣṭā ūṣmāṇo'ntyāḥ sapta teṣāmaghoṣāḥ 2

वगb वगb च pथमावघोषौ युgौ सो^ाणाव नुनाeसकोऽntः ।


तsादnमवसाने तृतीयं गाgI sशj pथमं शाकटायनः ३
varge varge ca prathamāvaghoṣau yugmau soṣmāṇāva nunāsiko'ntyaḥ |
tasmādanyamavasāne tṛtīyaṁ gārgya sparśaṁ prathamaṁ śākaṭāyanaḥ 3

ओजा hsाः सpमाnाः sराणाम् अnे दीघU उभये tkरािण ।


गुpिण दीघUिण यथेतरेषां संयोगानुsारपरािण या:न ४
ojā hrasvāḥ saptamāntāḥ svarāṇām anye dīrghā ubhaye tvakṣarāṇi |
gurūṇi dīrghāṇi yathetareṣāṁ saṁyogānusvāraparāṇi yāni 4

अनुsारो vяनं चाkराŋं sराnरे vяनाnुtरs ।


पूवIsानुsार)वसजIनीयौ संयोगा:दवU च परkमे dे ५ १
anusvāro vyañjanaṁ cākṣarāṅgaṁ svarāntare vyañjanānyuttarasya |
pūrvasyānusvāravisarjanīyau saṁyogādirvā ca parakrame dve 5 1

माtा hsम् तावदवgहाnरं dे दीघI {ssः pुतः उcते sरः ।


अधः {sदासी३दुप=र {sदासी३दथb pु)तभ=रव )वnतीँ३:tः ६
mātrā hrasvam tāvadavagrahāntaraṁ dve dīrgha stisraḥ plutaḥ ucyate svaraḥ |
adhaḥ svidāsī3dupari svidāsī3darthe plutirbhīriva vindatīm̐ 3triḥ 6

sरभ)kः पूवIभागkराŋं dाघीयसी साधIमाtेतरे च ।


अध…नाnा रkसंjोऽनुनाeसकः संयोगsु vяनसं:नपातः ७
svarabhaktiḥ pūrvabhāgakṣarāṅgaṁ drāghīyasī sārdhamātretare ca |
ardhonānyā raktasaṁjño'nunāsikaḥ saṁyogastu vyañjanasaṁnipātaḥ 7

कˆ‰ोऽकारः pथमपVमौ च dा ऊ^णां केŠचदेता उरsौ ।


ऋकारlारावथ षŒ ऊ^ा जhामूलीयाः pथम वगIः ८
kaṇṭhyo'kāraḥ prathamapañcamau ca dvā ūṣmaṇāṁ kecidetā urasyau |
ṛkāralkārāvatha ṣaṣṭha ūṣmā jihvāmūlīyāḥ prathamaśca vargaḥ 8

तालvावेकारचकारवगU)वकारैकारौ यकारः शकारः ।


मूधInौ षकारटकारवग’ दnमूलीयsु तकारवगIः ९
tālavyāvekāracakāravargāvikāraikārau yakāraḥ śakāraḥ |
mūrdhanyau ṣakāraṭakāravargau dantamūlīyastu takāravargaḥ 9

सकाररेफलकारा रेफं ब–vIमेके शष ओ—ोऽपवाd ।


नाeसkान् नाeसkयमानुsारान् इ)त sानाnt यमोपदेशः १० २
sakārarephalakārāśca rephaṁ barsvyameke śaṣa oṣṭhyo'pavādya |
nāsikyān nāsikyayamānusvārān iti sthānānyatra yamopadeśaḥ 10 2

जhामूलं तालु चाचायI आह sानं डकारs तु वेदœमtः ।


dयोाs sरयोमIमेt संपdते स डकारो ळकारः ११
jihvāmūlaṁ tālu cācārya āha sthānaṁ ḍakārasya tu vedamitraḥ |
dvayoścāsya svarayormadhyametya saṁpadyate sa ḍakāro ḻakāraḥ 11
7 7 7 कारतामे)त स एव चाs ढकारः सnु^णा संpयुkः ।
इळा सा¢हा चाt :नदशIना:न वी£ŋ इtेतदवgहेण १२
ḻhakāratāmeti sa eva cāsya ḍhakāraḥ sannuṣmaṇā saṁprayuktaḥ |
iḻā sāḻhā cātra nidarśanāni vīḍvaṅga ityetadavagraheṇa 12

nायैœम¤ ¥ानपवादाnpतीयात् सवIशाstाथj p)तक¨मुkम् ।


sानp©ेषोपदेशे sराणां hsादेशे hsदीघ’ सवण’ १३
nyāyairmiśrānapavādānpratīyāt sarvaśāstrārthaṁ pratikaṇṭhamuktam |
sthānapraśleṣopadeśe svarāṇāṁ hrasvādeśe hrasvadīrghau savarṇau 13

असावमुœम)त तdावमुkं यथाnर पादवcैव pैषान् ।


pाkानाषU:द)तकरणाtदाnाँस् तdुkानां तेन येऽसं:हतानाम् १४
asāvamumiti tadbhāvamuktaṁ yathāntara pādavaccaiva praiṣān |
prākcānārṣāditikaraṇātpadāntām̐ s tadyuktānāṁ tena ye'saṁhitānām 14

सामवशा इ)त चैवापवादान् कुवI®n ये संपदं पादवृtयोः ।


अptाmाये पदवc पdान् ऋते नतोपाच=रतkमsरान् १५ ३
sāmavaśā iti caivāpavādān kurvanti ye saṁpadaṁ pādavṛttayoḥ |
apratyāmnāye padavacca padyān ṛte natopācaritakramasvarān 15 3

अ3ावाdानवसानेऽpगृhानाचायU आ±रनुनाeसकाnवरान् ।
ति³tमाtे शाकल दशIयntाचायIशाstाप=रलोपहेतवः १६
aṣṭāvādyānavasāne'pragṛhyānācāryā āhuranunāsikānsvarān |
tattrimātre śākala darśayantyācāryaśāstrāparilopahetavaḥ 16

ऋकारादयो दश नाœमनः sराः पूव… नnा न)तषु नmमुtरम् ।


सहोपधोऽ=र)फत एकवणIवद ् )वसजIनीयः sरघोषवtरः १७
ṛkārādayo daśa nāminaḥ svarāḥ pūrvo nantā natiṣu namyamuttaram |
sahopadho'riphita ekavarṇavad visarjanīyaḥ svaraghoṣavatparaḥ 17

ओकार आमµntतजः pगृhः पदं चाnोऽपूवIपदाnग ।


षŒादय :dवचोऽnभाजstयो दीघUः साpœमकौ च पूव’ १८
okāra āmantritajaḥ pragṛhyaḥ padaṁ cānyo'pūrvapadāntagaśca |
ṣaṣṭhādayaśca dvivaco'ntabhājastrayo dīrghāḥ sāptamikau ca pūrvau 18

अsे यु^े tे अमी च pगृhा उपोtमं नानुदाtं न पdम् ।


उकारे)तकरणेन युkो राkोऽपृkो dाŠघतः शाकलेन १९
asme yuṣme tve amī ca pragṛhmā upottamaṁ nānudāttaṁ na padyam |
ukāraścetikaraṇena yukto rākto'pṛkto drāghitaḥ śākalena 19

ऊ^ा रेफ¸ पVमो नाœमपूव… महोऽपोवजIœमतरो यथोkम् ।


अnोदाtमnरkा)व¤ पयIये sशb चोषः ptये पूवIपdः २० ४
ūṣmā rephī pañcamo nāmipūrvo maho'povarjamitaro yathoktam |
antodāttamantarakṣārviparyaye sparśe coṣaḥ pratyaye pūrvapadyaḥ 20 4

pातर् देवं भार् वधराdुदाtं करनुदाtम् अœबभस् तदादः ।


sः pागाथमे तशे कर् :दवे कर् अपsरtार)वपूवIमsः २१
prātar devaṁ bhār vadharādyudāttaṁ karanudāttam abibhas tadādaḥ |
staḥ prāgāthame taśe kar dive kar apaskaratsāravipūrvamastaḥ 21

sः s=रतं न समासाŋमुtरं sरादेशोऽपूवIपदे»वमIहः ।


अनर्घIचाnे sरघोषवtरमूधनI रेफेऽ¼षासोऽतृणnही २२
svaḥ svaritaṁ na samāsāṅgamuttaraṁ svarādeśo'pūrvapadeṣvavarmahaḥ |
anarrghacānte svaraghoṣavatparamūdharna rephe'ruṣāso'tṛṇanmahī 22

वरवराव=र)त चैकपादे vपपूवU9समासाŋयोगे ।


प¾ा मघोनी :द)व चkसा मदे पूव…ऽŠच¤ षातीतृषामोtरेषु न २३
varavarāvariti caikapāde vyapapūrvāṇyasamāsāṅgayoge |
pathyā maghonī divi cakṣasā made pūrvo'rciṣātītṛṣāmottareṣu na 23

होतः स:नतः पोतनb3ः सोतः स)वतनbतst3ः ।


मातजI:नतÀUतstात sातजI=रतधUतर्धIतः २४
hotaḥ sanitaḥ potarneṣṭaḥ sotaḥ savitarnetastvaṣṭaḥ |
mātarjanitarbhrātastrāta sthātarjaritardhātarrdhataḥ 24

जामातदुI:हतर्दIतः pशाsर)वतः œपतः ।


दोषावsरवsतIः pयnेÁgमुtमम् २५
jāmātarduhitarrdataḥ praśāstaravitaḥ pitaḥ |
doṣāvastaravaspartaḥ prayantaśceṅgyamuttamam 25

दीधरभारवरीवरददIर् ददIरदधIरजागरजीगः ।
वारपुनः पुनरsरक sः सsरहः सनुतः सबरsाः २६ ५
dīdharabhāravarīvaradardar dardaradardharajāgarajīgaḥ |
vārapunaḥ punarasparaka spaḥ sasvarahaḥ sanutaḥ sabarasvāḥ 26 5

इ)त ऋgेदpा)तशा,े pथमं पटलम्


iti ṛgvedaprātiśākhye prathamaṁ paṭalam

अथ :dतीयं पटलम्
atha dvitīyaṁ paṭalam (2)

सं:हता पदpकृ)तः पदाnान् पदा:दœभः संदधदे)त यtा ।


कालाvवायेन sराnरं तु )ववृœtः सा वा sरभ)kकाला १
saṁhitā padaprakṛtiḥ padāntān padādibhiḥ saṁdadhadeti yatsā |
kālāvyavāyena svarāntaraṁ tu vivṛttiḥ sā vā svarabhaktikālā 1

पदाnा:द»ेव )वकारशाstं पदे d3ेषु वचनाtpतीयात् ।


पदं पदाnा:दवदेकवणj pि©3मpानुपूvbण संधीन् २
padāntādiṣveva vikāraśāstraṁ pade dṛṣṭeṣu vacanātpratīyāt |
padaṁ padāntādivadekavarṇaṁ praśliṣṭamapyānupūrvyeṇa saṁdhīn 2

एष s स च sरा पूवb भव®n vяनमुtरं यदैÅः ।


तेऽnkरसंधयोऽनुलोमाः p)तलोमाsु )वपयIये त एव ३
eṣa sya sa ca svarāśca pūrve bhavanti vyañjanamuttaraṁ yadaibhyaḥ |
te'nvakṣarasaṁdhayo'nulomāḥ pratilomāstu viparyaye ta eva 3

तt pथमाsृतीयभावं p)तलोमेषु :नयntथेतरेषु ।


ऊ^ा प=रलुpते tयाणां sरवजj न तु यt ता:न पdाः ४
tatra prathamāstṛtīyabhāvaṁ pratilomeṣu niyantyathetareṣu |
ūṣmā parilupyate trayāṇāṁ svaravarjaṁ na tu yatra tāni padyāḥ 4

उरएता )ततउना pउगं नमउ)kœभः ।


अnःपदं )ववृtयो अतोऽnाः पदसंŠधषु ५ १
uraetā titaunā praugaṁ namauktibhiḥ |
antaḥpadaṁ vivṛttayo ato'nyāḥ padasaṁdhiṣu 5 1

समानाkरे सsाने दीघIमेकमुभे sरम् ।


इकारोदय एकारमकारः सोदयस् तथा ६
samānākṣare sasthāne dīrghamekamubhe svaram |
ikārodaya ekāramakāraḥ sodayas tathā 6

उकारोदय ओकारं परे»ैकारमोजयोः ।


औकारं युgयोरेते pि©3ा नाम संधयः ७
ukārodaya okāraṁ pareṣvaikāramojayoḥ |
aukāraṁ yugmayorete praśliṣṭā nāma saṁdhayaḥ 7

समानाkरमnsां sामकˆ‰ं sरोदयम् ।


न समानाkरे sे sे ते kैpाः pाकृतोदयाः ८
samānākṣaramantasthāṁ svāmakaṇṭhyaṁ svarodayam |
na samānākṣare sve sve te kṣaiprāḥ prākṛtodayāḥ 8

)वसजIनीयोऽ=र)फतो दीघIपूवIः sरोदयः ।


आकारमुtमौ च dौ sरौ ताः पदवृtयः ९
visarjanīyo'riphito dīrghapūrvaḥ svarodayaḥ |
ākāramuttamau ca dvau svarau tāḥ padavṛttayaḥ 9
hsपूवIsु सोऽकारं पूव’ चोपोtमाtsरौ ।
त उdgाहा दीघIपरा उdgाहपदवृtयः १० २
hrasvapūrvastu so'kāraṁ pūrvau copottamātsvarau |
ta udgrāhā dīrghaparā udgrāhapadavṛttayaḥ 10 2

ओ—योnोभुIgमनो—े वकारोऽtाnरागमः ।
ऋकार उदये कˆ‰ावकारं तदुdgाहवत् ११
oṣṭhyayonyorbhugnamanoṣṭhye vakāro'trāntarāgamaḥ |
ṛkāra udaye kaṇṭhyāvakāraṁ tadudgrāhavat 11

उdgाहाणां पूवIpपा9कारे pकृtा dे ओ भवtेकमाdम् ।


pाcपVालपदवृtयsाः पVालानामो—पूवU भव®n १२
udgrāhāṇāṁ pūrvarūpāṇyakāre prakṛtyā dve o bhavatyekamādyam |
prācyapañcālapadavṛttayastāḥ pañcālānāmoṣṭhyapūrvā bhavanti 12

अथाœभ:न:हतः संŠधरेतैः pाकृतवैकृतैः ।


एक¸भव)त पादा:दरकारsेऽt संŠधजाः १३
athābhinihitaḥ saṁdhiretaiḥ prākṛtavaikṛtaiḥ |
ekībhavati pādādirakāraste'tra saṁdhijāḥ 13

अnःपादमकाराcेत् सं:हतायां लघोलIघु ।


यकाराdkरं परं वकाराdœप वा भवेत् १४
antaḥpādamakārāccet saṁhitāyāṁ laghorlaghu |
yakārādyakṣaraṁ paraṁ vakārādyapi vā bhavet 14

अnाdœप तथायुkमावोऽnोप:हताtतः ।
अयेऽयोऽवेऽव इtnैरकारः सवIथा भवन् १५ ३
anyādyapi tathāyuktamāvo'ntopahitātsataḥ |
aye'yo've'va ityantairakāraḥ sarvathā bhavan 15 3

व इtेतेन चा न p k Šचtः स)वतैव कः ।


पदै¼प:हतेनैतैः सवIऐरेवोदयाः परे १६
va ityetena cā na pra kva citraḥ savitaiva kaḥ |
padairupahitenaitaiḥ sarvaairevodayāḥ pare 16

अदादवt…ऽजनयnाvtा अभेदयोऽपाe3रवÍtवीरता ।
अमुमुkममतयेऽनशामहा अव tचोऽवीरतेऽवांsवोऽरथाः १७
adādavartro'janayantāvyatyā abhedayo'pāṣṭiravantvavīratā |
amumuktamamataye'naśāmahā ava tvaco'vīrate'vāṁsyavo'rathāḥ 17

वासोवायोऽœभभुवे कवÎः संknनो धीजवनः sधावः ।


उtादत ऋतावः सगŅ :हर9शृŋ इ)त चोपधाœभः १८
vāsovāyo'bhibhuve kavaṣyaḥ saṁkrandano dhījavanaḥ svadhāvaḥ |
utsādata ṛtāvaḥ sagarbhyo hiraṇyaśṛṅga iti copadhābhiḥ 18

येऽरा रायोऽध मेऽधाœय नोऽ:हरgेऽœभदास)त ।


जायमानोऽभवोऽgेऽयं नृतोऽपÏहोऽ)तœपp)त १९
ye'rā rāyo'dha me'dhāyi no'hiragne'bhidāsati |
jāyamāno'bhavo'gne'yaṁ nṛto'poṁho'tipiprati 19

जmयnोऽ:हÑ म¼तोऽनुभt यवसेऽ)वÎnयुनेऽज:न3 ।


वृtहtेऽवीः समरेऽतमाना म¼तोऽमदnœभतोऽनवn २० ४
jambhayanto'hiṁ maruto'nubhartrī yavase'viṣyanvayune'janiṣṭa |
vṛtrahatye'vīḥ samare'tamānā maruto'madannabhito'navanta 20 4

bुवतेऽÓँsवसेऽवाŠच मेऽरपद ् दŠधरेऽgा न±षोऽstुरोऽœभनत् ।


उप तेऽधां वहतेऽयं यमोऽ:द)तर् जनुषोऽया सु)वतोऽनु Š¥योऽŠधत २१
bruvate'dhvam̐ stavase'vāci me'rapad dadhire'gnā nahuṣo'smatpuro'bhinat |
upa te'dhāṁ vahate'yaṁ yamo'ditir januṣo'yā suvito'nu śriyo'dhita 21

वपुषेऽनु )वशोऽयn सnोऽवdा:न खेऽनसः ।


भरnोऽवsवोऽवोऽsु बुnोऽजो माœयनोऽधमः २२
vapuṣe'nu viśo'yanta santo'vadyāni khe'nasaḥ |
bharanto'vasyavo'vo'stu budhnyo'jo māyino'dhamaḥ 22

देवोऽनयtुpवसोऽसुरÖो भूतोऽœभ ×ेतोऽ¼षsेन नोऽd ।


येऽजामयsेऽरदnोऽŠधवkा तेऽवधIn तेऽ¼णेœभः सदोऽŠध २३
devo'nayatpurūvaso'suraghno bhūto'bhi śveto'ruṣastena no'dya |
ye'jāmayaste'radanno'dhivaktā te'vardhanta te'ruṇebhiḥ sado'dhi 23

sाोऽजनयnnनोऽœभमातीरgेऽप दह मनसोऽŠध योऽÓनः ।


योऽhsेऽ)वnँ sपसोऽŠध न योऽŠध पादोऽs योऽ)त bाhणोऽs योऽनयत् २४
svādhyo'janayandhanvano'bhimātīragne'pa daha manaso'dhi yo'dhvanaḥ |
yo'hyaste'vindam̐ stapaso'dhi na yo'dhi pādo'sya yo'ti brāhmaṇo'sya yo'nayat 24

सोऽsाकं यो dेषोÅोऽnकृतेÅस् तेÅोऽकरं पयsnोऽमृता ।


अnोऽवUकेऽथो इ)त नोदयेषु पुtः पराके च परावत २५ ५
so'smākaṁ yo dveṣobhyo'nyakṛtebhyas tebhyo'karaṁ payasvanto'mṛtāśca |
anyo'rvāke'tho iti nodayeṣu putraḥ parāke ca parāvataśca 25 5

अnःपादं च वयो अn=रkे वयो अsा¥थयो हेतयstयः ।


वो अnसः शयवे अŠ×नोभये ¥वो अŠध साяIयो जामयः पयः २६
antaḥpādaṁ ca vayo antarikṣe vayo asyāśrathayo hetayastrayaḥ |
vo andhasaḥ śayave aśvinobhaye śravo adhi sārñjayo jāmayaḥ payaḥ 26

pकृtे)तकरणादौ pगृhाः sरेषु चाÎां pथमो यथोkम् ।


सहोदयाsाः pगृहीतपदाः सवItैव ³रÙkराnाsु नेवे २७
prakṛtyetikaraṇādau pragṛhyāḥ svareṣu cāṣyāṁ prathamo yathoktam |
sahodayāstāḥ pragṛhītapadāḥ sarvatraiva tryakṣarāntāstu neve 27

आÎUमेव संयकारपूव… )ववृtे ptयः सnुकारः ।


ऊकारादौ {s)त पूषेtकारे न चेtदेकाkरतtपूवIम् २८
ārṣyāmeva saṁdhyayakārapūrvo vivṛtteśca pratyayaḥ sannukāraḥ |
ūkārādau sviti pūṣetyakāre na cettadekākṣaratatrapūrvam 28

¥dा सmाjी सुशमी sधोती पृथुjयी पृŠथवीषा मनीषा ।


अया :नdा jा pपे)त sराणां मु,े परे पVमषŒयो २९
śraddhā samrājñī suśamī svadhotī pṛthujrayī pṛthivīṣā manīṣā |
ayā nidrā jyā prapeti svarāṇāṁ mukhye pare pañcamaṣaṣṭhayośca 29

sरे पादादा उदये सचे)त »nं जोषं चषIणीषIिणÅः ।


एकाराnं œमtयोरsदीवन् नमsु=रtुपधं चेtपृkम् ३० ६
svare pādādā udaye saceti ṣvantaṁ joṣaṁ carṣaṇīścarṣaṇibhyaḥ |
ekārāntaṁ mitrayorasmadīvan namasyurityupadhaṁ cetyapṛktam 30 6

एकारौकारपरौ च कˆ‰ौ लुशादवUग् गोतमे चाœमनn ।


)वÞा )वधतU )वपnा कदा या मातेtृकारेऽpपादा:दभाज ३१
ekāraukāraparau ca kaṇṭhyau luśādarvāg gotame cāminanta |
vibhvā vidhartā vipanyā kadā yā mātetyṛkāre'pyapādādibhāji 31

प¼cे पे भीषा पथेtकार एवाँ अœgम:tषु सा pुतोपधा ।


सचादयो या )व:हता )ववृtयः pुतोपधाnा अनुनाeसकोपधाः ३२
parucchepe bhīṣā pathetyakāra evām̐ agnimatriṣu sā plutopadhā |
sacādayo yā vihitā vivṛttayaḥ plutopadhāntā anunāsikopadhāḥ 32

सेद ु सा{snेमœभ साœभवेगः सेdभवः सोपमा सौषधीरनु ।


साsा अरं सोत नः सेnd )व×ा से)त साsाकमनवd साeस ३३
sedu sāsminsemabhi sābhivegaḥ sedṛbhavaḥ sopamā sauṣadhīranu |
sāsmā araṁ sota naḥ sendra viśvā seti sāsmākamanavadya sāsi 33

ु ः सेमे ।
सेदgे सेदœgवUeसŒं साsाकेœभः सेदg
सैना सनं सेमं सोदVं सेमां सोषां सेशे सेदीशे ३४
sedagne sedagnirvāsiṣṭhaṁ sāsmākebhiḥ sedugraḥ seme |
sainā sanaṁ semaṁ sodañcaṁ semāṁ soṣāṁ seśe sedīśe 34
नू इtा ते सानो अvे वो अsे वासौ वेdsाम् ।
Šधãेमे नू अntा Šचत् पादादौ नू इndोtवUक् ३५ ७
nū itthā te sāno avye vo asme vāsau vedyasyām |
dhiṣṇyeme nū anyatrā cit pādādau nū indrotyarvāk 35 7

उदू अयाnजेœषतं धनचj शतचIसं दशोणये दशो9े ।


यथो:हषे यथोŠचषे दशोिणं sरोदयं œपबा इमं रथो¢ह ३६
udū ayānrajeṣitaṁ dhanarcaṁ śatarcasaṁ daśoṇaye daśoṇye |
yathohiṣe yathociṣe daśoṇiṁ svarodayaṁ pibā imaṁ rathoḻha 36

वीरास एतन तमू अकृåँस् ततारेव pैषयू रोदसीमे ।


धnणIसः सरपसः सचोत pधीव वीळू उत सतIवाजौ ३७
vīrāsa etana tamū akṛṇvam̐ s tatāreva praiṣayū rodasīme |
dhanvarṇasaḥ sarapasaḥ sacota pradhīva vīḻū uta sartavājau 37

अŠ×नेव पीवोपवसनानां महो आ:दtाँ उषसाœमवेतयः ।


sोतव अmbं च सृजा इयै सचेnd सानो अvये sधाœमता ३८
aśvineva pīvopavasanānāṁ maho ādityām̐ uṣasāmivetayaḥ |
stotava ambyaṁ ca sṛjā iyadhyai sacendra sāno avyaye svadhāmitā 38

