You are on page 1of 11

Graha Puraścaraṇa Prayogaḥ

साधुसंकुिल तन्त्र॥

These prayers are from the sādhusaṁkuli tantra and are titled ग्रहपुरश्चरण प्रयोगः
(grahapuraścaraṇa prayogaḥ)

Sun

ॐ रक्तपद्मासनं देवं चतुबाहुसम र् िन्वतम् ।


क्षित्रयं रक्तवनञचर् गोत्रं काश्यपसम्भवं॥
सप्ताश्वरथमारूढं प्रचण्डं सविर् सिद्धदम् ।
िद्वभुजं रक्तपद्मैश्च संयुक्तं प्र्माद्भुतं॥
किलञगदेशजं देवं मौिलमािणक्यभूषणम् ।
ित्रनेत्रं तेजसा पूणमु र् दयाचलसंिस्थतं॥
द्वादशाञगुल-िवस्तीणर्ं प्रबरं घृतकौिशकम् ।
िशवािधदैवं पुवास्यं र् ब्रह्मप्रत्यिधदैवतं॥

om raktapadmāsanaṁ devaṁ caturbāhusamanvitam |


kṣatriyaṁ raktavarnañaca gotraṁ kāśyapasambhavaṁ ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ sarvasiddhidam |
dvibhujaṁ raktapadmaiśca saṁyuktaṁ prmādbhutaṁ ||
kaliñagadeśajaṁ devaṁ maulimāṇikyabhūṣaṇam |
trinetraṁ tejasā pūrṇamudayācalasaṁsthitaṁ ||
dvādaśāñagula-vistīrṇaṁ prabaraṁ ghṛtakauśikam |
śivādhidaivaṁ purvāsyaṁ brahmapratyadhidaivataṁ ||
क्लीं ऐं श्रीं ह्रीं सूयाय
र् नमः

klīṁ aiṁ śrīṁ hrīṁ sūryāya namaḥ

Moon

ॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुभुज र् म् ।


हारकेयूरनूwपुरमै िर् ण्डतं तमसापहं॥
सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजाितजम् ।
कलङ्काङ्िकतसवाञ्गं र् केशपाशाितसुन्दरं॥
मुकुटेमिर् णमािणक्यैः शोभनीयन्तु लोचनम् ।
योिषित्प्रयं महानन्दं यमुनाजलसम्भवं॥
उमािधदैवतं देवमापप्रत्यिधदैवतं॥
om śuklaṁ śuklāmbaradharaṁ śvetābjasthaṁ caturbhujam |
hārakeyūranūpurairmaṇḍitaṁ tamasāpahaṁ ||
sukhadṛśyaṁ sudhāyukta-mātreyaṁ vaiśyajātijam |
kalaṅkāṅkitasarvāñgaṁ keśapāśātisundaraṁ ||
mukuṭermaṇimāṇikyaiḥ śobhanīyantu locanam |
yoṣitpriyaṁ mahānandaṁ yamunājalasambhavaṁ ||
umādhidaivataṁ devamāpapratyadhidaivataṁ ||
ह्रीं ह्रीं हुं सोमाय स्वाहा

hrīṁ hrīṁ huṁ somāya svāhā

Mars

ॐ मेषािधरूढं िद्वभुजं शिक्तचापधरं मुदा।


रक्तवणर्ं महातेजं तेजिस्वनां समाकुलं॥
रक्तवस्त्रपिरधानाम् नानालङ्कारसंयुतम् ।
रक्ताञ्गं धरणीपुत्रं रक्तमाल्यानुलेपनं॥
हस्ते वराहदशनं पृष्ठे तूणसमिन्वतम् ।
कटाक्षाद् भीितजनकं महामोहप्रदं महत्॥
महाचापधरं देवं महोग्रमूग्रिवग्रहम् ।
स्कन्धािददैवं सूयास्यं
र् िक्षितप्रत्यिधदैवतं॥
om meṣādhirūḍhaṁ dvibhujaṁ śakticāpadharaṁ mudā |
raktavarṇaṁ mahātejaṁ tejasvināṁ samākulaṁ ||
raktavastraparidhānām nānālaṅkārasaṁyutam |
raktāñgaṁ dharaṇīputraṁ raktamālyānulepanaṁ ||
haste varāhadaśanaṁ pṛṣṭhe tūṇasamanvitam |
kaṭākṣād bhītijanakaṁ mahāmohapradaṁ mahat ||
mahācāpadharaṁ devaṁ mahogramūgravigraham |
skandhādidaivaṁ sūryāsyaṁ kṣitipratyadhidaivataṁ ||
ह्रीं ॐ ऐं कुजाय स्वाहा

