You are on page 1of 4

Navagraha Stuti

ॐ गं गणपतये नमः
ब्रह्मा मुराररस्त्रिपुरान्तकारी भानुः शशी भूममसुतो बुधश्च।
गुरुश्च शुक्रः शमनराहुकेतवः सवे ग्रहाः शास्त्रन्त करा भवन्तु॥
om gaṁ gaṇapataye namaḥ
brahmā murāristripurāntakārī bhānuḥ śaśī bhūmisuto budhaśca |
guruśca śukraḥ śanirāhuketavaḥ sarve grahāḥ śānti karā bhavantu ||
Brahmā (the Creator), Murari (Visnu, the Sustainer), Tripurantakari (Siva, the slayer of the demon
Tripurasura), Bhanu (the Sun), Shashi (the Moon), Bhumisuta (Mars, the son of the Earth), Budha
(Mercury), Guru (Jupiter), Sukra (Venus), Shani (Saturn), Rāhu and Ketu, may all these grahas be
peaceful.

“May Brahma, Vishnu and Maheshvara along with the 9 planets bless us with peace.”

Personal Mantra Table


Sign 3º 20’ 6º 40’ 10º 13º 20’ 16º 40’ 20º 23º 20’ 26º 40’ 30º
Aries 1 2 3 4 5 6 7 8 9
Taurus 10 11 12 13 14 15 16 17 18
Gemini 19 20 21 22 23 24 25 26 27
Cancer 28 29 30 31 32 33 34 35 36
Leo 37 38 39 40 41 42 43 44 45
Virgo 46 47 48 49 50 51 52 53 54
Libra 55 56 57 58 59 60 61 62 63
Scorpio 64 65 66 67 68 69 70 71 72
Sagittarius 73 74 75 76 77 78 79 80 81
Capricorn 82 83 84 85 86 87 88 89 90
Aquarius 91 92 93 94 95 96 97 98 99
Pisces 100 101 102 103 104 105 106 107 108

1. ॐ महीसुताय नमः
Om mahīsutāya namaḥ
Salutations to the son of the earth. This first name brings forth the intimate connection of
Mars with Mahī, the earth and the earth element. Mars, the indicator of the Shakti or vital
force, is said to be born (Suta) of the earth. This clearly points to the base Chakra, which is
the place of the earth element in the body. From here the Kuṇḍalinī energy rises when she
awakens. Mars is exalted in the cardinal earth sign, Capricorn.
2. ॐ महाभागाय नमः
Om mahābhāgāya namaḥ
The most fortunate one. Mahā is a prefix meaning great. Mars has many names starting with
Mahā. One whose Shakti has awakened is possessed of Bhaga or majesty. Derived from
Bhaga, Bhāga indicates inheritance, in the sense of the one who has received great fortune.
Mars indicates those with much vitality, such as kings and warriors, who often possess great
wealth and power. In ancient times, these people were often addressed as Mahābhāga.