गोपशागोऋजीकpवादौ मनीषा आ tा पृŠथवी उत dौः ।


मनीषावsू रणया इहाव बृहतीवे)त च यथागृहीतम् ३९
goopaśāgoṛjīkapravādau manīṣā ā tvā pṛthivī uta dyauḥ |
manīṣāvasyū raṇayā ihāva bṛhatīiveti ca yathāgṛhītam 39

ु …ण आवृणक् ।
यो:नमारैगगादारैग् आरैgय
हntासdुप आ¼œपतमनायुधास आसता ४० ८
yonimāraigagādāraig āraigduryoṇa āvṛṇak |
hantyāsadrupa ārupitamanāyudhāsa āsatā 40 8

अstासतो :नरा)वद ् अÅादेवं क आसतः ।


nावृणŋ:करादेवो nा)वदेनमायुनक् ४१
astvāsato nirāvidhyad abhyādevaṁ ka āsataḥ |
nyāvṛṇaṅgakirādevo nyāvidhyadenamāyunak 41

अ:हहnा=रणkथ आयुkातामुदावता ।
=रkमारैg आयुk कु¼¥वणमावृिण ४२
ahihannāriṇakpatha āyukṣātāmudāvatā |
rikthamāraigya āyukta kuruśravaṇamāvṛṇi 42

शुनcे पं :न:दतं नरा वा शंसं पूषणम् ।


नरा च शंसं दैvं ता अनानुपूvIसं:हताः ४३
śunaścicchepaṁ niditaṁ narā vā śaṁsaṁ pūṣaṇam |
narā ca śaṁsaṁ daivyaṁ tā anānupūrvyasaṁhitāḥ 43

यतो दीघIsतो दीघU )ववृtयो :dषंधयsूभयतःsरsराः ।


pाcपVालौपधा:नभोदयाः शाकls s)वरsे तरा ës)तः ४४ ९
yato dīrghastato dīrghā vivṛttayo dviṣaṁdhayastūbhayataḥsvarasvarāḥ |
prācyapañcālaupadhānibhodayāḥ śākalyasya sthavirasye tarā sthitiḥ 44 9

इ)त ऋgेदpा)तशा,े :dतीयं पटलम्


iti ṛgvedaprātiśākhye dvitīyaṁ paṭalam

अथ तृतीयं पटलम्
atha tṛtīyaṁ paṭalam (3)

उदाtानुदाt s=रत tयः sराः ।


आयाम)व¥mाkेपैस् त उcnेऽkरा¥याः १
udāttaścānudāttaśca svaritaśca trayaḥ svarāḥ |
āyāmaviśrambhākṣepais ta ucyante'kṣarāśrayāḥ 1

एकाkरसमावेशे पूवIयोः s=रतः sरः ।


तsोदाtतरोदाtादधIमाtाधIमेव वा २
ekākṣarasamāveśe pūrvayoḥ svaritaḥ svaraḥ |
tasyodāttatarodāttādardhamātrārdhameva vā 2

अनुदाtः परः शेषः स उदाt¥ु)तनI चेत् ।


उदाtं वोcते :कìVत् s=रतं वाkरं परम् ३
anudāttaḥ paraḥ śeṣaḥ sa udāttaśrutirna cet |
udāttaṁ vocyate kiñcit svaritaṁ vākṣaraṁ param 3

उदाtपूवj s=रतमनुदाtं पदेऽkरम् ।


अतोऽnts=रतं sारं जाtमाचkते पदे ४
udāttapūrvaṁ svaritamanudāttaṁ pade'kṣaram |
ato'nyatsvaritaṁ svāraṁ jātyamācakṣate pade 4

उभाÅां तु परं )वdात् ताÅामुदाtमkरम् ।


अनेकमpनुदाtं न चेtूवj तथागतात् ५ १
ubhābhyāṁ tu paraṁ vidyāt tābhyāmudāttamakṣaram |
anekamapyanudāttaṁ na cetpūrvaṁ tathāgatāt 5 1

उदाtवtेक¸भाव उदाtं संमkरम् ।


अनुदाtोदये पुनः s=रतं s=रतोपधे ६
udāttavatyekībhāva udāttaṁ saṁdhyamakṣaram |
anudāttodaye punaḥ svaritaṁ svaritopadhe 6

इकारयो p©ेषे kैpाœभ:न:हतेषु च ।


उदाtपूवIpपेषु शाकlsैवमाचरेत् ७
ikārayośca praśleṣe kṣaiprābhinihiteṣu ca |
udāttapūrvarūpeṣu śākalyasyaivamācaret 7

माíू केयs सवbषु pि©3ेषु तथा sरेत् ।


इtेक¸भा)वनां धमUः परैः pथमभा)वनः ८
māṇḍūkeyasya sarveṣu praśliṣṭeṣu tathā smaret |
ityekībhāvināṁ dharmāḥ paraiḥ prathamabhāvinaḥ 8

उदाtपूवj :नयतं )ववृttा vяनेन वा ।


sयIतेऽn:ह¤ तं न चेददु ाts=रतोदयम् ९
udāttapūrvaṁ niyataṁ vivṛttyā vyañjanena vā |
svaryate'ntarhitaṁ na cedudāttasvaritodayam 9

वैवृtतैरोvяनौ kैpाœभ:न:हतौ च तान् ।


pि©3ं च यथासंŠध sारानाचkते पृथक् १० २
vaivṛttatairovyañjanau kṣaiprābhinihitau ca tān |
praśliṣṭaṁ ca yathāsaṁdhi svārānācakṣate pṛthak 10 2

s=रतादनुदाtानां परेषां pचयः sरः ।


उदाt¥ु)ततां याntेकं dे वा बï:न वा ११
svaritādanudāttānāṁ pareṣāṁ pracayaḥ svaraḥ |
udāttaśrutitāṁ yāntyekaṁ dve vā bahūni vā 11

केŠचttेकमनेकं वा :नयcntnतोऽkरम् ।
आ वा शेषा :nयुkं तूदाts=रतोदयम् १२
kecittvekamanekaṁ vā niyacchantyantato'kṣaram |
ā vā śeṣā nniyuktaṁ tūdāttasvaritodayam 12

:नयमं कारणादेके pचयsरधमIवत् ।


pचयsर आचारः शाकlाnतरेययोः १३
niyamaṁ kāraṇādeke pracayasvaradharmavat |
pracayasvara ācāraḥ śākalyānyatareyayoḥ 13

प=रgहे tनाषUnात् तेन वैकाkरीकृतात् ।


परेषां nासमाचारं vािळsौ चेtsरौ परौ १४
parigrahe tvanārṣāntāt tena vaikākṣarīkṛtāt |
pareṣāṁ nyāsamācāraṁ vyāḻistau cetsvarau parau 14
यथा संधीयमानानामनेक¸भवतां sरः ।
उप:द3sथा )वdादkराणामवgहे १५ ३
yathā saṁdhīyamānānāmanekībhavatāṁ svaraḥ |
upadiṣṭastathā vidyādakṣarāṇāmavagrahe 15 3

पdादीँsु ñvुदाtानामसं:हतवदुtरान् ।
जाtवdा तथा वाnौ तनू शची)त पूवIयोः १६
padyādīm̐ stu dvyudāttānāmasaṁhitavaduttarān |
jātyavadvā tathā vāntau tanū śacīti pūrvayoḥ 16

:tमाtयो¼tरयोरntाœप pचयsरे ।
माtा nsतरैकेषाम् उभे vािळः समsरे १७
trimātrayoruttarayorantyāpi pracayasvare |
mātrā nyastataraikeṣām ubhe vyāḻiḥ samasvare 17

असं:दgाnवराÍbूयात् अ)वकृ3ानकómतान् ।
s=रतं न)त:नहI9ान् पूव’ ना)त)ववतIयेत् १८
asaṁdigdhānsvarānbrūyāt avikṛṣṭānakampitān |
svaritaṁ natinirhaṇyān pūrvau nātivivartayet 18

जाtोऽœभ:न:हतैव kैpः pि©3 एव च ।


एते sाराः pकmnे यtोcs=रतोदयाः १९ ४
jātyo'bhinihitaścaiva kṣaipraḥ praśliṣṭa eva ca |
ete svārāḥ prakampante yatroccasvaritodayāḥ 19 4

इ)त ऋgेदpा)तशा,े तृतीयं पटलम्


iti ṛgvedaprātiśākhye tṛtīyaṁ paṭalam

अथ चतुथj पटलम्
atha caturthaṁ paṭalam (4)

sशUः पूवb vяनाnुtरा9ाsाœपतानामवशंगमं तत् ।


घोषवtराः pथमाsृतीयान् sानुtमानुtमेषूदयेषु १
sparśāḥ pūrve vyañjanānyuttarāṇyāsthāpitānāmavaśaṁgamaṁ tat |
ghoṣavatparāḥ prathamāstṛtīyān svānuttamānuttameṣūdayeṣu 1

सवõः pथमै¼पधीयमानः शकारः शाकlœपतुöकारम् ।


पदाnैsैरव
े तृतीयभूतैsेषां चतुथUनुदयो हकारः २
sarvaiḥ prathamairupadhīyamānaḥ śakāraḥ śākalyapituśchakāram |
padāntaistaireva tṛtīyabhūtaisteṣāṁ caturthānudayo hakāraḥ 2

)वsाने sशj उदये मकारः सवbषामेवोदयsोtमं sम् ।


अnsासु रेफवजj परासु तां तां पदा:द»नुनाeसकां तु ३
visyāne sparśaṁ udaye makāraḥ sarveṣāmevodayasyottamaṁ svam |
antasthāsu rephavarjaṁ parāsu tāṁ tāṁ padādiṣvanunāsikāṁ tu 3

तथा नकार उदये लकारे ञकारं शकारचकारवगIयोः ।


तकारो जकारलकारयोsौ तालvेऽघोष उदये चकारम् ४
tathā nakāra udaye lakāre ñakāraṁ śakāracakāravargayoḥ |
takāro jakāralakārayostau tālavye'ghoṣa udaye cakāram 4

छकारं तयो¼दयः शकारो न शाकls ता वशंगमा:न ।


रेफो^णो¼दययोमIकारोऽनुsारं तt=रपnमाhः ५ १
chakāraṁ tayorudayaḥ śakāro na śākalyasya tā vaśaṁgamāni |
rephoṣmaṇorudayayormakāro'nusvāraṁ tatparipannamāhṛḥ 5 1

Áकारेऽघोषो^परेऽnरैके ककारं टकारनकारयोsु ।


आhः सकारोदययोsकारं ञकारे शकारपरे चकारम् ६
ṅakāre'ghoṣoṣmapare'ntaraike kakāraṁ ṭakāranakārayostu |
āhṛḥ sakārodayayostakāraṁ ñakāre śakārapare cakāram 6

तेऽnःपाता अकृतसं:हतानामू^ाnानां पटलेऽ{s®nधानम् ।


Šचtmनेनो^लोपः ककुdान् सmाüशbः प=रपnापवादः ७
te'ntaḥpātā akṛtasaṁhitānāmūṣmāntānāṁ paṭale'sminvidhānam |
citkambhanenoṣmalopaḥ kakudmān samrāṭśabdaḥ paripannāpavādaḥ 7

)वसजIनीय आकारमरेफ¸ घोषवtरः ।


ओकारं hsपूवI sौ संधी :नयतpŠ¥तौ ८
visarjanīya ākāramarephī ghoṣavatparaḥ |
okāraṁ hrasvapūrva stau saṁdhī niyatapraśritau 8

सव…पधsु sरघोषवtरो रेफं रेफ¸ तु पुना रेफसंधयः ।


रेफोदयो लुpते dाŠघतोपधा hssा काम:नयता उभा)वमौ ९
sarvopadhastu svaraghoṣavatparo rephaṁ rephī tu punā rephasaṁdhayaḥ |
rephodayo lupyate drāghitopadhā hrasvasyā kāmaniyatā ubhāvimau 9

अघोषे रेþरेफ¸ चो^ाणं sशI उtरे ।


तtsानमनू^परे तमेवो^ाणमू^िण १० २
aghoṣe rephyarephī coṣmāṇaṁ sparśa uttare |
tatsasthānamanūṣmapare tamevoṣmāṇamūṣmaṇi 10 2

pथमोtमवगये sशb वो^िण चानते ।


vापn ऊ^संŠधः स )वkाnः pाकृतोपधः ११
prathamottamavargīye sparśe voṣmaṇi cānate |
vyāpanna ūṣmasaṁdhiḥ sa vikrāntaḥ prākṛtopadhaḥ 11

ऊ^9घोषोदये लुpते परे नतेऽœप सोऽnkरसंŠधवIktः ।


अvापœtः कखपफेषु वृtी रेफं sधूIः पूरघोषे»)वgहे १२
ūṣmaṇyaghoṣodaye lupyate pare nate'pi so'nvakṣarasaṁdhirvaktraḥ |
avyāpattiḥ kakhapapheṣu vṛttī rephaṁ svardhūḥ pūraghoṣeṣvavigrahe 12

नाkा इnुः sŠधतीवाह एव भूmाददेऽहोœभ¼षवIसूयवः ।


आवतIमोऽहोरा³रÙा9दो œपतो pचेता राजnतIनीरहे)त च १३
nākṣā induḥ svadhitīvāha eva bhūmyādade'hobhiruṣarvasūyavaḥ |
āvartamo'horātryāṇyado pito pracetā rājanvartanīraheti ca 13

यथा:द3ं नाœमपूवIः षकारं सकारमnोऽ=र)फतः ककारे ।


पकारे च ptयेऽnः पदं तु सवItैवोपाच=रतः स संŠधः १४
yathādiṣṭaṁ nāmipūrvaḥ ṣakāraṁ sakāramanyo'riphitaḥ kakāre |
pakāre ca pratyaye'ntaḥ padaṁ tu sarvatraivopācaritaḥ sa saṁdhiḥ 14

अnःपादं )वgहेऽकारपूवIः प)तशbे ñvkरे पुंspवादे ।


करं कृतं कृŠध करt=रtœप परेषु पादाnगते परी)त च १५ ३
antaḥpādaṁ vigrahe'kārapūrvaḥ patiśabde dvyakṣare puṁspravāde |
karaṁ kṛtaṁ kṛdhi karatkarityapi pareṣu pādāntagate parīti ca 15 3

असोऽnोऽरेफवतः पारशbे प=र कृता:न करती)त चैषु ।


अपादाnीये»œप ptयेषु वाsो=रtेतt)तशb उtरे १६
aso'nto'rephavataḥ pāraśabde pari kṛtāni karatīti caiṣu |
apādāntīyeṣvapi pratyayeṣu vāstoritthetatpatiśabda uttare 16

आ)वहI)वj…)त=रtुtरेत् ककारोऽथो पाnप"®nशbौ ।


इळाया गा नमसो देवयुdIहु ो मातु=रळsा:न पदpवादे १७
āvirhavirjyotirityuttaraścet kakāro'tho pāntapaśyantiśabdau |
iḻāyā gā namaso devayurdruho māturiḻastāni padapravāde 17

पूवIः पुरः पू=र)त पूवIपdान् पदा:न चापोd नवैतदेवम् ।


अsा यः सोमो बृहतोऽs पूvI उ¼ jो)तजUत इमो वृधोऽnः १८
pūrvaḥ puraḥ pūriti pūrvapadyān padāni cāpodya navaitadevam |
asyā yaḥ somo bṛhato'sya pūrvya uru jyotirjāta imo vṛdho'nyaḥ 18

े ा:न क)वशb उtरे ।


bhणो dे tातरृतो )वदुवIसुः पशुरत
पŠथशbे जnथेतथोमहः पृथुशbे )व×तो वीिळतो रजः १९
brahmaṇo dve trātarṛto vidurvasuḥ paśuretāni kaviśabda uttare |
pathiśabde jinvathaścetathomahaḥ pṛthuśabde viśvato vīḻito rajaḥ 19
कामपोषपूŠध¤ शbेषु रायः पादा:दरn :दवsरी)त च ।
:दवsृŠथvा अधमsदी3 पूवj पादादौ य:द सsदी3 २० ४
kāmapoṣapūrdhiśabdeṣu rāyaḥ pādādirantaśca divasparīti ca |
divaspṛthivyā adhamaspadīṣṭa pūrvaṁ pādādau yadi saspadīṣṭa 20 4

शवसो महः सहस इळायाः पा#ttेकं पुtशbे परािण ।


रायsां महsरथो महsरं :नkvादं :न&ृ थ :नó'पतIन २१
śavaso mahaḥ sahasa iḻāyāḥ pātvityekaṁ putraśabde parāṇi |
rāyaskhāṁ mahaskaratho mahasparaṁ niṣkravyādaṁ niṣkṛtha niṣpipartana 21

कबnं mृथु कåासः पुtः पातु पथा पयः ।


पायुः पृŒं पदं तेषां pवादा उदये :दवः २२
kabandhaṁ mpṛthu kaṇvāsaḥ putraḥ pātu pathā payaḥ |
pāyuḥ pṛṣṭhaṁ padaṁ teṣāṁ pravādā udaye divaḥ 22

रजसsाtnsथाः कsाvा चतुरsर ।


sादु#&ल :नदsातु dौó'तवIस)त&ृ ता २३
rajasaspātyantaspathāḥ kaskāvyā caturaskara |
svāduṣkila nidaspātu dyauṣpitarvasatiṣkṛtā 23

तपो')वtं :t'ूtी धी'ीपाय )वœभ'तात् ।


dौó'ता रजसsृ3ो ददु'jाय नsरः २४
tapoṣpavitraṁ triṣpūtvī dhīṣpīpāya vibhiṣpatāt |
dyauṣpitā rajasaspṛṣṭo daduṣpajrāya naskaraḥ 24

वसु&ु )वnनुó'ता œपतुó'ता œपतु'=र ।


p णsुरो मयsरन् नभsयstयsरः २५ ५
vasuṣkuvinmanuṣpitā pituṣpitā pituṣpari |
pra ṇaspuro mayaskaran nabhaspayastrayasparaḥ 25 5

नकार आकारोपधः पdाnोऽœप sरोदयः ।


लुpतेऽjाяgसानाяघnाnेवïतमान् २६
nakāra ākāropadhaḥ padyānto'pi svarodayaḥ |
lupyate'jrāñjagrasānāñjaghanvāndevahūtamān 26

बdधानाँ इnd सोमाँस् तृषाणान् नो देव देवान् ।


हn देवाँ इ)त चैता आnदाः पदवृtयः २७
badbadhānām̐ indra somām̐ s tṛṣāṇān no deva devān |
hanta devām̐ iti caitā ānpadāḥ padavṛttayaḥ 27

)ववृttœभpायेषु च पीवोnाँ रœयवृधः ।


दधnां यो जुजुवU
vivṛttyabhiprāyeṣu ca pīvoannām̐ rayivṛdhaḥ |
dadhanvāṁ yo jujurvā m̐ yaḥ svavām̐ yā tu dadvām̐ veti 28

हतं योनौ वचोœभयUन् युवnूँर् व:नषी3े)त ।


ईकारोकारोप:हतो रेफमेषु sरेषु च २९
hataṁ yonau vacobhiryān yuvanyūm̐ r vaniṣīṣṭeti |
īkārokāropahito rephameṣu svareṣu ca 29

दsूँरक
े ो न◌ॄ
नाsानुपैतावाnफुरान् गcान् देवानयाड् वहान् ३० ६
dasyūm̐ reko nṝm̐ rabhi ca te sparśarephasaṁdhayaḥ |
nāsmānupaitāvānsphurān gacchān devānayāḍ vahān 30 6

:हर9चkाnायावान् घोषाँस् तानŠ×ना)वdान् ।


पयsाnुtाना धेhा यजीयाnतीनुरोः ३१
hiraṇyacakrānmāyāvān ghoṣām̐ s tānaśvināvidvān |
payasvānputrānā dhehyā yajīyānpatīnuroḥ 31

चर)त चkे चमसाँ चो Šचच् चरeस cौtतुर:कtान् ।


एतेषु सवIt )वसजIनीयवद ् दीघ…पधोऽsान् चमसाnशूn ३२
carati cakre camasām̐ śca co cic carasi cyautnaścaturaścikitvān |
eteṣu sarvatra visarjanīyavad dīrghopadho'smān camasānpaśūnna 32

ताँsे सवUsाnेवाँstं ताँstायsावदँ stं च ।


)वसजIनीयं परेó»)त ते sश…^संधयः ३३
tām̐ ste sarvāstāndevām̐ stvaṁ tām̐ strāyasvāvadam̐ stvaṁ ca |
visarjanīyaṁ pareṣviti te sparśoṣmasaṁdhayaḥ 33

न◌ॄ
संŠध)व¤ kाn एवैष न पा:ह शृणुधी)त च ३४
nṝm̐ ḥ patibhyo nṝm̐ ḥ praṇetraṁ nṝm̐ ḥ pātraṁ svatavām̐ ḥ pāyuḥ |
saṁdhirvikrānta evaiṣa na pāhi śṛṇudhīti ca 34

नकारs लोपरेफो^भावे पूवIs³sानादनुनाeसकः sरः ।


आ:दsरोtरेषां पदेऽœप माँsचnा माँtे मँतो ३५ ७
nakārasya loparephoṣmabhāve pūrvastatsthānādanunāsikaḥ svaraḥ |
ādisvaraścottareṣāṁ pade'pi mām̐ spacanyā mām̐ ścatve mam̐ ścatośca 35 7

ईœमtnलोप एषूदयेषु गभj गावो वtं मृज®n पृcते ।


सखायो )वvाच पुना =रण®n रथœमtnkरसंŠधरेव सः ३६
īmityantalopa eṣūdayeṣu garbhaṁ gāvo vatsaṁ mṛjanti pṛcyate |
sakhāyo vivyāca punā riṇanti rathamityanvakṣarasaṁdhireva saḥ 36

पु¼ पृ,Šध पूवbषु शकार उपजायते ।


hsे च पूवIपdाnे चndशbे परेऽnरा ३७
puru pṛthvadhi pūrveṣu śakāra upajāyate |
hrasve ca pūrvapadyānte candraśabde pare'ntarā 37

परी)त पdे कृपरे षकारो वने)त रेफः सदशb उtरे ।


प=र&ृ å®n वेधसोऽsृतोषसं शौdाkराः संधयः एत उkाः ३८
parīti padye kṛpare ṣakāro vaneti rephaḥ sadaśabda uttare |
pariṣkṛṇvanti vedhaso'skṛtoṣasaṁ śauddhākṣarāḥ saṁdhayaḥ eta uktāḥ 38

मेधा)तथौ व¼णाnvताnौ sशUnsाptयौ :नhIसेते ।


आ:दtा देवा व¼णासुर)े त येtा:दषु वयœमtt œमtा ३९
medhātithau varuṇāntavratāntau sparśāntasthāpratyayau nirhrasete |
ādityā devā varuṇāsureti yetyādiṣu vayamityatra mitrā 39

या सुpतीकं :न&ृ तं पुरो:ह)तः ktं दाश)त शवसा œभषjथः ।


सो ŠचÍnगstे दशमे च मíले सा nीयते सः प/लk¸:ह¤ षsव ४०
yā supratīkaṁ niṣkṛtaṁ purohitiḥ kṣatraṁ dāśati śavasā bhiṣajyathaḥ |
so cinnvagastye daśame ca maṇḍale sā nvīyate saḥ paliknīrhiṣastava 40

ु Íगा अदुkद ् दुkन् वृधेऽs दुkतानु द/k ।


जुगुkतो दुदk
दkn पtnkुषोऽœभ दkत् कृ2ासो द/k :हयानs दkोः ४१ ८
jugukṣato dudukṣangā adukṣad dukṣan vṛdhe'sya dukṣatānu dakṣi |
dakṣanna patmandakṣuṣo'bhi dakṣat kṛṣṇāso dakṣi hiyānasya dakṣoḥ 41 8

इ)त ऋgेदpा)तशा,े चतुथj पटलम्


iti ṛgvedaprātiśākhye caturthaṁ paṭalam

अथ पVमं पटलम्
atha pañcamaṁ paṭalam (5)

अnःपादं नाmुपधः सकारः षकारमpू^परैयIथोkम् ।


अnैरक
े ारान् न)तरt पूवU ततो vापœtभIवती)त )वdात् १
antaḥpādaṁ nāmyupadhaḥ sakāraḥ ṣakāramapyūṣmaparairyathoktam |
anyairekārān natiratra pūrvā tato vyāpattirbhavatīti vidyāt 1