hrīṁ om aiṁ kujāya svāhā

Mercury

ॐ सुतप्तस्वणाभतनु र् ं रोमरािजिवरािजतम् ।
िद्वभुजं स्वनदण्डे
र् व शरच्चन्द्रिनभाननं॥
चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् ।
स्वणयञ्ग्योपबीतञ्च
र् पीतबस्त्रयुगाबृतं॥
अित्रगोत्रसमुत्पन्नं वैश्यजाितं महाबलम् ।
मागधं मिहमापूणर्ं िद्वनेत्रं िद्वभुजं शुभं॥
नारायणिधदैवञ्च िवष्णुप्रत्यिधदैवतम् ।
िचन्तयेत् सोमतनयं सवािर् भष्टफलप्रदं॥

om sutaptasvarṇābhatanuṁ romarājivirājitam |
dvibhujaṁ svarnadaṇḍeva śaraccandranibhānanaṁ ||
caraṇe ratnamañjīraṁ kumāraṁ śubhalakṣaṇam |
svarṇayañgyopabītañca pītabastrayugābṛtaṁ ||
atrigotrasamutpannaṁ vaiśyajātiṁ mahābalam |
māgadhaṁ mahimāpūrṇaṁ dvinetraṁ dvibhujaṁ śubhaṁ ||
nārāyaṇadhidaivañca viṣṇupratyadhidaivatam |
cintayet somatanayaṁ sarvābhiṣṭaphalapradaṁ ||
ॐ क्लीं ॐ बुधाय स्वाहा

om klīṁ om budhāya svāhā

Jupiter
ॐ कनकरुिचरगोरं चारुमूितर्ं प्रसन्नं
िद्वभुजमिप सरजौ संदधानं सुरज्य े म् ।
वसनयुगदधानं पीतवस्त्रं सुभद्रं
सुरवरनरपुज्यमिञ्गरोगोत्रयुक्तम् ।
िद्वजबरकुलजातं िसन्धुदेशप्रिसद्धं
ित्रजगित गणश्रेस्ठश्चािधदैवं तदीयम् ।
सकलिगिरिनहन्ता इन्द्रः प्रत्यिधदैवं
ग्रहगणगुरुनाथं तं भजेऽिभष्टिसद्धौ।

om kanakaruciragouraṁ cārumūrtiṁ prasannaṁ


dvibhujamapi sarajau saṁdadhānaṁ surejyam |
vasanayugadadhānaṁ pītavastraṁ subhadraṁ
suravaranarapujyamañgirogotrayuktam |
dvijabarakulajātaṁ sindhudeśaprasiddhaṁ
trijagati gaṇaśresṭhaścādhidaivaṁ tadīyam |
sakalagirinihantā indraḥ pratyadhidaivaṁ
grahagaṇagurunāthaṁ taṁ bhaje’bhiṣṭasiddhau |
रं यं ह्रीं ऐं गुरवे नमः

raṁ yaṁ hrīṁ aiṁ gurave namaḥ


Venus

ॐ शुक्लाम्बरं-शुक्लरुिचं सुदीप्तम् ।
तुषारकुन्देन्दुद्यिु तं चतुभुज
र् ं॥
इन्द्रािधदैवं शचीप्रत्यिधदैवम् ।
वेदाथिर् वञ्गं च किवं कवीनां॥
भृगुगोत्रयुक्तं िद्वजजाितमात्रम् ।
िदतीन्द्रपूज्यं खलु शुिद्धशान्तं॥
सवाथ र् िर् सिद्धप्रदमेव काव्यम् ।
भजेऽप्यहं भोजकतोद्भवं भृगुं॥

om śuklāmbaraṁ-śuklaruciṁ sudīptam |
tuṣārakundendudyutiṁ caturbhujaṁ ||
indrādhidaivaṁ śacīpratyadhidaivam |
vedārthaviñgaṁ ca kaviṁ kavīnāṁ ||
bhṛgugotrayuktaṁ dvijajātimātram |
ditīndrapūjyaṁ khalu śuddhiśāntaṁ ||
sarvārthasiddhipradameva kāvyam |
bhaje’pyahaṁ bhojakatodbhavaṁ bhṛguṁ ||
हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा
huṁ huṁ śrīṁ śrīṁ naṁ raṁ śukrāya
svāhā