3. om maṅgalāya namaḥ
4. om maṅgalapradāya namaḥ
5. om mahāvīrāya namaḥ
6. om mahāśūrāya namaḥ
7. om mahābalaparākramāya namaḥ
8. om mahāraudrāya namaḥ
9. om mahābhadrāya namaḥ
10. om mānanīyāya namaḥ
11. om dayākarāya namaḥ
12. om mānadāya namaḥ
13. om aparvaṇāya namaḥ
14. om krūrāya namaḥ
15. om tāpatrayavivarjitāya namaḥ
16. om supratīpāya namaḥ
17. om sutāmrākṣāya namaḥ
18. om subrahmaṇyāya namaḥ
19. om sukhapradāya namaḥ
20. om vakrastambhādigamanāya namaḥ
21. om vareṇyāya namaḥ
22. om varadāya namaḥ
23. om sukhine namaḥ
24. om vīrabhadrāya namaḥ
25. om virūpākṣāya namaḥ
26. om vidūrasthāya namaḥ
27. om vibhāvasave namaḥ
28. om nakṣatracakrasaṁcāriṇe namaḥ
29. om kṣatrapāya namaḥ
30. om kṣātravarjitāya namaḥ
31. om kṣayavṛddhivinirmuktāya namaḥ
32. om kṣamāyuktāya namaḥ
33. om vicakṣaṇāya namaḥ
34. om akṣīṇaphaladāya namaḥ
35. om caturvargaphalapradāya namaḥ
36. om vītarāgāya namaḥ
37. om vītabhayāya namaḥ
38. om vijvarāya namaḥ
39. om viśvakāraṇāya namaḥ
40. om nakṣatrarāśisaṁcārāya namaḥ
41. om nānābhayanikṛntanāya namaḥ
42. om vandārujanabāndhavāya namaḥ
43. om vakrākuñcitamūrdhajāya namaḥ
44. om kamanīyāya namaḥ
45. om dayāsārāya namaḥ
46. om kanatkanakabhūṣaṇāya namaḥ
47. om bhayaghnāya namaḥ
48. om bhavyaphaladāya namaḥ
49. om bhaktābhayavarapradāya namaḥ
50. om śatruhantre namaḥ
51. om śamopetāya namaḥ
52. om śaraṇāgatapoṣaṇāya namaḥ
53. om sāhasine namaḥ
54. om sadguṇādhyakṣāya namaḥ
55. om sādhave namaḥ
56. om samaradurjayāya namaḥ
57. om duṣṭadūrāya namaḥ
58. om śiṣṭapūjyāya namaḥ
59. om sarvakaṣṭanivārakāya namaḥ
60. om duśceṣṭāvārakāya namaḥ
61. om duḥkhabhañjanāya namaḥ
62. om durdharāya namaḥ
63. om haraye namaḥ
64. om duḥsvapnahantre namaḥ
65. om durdharṣāya namaḥ
66. om duṣṭagarvavimocanāya namaḥ
67. om bharadvājakulodbhūtāya namaḥ
68. om bhūsutāya namaḥ
69. om bhavyabhūṣaṇāya namaḥ
70. om raktāmbarāya namaḥ
71. om raktavapuṣe namaḥ
72. om bhaktapālanatatparāya namaḥ
73. om caturbhujāya namaḥ
74. om gadādhāriṇe namaḥ
75. om meṣavāhāya namaḥ
76. om mitāśanāya namaḥ
77. om śaktiśūladharāya namaḥ
78. om śaktāya namaḥ
79. om śastravidyāviśāradāya namaḥ
80. om tārkikāya namaḥ
81. om tāmasādhārāya namaḥ
82. om tapasvine namaḥ
83. om tāmralocanāya namaḥ
84. om taptakāñcanasaṁkāśāya namaḥo
85. om raktakiñjilkasannibhāya namaḥ
86. om gotrā'dhidevāya namaḥ
87. om gomadhyacarāya namaḥ
88. om guṇavibhūṣaṇāya namaḥ
89. om asṛje namaḥ
90. om aṅgārakāya namaḥ
91. om avantīdeśādhīśāya namaḥ
92. om janārdanāya namaḥ
93. om sūryayāmyapradeśasthāya namaḥ
94. om yune namaḥ
95. om yāmyaharinmukhāya namaḥ
96. om trikoṇamaṇḍalagatāya namaḥ
97. om tridaśādhipasannutāya namaḥ
98. om śucaye namaḥ
99. om śucikarāya namaḥ
100. om śūrāya namaḥ
101. om śucivaśyāya namaḥ
102. om śubhāvahāya namaḥ
103. om meṣavṛścikarāśīśāya namaḥ
104. om medhāvine namaḥ
105. om mitabhāṣaṇāya namaḥ
106. om sukhapradāya namaḥ
107. om surūpākṣāya namaḥ
108. om sarvābhīṣṭaphalapradāya namaḥ

You might also like