सूती न:कः sैvुI¼ नhœभ tी :न ही)त स ñvkरेणैव स³sः ।


sबhरेण पदादय 3s)त ós)त /st रेफs च {s)त २
sūtī nakiḥ svairvyuru nahyabhi trī ni hīti sa dvyakṣareṇaiva satsthaḥ |
svabahvareṇa padādayaśca syiti skiti sritya rephasya ca smiti 2

एकारेणाœप {s)त नःपरम् चेद ् दीघ… न 3stु च नाsशIपूवIम् ।


तकारवगIsु टकारवगIमnःपदsोऽœप षकारपूवIः ३
ekāreṇāpi sviti naḥparam ced dīrgho na syityu ca nāsparśapūrvam |
takāravargastu ṭakāravargamantaḥpadastho'pi ṣakārapūrvaḥ 3

eसतां सधsा³s:न:ह sवाम sवे sुव®n sु:ह स4 sुत s ।


सा:ह s sुp{t सttsनी)त sोभेtा:दाœप बhkराntैः ४
sitāṁ sadhasthātstanihi stavāma stave stuvanti stuhi sīṁ stuta stha |
sāhi sta stupsatsi satsatsvanīti stobhetyādiścāpi bahvakṣarāntyaiḥ 4

:न परी)त s सीtादी चकारवगयोदयौ ।


दकारे चोtरे परान् से स eस)त sरोदये ५ १
ni parīti sva sītyādī cakāravargīyodayau |
dakāre cottare parān se sa siti svarodaye 5 1

सेव sापय सsजे सsजाते ससाद च ।


सnं सnः स®n पूव sु sा sा:द)त चोtरः ६
seva svāpaya sasvaje sasvajāte sasāda ca |
santaṁ santaḥ santi pūrvī sthu sthā sthāditi cottaraḥ 6

:ह œषV तू œषV रजःसु षीद:nतो œषVताœभ षतः :कमु ó»त् ।


सू=रœभ6Îाम :द)व षnु के Œ p)त 7ु र tी षधsा कमु ó»त् ७
hi ṣiñca tū ṣiñca rajaḥsu ṣīdannito ṣiñcatābhi ṣataḥ kimu ṣvit |
sūribhiṣṣyāma divi ṣantu ke ṣṭha prati ṣphura trī ṣadhasthā kamu ṣvit 7

उ षुवाणो :द)व षnू=रœभ6Îामृc®n ^ नू eŒरं वंसु षीद)त ।


नु ष p :ह Œो यशसा मही षा )व षा भूयामो षु य)त Œने)त च ८
u ṣuvāṇo divi ṣansūribhiṣṣyāmṛcchanti ṣma nū ṣṭhiraṁ vaṁsu ṣīdati |
nu ṣa pra hi ṣṭho yaśasā mahī ṣā vi ṣā bhūyāmo ṣu yati ṣṭhaneti ca 8

वाजी sुतो वह®n स4 प)तः sां :दteस sुतः ।


अपो सु mk ¥ुŠध सु :tः s sु:ह sुही)त न ९
vājī stuto vahanti sīṁ patiḥ syāṁ ditsasi stutaḥ |
apo su myakṣa śrudhi su triḥ sma stuhi stuhīti na 9

युgाnsादnमूलीयपूवõरnःपदं नmतेऽnःपदsैः ।
अnपूवõरœप पdा:दभाknे काररेफपृतनोपध १० २
yugmāntasthādantamūlīyapūrvairantaḥpadaṁ namyate'ntaḥpadasthaiḥ |
anyapūrvairapi padyādibhāksanne kārarephapṛtanopadhaśca 10 2

रेफकUरकUरपरः pकृtा सं sृ9sृ सsI=र)त चाkराणाम् ।


से)त चाs प=रपnोपधा चेत् संयोगs चाpनुनाeसकादेः ११
repharkārarkāraparaḥ prakṛtyā saṁ spṛksvṛ sarsvariti cākṣarāṇām |
seti cāsya paripannopadhā cet saṁyogasya cāpyanunāsikādeḥ 11

सहsं स:नता sाtां सा)वtं सूवरी sुषे ।


समुdं सdशा सारे सायकः साधनी सह १२
sahasraṁ sanitā sthātrāṁ sāvitraṁ sūvarī sruṣe |
samudraṁ sadṛśā sāre sāyakaḥ sādhanī saha 12

े े सानुशb पdाः ।
स:नत s3ः सdशः सखायं सpैरत
सुते सोमे वkणेऽpाœम चषIिण sœभ3ीtेवमुपधा सवb १३
sanita spaṣṭaḥ sadṛśaḥ sakhāyaṁ saptairete sānuśabdaśca padyāḥ |
sute some vakṣaṇe'prāmi carṣaṇi svabhiṣṭītyevamupadhāśca sarve 13

अœभसtा रœयsानो याeससीŒाः eसस/k च ।


)त{sरे )त{sराणा च eसeसचे eसeसचु न १४
abhisatvā rayisthāno yāsisīṣṭhāḥ sisakṣi ca |
tistire tistirāṇā ca sisice sisicuśca na 14
गोŒा:दव गोषतमा उप3ु त् सpवादो नाषIदः पयIषsजत् ।
sादुषंसदः पु¼ष®nशbः सुषंसदं सुषœमधानुसेœषधत् १५ ३
goṣṭhādiva goṣatamā upaṣṭut sapravādo nārṣadaḥ paryaṣasvajat |
svāduṣaṁsadaḥ puruṣantiśabdaḥ suṣaṁsadaṁ suṣamidhānuseṣidhat 15 3

तकारे पूवIपdाnो vापnोऽरेफसं:हते ।


नाœमपूव… )वgहे तु tा त इtनुदाtयोः १६
takāre pūrvapadyānto vyāpanno'rephasaṁhite |
nāmipūrvo vigrahe tu tvā ta ityanudāttayoḥ 16

अœgरेकाkरsादौ न:काथो तनुó»)त ।


तtतnुsतkुsं तौ:रٜमtुtरेषु :नः १७
agnirekākṣarasyādau nakiścātho tanuṣviti |
tattatanyustatakṣustaṁ taugryamityuttareṣu niḥ 17

पायुœभः पतृIœभóstœभर् द:दवbरsयुः शुŠचः ।


उtरे tœमतीयु3े वावृघु3े सŠध3व १८
pāyubhiḥ partṛbhistribhir dadirverasmayuḥ śuciḥ |
uttare tvamitīyuṣṭe vāvṛghuṣṭe sadhiṣṭava 18

गोœभ3रेम kतु3ं ना±:न¤ ó;Óरीः pभोः ।


वnा¼ः षe3रा)वóstर बाhो=रtानुदाtयोः १९
gobhiṣṭarema kratuṣṭaṁ nāhurniṣṣidhvarīḥ prabhoḥ |
vandāruḥ ṣaṣṭirāvistrira bāhvorityānudāttayoḥ 19

ऋकाररेफषकारा नकारं समानपदेऽवगृh नम®n ।


अnःपदsमककारपूवU अœप संाः सं ऊ^ाp:नÁgे २० ४
ṛkārarephaṣakārā nakāraṁ samānapade'vagṛhya namanti |
antaḥpadasthamakakārapūrvā api saṁdhyāḥ saṁdhya ūṣmāpyaniṅgye 20 4

न ममै sशIवर्गbvवेतं प=रpऋषीndा:दषु चोtमेन ।


तथा शकारसकारvवेतं सवU:दषु पूवIपदाnगं च २१
na madhyamai sparśavarrgevyavetaṁ paripraṛṣīndrādiṣu cottamena |
tathā śakārasakāravyavetaṁ sarvādiṣu pūrvapadāntagaṁ ca 21

नाœभ:निणIkpवादादी यकारsशIसं:हतम् ।
कमI:नŒां दीघIनीथे भानुशbे :हनोœम च २२
nābhinirṇikpravādādī yakārasparśasaṁhitam |
karmaniṣṭhāṁ dīrghanīthe bhānuśabde hinomi ca 22

hsोदयं tेषपूवbवमा:दषु :tशु Àयु^ा:दषु चोभयोदयम् ।


अहकारे»Šधक³रÙkरेषु च पुरःपुनदIतुj…)तरा:दषु २३
hrasvodayaṁ tveṣapūrvevamādiṣu triśu bhrayuṣmādiṣu cobhayodayam |
ahakāreṣvadhikatryakṣareṣu ca puraḥpunardaścaturjyotirādiṣu 23

उsया=णेऽनुsया=णे सुषा=णे वृषम9वोऽŠधषव9ा p9ः ।


दू>दूणाशदूळभpवादा दुदIभ
ू ूतमkरं तेषु नnृ २४
usrayāmṇe'nusrayāmṇe suṣāmṇe vṛṣamaṇyavo'dhiṣavaṇyā praṇyaḥ |
dūḍhyadūṇāśadūḻabhapravādā durdūbhūtamakṣaraṁ teṣu nantṛ 24

अvवेत )वgहे )वÖकृdी रेफो^ाणौ सवIपूव’ यथोkम् ।


आनीnु tं नोनुवुन…नुम नयtथj च p परी)त पूव’ २५ ५
avyaveta vigrahe vighnakṛdbhī rephoṣmāṇau sarvapūrvau yathoktam |
ānīnnu tyaṁ nonuvurnonumaśca nayatyarthaṁ ca pra parīti pūrvau 25 5

पु¼œpया bh सुतेषु नेœष pुताकाराnं सषकारœमnd ।


नते सु sे)त सवनेषु पœष¤ sरयIमा pो¼ परी)त नैनIः २६
purupriyā brahma suteṣu neṣi plutākārāntaṁ saṣakāramindra |
nate su smeti savaneṣu parṣi svararyamā proru parīti nairnaḥ 26

हेळो मुVतं œमtाय राया पूषा ग)वषcकारवत् ।


नvेœभ–tने वाजाnृ णोत dे नय pतरं परेषु न २७
heḻo muñcataṁ mitrāya rāyā pūṣā gadhyaviṣacchakāravat |
navyebhistmane vājānkṛṇota dve naya prataraṁ pareṣu na 27

गोरोहेण :नगIमाणीnd एणा इnd एणं sणI परा णुदs ।


अgेरवेण वाणI शk एणमेषा न)तदIntमूधInभावः २८ ६
goroheṇa nirgamāṇīndra eṇā indra eṇaṁ svarṇa parā ṇudasva |
agneraveṇa vārṇa śakra eṇameṣā natirdantyamūrdhanyabhāvaḥ 28 6

इ)त ऋgेदpा)तशा,े पVमं पटलम्


iti ṛgvedaprātiśākhye pañcamaṁ paṭalam

अथ षŒं पटलम्
atha ṣaṣṭhaṁ paṭalam (6)

sरानुsारोप:हतो :d¼cते संयोगा:दः स kमोऽ)वkमे सन् ।


सो^ा तु पूvbण सहोcते सकृत् sेना संयोगा:दरœप cकारः १
svarānusvāropahito dvirucyate saṁyogādiḥ sa kramo'vikrame san |
soṣmā tu pūrvyeṇa sahocyate sakṛt svenā saṁyogādirapi cchakāraḥ 1

परं रेफात् sशI एवं लकाराद ् ऊ^णो वा नावeसतं न रेफः ।


वो^ा संयुkोऽनुपधो न तू^ा sरो^परो न परkमोपधा २
paraṁ rephāt sparśa evaṁ lakārād ūṣmaṇo vā nāvasitaṁ na rephaḥ |
voṣmā saṁyukto'nupadho na tūṣmā svaroṣmaparo na parakramopadhā 2

सहा)तहाय पवमान यs dे तने चेtुप:हतः पदा:दः ।


छकारो दीघbण च मे)तवजj संयुkं तु vяनं शाकलेन ३
sahātihāya pavamāna yasya dve tane cetyupahitaḥ padādiḥ |
chakāro dīrgheṇa ca metivarjaṁ saṁyuktaṁ tu vyañjanaṁ śākalena 3

पदाnीयो hsपूव… Áकारो नकार kामत उtरे sरे ।


अनादेशे पटलेऽ{sन् )वधानं सवIt )वdादœप वैकृतानाम् ४
padāntīyo hrasvapūrvo ṅakāro nakāraśca krāmata uttare svare |
anādeśe paṭale'smin vidhānaṁ sarvatra vidyādapi vaikṛtānām 4

अœभ:नधानं कृतसं:हतानां sशUnsानामपवाd रेफम् ।


संधारणं संवरणं ¥ुते sश…दयानामœप चावसाने ५ १
abhinidhānaṁ kṛtasaṁhitānāṁ sparśāntasthānāmapavādya repham |
saṁdhāraṇaṁ saṁvaraṇaṁ śruteśca sparśodayānāmapi cāvasāne 5 1

अnsाः sे sे च परेऽœप रkा लकार ऊ^sœप शाकलेन ।


खकारे चैवमुदये ककारः ,ातेधUतो र@शतेवU पकारः ६
antasthāḥ sve sve ca pare'pi raktā lakāra ūṣmasvapi śākalena |
khakāre caivamudaye kakāraḥ khyāterdhāto rapśatervā pakāraḥ 6

पदाnीया यरवो^ोदया sशU पदा:द»वरे मकारात् ।


असंयुkं शाकलं तn पdे {stुtरे वा tनेकाkराntाः ७
padāntīyā yaravoṣmodayāśca sparśā padādiṣvavare makārāt |
asaṁyuktaṁ śākalaṁ tanna padye svityuttare vā tvanekākṣarāntyāḥ 7

सवItैके करणsानभेदे वा शाकलं pथमे sशIवगb ।


sशU यमानननुनाeसकाः sान् परेषु sशb»नुनाeसकेषु ८
sarvatraike karaṇasthānabhede vā śākalaṁ prathame sparśavarge |
sparśā yamānananunāsikāḥ svān pareṣu sparśeṣvanunāsikeṣu 8

न sशIsो^pकृतेः pतीयाद ् यमापœtÑ नाœभ:नधानभावम् ।


यमः pकृtैव सdक् ¥ु)तवU यमेन मु,ा{s समानकाला ९
na sparśasyoṣmaprakṛteḥ pratīyād yamāpattiṁ nābhinidhānabhāvam |
yamaḥ prakṛtyaiva sadṛk śrutirvā yamena mukhyāsti samānakālā 9

अनnsु pकृतेः ptयाथb न संयोगं sरभ)k)व¤ ह®n ।


यमाnाeसkा sरभ)k¼tरा गाgIsो^ा सो^णो वजIयेtम् १०
ananyastu prakṛteḥ pratyayārthe na saṁyogaṁ svarabhaktirvihanti |
yamānnāsikyā svarabhaktiruttarā gārgyasyoṣmā soṣmaṇo varjayettam 10
नादः परोऽœभ:नधानाद ् Aुवं तत् तtालsानम¥ु)त tघोषात् ।
नाeसकाsानमनुनाeसकाcेद ् अnsायाः पूवIspपमेव ११
nādaḥ paro'bhinidhānād dhruvaṁ tat tatkālasthānamaśruti tvaghoṣāt |
nāsikāsthānamanunāsikācced antasthāyāḥ pūrvasvarūpameva 11

vाळे ः सवItाœभ:नधानलोपः परkमsररेफोपधे न ।


सवणIपूवIs सहAुवs )वपयIयो Aुव/श3ेऽपरेषाम् १२
vyāḻeḥ sarvatrābhinidhānalopaḥ parakramasvararephopadhe na |
savarṇapūrvasya sahadhruvasya viparyayo dhruvaśiṣṭe'pareṣām 12

रेफाtsरोप:हताद ् vяनोदयाdकारवणU sरभ)k¼tरा ।


)वcे दात् sश…^पराc घोœषणो dाघीयसी तू^परे तरा kमे १३
rephātsvaropahitād vyañjanodayādṛkāravarṇā svarabhaktiruttarā |
vicchedāt sparśoṣmaparācca ghoṣiṇo drāghīyasī tūṣmapare tarā krame 13

सवItैके sरभkेरभावं रेफोपधामपरे )वdमानाम् ।


अkाnो^ptयाभावमेके पूव…tरsरसpपतां च १४
sarvatraike svarabhakterabhāvaṁ rephopadhāmapare vidyamānām |
akrāntoṣmapratyayābhāvameke pūrvottarasvarasarūpatāṁ ca 14

ऊ^ोदयं pथमं sशIमेके :dतीयमा±रपदाnभाजम् ।


kातौ खकारयकारा उ एके तावेव ,ा)तसdशेषु नामसु १५ ३
ūṣmodayaṁ prathamaṁ sparśameke dvitīyamāhurapadāntabhājam |
kśātau khakārayakārā u eke tāveva khyātisadṛśeṣu nāmasu 15 3

इ)त ऋgेदpा)तशा,े षŒं पटलम्


iti ṛgvedaprātiśākhye ṣaṣṭhaṁ paṭalam

इ)त pथमोऽायः
iti prathamo'dhyāyaḥ

अथ सpमं पटलम्
atha saptamaṁ paṭalam (7)

दीघj hsो vяनेऽnstृकाराद ् यथा:द3ं सामवशः स संŠधः ।


सैव pु)तयU sरेषूप:द3ा यो:नमारैगा:दषु चोदयादेः १
dīrghaṁ hrasvo vyañjane'nyastvṛkārād yathādiṣṭaṁ sāmavaśaḥ sa saṁdhiḥ |
saiva plutiryā svareṣūpadiṣṭā yonimāraigādiṣu codayādeḥ 1

मCktुकारः pवते सवItाpपदाnभाक् ।


सुता याहीtतोऽnेषु पदे»cे )त )वgहे २
makṣvityukāraḥ plavate sarvatrāpyapadāntabhāk |
sutā yāhītyato'nyeṣu padeṣvaccheti vigrahe 2

अनाकारोपधाntो येtुtरपदs यः ।
उदाtादेvIkरs नाsे)त vяनोपधः ३
anākāropadhaścāntyo yetyuttarapadasya yaḥ |
udāttādervyakṣarasya nāsyeti vyañjanopadhaḥ 3

:नयूय œप3तमयाœभपd pाs संगtानुd"ाœभवृt ।


आरÅ संमीl मkुŋमाœभरœभvg यt :नषd वी)त च ४
niyūya piṣṭatamayābhipadya prāsya saṁgatyānudṛśyābhivṛtya |
ārabhya saṁmīlya makṣuṅgamābhirabhivlagya yatra niṣadya vīti ca 4

ना:ह जhœभ वीयbण कृधी)त कृणुथे)त च ।


एताnेकाkरे पदे kैpीभाvे परािण च ५
nāhi jahyabhi vīryeṇa kṛdhīti kṛṇutheti ca |
etānyekākṣare pade kṣaiprībhāvye parāṇi ca 5

युk मns )वdे)त ही)त )वed œपब #t)त ।


जुहोत यज धासथ /शशीत भरे)त {s)त ६
yukṣva mandasva vidmeti hīti viddhi piba tviti |
juhota yaja dhāsatha śiśīta bhareti sviti 6

सु नुहीtेतेषु परे»धे)त तृmतbन मुVताdे)त वी)त ।


सु ®ntनयIपरयो¼कारः पदं तयो¼tरे योज घे)त ७
su nuhītyeteṣu pareṣvadheti tṛmpartena muñcatādyeti vīti |
su nvityanaryaparayorukāraḥ padaṁ tayoruttare yoja gheti 7

मृळयFhां वसु)वtमं यtोमं जातवेदसम् ।


भरतेtेते» पादाnोऽdे)त करणा:दषु ८
mṛḻayadhhyāṁ vasuvittamaṁ yatsomaṁ jātavedasam |
bharatetyeteṣva pādānto'dyeti karaṇādiṣu 8

करणं च Šचtरते वृणीमहे भवतं कृणोतु भवत ssये ।


पु)व¤ )त Šचtु¼ïतो नृषूतः सहsािण पु¼भुजा Šधयायते ९
karaṇaṁ ca citkarate vṛṇīmahe bhavataṁ kṛṇotu bhavata svastaye |
purviti citpuruhūto nṛṣūtaḥ sahasrāṇi purubhujā dhiyāyate 9

वहे)त tंद:ु हतदõvमुtरं dुmं ¼dं नvमेतेषु वधIय ।


Šचn:हtंगीऋगृणानः सतेपरं ®ntntे चेnतIशbा:dवःपरे १० २
vaheti tvaṁduhitardaivyamuttaraṁ dyumnaṁ rudraṁ navyameteṣu vardhaya |
cinmahitvaṁgīṛgṛṇānaḥ sateparaṁ nvityantye cenmartaśabdādrivaḥpare 10 2

तूतुजानो म)तœभभ…जना:न नो दed sोमं भू=र यो:नÑ tमेषु ।


भरेtेतन् न नु Šचdो भवे)त sोतृÅो dुmी शत मे परेषु ११
tūtujāno matibhirbhojanāni no daddhi stomaṁ bhūri yoniṁ tvameṣu |
bharetyetan na nu cidyo bhaveti stotṛbhyo dyumnī śata me pareṣu 11

शोचा य)व—ैवा यथा कतU यtादया सp ।


अचU म¼Fh{sŒा नः सना sः पारया नvः १२
śocā yaviṣṭhyaivā yathā kartā yatsādayā sapta |
arcā marudhhyastiṣṭhā naḥ sanā svaḥ pārayā navyaḥ 12

बोधा sोtे चकृमा bhवाहः शंसा गोषूcा दु:हतवIदा तना ।


अजा न3ं जmया ता अधा महो गnा मा युkा :ह सृजा वनsते १३
bodhā stotre cakṛmā brahmavāhaḥ śaṁsā goṣūcchā duhitarvadā tanā |
ajā naṣṭaṁ jambhayā tā adhā maho gantā mā yukṣvā hi sṛjā vanaspate 13

अgे रkा ण{sŒा :हर9यं सोता वरे9ं शोचा म¼dृधः ।


/शkा sोतृÅो भूमा :tवnुरः œपबा मधूनां सोता परी)त च १४
agne rakṣā ṇastiṣṭhā hiraṇyayaṁ sotā vareṇyaṁ śocā marudvṛdhaḥ |
śikṣā stotṛbhyo bhūmā trivandhuraḥ pibā madhūnāṁ sotā parīti ca 14

सk œमœमk दŠध» वeस» ¥ोत सुनोत :हनोत पुनात ।


)वd जगृGम ररGम ववn kाम सुपp:न मnत मts १५ ३
sakṣva mimikṣva dadhiṣva vasiṣva śrota sunota hinota punāta |
vidma jagṛbhma rarabhma vavanma kṣāma supaptani manthata matsva 15 3

सर रद रण जn धारयाषI kर यज यc दशs साध सेध ।


तप ¼ज मृळ वधI यावयाt ¥वय नमs )वदा3 कृ» जोष १६
sara rada raṇa jinva dhārayārṣa kṣara yaja yaccha daśasya sādha sedha |
tapa ruja mṛḻa vardha yāvayātra śravaya namasya vidāṣṭa kṛṣva joṣa 16

शृणुŠध शृणुत यn यcत sव eसम गूहत कुt मोषथ ।


:दधृत पचत वृ )वताथ मदथाt यदीत पाथन १७
śṛṇudhi śṛṇuta yanta yacchata stava sima gūhata kutra moṣatha |
didhṛta pacata vṛśca vidhyatātha madathātta yadīta pāthana 17

उपागtाIलीकृt वvाजा)व3नो¼Î ।
इ&तbिळ» ममृIj œबभयेयतI तcतम् १८
upāgatyākhkhalīkṛtya vavrājāviṣṭanoruṣya |
iṣkarteḻiṣva marmṛjma bibhayeyarta tacchatam 18
साधIमdा:दœभः pुतैः पादादौ vяनोदयम् ।
nेववजj न संयोगे शेषे चापKठते स)त १९
sārdhamadyādibhiḥ plutaiḥ pādādau vyañjanodayam |
nvevavarjaṁ na saṁyoge śeṣe cāpaṭhite sati 19

वधI शुÀे ¼ज यः सेध राजन् वह हvा:न य:द मेऽध याम:न ।


)वd दातारमध धारयाध यदध ते )व×ं पु¼ वाचI गाय २० ४
vardha śubhre ruja yaḥ sedha rājan vaha havyāni yadi me'dha yāmani |
vidma dātāramadha dhārayādha yadadha te viśvaṁ puru vārca gāya 20 4

वह वायो œपब मÓः पु¼ )व×ाnध वायुं पु¼ शs ।


य:द भृtोरध जhा पु¼ )व×ा œपब शुdं œपब राये वह कुtम् २१
vaha vāyo piba madhvaḥ puru viśvānyadha vāyuṁ puru śasta |
yadi bhṛtyoradha jihvā puru viśvā piba śuddhaṁ piba rāye vaha kutsam 21