Saturn

ॐ सोिरं गृध्रगताितकृष्णवपुषं कालािग्नवत् सङ्कुलम् ।


संयुक्तं भुजपल्लवैरुपलजस्तम्भैश्चतुिभर् ः समैः॥
भीमं चोग्रमहाबलाितवपुषं बाधागणैः संयुतम् ।
गोत्रं काश्यपजं सुराष्ट्रिवभवं कालािग्नदैवं शिनं ॥
वस्त्रैः कृष्णमयुत
र् ं तनुबरं तं सूयसू
र् wनुं भजे॥

om souriṁ gṛdhragatātikṛṣṇavapuṣaṁ kālāgnivat saṅkulam |


saṁyuktaṁ bhujapallavairupalajastambhaiścaturbhiḥ samaiḥ ||
bhīmaṁ cogramahābalātivapuṣaṁ bādhāgaṇaiḥ saṁyutam |
gotraṁ kāśyapajaṁ surāṣṭravibhavaṁ kālāgnidaivaṁ śaniṁ ||
vastraiḥ kṛṣṇamaīryutaṁ tanubaraṁ taṁ sūryasūnuṁ bhaje ||
ह्रीं क्लीम् शनैश्चराय नमः
hrīṁ klīm śanaiścarāya namaḥ

Rahu

ॐ मिहषस्थं कृष्णं वदनमयिवभुं कणनासा र् िक्षमात्रम् ।


कारालास्यं भीमं गदिवभबयुतं श्यामवणर्ं महोग्रं॥
पैठीनं गोत्रयुक्तं रिवशशीदमनं चािधदैवं यमोऽिप।
सपप्रत्य
र् िधदैवं मलयिगिरभवं तं तमसं नमािम॥

om mahiṣasthaṁ kṛṣṇaṁ vadanamayavibhuṁ karṇanāsākṣimātram |


kārālāsyaṁ bhīmaṁ gadavibhabayutaṁ śyāmavarṇaṁ mahograṁ ||
paiṭhīnaṁ gotrayuktaṁ raviśaśīdamanaṁ cādhidaivaṁ yamo’pi |
sarpapratyadhidaivaṁ malayagiribhavaṁ taṁ tamasaṁ namāmi ||
बं ऐं बं बं क्लीं बं तमसे स्वाहा

baṁ aiṁ baṁ baṁ klīṁ baṁ tamase


svāhā
Ketu

ॐ महोग्रं धूमाभं करचरणयुतं िछन्नशीषर्ं सुदीप्तम् ।


हस्ते वाणं कृपाणं ित्रिशखशिशधृतं वेदहस्तं प्रसन्नं॥
ब्रह्मा तस्यािधदैवं सकलगदयुतं सपप्रत्य
र् िधदैवं ध्यायेत्।
केतुं िवशालं सकलसुरनरे शािन्तदं पुिष्टदञ्च॥

om mahograṁ dhūmābhaṁ karacaraṇayutaṁ chinnaśīrṣaṁ sudīptam |


haste vāṇaṁ kṛpāṇaṁ triśikhaśaśidhṛtaṁ vedahastaṁ prasannaṁ ||
brahmā tasyādhidaivaṁ sakalagadayutaṁ sarpapratyadhidaivaṁ dhyāyet |
ketuṁ viśālaṁ sakalasuranare śāntidaṁ puṣṭidañca ||
श्रीं श्रीं आं बं रं लं केतवे स्वाहा

śrīṁ śrīṁ āṁ baṁ raṁ laṁ ketave svāhā

Notes
These graha mantras should be done under guidance of an able Jyotisa Guru. The mantras
of Ad and Pratyadi devata are standard mantra of the Veda.
It is interesting to note that the Sun and Jupiter are catuskona (square) with four bija each
while Saturn is an exception with two bija forming a rekha (line) like the Lakshman rekha
which should not be crossed else suffering is sure to follow. The Sun, Jupiter and Saturn
mantras end with नमः (namaḥ). The Adi devata is worshipped on the top and Pratyadi devata
is worshipped on the bottom
Also note that the remaining six planets are in two groups of three each – (a) Moon, Mars
and Mercury forming trikona (trine) and (b) Venus, Rahu and Ketu in satkona (hexangle
polygon). These mantras end with स्वाहा (svāhā). The Adi devata is worshipped on the left and
Pratyadi devata is worshipped on the right
Bear in mind that the adi and pratyadi devata are reversed in most cases as compared to
standard navagraha. This is used for reversing and ending karma

You might also like