भरdाजेऽचI देवाय य:द वा पु¼ दाशुषे ।


बह शु2ायाध बhध यtु¼ ही)त न २२
bharadvāje'rca devāya yadi vā puru dāśuṣe |
baha śuṣṇāyādha bahvadha yatpuru hīti na 22

कृधी)त परेषु सहsसां Šधयं ज=रtे न इ)त तtे)त चाntे ।


सहsेन सु¥वसं पवs dे नो अधीtेषु परेषु तेन २३
kṛdhīti pareṣu sahasrasāṁ dhiyaṁ jaritre na iti tatreti cāntye |
sahasyena suśravasaṁ pavasva dve no adhītyeṣu pareṣu tena 23

देवं वेनं केतœमtुtरेषु दधाते)त ¥ुŠध वंsे)त नःपरे ।


वेद)े त )व×sभृमंमौtर शुनःशेपे च pवते यकारे २४
devaṁ venaṁ ketamityuttareṣu dadhāteti śrudhi vaṁsveti naḥpare |
vedeti viśvasyabhṛmaṁmauttara śunaḥśepe ca plavate yakāre 24

bhे)त नो dे च )गरः कृणो)त ते कृणोत तूतो:द)त चोtरेषु ।


अभी)त नो नु नवnे सतो नरं dा सMtstाgेऽषIपरे तु मु,े २५ ५
brahmeti no dve ca giraḥ kṛṇoti te kṛṇota tūtoditi cottareṣu |
abhīti no nu navante sato naraṁ dvā satsvityāgne'rṣapare tu mukhye 25 5

े े दशsnमुdो रथेन नः सpऋषीnद®n ।


चkुवIदत
ते वो भयnे :नयुedः कृपीटं रथs सोमs मती रण®n २६
cakrurvadete daśasyansamudro rathena naḥ saptaṛṣīnmadanti |
te vo bhayante niyudbhiḥ kṛpīṭaṁ rathasya somasya matī raṇanti 26

समुdं dे sणI नवgशbो दशgं दं eसŒ वसू:न नो वसु ।


वृtं :नdb नु य)तÅः सहnः पृŠथvां :नहjeस समtु पावक २७
samudraṁ dve svarṇa navagvaśabdo daśagvaṁ daṁsiṣṭha vasūni no vasu |
vṛtraṁ nirdve nu yatibhyaḥ sahantaḥ pṛthivyāṁ nirhaṁsi samatsu pāvaka 27

यtे)त चkुरा:दषु नरः सुपणU इ)त च ।


समुdा:दषु येने)त तtे)त मे सदो रथम् २८
yatreti cakrurādiṣu naraḥ suparṇā iti ca |
samudrādiṣu yeneti tatreti me sado ratham 28

अवे)त नो नु कlेषु नूनं वाजेषु पृtुषु ।


आdे चेdाजयुंपायbकमgेमघवnरे २९
aveti no nu kalpeṣu nūnaṁ vājeṣu pṛtsuṣu |
ādye cedvājayuṁpāryekamagnemaghavanpare 29

राsा œपतः शतेना नो वधIs सु ¥ुधी हवम् ।


मnsा सु वहsा सु वनेमा ते नही नु वः ३० ६
rāsvā pitaḥ śatenā no vardhasva su śrudhī havam |
mandasvā su vahasvā su vanemā te nahī nu vaḥ 30 6

पाथा :दवो धाता रœयÑ सृजता गयसाधनम् ।


राsा चोp न शgी नः सृजता मधुमtमम् ३१
pāthā divo dhātā rayiṁ sṛjatā gayasādhanam |
rāsvā corū na śagdhī naḥ sṛjatā madhumattamam 31

जही Šच:कtो वेtा :ह रkथा न हता मखम् ।


युयोता श¼ं sेना :ह वनेमा र=रमा वयम् ३२
jahī cikitvo vetthā hi rakṣathā na hatā makham |
yuyotā śaruṁ svenā hi vanemā rarimā vayam 32

ppा वो अsे धामा ह सना jो)तरपा वृŠध ।


ऋामा ते वामदेवे जुहोता मधुमtमम् ३३
praprā vo asme dhāmā ha sanā jyotirapā vṛdhi |
ṛdhyāmā te vāmadeve juhotā madhumattamam 33

यkा महे Šध»ा शवो ज:न»ा देववीतये ।


अधा tं hdाdा ×ः×ः सचsा नः ssये ३४ ७
yakṣvā mahe dhiṣvā śavo janiṣvā devavītaye |
adhā tvaṁ hyadyādyā śvaḥśvaḥ sacasvā naḥ svastaye 34 7

इ)त ऋgेदpा)तशा,े सpमं पटलम्


iti ṛgvedaprātiśākhye saptamaṁ paṭalam

अथा3मं पटलम्
athāṣṭamaṁ paṭalam (8)

अnःपादं )वgह ए»पृk उकारो vजs सु घा नमोœभः ।


शुŠचÑ प)वtं तु महीनुI चाpुतं सुतsे)त यdुदयोदया न १
antaḥpādaṁ vigraha eṣvapṛkta ukāro vrajasya su ghā namobhiḥ |
śuciṁ pavitraṁ tu mahīrnu cāplutaṁ sutasyeti yadyudayodayā na 1

सोमसु)तÑ च:कÑराम sवाम sवाना गृभाय रथं ¥ुधी)त ।


ते अ{s ते म:हमनः p वोचत p वोचं नः सुमना dैपदा २
somasutiṁ cakiṁrāma stavāma stavānā gṛbhāya rathaṁ śrudhīti |
te asti te mahimanaḥ pra vocata pra vocaṁ naḥ sumanā dvaipadāśca 2

महे दŠधÓं )तर मुV नो मृधश् चर नमÓं नम ते नयn ।


{stेते»े काkरयोः परािण चेदप
ु ेndाgेऽtाÓरमायुर#े t)त ३
mahe dadhidhvaṁ tira muñca no mṛdhaś cara namadhvaṁ nama te nayanta |
svityeteṣve kākṣarayoḥ parāṇi cedupendrāgne'trādhvaramāyuretviti 3

सदेtेतdो:नषुपीतयेपरं धnेtेतtोम राट् पूयमानः ।


यदी)त कृथो मनसः कवीनां सबnवो गोः सरमे)त तेषु ४
sadetyetadyoniṣupītayeparaṁ dhanvetyetatsoma rāṭ pūyamānaḥ |
yadīti kṛtho manasaḥ kavīnāṁ sabandhavo goḥ sarameti teṣu 4

चरे)त पुe3Ñ सोम चषIिणpा ज:नमे)त ह®n सं जातवेदाः ।


रnये)त येषुकंशासदुtरं न नःकारे {stुपसातयेपरे ५ १
careti puṣṭiṁ soma carṣaṇiprā janimeti hanti saṁ jātavedāḥ |
randhayeti yeṣukaṁśāsaduttaraṁ na naḥkāre svityupasātayepare 5 1

महयाt जय काvेन गूधIय भरे)त च s=र)त ptये षट् ।


मद पषj œपपृत धn यcत ¼हेमे)त ssयौtरािण ६
mahayātra jaya kāvyena gūrdhaya bhareti ca svariti pratyaye ṣaṭ |
mada parṣaṁ pipṛta dhanva yacchata ruhemeti svastayauttarāṇi 6

दŠधम मदत त®n eसVत sव वदतानज रkतोkत ।


œपपृत पृणत पृcत pुष s घ :हनवाय जुहोत प"त ७
dadhima madata tanvi siñcata stava vadatānaja rakṣatokṣata |
pipṛta pṛṇata pṛcchata pruṣa stha gha hinavāya juhota paśyata 7

चकृमाकुt भूम s /शशीत sोत पpत ।


यथोदया:न सवUिण #t)त चैकाkरोपधम् ८
cakṛmākutra bhūma sma śiśīta stota paptata |
yathodayāni sarvāṇi tviti caikākṣaropadham 8
कदा ह=रवो व¼णs चkतुः सूयIs :नOा इव भूम तेषु न ।
वstािण :ह बाबधे यjयानां ते दं सो dे नः स च शk तेषु तु ९
kadā harivo varuṇasya cakratuḥ sūryasya niṣṭyā iva bhūma teṣu na |
vastrāṇi hi bābadhe yajñiyānāṁ te daṁso dve naḥ sa ca śakra teṣu tu 9

चकृमे)त dैपदे भू=र दु&ृ तं वधIतां )वpवचसो जhये)त ।


काåायना :न&ृ तीरेतयो s जाताः सुरथा हवन¥ुत १० २
cakṛmeti dvaipade bhūri duṣkṛtaṁ vardhatāṁ vipravacaso jihvayeti |
kāṇvāyanā niṣkṛtīretayo stha jātāḥ surathā havanaśrutaśca 10 2

सवापरं धे)त न कौtवैमदं s रा/शœमtा:दषु न p)त ^ च ।


s ते परेषु vजनं वनsते शुभे प¼ãां s पुरा वृषाकपौ ११
savāparaṁ dheti na kautsavaimadaṁ sma rāśimityādiṣu na prati ṣma ca |
sma te pareṣu vrajanaṁ vanaspate śubhe paruṣṇyāṁ sma purā vṛṣākapau 11

I ायतः ।
रा/शÑ वाजेषु मे सd पूषणं तं तृंहdाœय मा दुहण
यsै यद ् वृtहtेषु मावते वातो यं यs मdगु ृIभीयसे १२
rāśiṁ vājeṣu me sadma pūṣaṇaṁ taṁ tṛṁhadghāyi mā durhaṇāyataḥ |
yasmai yad vṛtrahatyeṣu māvate vāto yaṁ yasya maddurgṛbhīyase 12

पृcा )वपतमवा पुरंा घा t:dgीराnनुयामा tोताः ।


जनया दैvं भुजेमा तनूœभर् हा वहतो वासया मnना च १३
pṛcchā vipaścitamavā puraṁdhyā ghā tvadrigvīrānvanuyāmā tvotāḥ |
janayā daivyaṁ bhujemā tanūbhir hā vahato vāsayā manmanā ca 13

वेदा वसुŠध)तÑ रोमा पृŠथvा वोचा सुतेषु धावता सुहstः ।


मुVा सुषुवुषः sाdा œपतूनाœमहा वृणी» बोधया पुरंŠधम् १४
vedā vasudhitiṁ romā pṛthivyā vocā suteṣu dhāvatā suhastyaḥ |
muñcā suṣuvuṣaḥ svādmā pitūnāmihā vṛṇīṣva bodhayā puraṁdhim 14

अवथा स कृणुथा सुpतीकं )तरा शचीœभः कृणुता सुरtान् ।


gnा न±षोऽनयता )वयnः sा cावयnीरया वृe3मnम् १५ ३
avathā sa kṛṇuthā supratīkaṁ tirā śacībhiḥ kṛṇutā suratnān |
gmantā nahuṣo'nayatā viyantaḥ smā cyāvayannīrayā vṛṣṭimantam 15 3

असृजता मातरं सू रथं ±वे नयता बdं sापया œमथूdशा ।


इता जयता गता सवIतातय ईरयथा म¼तो नेषथा सुगम् १६
asṛjatā mātaraṁ sū rathaṁ huve nayatā baddhaṁ svāpayā mithūdṛśā |
itā jayatā gatā sarvatātaya īrayathā maruto neṣathā sugam 16

अntा Šच#tबता मुяनेजनं घा sा वोचेमा )वदथेó»ता Šधयम् ।


इता :न यtा )व दशsथा :k)वÑ चा बोधा)त dावया tं :करा वसु १७
anyatrā citpibatā muñjanejanaṁ ghā syā vocemā vidatheṣvitā dhiyam |
itā ni yatrā vi daśasyathā kriviṁ cā bodhāti drāvayā tvaṁ kirā vasu 17

हा पदेव कतIना ¥ुe3Ñ योधया च जgभा वाचम् ।


पायया च तपIया कामं गातुया च मnया गोœभः १८
hā padeva kartanā śruṣṭiṁ yodhayā ca jagrabhā vācam |
pāyayā ca tarpayā kāmaṁ gātuyā ca mandayā gobhiḥ 18

घा sालादेनां सुम)तÑ वोचा नु vथया मnुम् ।


नेथा च चkा जरसं भवता मृळयn १९
ghā syālādenāṁ sumatiṁ vocā nu vyathayā manyum |
nethā ca cakrā jarasaṁ bhavatā mṛḻayantaśca 19

एवा चन भजा राये र=रमा ते भजा भू=र ।


¥ुधी न उभयtा ते भजा tं मृळया न २० ४
evā cana bhajā rāye rarimā te bhajā bhūri |
śrudhī na ubhayatrā te bhajā tvaṁ mṛḻayā naśca 20 4

एकाद/शdाद/शनोर् लघाव3ममkरम् ।
उदये सं:हताकाले नःकारे च गुरावœप २१
ekādaśidvādaśinor laghāvaṣṭamamakṣaram |
udaye saṁhitākāle naḥkāre ca gurāvapi 21

दशमं चैतयोरेवं षŒं चा3ाkरेऽkरम् ।


vूहःै संपtमीkोने kैpवणõकभा)वनाम् २२
daśamaṁ caitayorevaṁ ṣaṣṭhaṁ cāṣṭākṣare'kṣaram |
vyūhaiḥ saṁpatsamīkṣyone kṣaipravarṇaikabhāvinām 22

न वावृधn वातsावdा:न जघांसeस ।


सासhाम ववृtाम दी:दh3ममूणjउ:ह २३
na vāvṛdhanta vātasyāvadyāni jighāṁsasi |
sāsahyāma vavṛtyāma dīdihyaṣṭamamūrṇaṁuhi 23

पु¼pजातsाœभ नः कृणु:ह ñvkरोपधम् ।


हयI×ोत भविÍtnd सदनाया{s नाम Šचत् २४
puruprajātasyābhi naḥ kṛṇuhi dvyakṣaropadham |
haryaśvota bhavantvindra sadanāyāsti nāma cit 24

चमसां इवाœv वसवान dाद/शनः सृजाs )वमदs ।


सुमखाय धारय ददातु रk Šधया दधातु :दŠधषेय २५ ५
camasāṁ ivāvri vasavāna dvādaśinaḥ sṛjāsya vimadastha |
sumakhāya dhāraya dadātu rakṣa dhiyā dadhātu didhiṣeya 25 5

अŋ सरs)त पV चर®n gाœभ=रहेneस र9eस धाव ।


)वed षु णोऽœभ षतः सु)वताय tा सœमधान दधीम:ह देव २६
aṅga sarasvati pañca caranti gnābhirihenvasi raṇyasi dhāva |
viddhi ṣu ṇo'bhi ṣataḥ suvitāya tvā samidhāna dadhīmahi deva 26

जाœमषु जासु Šचकेत :कराeस ssुप पाteस सोम शतs ।


आयुœष चेत)त )व3œप माs pोSeस मूधI:न सd वरn २७
jāmiṣu jāsu ciketa kirāsi smasyupa pātyasi soma śatasya |
āyuṣi cetati viṣṭapi māsva prośmasi mūrdhani sadma varanta 27

p:द)व व¼ण तमeस )तरeस घृतœमव :द)व मम :ह नु )वशः ।


उषeस पृŠथ)व रजeस वहeस हन)त œपत=र )व )व:ह :न मधु २८
pradivi varuṇa tamasi tirasi ghṛtamiva divi mama hi nu viśaḥ |
uṣasi pṛthivi rajasi vahasi hanati pitari vi vihi ni madhu 28

सहsािण ¥ोमतेनासनाम cायाœमवेष9eस सsु पा:ह ।


गोपी¾ाय पवमानो वसnान् स,ाय वोचेम:ह मानुषs २९
sahasrāṇi śromatenāsanāma cchāyāmiveṣaṇyasi sastu pāhi |
gopīthyāya pavamāno vasantān sakhyāya vocemahi mānuṣasya 29

आv भूमे)त पादाnौ vяनेषु ¥ुधी हवम् ।


सdा होता sा सनेœम धमU सं भूषता रथः ३० ६
āvya bhūmeti pādāntau vyañjaneṣu śrudhī havam |
sadmā hotā smā sanemi dharmā saṁ bhūṣatā rathaḥ 30 6

इ)त ऋgेदpा)तशा,ेऽ3मं पटलम्


iti ṛgvedaprātiśākhye'ṣṭamaṁ paṭalam

अथ नवमं पटलम्
atha navamaṁ paṭalam (9)

सवIt पूवIपदाnाः pवnे वसुमघयोः परयो रवे तु)व ।


)व× )वÞ धn s)तT शtु dुm यjे)त सहतौ p चाpुते १
sarvatra pūrvapadāntāḥ plavante vasumaghayoḥ parayo rave tuvi |
viśva vibhva dhanva sthartiṁ śatru dmumna yajñeti sahatau pra cāplute 1

सहpवादा उदयाsमाnाः पयIÅपापी)त वृतावृवण ।


अभीवतIः सूयवसो रथीतमः पुpतमोऽनnरर्धIच उtमः २
sahapravādā udayāstamāntāḥ paryabhyapāpīti vṛtāvṛvaṇa |
abhīvartaḥ sūyavaso rathītamaḥ purūtamo'nantararrdhaca uttamaḥ 2

कवदुI धाn œमथु चषIिण sन œपबे)त सवIt यथोदयं च ।


#tÎुkेtेता उदये मकारे पयjउवIkेtमकारेऽनुनाeसके ३
kavardu dhānya mithu carṣaṇi stana pibeti sarvatra yathodayaṁ ca |
tviṣyukthetyetā udaye makāre paryaṁurvakṣetyamakāre'nunāsike 3

œप³रÙ मा:हनाकृœष भŋुरा× )व× )व×देv भेषज तु:रÙ पst ।


सुmतUरातीtुदये वकारे वैÞादय पृशनादयsु ४
pitrya māhinākṛṣi bhaṅgurāśva viśva viśvadevya bheṣaja tugrya pastya |
sumnartārātītyudaye vakāre vaibhvādayaśca pṛśanādayastu 4

यकारेऽरा)त क)व सुkतु ¥ुŠघ œपतु सुm रyृता×े)त चैते ।


न t× सुmतI वृषे)त पdा एकाkरादा उदये यकारे ५ १
yakāre'rāti kavi sukratu śrughi pitu sumna rayyṛtāśveti caite |
na tvaśva sumnarta vṛṣeti padyā ekākṣarādā udaye yakāre 5 1

पृशनाजरजुI मधु पु:t ज:न kतु वlु वnुर वृकाÁकु दम


वृजनाÓरीषु वृष म सµख sभु दुcुनाd य)व शtु वसु ६
pṛśanājirarju madhu putri jani kratu valgu vandhura vṛkāṅku dama
vṛjinādhvarīṣu vṛṣa madhya sakhi stabhu ducchunādya yavi śatru vasu 6

वैभु hादु:न पु3 पवIता±)त शुÀ hदयाम)त सह वृã श)k ।


सœp sŠध)त कृशन वयुनणI घृिण :हत Šघत )वषु सुत#t¤ य नीथ ७
vaibhu hrāduni puṣṭa parvatāhuti śubhra hṛdayāmati saha vṛṣṇya śakti |
sapti svadhiti kṛśana vayunarṇa ghṛṇi hita ghita viṣu sutartviya nītha 7

नतIवाकेना×)वtुmयnा वसुवसु pसहानोऽœभवावृते ।


प=रवृतं नाœभवृtा×वc पादाnे सवIt परे मघs ८
nartavākenāśvavitsumnayantā vasuvasu prasahāno'bhivāvṛte |
parivṛtaṁ nābhivṛtyāśvavacca pādānte sarvatra pare maghasya 8

अ×यूपाया×युजोऽ×योगाः सहवाहः सुmयnतIयn ।


सहवसुं सहवtतIयु)kÑ सहवीरं वयुनवcकार ९
aśvayūpāyāśvayujo'śvayogāḥ sahavāhaḥ sumnayantartayanta |
sahavasuṁ sahavatsartayuktiṁ sahavīraṁ vayunavaccakāra 9

सुmायुजुIh ऋतायnृतायुमुgादेवं द/kणावानृतायोः ।


वृषारवाय सूमयं शतावnपीजृवारीवृतोऽनपावृत् १० २
sumnāyurjuhva ṛtāyannṛtāyumugrādevaṁ dakṣiṇāvānṛtāyoḥ |
vṛṣāravāya sūmayaṁ śatāvannapījṛvārīvṛto'napāvṛt 10 2

इndावतः सोमावतीमवायती दीघUŠधयोऽœमtायुधो रथीतरः ।


अnावृधं )व×ापुषं वसुजुवं )व×ाभुवे यjायते घृतावृधा ११
indrāvataḥ somāvatīmavāyatī dīrghādhiyo'mitrāyudho rathītaraḥ |
annāvṛdhaṁ viśvāpuṣaṁ vasujuvaṁ viśvābhuve yajñāyate ghṛtāvṛdhā 11

सुmाय:n®ntायुव ऋषीवो देवावाµnवः ।


एवावदs kेtासाम् ऋताvे सदनासदे १२
sumnāyanninmitrāyuva ṛṣīvo devāvāndivaḥ |
evāvadasya kṣetrāsām ṛtāvne sadanāsade 12

पदे»nर:नÁgेषु pु)तः पdेषु चोtरा


वृषs वn वृñÓांसं वाता वातुवIनो वृतुः १३
padeṣvantaraniṅgyeṣu plutiḥ padyeṣu cottarā
vṛṣasva vantha vṛddhvāṁsaṁ vātā vāturvano vṛtuḥ 13

वृते वृषाणा वृषाणो वृजे वón मृजुमृIशुः ।


मृजे मृजीत वानैषां व मे)त सdशा:दषु १४
vṛte vṛṣāṇā vṛṣāṇo vṛje vandhi mṛjurmṛśuḥ |
mṛje mṛjīta vānaiṣāṁ va meti sadṛśādiṣu 14

सहेtा:दः पूवIपदोपधः सnेकाkरचषIिणधnवजIम् ।


न तु पादsाe3नोऽnं गतs न dाद/शनोऽनœभमा)तपूवIः १५ ३
sahetyādiḥ pūrvapadopadhaḥ sannekākṣaracarṣaṇidhanvavarjam |
na tu pādasyāṣṭino'ntaṁ gatasya na dvādaśino'nabhimātipūrvaḥ 15 3

अœभमा)तनृपृतनोपधsु सवIt परे pवते यकारे ।


¥ायवादीनामुदयाóstवणUः पदैकदेशा इ)त ताnpतीयात् १६
abhimātinṛpṛtanopadhastu sarvatra pare plavate yakāre |
śrāyavādīnāmudayāstrivarṇāḥ padaikadeśā iti tānpratīyāt 16

¥ायव यावय cावय यामय रामय मामह वावस ।


dावय दाdह वावृध तातृष सासह रारप १७
śrāyava yāvaya cyāvaya yāmaya rāmaya māmaha vāvasa |
drāvaya dādṛha vāvṛdha tātṛṣa sāsaha rārapa 17

आdkरं pुतं तेषामन®nts ममम् ।


:dवणIः ptयोऽnts pवादाः षिळतः परे १८
ādyakṣaraṁ plutaṁ teṣāmananvityasya madhyamam |
dvivarṇaḥ pratyayo'ntyasya pravādāḥ ṣaḻitaḥ pare 18

दूणाश उkशासे काराn दाधृœषः ।


पादाnेऽपdः सादनमर्धIचाnे तु पू¼षः १९
dūṇāśa ukthaśāsaśce kārāntaśca dādhṛṣiḥ |
pādānte'padyaḥ sādanamarrdhacānte tu pūruṣaḥ 19

दोषामsै राजतोऽknनsतीन् महीयमानां क)त तुÅमेÅः ।


उषासœमtुtरं सवIद"
े ं पादs चैकाद/शनो यदnे २० ४
doṣāmasmai rājato'kranvanaspatīn mahīyamānāṁ kati tubhyamebhyaḥ |
uṣāsamityuttaraṁ sarvadeśyaṁ pādasya caikādaśino yadante 20 4

यवयुररमयः ससा:हषे ववृधnो रमया )गरा ररm ।


यवयeस ततृषाणमोष)त ¥वयnोऽदdहn ते नृषhो २१
yavayuraramayaḥ sasāhiṣe vavṛdhanto ramayā girā raramma |
yavayasi tatṛṣāṇamoṣati śravayanto'dadṛhanta te nṛṣahyo 21

¥वयतं वाजसातौ नृसhो )वÞासहं दूणशा रोचना:न ।


न ततृषाणो यमयो रर@शे पु¼षीणां यवयिÍtnव २२
śravayataṁ vājasātau nṛsahyo vibhvāsahaṁ dūṇaśā rocanāni |
na tatṛṣāṇo yamayo rarapśe puruṣīṇāṁ yavayantvindavaśca 22

ररk यवय sेनं ससाहे यवया वधम् ।


परमया dवयn ¥वयन् ररते च न २३
rarakṣa yavaya stenaṁ sasāhe yavayā vadham |
paramayā dravayanta śravayan rarate ca na 23

साhांसो वः सtासाहं सादnं सtं तातान ।


नानाम ¥ूयाः शु¥ूया रीषnं गातूयnीव २४
sāhvāṁso vaḥ satrāsāhaṁ sādanyaṁ satyaṁ tātāna |
nānāma śrūyāḥ śuśrūyā rīṣantaṁ gātūyantīva 24

वावतI येषां रीषतोऽदकारे साntœभ नृषाहमपू¼षÖः ।


सा®n गुहा तnं री=रषी3 जा:न पूv…ऽभीवृतेव ¥थाय २५ ५
vāvarta yeṣāṁ rīṣato'dakāre sāntyabhi nṛṣāhamapūruṣaghnaḥ |
sānti guhā tanvaṁ rīriṣīṣṭa jāni pūrvyo'bhīvṛteva śrathāya 25 5

साहnाहा जhषn pसाहं नkोषासा सूयIमुषासमœgम् ।


I
प=ररापः सूनृते जारयnी शु¥ूयातं युयु)वः सादना ते २६
sāhansāhā jarhṛṣanta prasāhaṁ naktoṣāsā sūryamuṣāsamagnim |
parirāpaḥ sūnṛte jārayantī śuśrūyātaṁ yuyuviḥ sādanā te 26

करnुषाहा घृतवा®n साhानृजूयेव सूयवसाद ् वृषाय ।


उषासानkा पृथुजाघने च रा¾भी री=रषत gापय®n २७
karansuṣāhā ghṛtavānti sāhvānṛjūyeva sūyavasād vṛṣāya |
uṣāsānaktā pṛthujāghane ca rāthyabhī rīriṣata glāpayanti 27
अÓानयdी=रषtpावणेभी रथायnीवादमायः ससाहे ।
सासाह यूयुŠध=रवा¥थायः पु¼षÖं री=रषः पू¼षादः २८
adhvānayadrīriṣatprāvaṇebhī rathāyantīvādamāyaḥ sasāhe |
sāsāha yūyudhirivāśrathāyaḥ puruṣaghnaṁ rīriṣaḥ pūruṣādaḥ 28

अपू¼षं जाhषाणेन रीषत ऋतायुभी रथीनां सा:हषोम:ह ।


पवीतारः :कयाtे पू¼षtत ऋतावरी=रव हvा:न गामय २९
apūruṣaṁ jāhṛṣāṇena rīṣata ṛtāyubhī rathīnāṁ sāhiṣomahi |
pavītāraḥ kiyātye pūruṣatvata ṛtāvarīriva havyāni gāmaya 29

वृषायs pसवीता ससा:हषे तातृपाणा तातृœपÑ सादनsृशः ।


साhामेया®n पशुमा®n जागृधुः पवीतारं सूयIमुषासमीमहे ३० ६
vṛṣāyasva prasavītā sasāhiṣe tātṛpāṇā tātṛpiṁ sādanaspṛśaḥ |
sāhyāmeyānti paśumānti jāgṛdhuḥ pavītāraṁ sūryamuṣāsamīmahe 30 6

इ)त ऋgेदpा)तशा,े नवमं पटलम्


iti ṛgvedaprātiśākhye navamaṁ paṭalam

अथ दशमं पटलम्
atha daśamaṁ paṭalam (10)

kमो dाÅामœभkm ptादायोtरं तयोः ।


उtरेणोपसंदात् तथार्घIचं समापयेत् १
kramo dvābhyāmabhikramya pratyādāyottaraṁ tayoḥ |
uttareṇopasaṁdadhyāt tathārrghacaṁ samāpayet 1

एकवणIमनोकारं नते सु sे)त नःपरे ।


पदेन च vवेतं यत् पदं तc vवाœय च २
ekavarṇamanokāraṁ nate su smeti naḥpare |
padena ca vyavetaṁ yat padaṁ tacca vyavāyi ca 2

Z लुpाnं pुतादी:न smनेने)त लुpवत् ।


इतो œषVतावतIमः पूवb dैपदयोdI योः ३
īṁ luptāntaṁ plutādīni skambhaneneti luptavat |
ito ṣiñcatāvartamaḥ pūrve dvaipadayordvayoḥ 3

sसारमsृतेtुभे परं वीरास एतन ।


अतीtैताnवs®n pुता:दpभृती:न च ४
svasāramaskṛtetyubhe paraṁ vīrāsa etana |
atītyaitānyavasyanti plutādiprabhṛtīni ca 4

पूव…tरकृतं pपं ptादानावसानयोः ।


न bूयात् सवIमेवाndथासं:हतमाचरेत् ५ १
pūrvottarakṛtaṁ rūpaṁ pratyādānāvasānayoḥ |
na brūyāt sarvamevānyadyathāsaṁhitamācaret 5 1

अवगृhा9)तkm सहे)तकरणा:न च ।
घ/kघु/kpवादौ च )वकृतादी pुता:द च ६
avagṛhyāṇyatikramya sahetikaraṇāni ca |
ghakṣighukṣipravādau ca vikṛtādī plutādi ca 6

अnःपदं च येषां sाद ् )वकारोऽनnका=रतः ।


एता:न प=रगृ ईयाद ् ब±मगता:न च ७
antaḥpadaṁ ca yeṣāṁ syād vikāro'nanyakāritaḥ |
etāni parigṛ īyād bahumadhyagatāni ca 7

अर्धIचाntं च नाकारं pागतोऽननुनाeसकम् ।


ptादायैव तं bूयादुtरेण पुनः सह ८
arrdhacāntyaṁ ca nākāraṁ prāgato'nanunāsikam |
pratyādāyaiva taṁ brūyāduttareṇa punaḥ saha 8

उपësतं से)तकरणं केवलं तु पदं ësतम् ।


ति³sतोपësतं नाम यtोभे आह सं:हते ९
upasthitaṁ setikaraṇaṁ kevalaṁ tu padaṁ sthitam |
tatsthitopasthitaṁ nāma yatrobhe āha saṁhite 9

अ6dटवणIए pथमे चोदकः sाtpदशIकः ।


एत:द3ं समासाँsु पुनवIचन इŋयेत् १० २
aṣdṛṭavarṇae prathame codakaḥ syātpradarśakaḥ |
etadiṣṭaṁ samāsām̐ stu punarvacana iṅgayet 10 2

इ)तपूवbषु संधानं पूवõः sः sादसं:हतम् ।


तदवgहवद ् bूयात् संŠधर्र्नUधचयोभIवेत् ११
itipūrveṣu saṁdhānaṁ pūrvaiḥ svaḥ syādasaṁhitam |
tadavagrahavad brūyāt saṁdhirrrnādhacayorbhavet 11

d3kमtाtमयान् संदाtवIशः kमे ।


पदेन च पदाÅां च pागवsेदतीt च १२
dṛṣṭakramatvātsamayān saṁdadhyātsarvaśaḥ krame |
padena ca padābhyāṁ ca prāgavasyedatītya ca 12

नकारsो^वdृtं pुतोपाच=रते न)तः ।


p©ेष pगृhs pकृtा sुः प=रgहे १३
nakārasyoṣmavadvṛttaṁ plutopācarite natiḥ |
praśleṣaśca pragṛhyasya prakṛtyā syuḥ parigrahe 13

शौdाkरागमोऽऽपै)त nायं याntुtरे tयः ।


=र)फताnू^णोऽघोषे दूभावः sŠधतीव च १४ ३
śauddhākṣarāgamo''paiti nyāyaṁ yāntyuttare trayaḥ |
riphitānyūṣmaṇo'ghoṣe dūbhāvaḥ svadhitīva ca 14 3

इ)त ऋgेदpा)तशा,े दशमं पटलम्


iti ṛgvedaprātiśākhye daśamaṁ paṭalam

अथैकादशं पटलम्
athaikādaśaṁ paṭalam (11)

अथाÎIलोपेन यदाह स kमः समानकालं पदसं:हतं dयोः ।


अथो बïनाम)वलोपकारणः परैरवsnt)तगm का:नŠचत् १
athārṣyalopena yadāha sa kramaḥ samānakālaṁ padasaṁhitaṁ dvayoḥ |
atho bahūnāmavilopakāraṇaḥ parairavasyantyatigamya kānicit 1

अपृkमेकाkरम:dयो:न यत् तदानुनाeसkभयादसीयते ।


नतं च पूवbण परs कारणं नतेः परsोभयहेतुसंgहात् २
apṛktamekākṣaramadviyoni yat tadānunāsikyabhayādasīyate |
nataṁ ca pūrveṇa parasya kāraṇaṁ nateḥ parasyobhayahetusaṁgrahāt 2

परीत इtुtरमेतयोdI योः परं :ह पूवj नमतीtतीयते ।


ततोऽपरे संमवेk कारणं तदथIजं :dkममt कुवIते ३
parīta ityuttarametayordvayoḥ paraṁ hi pūrvaṁ namatītyatīyate |
tato'pare saṁdhyamavekṣya kāraṇaṁ tadarthajaṁ dvikramamatra kurvate 3

तमःपरं रेफ:नœमtसंशयात् तथाव=रtेतदपोdते पदम् ।


अदो œपतो सो ŠचदुषवIसूयवो न ध/k धुkीtœप चा)तय®n :कम् ४
tamaḥparaṁ rephanimittasaṁśayāt tathāvarityetadapodyate padam |
ado pito so ciduṣarvasūyavo na dhakṣi dhukṣītyapi cātiyanti kim 4

sसारœमtेतदपोdते पदं परः सकारोपजनोऽsृते)त च ।


:नरsृते)त hुपसगIका=रतस् तदnयादाच=रतं तु पVœभः ५
svasāramityetadapodyate padaṁ paraḥ sakāropajano'skṛteti ca |
niraskṛteti hyupasargakāritas tadanvayādācaritaṁ tu pañcabhiḥ 5

सहे)त चेमे)त च रkसं:हतम् गुणागमादेतनभा)व चेतन ।


पदं च चाsm Šच:दtतः परं pुता:द चैता:न :नœमtसंशयात् ६ १
saheti cemeti ca raktasaṁhitam guṇāgamādetanabhāvi cetana |
padaṁ ca cāskambha cidityataḥ paraṁ plutādi caitāni nimittasaṁśayāt 6 1

ñvœभkमं पूवI:नœमtमा:ननस् :tषूtमे»ा±रनnरं :ह तत् ।


अनnरं tेव चतुथIषŒयोः परं कथं तt च न ñvœभkमम् ७
dvyabhikramaṁ pūrvanimittamāninas triṣūttameṣvāhuranantaraṁ hi tat |
anantaraṁ tveva caturthaṣaṣṭhayoḥ paraṁ kathaṁ tatra ca na dvyabhikramam 7

अनानुपूvb पदसंदशIनात् पदvवेतं च पदं vवाœय च ।


ततोऽपरे :dkमम ±रा¥यात् कृता)वलुpाtे :ह वणIसं:हता ८
anānupūrvye padasaṁdhyadarśanāt padavyavetaṁ ca padaṁ vyavāyi ca |
tato'pare dvikramama hurāśrayāt kṛtāviluptātre hi varṇasaṁhitā 8

पदानुपूvbण सपूवI आ ततsतो vवेतं च सह vवाœय च ।


ततो :नराहेतरयो ते पदे ततोऽvवेतेन परs सं:हता ९
padānupūrvyeṇa sapūrva ā tatastato vyavetaṁ ca saha vyavāyi ca |
tato nirāhetarayośca te pade tato'vyavetena parasya saṁhitā 9

अनnरे :tkमकारणे य:द :tœभ गाgIः पुनरेव च :tœभः ।


:tसंगमे पVœभराÎIनुgहश चतुःkमstाच=रतोऽt शाकलैः १०
anantare trikramakāraṇe yadi tribhiśca gārgyaḥ punareva ca tribhiḥ |
trisaṁgame pañcabhirārṣyanugrahaśa catuḥkramastvācarito'tra śākalaiḥ 10

अलोपभावादपरे ब±kमं p)तsमाष)त न कुवIते kŠचत् ।


असवIशóstpभृ)त»नेकशः sर®n सं,ा:नयमेन शाकलम् ११
alopabhāvādapare bahukramaṁ pratisvamārṣīti na kurvate kvacit |
asarvaśastriprabhṛtiṣvanekaśaḥ smaranti saṁkhyāniyamena śākalam 11

अयावने पूवI)वधानमाचरेद ् यथापदं संŠधमपेतहेतुषु ।


अथो पदाÅां समयं पदेन च kमे»वsेद)तगm संदधत् १२ २
ayāvane pūrvavidhānamācared yathāpadaṁ saṁdhimapetahetuṣu |
atho padābhyāṁ samayaṁ padena ca krameṣvavasyedatigamya saṁdadhat 12 2

सहे)तकारािण समासमnभाग् ब±kमे मगता:न या:न च ।


तृतीयतां गc)त यs सो^धाननnयोगं )वकृतं pुता:द च १३
sahetikārāṇi samāsamantabhāg bahukrame madhyagatāni yāni ca |
tṛtīyatāṁ gacchati yasya soṣmadhānananyayogaṁ vikṛtaṁ plutādi ca 13

अतीt तेषां पदतां pदशIयेत् कृते तु गाgIs पुनstٜभkमे ।


अd3वणIए pथमे pदशIनं sर®n तttt :नराह चोदकः १४
atītya teṣāṁ padatāṁ pradarśayet kṛte tu gārgyasya punastryabhikrame |
adṛṣṭavarṇae prathame pradarśanaṁ smaranti tattvatra nirāha codakaḥ 14

पदं यदा केवलमाह सा ës)तर यदे)तकाराnमुपësतं तदा ।


अथो )वपयs समs चाह ते यदा ësतोपësतमाचरntुत १५
padaṁ yadā kevalamāha sā sthitira yadetikārāntamupasthitaṁ tadā |
atho vipayasya samasya cāha te yadā sthitopasthitamācarantyuta 15

पुनbुjवँst समासœमŋयेत् s=रtतोऽnेषु च संŠधमाचरेत् ।


अवgहsेव :ह कालधारणा प=रgहेऽsीtुपधेtनुsृता १६
punarbruṁvam̐ statra samāsamiṅgayet svarityato'nyeṣu ca saṁdhimācaret |
avagrahasyeva hi kāladhāraṇā parigrahe'stītyupadhetyanusmṛtā 16

अœभkमेतोभयतोऽनुसं:हतं ततोऽs पाtदतां pदशIयेत् ।


यथापदं वाnतरेण संदधत् :tषूtमे»ेतदलोपसंभवात् १७
abhikrametobhayato'nusaṁhitaṁ tato'sya paścātpadatāṁ pradarśayet |
yathāpadaṁ vānyatareṇa saṁdadhat triṣūttameṣvetadalopasaṁbhavāt 17

अरkसंेtपवाdते पदं पुनsदुktावसाय पूवIवत् ।


तथा यdcोपनते ब±kमे kमेत तsैकपदा:न :नःसृजन् १८ ३
araktasaṁdhyetyapavādyate padaṁ punastaduktvādhyavasāya pūrvavat |
tathā yadṛcchopanate bahukrame krameta tasyaikapadāni niḥsṛjan 18 3
नकारलोपो^रभावमानयेदपेतरागां pकृ)तÑ प=रgहे ।
न)तÑ pुतोपाच=रते च यt च pगृhमेक¸भव)त sरोदयम् १९
nakāralopoṣmarabhāvamānayedapetarāgāṁ prakṛtiṁ parigrahe |
natiṁ plutopācarite ca yatra ca pragṛhyamekībhavati svarodayam 19

pवा:दनो दूणाशदू>दूळभान् परे»घोषेषु च रेफमू^णः ।


महाpदेशं sŠधतीव चानयन् नुदc
े शौdाkरसंमागमम् २०
pravādino dūṇāśadūḍhyadūḻabhān pareṣvaghoṣeṣu ca rephamūṣmaṇaḥ |
mahāpradeśaṁ svadhitīva cānayan nudecca śauddhākṣarasaṁdhyamāgamam 20

अœभkमे पूवI)वधानमाचरेत् पुनbुIवँsूtरका=रतं kमे ।


)वकारमndदतोऽनुसं:हतं तदाचरेदnगताdयोsु न २१
abhikrame pūrvavidhānamācaret punarbruvam̐ stūttarakāritaṁ krame |
vikāramanyadyadato'nusaṁhitaṁ tadācaredantagatādyayostu na 21

सकृdथासं:हतमेषु वाचरेत् पुन)व¤ वknदमpसंदधत् ।


प=रgहे संŠधषु कारणाnयाद)वkमं ñvू^सु चो^संŠधषु २२
sakṛdyathāsaṁhitameṣu vācaret punarvivakṣanpadamapyasaṁdadhat |
parigrahe saṁdhiṣu kāraṇānvayādavikramaṁ dvyūṣmasu coṣmasaṁdhiṣu 22

समानकालावसमानकारणावनnरौ वा य:द सं:नगcतः ।


पदs दोषावथ हेtसंgहे :नयुkमाÎInतरेण लुpते २३
samānakālāvasamānakāraṇāvanantarau vā yadi saṁnigacchataḥ |
padasya doṣāvatha hetvasaṁgrahe niyuktamārṣyanyatareṇa lupyate 23

मकारलोपे )वकृतsरोपधे तृतीयभावे pथमs च Aुवम् ।


)वपयIयो वेतरथाÅुपेयुषामथोभयेषामनुनाeसकोदये २४
makāralope vikṛtasvaropadhe tṛtīyabhāve prathamasya ca dhruvam |
viparyayo vetarathābhyupeyuṣāmathobhayeṣāmanunāsikodaye 24

अथो नतेनोप:हतेऽनृनाeसके तथाkरs kम एकपा)तनः ।


न चाt पूवIः s=रतेन सं:हतां लभेत त{s:nयतsरोदये २५ ४
atho natenopahite'nṛnāsike tathākṣarasya krama ekapātinaḥ |
na cātra pūrvaḥ svaritena saṁhitāṁ labheta tasminniyatasvarodaye 25 4

यदा च गctनुदाtमkरं वशं पदादे¼दयs तेन च ।


उदाtपूवb :नयतsरोदये परो )वलोपऽ)वलोपोऽ:नयतो यदावरः २६
yadā ca gacchatyanudāttamakṣaraṁ vaśaṁ padāderudayasya tena ca |
udāttapūrve niyatasvarodaye paro vilopa'vilopo'niyato yadāvaraḥ 26

sरैकदेश s=रतs चोtरं यदा :नहnाद:नœमtमkरम् ।


उदाtपूव…ऽpनुदाtसंगमो यदा sरौ dौ लभतेऽœप वा बïन् २७
svaraikadeśa svaritasya cottaraṁ yadā nihanyādanimittamakṣaram |
udāttapūrvo'pyanudāttasaṁgamo yadā svarau dvau labhate'pi vā bahūn 27

यथा pक◌ॢpे sरवणIसं:हते तयोस् तयोरkरवणIयोsथा ।


अदशIनेऽनाÎI)वलोप उcते kमे»नाषj bुवतेऽपरे sरम् २८
yathā prakḷpte svaravarṇasaṁhite tayos tayorakṣaravarṇayostathā |
adarśane'nārṣyavilopa ucyate krameṣvanārṣaṁ bruvate'pare svaram 28

अd3माÎ\ य:द d"ते kमे )वलोपमेवं bुवतेऽपरे तथा ।


स करणाnाÎI)वलोप)वkम kमेण युkोऽœप बï:न संदधत् २९
adṛṣṭamārṣyāṁ yadi dṛśyate krame vilopamevaṁ bruvate'pare tathā |
sa karaṇānyārṣyavilopavikrama krameṇa yukto'pi bahūni saṁdadhat 29

पदं पदाn यदा न गc)त sरावसानं स तु योऽt युjते ।


तदा न pपं लभते :नराकृतं न चे:nराहोप:नवृt तtदम् ३०
padaṁ padāntaśca yadā na gacchati svarāvasānaṁ sa tu yo'tra yujyate |
tadā na rūpaṁ labhate nirākṛtaṁ na cennirāhopanivṛtya tatpadam 30

ës)तësतोपësतयो d"ते पदं यथावñvयवñुपësते ।


kŠचि³sतौ चैवमतोऽŠध शाकलाः kमे ësतोपësतमाचरntुत ३१
sthitisthitopasthitayośca dṛśyate padaṁ yathāvadvyayavaddhyupasthite |
kvacitsthitau caivamato'dhi śākalāḥ krame sthitopasthitamācarantyuta 31

kमेत सवUिण पदा:न :नbुIव:n)त sरntा च=रतं तु नोtkमेत् ।


kमs वtI sृ)तसंभवौ bुवन् समाŠधमsा®nतरािण क¸तIयेत् ३२
krameta sarvāṇi padāni nirbruvanniti smarantyā caritaṁ tu notkramet |
kramasya vartma smṛtisaṁbhavau bruvan samādhimasyānvitarāṇi kīrtayet 32

यथोप:द3ं kमशाstमा:दतः पुनः पृथktै)व¤ )वधैनI साधुवत् ।


इ)त p बाÀv उवाच च kमं kमpवkा pथमं शशंस च ३३
yathopadiṣṭaṁ kramaśāstramāditaḥ punaḥ pṛthaktvairvividhairna sādhuvat |
iti pra bābhravya uvāca ca kramaṁ kramapravaktā prathamaṁ śaśaṁsa ca 33

kमेण नाथIः पदसं:हता)वदः पुराpeसdाथयपूवIeसedœभः ।


अकृ³seसd न चाnसाधको न चोदयापायकरो न च ¥ुतः ३४
krameṇa nārthaḥ padasaṁhitāvidaḥ purāprasiddhāthayapūrvasiddhibhiḥ |
akṛtsrasiddhaśca na cānyasādhako na codayāpāyakaro na ca śrutaḥ 34

अeसतः eसed)वपयIयो य:द peसतोऽeसed)वपयIयsथा ।


सहापवादेषु च सtु न kमः pदेशशाstेषु भवtनथIकः ३५
asidhyataḥ siddhiviparyayo yadi prasidhyato'siddhiviparyayastathā |
sahāpavādeṣu ca satsu na kramaḥ pradeśaśāstreṣu bhavatyanarthakaḥ 35

)वपयIयाcाstसमाŠधदशIनात् पुराpeसdे¼भयोरना¥यात् ।
समÅुपेयाद ् ब±œभ साधुœभः ¥ुते सnानकरः kमोऽथIवान् ३६
viparyayācchāstrasamādhidarśanāt purāprasiddherubhayoranāśrayāt |
samabhyupeyād bahubhiśca sādhubhiḥ śruteśca sanmānakaraḥ kramo'rthavān 36

ऋते न च dैपदसं:हताsरौ peसतः पारेणकमI चोtमम् ।


kमा दतोऽpृgजुषां च बृंहणं पदैः sरैायनं तथा :tœभः ३७ ६
ṛte na ca dvaipadasaṁhitāsvarau prasidhyataḥ pāreṇakarma cottamam |
kramā dato'pyṛgyajuṣāṁ ca bṛṁhaṇaṁ padaiḥ svaraiścādhyayanaṁ tathā tribhiḥ 37 6

इ)त ऋgेदpा)तशा,े एकादशं पटलम्


iti ṛgvedaprātiśākhye ekādaśaṁ paṭalam

अथ dादशं पटलम्
atha dvādaśaṁ paṭalam (12)

ऊ^ाnsस…^चकारवगU नाnं याntnt )वसजIनीयात् ।


ॠकारlारौ परमधIमू^णां ना:दÑ तकारादवरे च सp १
ūṣmāntastharsoṣmacakāravargā nāntaṁ yāntyanyatra visarjanīyāt |
ṝkāralkārau paramardhamūṣmaṇāṁ nādiṁ takārādavare ca sapta 1

नाnोnेन ममा sशIवगUः संयुjnे न लकारेण रेफः ।


sर्शõवकारो न परैरनुtमैस् तथा तेषां घोœषणः सवIथो^œभः २
nānyonyena madhyamā sparśavargāḥ saṁyujyante na lakāreṇa rephaḥ |
sparrśaivakāro na parairanuttamais tathā teṣāṁ ghoṣiṇaḥ sarvathoṣmabhiḥ 2

नाntाnsा न pथमो^œभः परैर् न रेफो रेफेण न सो^णो^वान् ।


न sशõp^ा pथमः परः सन् नानुtमैः स च सो^ा च पूव’ ३
nāntyāntasthā na prathamoṣmabhiḥ parair na repho repheṇa na soṣmaṇoṣmavān |
na sparśairūṣmā prathamaḥ paraḥ san nānuttamaiḥ sa ca soṣmā ca pūrvau 3

नानुtमा घोœषणोऽघोœषœभः सह sशõ sशU नोtमा ऊ^œभः परैः ।


लकारsर्शõन यकार उtरैp^ाणोऽnोnेन च नक्I पदेó»दम् ४ १
nānuttamā ghoṣiṇo'ghoṣibhiḥ saha sparśai sparśā nottamā ūṣmabhiḥ paraiḥ |
lakārasparrśaina yakāra uttarairūṣmāṇo'nyonyena ca nark padeṣvidam 4 1

नामा,ातमुपसग… :नपातश् चtायUhः पदजाता:न शाbाः ।


तnाम येनाœभदधा)त सttं तदा,ातं येन भावं सधातु ५
pाÅा परा :नदुIरनु vुपाप सं प=र p)त ntŠध सूदवाœप
उपसगU )वÑश)तरथIवाचकाः सहेतराÅाœमतरे :नपाताः ६
nāmākhyātamupasargo nipātaś catvāryāhṛḥ padajātāni śābdāḥ |
tannāma yenābhidadhāti sattvaṁ tadākhyātaṁ yena bhāvaṁ sadhātu 5
prābhyā parā nirduranu vyupāpa saṁ pari prati nyatyadhi sūdavāpi
upasargā viṁśatirarthavācakāḥ sahetarābhyāmitare nipātāḥ 6

)वÑशते¼पसगUणामुcा एकाkरा नव ।
आdुदाtा दञैतेषाम् अnोदातstभीtयम् ७
viṁśaterupasargāṇāmuccā ekākṣarā nava |
ādyudāttā dañaiteṣām antodātastvabhītyayam 7

:kयावाचकमा,ातमुपसग… )वशेषकृत्
सttाœभधायकं नाम :नपातः पादपूरणः ८
kriyāvācakamākhyātamupasargo viśeṣakṛt
sattvābhidhāyakaṁ nāma nipātaḥ pādapūraṇaḥ 8

:नपातानामथIवशा:nपातनाद ् अनथIकानाœमतरे च साथIकाः ।


नेयn इt{s सं,ेह वाŋये œमताkरे चाpœमताkरे च ये ९ २
nipātānāmarthavaśānnipātanād anarthakānāmitare ca sārthakāḥ |
neyanta ityasti saṁkhyeha vāṅmaye mitākṣare cāpyamitākṣare ca ye 9 2

इ)त ऋgेदpा)तशा,े dादशं पटलम्


iti ṛgvedaprātiśākhye dvādaśaṁ paṭalam

इ)त :dतीयोऽायः
iti dvitīyo'dhyāyaḥ

अथ tयोदशं पटलम्
atha trayodaśaṁ paṭalam (13)

वायुः pाणः को—मनुpदानं क¨s खे )ववृते संवृते वा ।


आपdते ×ासतां नादतां वा वktीहायामुभयं वाnरोभौ १
vāyuḥ prāṇaḥ koṣṭhyamanupradānaṁ kaṇṭhasya khe vivṛte saṁvṛte vā |
āpadyate śvāsatāṁ nādatāṁ vā vaktrīhāyāmubhayaṁ vāntarobhau 1

ता वणUनां pकृतयो भव®n ×ासोऽघोषाणाœम तरेषां तु नादः


सो^ो^णां घोœषणां ×ासनादौ तेषां sानं p)त नादाtदुkम् २
tā varṇānāṁ prakṛtayo bhavanti śvāso'ghoṣāṇāmi tareṣāṁ tu nādaḥ
soṣmoṣmaṇāṁ ghoṣiṇāṁ śvāsanādau teṣāṁ sthānaṁ prati nādāttaduktam 2

त:dशेषः करणं sृ3मësतं दु'ृ3ं तु pाgकाराcतुणUम् ।


sरानुsारो^णामsृ3ं ësतं नैके कˆ‰s ësतमा±p^णः ३
tadviśeṣaḥ karaṇaṁ spṛṣṭamasthitaṁ duṣpṛṣṭaṁ tu prāgghakārāccaturṇām |
svarānusvāroṣmaṇāmaspṛṣṭaṁ sthitaṁ naike kaṇṭhyasya sthitamāhurūṣmaṇaḥ 3

pयोkुरीहागुणसं:नपाते वणभवÍगुण)वशेषयोगात् ।
एकः ¥ुतीः कमIणाpो)त बhीर् एके वणUbा×)तकाn कायUन् ४
prayokturīhāguṇasaṁnipāte varṇībhavanguṇaviśeṣayogāt |
ekaḥ śrutīḥ karmaṇāpnoti bahvīr eke varṇāñchāśvatikānna kāryān 4

आ±घ…षं घोषवतामकारमेकेऽनुsारमनुनाeसकानाम् ।
सो^तां च सो^णामू^णाhः सsानेन घोœषणां घोœषणैव ५ १
āhurghoṣaṁ ghoṣavatāmakārameke'nusvāramanunāsikānām |
soṣmatāṁ ca soṣmaṇāmūṣmaṇāhṛḥ sasthānena ghoṣiṇāṁ ghoṣiṇaiva 5 1

अtोtnावपर ऊ^घोषौ शीcतरं सो^सु pाणमेके ।


रkो वचनो मुखनाeसकाÅाम् एतdणUtगुणशाstमाhः ६
atrotpannāvapara ūṣmaghoṣau śīghrataraṁ soṣmasu prāṇameke |
rakto vacano mukhanāsikābhyām etadvarṇātmaguṇaśāstramāhṛḥ 6

नपुंसकं यदू^ाnं तs बhœभधानजः ।


अनुsारो दीघIपूवIः eसÎnेषु पदेषु सः ७
napuṁsakaṁ yadūṣmāntaṁ tasya bahvabhidhānajaḥ |
anusvāro dīrghapūrvaḥ siṣyanteṣu padeṣu saḥ 7
सः सा सौ सं षदाnेÅः पूव…ऽनाmुपधsथा ।
यकारो वा वकारो वा पुरsाcेदसंŠधजः ८
saḥ sā sau saṁ ṣadāntebhyaḥ pūrvo'nāmyupadhastathā |
yakāro vā vakāro vā purastāccedasaṁdhijaḥ 8

जघांसnांसुरे मांसं पुमांसं पdsœमtœप ।


पदे»ेवंpवादेषु नामकार उपोtमे ९
jighāṁsanpāṁsure māṁsaṁ pumāṁsaṁ pauṁsyamityapi |
padeṣvevaṁpravādeṣu nāmakāra upottame 9

pि©3ादœभ:न:हतान् मांtेऽयांसœमtœप ।
एतावानृkनुsारो दीघU:द तरथेतरः १० २
praśliṣṭādabhinihitān māṁścatve'yāṁsamityapi |
etāvānṛkṣvanusvāro dīrghādi tarathetaraḥ 10 2

समापाdाnुtरे षट् पकारे राधो रथो gा :दवो जा ऋत ।


अяःपा दुःpे)त च पूवIपdाव:नŋय®nkममेषु कुयUत् ११
samāpādyānyuttare ṣaṭ pakāre rādho ratho gnā divo jā ṛtaśca |
añjaḥpā duḥpreti ca pūrvapadyāvaniṅgayanvikramameṣu kuryāt 11

समापाdं नाम वद®n षtं तथा णtं सामवशाँ संधीन् ।


उपाचारं लkणत eसdमाचायU vािळशाकlगाgIः १२
samāpādyaṁ nāma vadanti ṣatvaṁ tathā ṇatvaṁ sāmavaśām̐ śca saṁdhīn |
upācāraṁ lakṣaṇataśca siddhamācāryā vyāḻiśākalyagārgyaḥ 12

hsामधIsरभktासमाpामनुsारsोपधामा±रेके ।
अनुsारं तावतैवाŠधकं च hsोपधं दीघIपूवj तदूनम् १३
hrasvāmardhasvarabhaktyāsamāptāmanusvārasyopadhāmāhureke |
anusvāraṁ tāvataivādhikaṁ ca hrasvopadhaṁ dīrghapūrvaṁ tadūnam 13

रेफोऽstृकारे च परs चाधb पूवb hसीयाँsु न वेतरsात् ।


मे स तsैव लकारभावे धातौ sरः कlयताव◌ॢकारः १४ ३
repho'styṛkāre ca parasya cārdhe pūrve hrasīyām̐ stu na vetarasmāt |
madhye sa tasyaiva lakārabhāve dhātau svaraḥ kalpayatāvḷkāraḥ 14 3

अनns तमनुsारमा±र् vािळनUeसkमनुनाeसकं वा ।


संा:न संkरा9ा±रेके :dsानतैतेषु तथोभयेषु १५
anantastha tamanusvāramāhur vyāḻirnāsikyamanunāsikaṁ vā |
saṁdhyāni saṁdhyakṣarāṇyāhureke dvisthānataiteṣu tathobhayeṣu 15

संे»कारोऽधIœमकार उtरं युजो¼कार इ)त शाकटायनः ।


माtासंसगUदवरेऽपृथ9¥ुती hsानुsारv)तषŋवtरे १६
saṁdhyeṣvakāro'rdhamikāra uttaraṁ yujorukāra iti śākaṭāyanaḥ |
mātrāsaṁsargādavare'pṛthakśrutī hrasvānusvāravyatiṣaṅgavatpare 16

tीिण मndं मममुtमं च sानाnाhः सpयमा:न वाचः ।


अनnराt यमोऽ)वशेषः सp sरा ये यमाsे पृथgा १७
trīṇi mandraṁ madhyamamuttamaṁ ca sthānānyāhṛḥ saptayamāni vācaḥ |
anantaraścātra yamo'viśeṣaḥ sapta svarā ye yamāste pṛthagvā 17

)तsो वृtी¼प:दश®n वाचो )वलómतां ममां च dुतां च ।


वृttnरे कमI)वशेषमा±र् माtा)वशेषः p)तवृttुपै)त १८
tisro vṛttīrupadiśanti vāco vilambitāṁ madhyamāṁ ca drutāṁ ca |
vṛttyantare karmaviśeṣamāhur mātrāviśeṣaḥ prativṛttyupaiti 18

अÅासाथb dुतां वृœtÑ pयोगाथb तु ममाम् ।


/शÎाणामुपदेशाथb कुयUद ् वृœtÑ )वलómताम् १९
abhyāsārthe drutāṁ vṛttiṁ prayogārthe tu madhyamām |
śiṣyāṇāmupadeśārthe kuryād vṛttiṁ vilambitām 19

चाषsु वदते माtां :dमाtां वायसोऽbवीत् ।


/शखी :tमाtो )वjेय एष माtाप=रgहः २० ४
cāṣastu vadate mātrāṁ dvimātrāṁ vāyaso'bravīt |
śikhī trimātro vijñeya eṣa mātrāparigrahaḥ 20 4

इ)त ऋgेदpा)तशा,े tयोदशं पटलम्


iti ṛgvedaprātiśākhye trayodaśaṁ paṭalam

अथ चतुदIशं पटलम्
atha caturdaśaṁ paṭalam (14)

समु:d3ा वणIगुणाः पुरsान् :न:द¤ 3ानां सां:हतो य धमIः ।


तदायापायvथना:न दोषाsाÍvा,ाsामोऽt :नदशIनाय १
samuddiṣṭā varṇaguṇāḥ purastān nirdiṣṭānāṁ sāṁhito yaśca dharmaḥ |
tadāyāpāyavyathanāni doṣāstānvyākhyāsyāmo'tra nidarśanāya 1

:नरsं sानकरणापकषb )वहारसंहारयोvUसपीळने ।


ओŒाÅामmूकृतमाह नdं दु3ं मुखेन सुœषरेण शूनम् २
nirastaṁ sthānakaraṇāpakarṣe vihārasaṁhārayorvyāsapīḻane |
oṣṭhābhyāmambūkṛtamāha naddhaṁ duṣṭaṁ mukhena suṣireṇa śūnam 2

संद3ं तु vीळन आह हnोः pकषIणे तदु )वgk3माhः ।


जhामूल:नgहे gsमेतन् नाeसकयोstनुषŋे ऽनुनाeसकम् ३
saṁdaṣṭaṁ tu vrīḻana āha hanvoḥ prakarṣaṇe tadu vikliṣṭamāhṛḥ |
jihvāmūlanigrahe grastametan nāsikayostvanuṣaṅge'nunāsikam 3

अयथामाtं वचनं sराणां संदंशो vासः पीळनं :नरासः ।


gासः कˆ‰योरनुनाeसकानां संद3ता )वषमरागता वा ४
ayathāmātraṁ vacanaṁ svarāṇāṁ saṁdaṁśo vyāsaḥ pīḻanaṁ nirāsaḥ |
grāsaḥ kaṇṭhyayoranunāsikānāṁ saṁdaṣṭatā viṣamarāgatā vā 4

साnsानामा:दलोपाnलोपाव् अदेशे वा वचनं vяनs ।


अnोnेन vяनानां )वरागो लेशेन वा वचनं पीळनं वा ५ १
sāntasthānāmādilopāntalopāv adeśe vā vacanaṁ vyañjanasya |
anyonyena vyañjanānāṁ virāgo leśena vā vacanaṁ pīḻanaṁ vā 5 1

घोषवतामनुनादः पुरsादा:दsानां :kयते धारणं वा ।


सो^ो^णामनुनादोऽpनादो लोम"ं च kेलनमू^णां तु ६
ghoṣavatāmanunādaḥ purastādādisthānāṁ kriyate dhāraṇaṁ vā |
soṣmoṣmaṇāmanunādo'pyanādo lomaśyaṁ ca kṣvelanamūṣmaṇāṁ tu 6

वगbषु जhाpथनं चतुषुI gासो मु,े p)तहारतुथb ।


सरेफयोमIमयो:न¤ रासो )वkेश sाने सकले चतुथb ७
vargeṣu jihvāprathanaṁ caturṣu grāso mukhye pratihāraścaturthe |
sarephayormadhyamayornirāso vikleśa sthāne sakale caturthe 7

अ)तsश… बबIरता च रेफे जhाnाÅां च वचनं लकारे ।


×ासोऽघोष:नभता वा हकारे :नरासोऽnेषू^सु पीळनं वा ८
atisparśo barbaratā ca rephe jihvāntābhyāṁ ca vacanaṁ lakāre |
śvāso'ghoṣanibhatā vā hakāre nirāso'nyeṣūṣmasu pīḻanaṁ vā 8

sराtरम् पूवIसsानमा±र्दघा:nरsं तु )वसजIनीयम् ।


कˆ‰ाdथा रेफवतsथाï रkाtु नाeसkमपीतरsात् ९
svarātparam pūrvasasthānamāhurrdīghānnirastaṁ tu visarjanīyam |
kaṇṭhyādyathā rephavatastathāhū raktāttu nāsikyamapītarasmāt 9

संयोगादेp^णः पूवIमा±)व¤ सजIनीयमŠधकं sरोपधात् ।


परं यमं रkपरादघोषाद ् ऊ^ाणं वा घोœषणstpयtम् १० २
saṁyogāderūṣmaṇaḥ pūrvamāhurvisarjanīyamadhikaṁ svaropadhāt |
paraṁ yamaṁ raktaparādaghoṣād ūṣmāṇaṁ vā ghoṣiṇastatprayatnam 10 2

शुनiेपो :न;पी शा3s :न;ाळ)वkमा bh )व2ुः s पृkः ।


sश…^संधीnपशIरफ े संधीनœभpायाँ प=रपादय®n ११
śunaśśepo niṣṣapī śāssi niṣṣāḻavikramā brahma viṣṇuḥ sma pṛśniḥ |
sparśoṣmasaṁdhīnsparśarephasaṁdhīnabhiprāyām̐ śca paripādayanti 11
sरौ कुवIntो—:नभौ सरेफौ )तsो मात◌ॄstी®nत◌ॄnन् नृœभर्न◌ॄन् ।
दntान् सकारोप:नभानघोषान् र¾ः पृ,ी पृŠथवी tा पृथी)त १२
svarau kurvantyoṣṭhyanibhau sarephau tisro mātṝstrīnpitṝnyan nṛbhirnṝn |
dantyān sakāropanibhānaghoṣān rathyaḥ pṛthvī pṛthivī tvā pṛthīti 12

ऊ^ाnsाptयं रेफपूवj hsं लुmntा±रथाpसnम् ।


पु¼ष®nÑ पु¼वारायIमाlÙां ह=रयोजनाय ह=रयूपीयायाम् १३
ūṣmāntasthāpratyayaṁ rephapūrvaṁ hrasvaṁ lumpantyāhurathāpyasantam |
puruṣantiṁ puruvārāryamāṣṭryāṁ hariyojanāya hariyūpīyāyām 13

ऐये=रtैकारमकारमा±वõय×े)त kमयnो यकारम् ।


तदेवाnेषु )वपरीतमा±sे रyा वyं च hदyये)त च १४
aiyerityaikāramakāramāhurvaiyaśveti kramayanto yakāram |
tadevānyeṣu viparītamāhuste rayyā vayyaṁ ca hṛdayyayeti ca 14

अकारs sान ऐकारमा±लुIm®n च सयमीकारमुtरम् ।


बhkरं ñvkरतां नय®n यथोनयीÓIनयीtोशयी=र)त १५ ३
akārasya sthāna aikāramāhurlumpanti ca sayamīkāramuttaram |
bahvakṣaraṁ dvyakṣaratāṁ nayanti yathonayīrdhvanayītkośayīriti 15 3

तदेव चाnt )वपयIयेण कायI ऐtे सयमीकारमाhः ।


धातोœब¤ भेतेजIयते:न¤ याभै^ चाजै^ नै3)े त चैषु १६
tadeva cānyatra viparyayeṇa kārya aitve sayamīkāramāhṛḥ |
dhātorbibheterjayaterniyaścābhaiṣma cājaiṣma naiṣṭeti caiṣu 16

इकारs sान ऋकारमा±लृIकारं वा चnd:निणIkु/शlे ।


अनnरे त:dपरीतमा±sालvे शृŋे œबभया:dचृtाः १७
ikārasya sthāna ṛkāramāhurḷkāraṁ vā candranirṇiksuśilpe |
anantare tadviparītamāhustālavye śṛṅge bibhayādvicṛttāḥ 17

तालुsानो vяनादुtरेदयकारst यकारमाhः ।


शुनःशेपः शा3s ववजुIषीणामtे )वर@शी)त :नदशIना:न १८
tālusthāno vyañjanāduttaraścedayakārastatra yakāramāhṛḥ |
śunaḥśepaḥ śāssi vavarjuṣīṇāmatke virapśīti nidarśanāni 18

लुm®n वा सnमेवं mवकारं jै—ाय सmारnापृopमृÞा ।


vsntnमIहतोऽvायतं तं दीघUयुः सूय… ¼शदीतI ऊजIम् १९
lumpanti vā santamevaṁ yvakāraṁ jyaiṣṭhyāya samvārannāpṛcchyamṛbhvā |
vyasyantyantarmahato'vyāyataṁ taṁ dīrghāyuḥ sūryo ruśadīrta ūrjam 19

लुmntnsां kमय®n वैतां sराtsानादवरां परां वा ।


ssयऽधाœय भुवनेयमूवू रkं hsं dाघयntुgँ ओकः २० ४
lumpantyantasthāṁ kramayanti vaitāṁ svarātsasthānādavarāṁ parāṁ vā |
svastaya'dhāyi bhuvaneyamūvū raktaṁ hrasvaṁ drāghayantyugram̐ okaḥ 20 4

हकारसो^ोप:हताdकाराद ् वकाराdा सवIसो^ो^पूवUत् ।


तtsानं पूवIमू^ाणमा±sुopाnqा आपृopमृÞा hयेऽhः २१
hakārasoṣmopahitādyakārād vakārādvā sarvasoṣmoṣmapūrvāt |
tatsasthānaṁ pūrvamūṣmāṇamāhustucchyāndaghyā āpṛcchyamṛbhvā hvaye'hyaḥ 21

पकारवग…प:हताc रkादnं यमं तृ@णुताpानमौrात् ।


अनुsारमुपधां वाnवण\ sरोपधाtो^यमोदयेत् २२
pakāravargopahitācca raktādanyaṁ yamaṁ tṛpṇutāpnānamaubhnāt |
anusvāramupadhāṁ vānyavarṇāṁ svaropadhātsoṣmayamodayaścet 22

तÁÖntsjो तÁÖत ईÁखयnीः सsjातpपोऽथ सsjानœमndः ।


साnsादौ धारयnः परkमं शमInsामा{snु जनाsuु धीयतः २३
taṅghnantyañjmo jaṅghnata īṅkhayantīḥ sañjñātarūpo'tha sañjñānamindraḥ |
sāntasthādau dhārayantaḥ parakramaṁ śarmansyāmāsminsu janāñchru dhīyataḥ 23

रkै रागः समवाये sराणां न नूनं नृ=णं नृमणा नृœभर्न◌ॄन् ।


रkाtु सो^ा :kयते हकारो दÁह देवाnवते महा/n २४
raktai rāgaḥ samavāye svarāṇāṁ na nūnaṁ nṛmṇaṁ nṛmaṇā nṛbhirnṝn |
raktāttu soṣmā kriyate hakāro dadhyaṅha devānhavate mahānhi 24

संयोगानां sरभktा vवायो )वkमणं kमणं वामथोkम् ।


)वपयIयो वा vत)तClलेऽjन् dpोऽजु6nाяIयोऽlांpनेlात् २५ ५
saṁyogānāṁ svarabhaktyā vyavāyo vikramaṇaṁ kramaṇaṁ vāmathoktam |
viparyayo vā vyatatilvile'jman drapso'juṣnsārñjayo'ṣṭrāṁpraneṣṭrāt 25 5

)ववृœtषु ptयादेरदशIनं यथा या ऐc य औ/शज ।


इसंधौ संवचनं च कासुŠचत् स इदsा कs उषो यथैते २६
vivṛttiṣu pratyayāderadarśanaṁ yathā yā aicchaśca ya auśijaśca |
iusaṁdhau saṁdhyavacanaṁ ca kāsucit sa idastā kasta uṣo yathaite 26

समानवणUसु )वपयIयो वा यथा hूती इnd क आसत ।


अœभvादानं च )ववृœtपूवb कˆ‰े ता आपोऽवसा ए)त दीघb २७
samānavarṇāsu viparyayo vā yathā hyūtī indra ka āsataśca |
abhivyādānaṁ ca vivṛttipūrve kaṇṭhye tā āpo'vasā eti dīrghe 27

न दोषाणां sरसंयोगजानामnो गmः सं,याथेतरेषाम् ।


शksु शाstादŠध साधु धमx युkेन कृ³sः p)तपtुमsात् २८
na doṣāṇāṁ svarasaṁyogajānāmanto gamyaḥ saṁkhyayāthetareṣām |
śakyastu śāstrādadhi sādhu dharmoṁ yuktena kṛtsraḥ pratipattumasmāt 28

अकारs करणावsयाnान् sराÍbूयाted संपnमाhः ।


परानकारोदयव:dवkेत् सवIt वणU:न)त संपदेषा २९
akārasya karaṇāvasthayānyān svarānbrūyāttaddhi saṁpannamāhṛḥ |
parānakārodayavadvivakṣet sarvatra varṇāniti saṁpadeṣā 29

शाstापवादात् p)तपœtभेदात् :नnntकृ³sे)त च वणI/शkाम् ।


सैतेन शाstैनI )व/शÎतेऽnैः कृ³sं च वेदाŋम:नÍdमाषIम् ३० ६
śāstrāpavādāt pratipattibhedāt nindantyakṛtsreti ca varṇaśikṣām |
saitena śāstrairna viśiṣyate'nyaiḥ kṛtsraṁ ca vedāṅgamanindyamārṣam 30 6

इ)त ऋgेदpा)तशा,े चतुदIशं पटलम्


iti ṛgvedaprātiśākhye caturdaśaṁ paṭalam

अथ पVदशं पटलम्
atha pañcadaśaṁ paṭalam (15)

पारायणं वतIयेद ् bhचारी गु¼ः /शÎेÅsदनुvतेÅः ।


अासीनो :दशमेकां pशsां pाचीमुदीचीमपराजतां वा १
pārāyaṇaṁ vartayed brahmacārī guruḥ śiṣyebhyastadanuvratebhyaḥ |
adhyāsīno diśamekāṁ praśastāṁ prācīmudīcīmaparājitāṁ vā 1

एकः ¥ोता द/kणतो :नषीदेद dौ वा भूयांसsु यथावकाशम् ।


तेऽधी:ह भो३इtœभचोदय®n गु¼ं /शÎा उपसंगृh सवb २
ekaḥ śrotā dakṣiṇato niṣīdeda dvau vā bhūyāṁsastu yathāvakāśam |
te'dhīhi bho3ityabhicodayanti guruṁ śiṣyā upasaṁgṛhya sarve 2

स ओ३œम)त psर)त :tमाtः psार sाने स भवtुदाtः ।


चतुमUtो वाधIपूवUनुदाtः षyाtो वा भव)त :dःsरः सन् ३
sa o3miti prasvarati trimātraḥ prasvāra sthāne sa bhavatyudāttaḥ |
caturmātro vārdhapūrvānudāttaḥ ṣaṇmātro vā bhavati dviḥsvaraḥ san 3

अेतुरापœयतु :नtं sगIdारं bh व=रŒमेतत् ।


मुखं sाायs भवेn चैतत् संदाtsाायगतं परेण ४
adhyeturadhyāpayituśca nityaṁ svargadvāraṁ brahma variṣṭhametat |
mukhaṁ svādhyāyasya bhavenna caitat saṁdadhyātsvādhyāyagataṁ pareṇa 4

pचो:दतोऽœभkमते यथाs kमः परsा:d:हतsथैव ।


सव…दाtं #tह त{snपृkमkैpयुkं :d¼पësतं वा ५ १
pracodito'bhikramate yathāsya kramaḥ parastādvihitastathaiva |
sarvodāttaṁ tviha tasminnapṛktamakṣaiprayuktaṁ dvirupasthitaṁ vā 5 1

अœभkाnे dैपदे वाŠधके वा पूवj पदं pथमः pाह /शÎः ।


:नवUcे तु भो३इ)त चोदना sा:n¼k ओं भो३इ)त चाÅनुjा ६
abhikrānte dvaipade vādhike vā pūrvaṁ padaṁ prathamaḥ prāha śiṣyaḥ |
nirvācye tu bho3iti codanā syānnirukta oṁ bho3iti cābhyanujñā 6

प=रपnं pाकृतमू^संŠधÑ नकारs लोपरेफो^भावम् ।


असंयुkमृपरं रेफसंŠधÑ )ववृœtœमtt :नदशIना:न ७
paripannaṁ prākṛtamūṣmasaṁdhiṁ nakārasya loparephoṣmabhāvam |
asaṁyuktamṛparaṁ rephasaṁdhiṁ vivṛttimityatra nidarśanāni 7

ptुcायõतdचनं परs /शÎs sाdो३इ)त चोदना वा ।


अर्धIचोदकbषु तु वजIयेयुरायाnेषूभयथा sर®n ८
pratyuccāryaitadvacanaṁ parasya śiṣyasya syādbho3iti codanā vā |
arrdhacodarkeṣu tu varjayeyuradhyāyānteṣūbhayathā smaranti 8

गु¼ः /शÎs पदमाह मु,ं समासेदसमासो य:द dे ।


एतेन कlेन समाp pkं ptाmायुsं पुनरेव सवb ९
guruḥ śiṣyasya padamāha mukhyaṁ samāsaścedasamāso yadi dve |
etena kalpena samāpya praśnaṁ pratyāmnāyustaṁ punareva sarve 9

तत ऊÓj संततं संवृतेन p)वgहेण मृdवgहेण


सव…दाtेन च चचIयेयुः सवI इमाnुपsापयnः पदा:न १० २
tata ūrdhvaṁ saṁtataṁ saṁvṛtena pravigraheṇa mṛdvavagraheṇa
sarvodāttena ca carcayeyuḥ sarva imānyupasthāpayantaḥ padāni 10 2

अÅुtरा :नvुIप सं p)त p ntपा दुःsœप पयIवानु ।


आdं ësतोपësतमेकमेषामर्घIचाnे कुयुIरथो :dषंधौ ११
abhyutparā nirvyupa saṁ prati pra nyadhyatyapā duḥsvapi paryavānu |
ādyaṁ sthitopasthitamekameṣāmarrghacānte kuryuratho dviṣaṁdhau 11

च घ :ह वे)त च सवIt तेषामनेकं चेtं:नपदेद ् :dतीयम् ।


समsn :dपदाdर्धIचौ vवsn इतराचIयेयुः १२
ca gha hi veti ca sarvatra teṣāmanekaṁ cetsaṁnipaded dvitīyam |
samasyantaśca dvipadādyarrdhacau vyavasyanta itarāścarcayeyuḥ 12

द/kणाय pथमं pkमाह pद/kणं तत ऊÓj परीयुः ।


एवं सरवे pkशोऽायमुktा उपसंगृhा)तसृ3ा यथाथIम् १३
dakṣiṇāya prathamaṁ praśnamāha pradakṣiṇaṁ tata ūrdhvaṁ parīyuḥ |
evaṁ sarave praśnaśo'dhyāyamuktvā upasaṁgṛhyātisṛṣṭā yathārtham 13

pksृचः पिÁkषु तु dृचो वा dे dे च पÁkेरŠधकाkरेषु ।


एका च सूkं समयाstग9ाः परावराU :dपदे यथैका १४
praśnastṛcaḥ paṅktiṣu tu dvṛco vā dve dve ca paṅkteradhikākṣareṣu |
ekā ca sūktaṁ samayāstvagaṇyāḥ parāvarārdhyā dvipade yathaikā 14

सूks शेषोऽlतरो य:द sात् पूवj स गcे द ् य:द तु dृचो वा ।


ते षe3राय उपाŠधका वा सूkेऽसमाpे य:द ते समाpाः १५
sūktasya śeṣo'lpataro yadi syāt pūrvaṁ sa gacched yadi tu dvṛco vā |
te ṣaṣṭiradhyāya upādhikā vā sūkte'samāpte yadi te samāptāḥ 15

भो३इtर्धIचे गु¼णोk आह /शÎ ओं भो३इtुŠचतामृचं च ।


अथैके pा±रनुसं:हतं तत् पारयणे pवचनं pशsम् १६ ३
bho3ityarrdhace guruṇokta āha śiṣya oṁ bho3ityucitāmṛcaṁ ca |
athaike prāhuranusaṁhitaṁ tat pārayaṇe pravacanaṁ praśastam 16 3

इ)त ऋgेदpा)तशा,े पVदशं पटलम्


iti ṛgvedaprātiśākhye pañcadaśaṁ paṭalam

अथ षोडशं पटलम्
atha ṣoḍaśaṁ paṭalam (16)
गाय³रÙुC2गनु3ुप् च बृहती च pजापतेः ।
पिÁkóst3ु ब् जगती च सp cnांeस ता:न ह १
gāyatryuṣṇiganuṣṭup ca bṛhatī ca prajāpateḥ |
paṅktistriṣṭub jagatī ca sapta cchandāṁsi tāni ha 1

अ3ाkरpभृती:न चतुभूIयः परं परम् ।


दैवाnœप च सpैव सp चैवासुरा9œप २
aṣṭākṣaraprabhṛtīni caturbhūyaḥ paraṁ param |
daivānyapi ca saptaiva sapta caivāsurāṇyapi 2

एकोtरािण देवानां ताnेवैकाkरादŠध ।


एकावमाnसुराणां ततः पVदशाkरात् ३
ekottarāṇi devānāṁ tānyevaikākṣarādadhi |
ekāvamānyasurāṇāṁ tataḥ pañcadaśākṣarāt 3

ता:न tीिण समागm सनामा:न सनाम तत् ।


एकं भवtृœषcnsथा गc®n संपदम् ४
tāni trīṇi samāgamya sanāmāni sanāma tat |
ekaṁ bhavatyṛṣicchandastathā gacchanti saṁpadam 4

एवं :tpकृतीnा±युIkा:न चतु¼tरम् ।


ऋœषcnांeस तैः pायो मntः ©ोक वतIते ५ १
evaṁ triprakṛtīnyāhuryuktāni caturuttaram |
ṛṣicchandāṁsi taiḥ prāyo mantraḥ ślokaśca vartate 5 1

तtादो यजुषां छnः साmां तु dावृचां tयः ।


गाय³रÙा:द जगtnमेक:d³रيधकं तु तत् ६
tatpādo yajuṣāṁ chandaḥ sāmnāṁ tu dvāvṛcāṁ trayaḥ |
gāyatryādi jagatyantamekadvitryadhikaṁ tu tat 6

आषIवttमाहारो bाhो वगIः षळुtरः ।


अkरािण तु षिütंशद ् गायtी bhणो œमता ७
ārṣavattatsamāhāro brāhmo vargaḥ ṣaḻuttaraḥ |
akṣarāṇi tu ṣaṭtriṁśad gāyatrī brahmaṇo mitā 7

यजुषां षळृचां :tः षट् साmां dादश संप:द ।


ऋषीणां तु tयो वगUः सpका एकधेतरे ८
yajuṣāṁ ṣaḻṛcāṁ triḥ ṣaṭ sāmnāṁ dvādaśa saṁpadi |
ṛṣīṇāṁ tu trayo vargāḥ saptakā ekadhetare 8

ऋœषcnांeस गायtी सा चतु)वT शtkरा ।


अ3ाkराstयः पादाtारो वा षळkराः ९
ṛṣicchandāṁsi gāyatrī sā caturviṁśatyakṣarā |
aṣṭākṣarāstrayaḥ pādāścatvāro vā ṣaḻakṣarāḥ 9

इndः शचीप)तबIलेन वीिळतः ।


दुzcवनो वृषा समtु सास:हः १० २
indraḥ śacīpatirbalena vīḻitaḥ |
duścyavano vṛṣā samatsu sāsahiḥ 10 2

पVकाः पV षड् वाntः पदपिÁk:हÑसा भु=रक् ।


dौ वा पादौ चतु& षüकैकóstपVकाः ११
pañcakāḥ pañca ṣaḍ vāntyaḥ padapaṅktihiṁsā bhurik |
dvau vā pādau catuṣkaśca ṣaṭkaścaikastripañcakāḥ 11

अधा हीndे)त च तृचौ घृतमgे तœमtृचः ।


अ3को दशकः सpी )वdांसा)व)त सा भु=रक् १२
adhā hīndreti ca tṛcau ghṛtamagne tamityṛcaḥ |
aṣṭako daśakaḥ saptī vidvāṁsāviti sā bhurik 12

युवाकु ही)त गायtी tयः सpाkरा )वराट् ।


सैषा पाद:नचृnाम गायtेवैक)वÑ/शका १३
yuvāku hīti gāyatrī trayaḥ saptākṣarā virāṭ |
saiṣā pādanicṛnnāma gāyatrevaikaviṁśikā 13

षüकः सpकयोमIे sोत◌ॄणां )ववाची)त ।


यsाः सा)त:नचृnाम गायtी :dदIशाkरा १४
ṣaṭkaḥ saptakayormadhye stotṝṇāṁ vivācīti |
yasyāḥ sātinicṛnnāma gāyatrī dvirdaśākṣarā 14

षüकसpकयोमIे sुhासावा)तŠथम् ।
षळkरः pकृtैष vूहने ा3ाkरोऽœप वा १५ ३
ṣaṭkasaptakayormadhye stuhyāsāvātithim |
ṣaḻakṣaraḥ prakṛtyaiṣa vyūhenāṣṭākṣaro'pi vā 15 3

उtरोt=रणः पादाः षट् सpा3ा)व)त tयः ।


गायtी वधIमानैषा tमgे यjानाœम)त १६
uttarottariṇaḥ pādāḥ ṣaṭ saptāṣṭāviti trayaḥ |
gāyatrī vardhamānaiṣā tvamagne yajñānāmiti 16

अ3कौ ममः षüक एकेषामुप:द"ते ।


स नो वाजेषु पादौ dौ जागतौ :dपदोcते १७
aṣṭakau madhyamaḥ ṣaṭka ekeṣāmupadiśyate |
sa no vājeṣu pādau dvau jāgatau dvipadocyate 17

आdाntौ सpकौ यsा मे च दशको भवेत् ।


यवमा च गायtी स सुn इ)त d"ते १८
ādyāntyau saptakau yasyā madhye ca daśako bhavet |
yavamadhyā ca gāyatrī sa sunva iti dṛśyate 18

षळkरः सpाkरsत एकादशाk{रः ।


एषोC2gभU गायtी ता मे अzvानाœम)त १९
ṣaḻakṣaraḥ saptākṣarastata ekādaśākṣraraḥ |
eṣoṣṇiggarbhā gāyatrī tā me aśvyānāmiti 19

अ3ा)वÑशtkरोC2क् सा पादैर्वIतते :tœभः ।


पूवUव3ाkरौ पादौ तृतीयो dादशाkरः २० ४
aṣṭāviṁśatyakṣaroṣṇik sā pādairrvatate tribhiḥ |
pūrvāvaṣṭākṣarau pādau tṛtīyo dvādaśākṣaraḥ 20 4

पुरौC2क् तु सा त{sन् pथमे ममे ककुप् ।


अgे वाजs तckुः सुदव े ः समहे)त च २१
purauṣṇik tu sā tasmin prathame madhyame kakup |
agne vājasya taccakṣuḥ sudevaḥ samaheti ca 21

ऋचो :नदशIनायैताः परा याsा यथो:दताः ।


सpाkरैतु=र्भIdे नदं मंसीमही)त च २२
ṛco nidarśanāyaitāḥ parā yāstā yathoditāḥ |
saptākṣaraiścaturrbhidve nadaṁ maṁsīmahīti ca 22

पादैरनु3ुभौ )वdादkरै¼C2हा)वमे ।
ददी रेk इ)त tेषा ककु=nÁकु/शरा :नचृत् २३
pādairanuṣṭubhau vidyādakṣarairuṣṇihāvime |
dadī rekṇa iti tveṣā kakumnyaṅkuśirā nicṛt 23

एकादशोऽsाः pथम उtमतुरkरः ।


एकादशाkरौ च dौ मे चैकः षळkरः २४
ekādaśo'syāḥ prathama uttamaścaturakṣaraḥ |
ekādaśākṣarau ca dvau madhye caikaḥ ṣaḻakṣaraḥ 24

उC2क् œपपी/लकमा हरी यsे)त d"ते ।


ताÅां परः षळkरः p या तनु/शरा नाम २५ ५
uṣṇik pipīlikamadhyā harī yasyeti dṛśyate |
tābhyāṁ paraḥ ṣaḻakṣaraḥ pra yā tanuśirā nāma 25 5
आdः पVाkरः पाद उtरेऽ3ाkराstयः ।
अनु3ु~गभõषोC2kागstेऽ{s œपतुं ®n)त २६
ādyaḥ pañcākṣaraḥ pāda uttare'ṣṭākṣarāstrayaḥ |
anuṣṭubgarbhaiṣoṣṇiksāgastye'sti pituṁ nviti 26

dा:tÑशदkरानु3ुप् चtारोऽ3ाkराः समाः ।


कु)तd’ dादkाkरावेका3ाk{रः परः २७
dvātriṁśadakṣarānuṣṭup catvāro'ṣṭākṣarāḥ samāḥ |
kutirdvau dvādakṣākṣarāvekaścāṣṭākṣraraḥ paraḥ 27

यsाst3ाkरो मे सा œपपी/लकममा ।


नवकौ dादशी ñvूना ता )वdांसे)त का)वराट् २८
yasyāstvaṣṭākṣaro madhye sā pipīlikamadhyamā |
navakau dvādaśī dvyūnā tā vidvāṁseti kāvirāṭ 28

तेषामेकाŠधकावntौ न3pपा )व पृcाœम ।


दशाkराstयो )वराट् tयो वैकादशाkराः २९
teṣāmekādhikāvantyau naṣṭarūpā vi pṛcchāmi |
daśākṣarāstrayo virāṭ trayo vaikādaśākṣarāḥ 29

षyहापदपिÁksु षüकोऽntः पV पVकाः ।


मा कsै पयूIषु ¥ुgे तव sा:दŒा ता ऋचः ३० ६
ṣaṇmahāpadapaṅktistu ṣaṭko'ntyaḥ pañca pañcakāḥ |
mā kasmai paryūṣu śrudhyagne tava svādiṣṭhā tā ṛcaḥ 30 6

चतु'दा तु बृहती pायः षिütंशदkरा ।


अ3ाkराstयः पादाsृतीयो dादशाk{रः ३१
catuṣpadā tu bṛhatī prāyaḥ ṣaṭtriṁśadakṣarā |
aṣṭākṣarāstrayaḥ pādāstṛtīyo dvādaśākṣraraḥ 31

पुरsाdृहती नाम pथमे dादशाkरे ।


उप=र3ाdृहtntे :dतीये nÁकुसा=रणी ३२
purastādbṛhatī nāma prathame dvādaśākṣare |
upariṣṭādbṛhatyantye dvitīye nyaṅkusāriṇī 32

snोgीvुरोबृहती tेधैनां p)तजानते ।


tयो dादशका यsाः सा होÓIबृहती )वराट् ३३
skandhogrīvyurobṛhatī tredhaināṁ pratijānate |
trayo dvādaśakā yasyāḥ sā hordhvabṛhatī virāṭ 33

महो योऽधीn तं मtीजानœमदजीजनः ।


अe3नोदIशकौ मे )व3ारबृहती युवम् ३४
maho yo'dhīnna taṁ matsījānamidajījanaḥ |
aṣṭinordaśakau madhye viṣṭārabṛhatī yuvam 34

एकागstे œपतुsोमे नवाkरपदोtमा ।


dयोोपेदमाहाषj सवIए vूहे नवाkराः ३५ ७
ekāgastye pitustome navākṣarapadottamā |
dvayoścopedamāhārṣaṁ sarvae vyūhe navākṣarāḥ 35 7

tयोदशाkरौ च dौ मे चा3ाkरो भवेत् ।


अœभ वो वीरœमtेषा सा œपपी/लकममा ३६
trayodaśākṣarau ca dvau madhye cāṣṭākṣaro bhavet |
abhi vo vīramityeṣā sā pipīlikamadhyamā 36

नवका3 दश सहैकः परमोऽ3 च य:द पादाः ।


बृहती )वषमपदा सा स:नतः सुस:नत¼g ३७
navakāṣṭa daśa sahaikaḥ paramo'ṣṭa ca yadi pādāḥ |
bṛhatī viṣamapadā sā sanitaḥ susanitarugra 37

पिÁkर3ाkराः पV चtारो दशका )वराट् ।


आदेशेऽ3ाkरौ )वdात् सोपसगbषु नामसु ३८
paṅktiraṣṭākṣarāḥ pañca catvāro daśakā virāṭ |
ādeśe'ṣṭākṣarau vidyāt sopasargeṣu nāmasu 38

युgाव3ाkरौ पादावयुजौ dादशाkरौ ।


सा सतोबृहती नाम )वपरीता )वपयIये ३९
yugmāvaṣṭākṣarau pādāvayujau dvādaśākṣarau |
sā satobṛhatī nāma viparītā viparyaye 39

आsारपिÁkरा:दतः psारपिÁkरnतः ।
संsारपिÁkमIतो )व3ारपिÁkबUhतः ४० ८
āstārapaṅktirāditaḥ prastārapaṅktirantataḥ |
saṁstārapaṅktirmadhyato viṣṭārapaṅktirbāhyataḥ 40 8

मnे tा मा ते राधांeस य ऋ» आœgÑ मही)त च ।


œपतुभृतो नाgे तव ता ऋचोऽt :नदशIनम् ४१
manye tvā mā te rādhāṁsi ya ṛṣva āgniṁ mahīti ca |
pitubhṛto nāgne tava tā ṛco'tra nidarśanam 41

चतुtा=रÑशत् :t3ु ब् अkरािण चतु'दा ।


एकादशाkरैः पादैd’ चेtु dादशाkरौ ४२
catuścatvāriṁśat triṣṭub akṣarāṇi catuṣpadā |
ekādaśākṣaraiḥ pādairdvau cettu dvādaśākṣarau 42

pायsोपजगtेषा परsाs तु सा :t3ु प् ।


वैराजजागतैः पादैर् यो वाचेtœभसा=रणी ४३
prāyasyopajagatyeṣā parasyāsya tu sā triṣṭup |
vairājajāgataiḥ pādair yo vācetyabhisāriṇī 43

नवको दशको वा sाद ् एकोऽनेकोऽœप :t3ु भः ।


एकादशाkराœप )वराüsाना ह नाम सा ४४
navako daśako vā syād eko'neko'pi triṣṭubhaḥ |
ekādaśākṣaraścāpi virāṭsthānā ha nāma sā 44

पूव’ दशाkरौ पादा उtरेऽ3ाkराstयः ।


)वराüपूवU ह नामैषा :t3ु प् पÁktुtरव वा ४५ ९
pūrvau daśākṣarau pādā uttare'ṣṭākṣarāstrayaḥ |
virāṭpūrvā ha nāmaiṣā triṣṭup paṅktyuttarava vā 45 9

tयैकादशाkरा एका3ाkरः परः ।


)वराू पा ह नामैषा :t3ु mाkरसंपदा ४६
trayaścaikādaśākṣarā ekaścāṣṭākṣaraḥ paraḥ |
virāḍrūpā ha nāmaiṣā triṣṭumnākṣarasaṁpadā 46

tय dादशाkरा एका3ाkरः kŠचत् ।


एषा jो)त^ती नाम ततो jो)तयIतोऽ3कः ४७
trayaśca dvādaśākṣarā ekaścāṣṭākṣaraḥ kvacit |
eṣā jyotiṣmatī nāma tato jyotiryato'ṣṭakaḥ 47

चtारोऽ3ाkराः पादा एक dादशाkरः ।


सा महाबृहती नाम यवमा तु ममे ४८
catvāro'ṣṭākṣarāḥ pādā ekaśca dvādaśākṣaraḥ |
sā mahābṛhatī nāma yavamadhyā tu madhyame 48

सो Šचnु सनेœम ¥ुेव k¸ळndाœgनेndेण ।


नमोवाके बृहed ता ऋचोऽt :नदशIनम् ४९
so cinnu sanemi śrudhyeva krīḻanyadvāgninendreṇa |
namovāke bṛhadbhiśca tā ṛco'tra nidarśanam 49

पVाशjगती ñvूना चtारो dादशाkराः ।


तदsा ब±लं वृtं महापिÁkः षळ3काः ।
अ3कौ सpकः षüको दशको नवक वा ५०
pañcāśajjagatī dvyūnā catvāro dvādaśākṣarāḥ |
tadasyā bahulaṁ vṛttaṁ mahāpaṅktiḥ ṣaḻaṣṭakāḥ |
aṣṭakau saptakaḥ ṣaṭko daśako navakaśca vā 50

महासतोबृहtधb vूहयोरेतयोः सह ।
संपाते tे)त पादाnे देववाnp)वÑशके ५१
mahāsatobṛhatyardhe vyūhayoretayoḥ saha |
saṁpāte tveti pādānte devavānsaptaviṁśake 51

अsा ऊ षूभे य:दnd सेहान उgे)त षट् ।


आ यः पpौ )व×ासां च ता ऋचोऽt :नदशIनम् ५२ १०
asmā ū ṣūbhe yadindra sehāna ugreti ṣaṭ |
ā yaḥ paprau viśvāsāṁ ca tā ṛco'tra nidarśanam 52 10

dाव)तcnसां वगU उtरौ चतु¼tरौ ।


pथमा)तजगtासां सा :dपVाशदkरा ५३
dvāvaticchandasāṁ vargā uttarau caturuttarau |
prathamātijagatyāsāṁ sā dvipañcāśadakṣarā 53

षüपVाशtु शkरी षe3रेवा)तशkरी ।


उtराe3तुःषe3sतोऽ3ाषe3रte3ः ५४
ṣaṭpañcāśattu śakvarī ṣaṣṭirevātiśakvarī |
uttarāṣṭiścatuḥṣaṣṭistato'ṣṭāṣaṣṭiratyaṣṭiḥ 54

षüसp)तst)तधृ)तधृI)तः पूवU :dसp)तः ।


सवU दाशतयी»ेता उtराsु सुभेषजे ५५
ṣaṭsaptatistvatidhṛtirdhṛtiḥ pūrvā dvisaptatiḥ |
sarvā dāśatayīṣvetā uttarāstu subheṣaje 55

कृ)तः pकृ)तराकृ)त)व¤ कृ)तः संsृ)तsथा ।


षŒी चाœभकृ)तनUम सpmुtृ)त¼cते ५६
kṛtiḥ prakṛtirākṛtirvikṛtiḥ saṁskṛtistathā |
ṣaṣṭhī cābhikṛtirnāma saptamyutkṛtirucyate 56

अशी)ततुरशी)तर3ाशी:न:d¤ नव)तः ।
षˆनव)तः शतं पूणIमुtमा तु चतुःशतम् ५७ ११
aśītiścaturaśītiraṣṭāśīnirdvinavatiḥ |
ṣaṇnavatiḥ śataṁ pūrṇamuttamā tu catuḥśatam 57 11

तœमndं pो षु सुषुम :tकdुके»या ¼चा ।


सखे च स :ह शधI ममो वगj उcते ५८
tamindraṁ pro ṣu suṣuma trikadrukeṣvayā rucā |
sakhe ca sa hi śardhaśca madhyamo vargaṁ ucyate 58

आ सु कृ)तsु pकृ)तAुIवं पूवU ततsु या ।


आकृ)तयI:द ते माtा मेषी )वकृ)त¼cते ५९
ā su kṛtistu prakṛtirdhruvaṁ pūrvā tatastu yā |
ākṛtiryadi te mātrā meṣī vikṛtirucyate 59

संकृ)तsु न वै तt देवो अœgstœभकृ)तः ।


सवIsेtुtृ)तst तृतीयो वगI उcते ६० १२
saṁkṛtistu na vai tatra devo agnistvabhikṛtiḥ |
sarvasyetyutkṛtistatra tṛtīyo varga ucyate 60 12

इ)त ऋgेदpा)तशा,े षोडशं पटलम्


iti ṛgvedaprātiśākhye ṣoḍaśaṁ paṭalam

अथ सpदशं पटलम्
atha saptadaśaṁ paṭalam (17)

एवं क◌ॢppमाणानां छnसामुप:द"ते ।


एकñvूनाŠधका सैव :नचृदनू ाŠधका भु=रक् १
evaṁ kḷptapramāṇānāṁ chandasāmupadiśyate |
ekadvyūnādhikā saiva nicṛdūnādhikā bhurik 1
)वराजsूtरsा±dUÅां या )वषये ësताः ।
sराज एवं पूवIs याः काैवंगता ऋचः २
virājastūttarasyāhurdvābhyāṁ yā viṣaye sthitāḥ |
svarāja evaṁ pūrvasya yāḥ kāścaivaṁgatā ṛcaḥ 2

याः काद ् ब±पादाsु गाय³रÙो हीनतां गताः ।


अkरैबI±œभsाsु गाय³रÙ उपधारयेत् ३
yāḥ kāścid bahupādāstu gāyatryo hīnatāṁ gatāḥ |
akṣarairbahubhistāstu gāyatrya upadhārayet 3

ताराड् )वराट् सmाट् sव/शनी परमेŒी ।


p)तŒा ptममृतं वृषा शुkं जीवं पयः ४
tārāḍ virāṭ samrāṭ svavaśinī parameṣṭhī |
pratiṣṭhā pratnamamṛtaṁ vṛṣā śukraṁ jīvaṁ payaḥ 4

तृpमण…ऽशोऽmोऽmु वायUपोदकमुtमम् ।
दैवतं छnसामt वkते तत उtरम् ५
tṛptamarṇo'śo'mbho'mbu vāryāpaścodakamuttamam |
daivataṁ chandasāmatra vakṣyate tata uttaram 5

अgेगUय³रÙतोऽŠध dे भktा दैवतमाहतुः ।


सpानां छnसामृचौ न पÁkेः सा तु वासवी ६ १
agnergāyatryato'dhi dve bhaktyā daivatamāhatuḥ |
saptānāṁ chandasāmṛcau na paṅkteḥ sā tu vāsavī 6 1

े ता ।
pाजापtा t)तcnा )वcnा वायुदव
:dपदा पौ¼षं छnो bाhी tेकपदा sृता ७
prājāpatyā tvaticchandā vicchandā vāyudevatā |
dvipadā pauruṣaṁ chando brāhmī tvekapadā smṛtā 7

एतेनैव kमेणैषां वणIतो भ)k¼cते ।


×ेतं सारŋमतः œपशŋं कृ2मेव च ८
etenaiva krameṇaiṣāṁ varṇato bhaktirucyate |
śvetaṁ sāraṅgamataḥ piśaṅgaṁ kṛṣṇameva ca 8

नीलं च लो:हतं चैव सुवणIœमव सpमम् ।


अ¼णं "ामगौरे च बÀु वै नकुलं तथा ९
nīlaṁ ca lohitaṁ caiva suvarṇamiva saptamam |
aruṇaṁ śyāmagaure ca babhru vai nakulaṁ tathā 9

पृkवणj तु वैराजं :नचृopावं पृषdु=रक् ।


bhसामgIजुönः कœपलं वणIतः sृतम् १०
pṛśnivarṇaṁ tu vairājaṁ nicṛcchyāvaṁ pṛṣadbhurik |
brahmasāmargyajuśchandaḥ kapilaṁ varṇataḥ smṛtam 10

मा pमा p)तमोपमा संमा च चतुरkरात् ।


चतु¼tरमुd®n पV cnांeस ता:न ह ११
mā pramā pratimopamā saṁmā ca caturakṣarāt |
caturuttaramudyanti pañca cchandāṁsi tāni ha 11

हषका सषका मषका सवIमाtा )वराüकामा ।


ñvkरादी:न मादीनां वैराजाnनुचkते १२
harṣīkā sarṣīkā marṣīkā sarvamātrā virāṭkāmā |
dvyakṣarādīni mādīnāṁ vairājānyanucakṣate 12

अkरा9ेव सवIt :नœमtं बलवtरम् ।


)वdा:dp)तपnानां पादवृtाkरैरृचाम् १३
akṣarāṇyeva sarvatra nimittaṁ balavattaram |
vidyādvipratipannānāṁ pādavṛttākṣarairṛcām 13

े ाkरीभावान् पादेषूनेषु संपदे ।


vूहदे क
kैpवणU
vyūhedekākṣarībhāvān pādeṣūneṣu saṁpade |
kṣaipravarṇā m̐ śca saṁyogān vyaveyātsadṛśaiḥ svaraiḥ 14

पदाभेदने पादानां )वभागोऽœभसमीk तु ।


छnसः संपदं तां तां यां यां मnेत पादतः १५
padābhedena pādānāṁ vibhāgo'bhisamīkṣya tu |
chandasaḥ saṁpadaṁ tāṁ tāṁ yāṁ yāṁ manyeta pādataḥ 15

pायोऽथ… वृtœमtेते पादjानs हेतवः ।


)वशेषसं:नपाते तु पूवj पूवj परं परम् १६ ३
prāyo'rtho vṛttamityete pādajñānasya hetavaḥ |
viśeṣasaṁnipāte tu pūrvaṁ pūrvaṁ paraṁ param 16 3

अनुदाtं तु पादादौ नोवजj )वdते पदम् ।


पादादावनुदाtं तु यदnt:दहो:दतम् १७
anudāttaṁ tu pādādau novarjaṁ vidyate padam |
pādādāvanudāttaṁ tu yadanyattadihoditam 17

वशेऽsीयkसीtेकं तृचे चाœभ3 इtœप ।


ने)तपूवUिण सवUिण मधुcnsृतावृधौ १८
vaśe'stīyakṣasītyekaṁ tṛce cābhiṣṭa ityapi |
netipūrvāṇi sarvāṇi madhucchandasyṛtāvṛdhau 18

sोमशbे परेऽधाœय ऋतशbे परे /sधत् ।


±वे तुराणां यtूवj तृपn¼त उtरम् १९
stomaśabde pare'dhāyi ṛtaśabde pare sridhat |
huve turāṇāṁ yatpūrvaṁ tṛpanmaruta uttaram 19

pेदं bhे)त चैत{sन् सूkे पादोऽ{s पVमः ।


सवUनुदाtः षüsृkा:दत चतुदIशः २०
predaṁ brahmeti caitasmin sūkte pādo'sti pañcamaḥ |
sarvānudāttaḥ ṣaṭsvṛkṣvāditaśca caturdaśaḥ 20

पादौ गायtवैराजाव3ाkरदशाkरौ ।
एकाद/शdाद/शनौ )वdात् tै3ुभजागतौ २१ ४
pādau gāyatravairājāvaṣṭākṣaradaśākṣarau |
ekādaśidvādaśinau vidyāt traiṣṭubhajāgatau 21 4

वœष¤ ŒािणŒयोरेषां लघूपोtममkरम् ।


गुवIवेतरयोरृkु तद ् वृtं छnसां pाहः २२
varṣiṣṭhāṇiṣṭhayoreṣāṁ laghūpottamamakṣaram |
gurvavetarayorṛkṣu tad vṛttaṁ chandasāṁ prāhaḥ 22

एतैönांeस वतInे सवU9nैरतोऽlशः ।


एत:dकारा एवाnे सवb तु pाकृताः समाः २३
etaiśchandāṁsi vartante sarvāṇyanyairato'lpaśaḥ |
etadvikārā evānye sarve tu prākṛtāḥ samāḥ 23

एक एकपदैतेषां dौ पादौ :dपदोcते ।


ते तु तेनैव pोcेते सpपे यs पादतः २४
eka ekapadaiteṣāṁ dvau pādau dvipadocyate |
te tu tenaiva procyete sarūpe yasya pādataḥ 24

न दाशतyेकपदा काŠचदsी)त वै याsः ।


अnt वैमdाः सैका द/शनी मुखतो )वराट् २५
na dāśatayyekapadā kācidastīti vai yāskaḥ |
anyatra vaimadyāḥ saikā daśinī mukhato virāṭ 25

आ±stेकपदा अnे अासानेकपा)तनः ।


अासानœप केŠचttा±रेकपदा इमाः २६
āhustvekapadā anye adhyāsānekapātinaḥ |
adhyāsānapi kecittvāhurekapadā imāḥ 26
आ वां सुmे अeस9nां dे उरौ देवाः eसषkु नः ।
पादा एकाŠधकाः स®n cnसां चतुरkरात् २७ ५
ā vāṁ sumne asiknyāṁ dve urau devāḥ siṣaktu naḥ |
pādā ekādhikāḥ santi cchandasāṁ caturakṣarāt 27 5

सnt)तcnसां पादा एकोtषbण जागतात् ।


षोळशाkरपयInा एका3ादशाkरः २८
santyaticchandasāṁ pādā ekotkarṣeṇa jāgatāt |
ṣoḻaśākṣaraparyantā ekaścāṣṭādaśākṣaraḥ 28

एकादशैव cneस पादा ये षोळशाkराः ।


सवb :tकdुक¸यासु नाकुलोऽ3ादशाkरः २९
ekādaśaiva cchandasi pādā ye ṣoḻaśākṣarāḥ |
sarve trikadrukīyāsu nākulo'ṣṭādaśākṣaraḥ 29

अवमIहोऽ)वकषbण jेŒा दाशतयी»ृचाम् ।


)वकषbण तु पादै स :ह शधI इ)त sृता ३०
avarmaho'vikarṣeṇa jyeṣṭhā dāśatayīṣvṛcām |
vikarṣeṇa tu pādaiśca sa hi śardha iti smṛtā 30

अिणŒा ब±पादानां भारdाजी पुpतमम् ।


अ)वकषbण सौभरी pेŒmा:द hसीयसी ३१
aṇiṣṭhā bahupādānāṁ bhāradvājī purūtamam |
avikarṣeṇa saubharī preṣṭhamvādi hrasīyasī 31

)वराजो :dपदाः केŠचत् सवU आ±तु'दाः ।


कृtा पVाkराnादाँस् ताsथाkरपÁkयः ३२ ६
virājo dvipadāḥ kecit sarvā āhuścatuṣpadāḥ |
kṛtvā pañcākṣarānpādām̐ s tāstathākṣarapaṅktayaḥ 32 6

इ)त ऋgेदpा)तशा,े सpदशं पटलम्


iti ṛgvedaprātiśākhye saptadaśaṁ paṭalam

अथा3ादशं पटलम्
athāṣṭādaśaṁ paṭalam (18)

बाहIतो बृहतीपूवIः ककुpूवIsु काकुभः ।


एतौ सतोबृहtnौ pगाथौ भवतो dृचौ १
bārhato bṛhatīpūrvaḥ kakuppūrvastu kākubhaḥ|
etau satobṛhatyantau pragāthau bhavato dvṛcau 1

tमŋ p p वो यhं मा Šचद ् बृहदु गाœयषे ।


बाहIताः काकुभाना±स् तं गूधIय वयóm)त २
tvamaṅga pra pra vo yahvaṁ mā cid bṛhadu gāyiṣe |
bārhatāḥ kākubhānāhus taṁ gūrdhaya vayamviti 2

अनु3ु~dे च गाय³रÙावेष आनु3ुभः sृतः ।


)वराजावœभसंपnः पdाkयb स उ3tतः ३
anuṣṭubdve ca gāyatryāveṣa ānuṣṭubhaḥ smṛtaḥ |
virājāvabhisaṁpannaḥ padyākṣarye sa utthitaḥ 3

आकृ)तvIपदेशानां pाय आ:दत आ:दतः ।


गाय³रÙा:दsु बाहIते pायो गायtबाहIतः ४
ākṛtirvyapadeśānāṁ prāya ādita āditaḥ |
gāyatryādistu bārhate prāyo gāyatrabārhataḥ 4

गायtकाकुभो नाम pायो भव)त काकुभे ।


औC2हsूC2हापूवIः पÁktnः पाÁkकाकुभः ५ १
gāyatrakākubho nāma prāyo bhavati kākubhe |
auṣṇihastūṣṇihāpūrvaḥ paṅktyantaḥ pāṅktakākubhaḥ 5 1

तœमndम् च सुनीथ यमा:दtास एव च ।


अदाnे पौ¼कुts सा ऋचोऽt :नदशIनम् ६
tamindram ca sunīthaśca yamādityāsa eva ca |
adānme paurukutsyaśca sā ṛco'tra nidarśanam 6

महासतोबृहtnो यो महाबृहतीमुखः ।
स महाबाहIतो नाम बाहIतो बृहतीमुखः ७
mahāsatobṛhatyanto yo mahābṛhatīmukhaḥ |
sa mahābārhato nāma bārhato bṛhatīmukhaḥ 7

अथो अ)तजगtnो यवमोtरोऽœप च ।


बृहedsं वो नेœमÑ च वामी वामs ता ऋचः ८
atho atijagatyanto yavamadhyottaro'pi ca |
bṛhadbhistaṁ vo nemiṁ ca vāmī vāmasya tā ṛcaḥ 8

न:ह ते )वपरीताnो मो षु tा :dपदाŠधकः ।


अनु3ुbगती चैव )व×ेषाœमरjnं च ९
:dपदा बृहती चैव स नो वाजेó»)त sृतः ।
ककुpूवIsु को वेद sृतः काकुभबाहIतः १० २
nahi te viparītānto mo ṣu tvā dvipadādhikaḥ |
anuṣṭubjagatī caiva viśveṣāmirajyantaṁ ca 9
dvipadā bṛhatī caiva sa no vājeṣviti smṛtaḥ |
kakuppūrvastu ko veda smṛtaḥ kākubhabārhataḥ 10 2

आनु3ुभौC2हं )वdात् ते म आ±यI आययुः ।


ते नstाÓं बृहtा:दर्बUहतानु3ुभः sृतः ११
ānuṣṭubhauṣṇihaṁ vidyāt te ma āhurya āyayuḥ |
te nastrādhvaṁ bṛhatyādirrbāhatānuṣṭubhaḥ smṛtaḥ 11

अœg वः पूvIœमtेषोऽनु3ुpिÁkरेव च ।
यदŠAगावो अŠAगू ककुप् च :t3ु बेव च १२
agni vaḥ pūrvyamityeṣo'nuṣṭuppaṅktireva ca |
yadadhrigāvo adhrigū kakup ca triṣṭubeva ca 12

यदd वामनु3ुप् च :t3ु प् चैवोप:द"ते ।


य³sो दीघb)त च tेष बृहती :t3ु बेव च १३
yadadya vāmanuṣṭup ca triṣṭup caivopadiśyate |
yatstho dīrgheti ca tveṣa bṛhatī triṣṭubeva ca 13

आ यnा वेनाóst3ु प् च जगती चोप:द"ते ।


ता वृधnावनु3ुप् च महासतोमुखैव च १४
ā yanmā venāstriṣṭup ca jagatī copadiśyate |
tā vṛdhantāvanuṣṭup ca mahāsatomukhaiva ca 14

जागतstददा अभ\ pागाथóst3ु बुtरः ।


उtरstै3ुभssाjगtुtर उcते १५ ३
jāgatastvadadā arbhāṁ prāgāthastriṣṭubuttaraḥ |
uttarastraiṣṭubhastasmājjagatyuttara ucyate 15 3

tमेताяन च dौ dौ स घा राजे)त च sृतौ ।


tमs पारे रजसो जागतौ :t3ु बुtरौ १६
tvametāñjana ca dvau dvau sa ghā rājeti ca smṛtau |
tvamasya pāre rajaso jāgatau triṣṭubuttarau 16

सvяनः सानुsारः शुdो वाœप sरोऽkरम् ।


vяनाnुtरsैव sरsाntं तु पूवIभाक् १७
savyañjanaḥ sānusvāraḥ śuddho vāpi svaro'kṣaram |
vyañjanānyuttarasyaiva svarasyāntyaṁ tu pūrvabhāk 17

)वसजIनीयानुsारौ भजेते पूवIमkरम् ।


संयोगा:द वैवं च सहkmः परkमे १८
visarjanīyānusvārau bhajete pūrvamakṣaram |
saṁyogādiśca vaivaṁ ca sahakramyaḥ parakrame 18
गुवIkरं लघु hsं न चेtंयोग उtरः ।
अनुsार संयोगं )वdाñvяनसंगमम् १९
gurvakṣaraṁ laghu hrasvaṁ na cetsaṁyoga uttaraḥ |
anusvāraśca saṁyogaṁ vidyādvyañjanasaṁgamam 19

गु¼ दीघj गरीयsु य:द सvяनं भवेत् ।


लघु सvяनं hsं लघीयो vяनाdते २० ४
guru dīrghaṁ garīyastu yadi savyañjanaṁ bhavet |
laghu savyañjanaṁ hrasvaṁ laghīyo vyañjanādṛte 20 4

छnsुरीयेण समानसं,ा याश् छnसोऽns भवntृचोऽnाः ।


यावtुरीयं भव)त sमासां तावt एता इतरा भव®n २१
chandasturīyeṇa samānasaṁkhyā yāś chandaso'nyasya bhavantyṛco'nyāḥ |
yāvatturīyaṁ bhavati svamāsāṁ tāvatya etā itarā bhavanti 21

dाÅामवsेत् :tपदासु पूवj पादेन पा³kŠचदnथैतत् ।


मेऽवसानं तु चतु'दानां :tœभः समsैरवरैः परैवU २२
dvābhyāmavasyet tripadāsu pūrvaṁ pādena paścātkvacidanyathaitat |
madhye'vasānaṁ tu catuṣpadānāṁ tribhiḥ samastairavaraiḥ parairvā 22

पÁktां :dशो वा तत उtरेण :tœभः परैवU )वपरीतमेतत् ।


:dशóstशो वा परततुœभ¤ ः sा³षüपदानामवसानमेतत् २३
paṅktyāṁ dviśo vā tata uttareṇa tribhiḥ parairvā viparītametat |
dviśastriśo vā parataścaturbhiḥ syātṣaṭpadānāmavasānametat 23

:tœभsु पूवj तत उtरं sाद ् :dशóstशो वा य:द वा समsम् ।


dाÅां पुनः सpपदावसानं dाÅां च मेऽ3पदासु )वdात् २४
tribhistu pūrvaṁ tata uttaraṁ syād dviśastriśo vā yadi vā samastam |
dvābhyāṁ punaḥ saptapadāvasānaṁ dvābhyāṁ ca madhye'ṣṭapadāsu vidyāt 24

अœgमीळे dते=रव गायntेतमधीिÍn)त ।


अयं चkं न:क3ं च न:कदbवा œमनीमeस २५ ५
agnimīḻe dṛteriva gāyantyetamadhīnnviti |
ayaṁ cakraṁ nakiṣṭaṁ ca nakirdevā minīmasi 25 5

)व×ाnेवाnवामहे स kपो :न&ं सुषुम ।


न:ह वां pो षु स :ह शधIस् ता ऋचोऽt :नदशIनम् २६
viśvāndevānhavāmahe sa kṣapo niṣkaṁ suṣuma |
nahi vāṁ pro ṣu sa hi śardhas tā ṛco'tra nidarśanam 26

dाÅां पादेन dाÅां तु तव ttVपदाe3ः ।


अvूहने ा)तशkरी तृतीयः षोळशाkरः २७
dvābhyāṁ pādena dvābhyāṁ tu tava tyatpañcapadāṣṭiḥ |
avyūhenātiśakvarī tṛtīyaḥ ṣoḻaśākṣaraḥ 27

चतुœभ¤ sत एकेनाgे तमdे)त च ।


चतुœभ¤ sु परं dाÅां तव sा:दŒा तcं योः २८
caturbhistata ekenāgne tamadyeti ca |
caturbhistu paraṁ dvābhyāṁ tava svādiṣṭhā tacchaṁyoḥ 28

भरdाजाय तckुरधीद ् वृkा dते=रव ।


एतासु न vवsntेके dादशका:दषु २९
bharadvājāya tacchakṣuradhīd vṛkṣā dvateriva |
etāsu na vyavasyantyeke dvādaśakādiṣu 29

pksृचः पिÁkषु तु dृचो वा dे dे च पÁkेरŠधकाkरेषु ।


एका च सूkं समयाstग9ाः परावराU :dपदे यथैका ३०
praśnastṛcaḥ paṅktiṣu tu dvṛco vā dve dve ca paṅkteradhikākṣareṣu |
ekā ca sūktaṁ samayāstvagaṇyāḥ parāvarārdhyā dvipade yathaikā 30

सूks शेषोऽlतरो य:द sात् पूवj स गcे d:द तु dृचो वा ।


ते षe3राय उपाŠधका वा सूkेऽसमाpे य:द ते समाpाः ३१ ६
sūktasya śeṣo'lpataro yadi syāt pūrvaṁ sa gacchedyadi tu dvṛco vā |
te ṣaṣṭiradhyāya upādhikā vā sūkte'samāpte yadi te samāptāḥ 31 6

सवUिण भूता:न मनो ग)त sशU गnा रसा सवb ।


शbा pपािण च सवIमेतत् :t3ु bगtौ समुपै)त भktा ३२
sarvāṇi bhūtāni mano gatiśca sparśāśca gandhāśca rasāśca sarve |
śabdāśca rūpāṇi ca sarvametat triṣṭubjagatyau samupaiti bhaktyā 32

गुवIkराणां गु¼वृœt सवj गुवIkरं tै3ुभमेव )वdात् ।


ल„वkराणां लघुवृœt सवj ल„वkरं जागतमेव )वdात् ३३
gurvakṣarāṇāṁ guruvṛtti sarvaṁ gurvakṣaraṁ traiṣṭubhameva vidyāt |
laghvakṣarāṇāṁ laghuvṛtti sarvaṁ laghvakṣaraṁ jāgatameva vidyāt 33

यönसां वेद )वशेषमेतं भूता:न च tै3ुभजागता:न ।


सवUिण pपािण च भ)kतो यः sगj जयtेœभरथामृतtम् ३४
yaśchandasāṁ veda viśeṣametaṁ bhūtāni ca traiṣṭubhajāgatāni |
sarvāṇi rūpāṇi ca bhaktito yaḥ svargaṁ jayatyebhirathāmṛtatvam 34

sगj जयtेœभरथामृतtम् ७
svargaṁ jayatyebhirathāmṛtatvam 7

इ)त ऋgेदpा)तशा,ेऽ3ादशं पटलम्


iti ṛgvedaprātiśākhye'ṣṭādaśaṁ paṭalam

इ)त तृतीयोऽायः
iti tṛtīyo'dhyāyaḥ

इ)त ऋgेदpा)तशा,ंसमाpम्
iti ṛgvedaprātiśākhyaṁsamāptam

Notes by Detlef Eichler :

1. Please note that this text is not for commercial use and released only for personal scholarly activity.

2. Font: Times New Roman / Unicode


Only Unicode compatible codes have been used.

3. Devanāgarī

अआ

कखगघङचछजझञटठडढणतथदधनपफबभम
य र ल व श ष स ह ळ ¢ह

4. Transliteration:

a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' |

k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh

Hiatus ai, au are shown as aï, aü

5. Last updated 1 February 2011

You might also like