You are on page 1of 2

SRI RUDRAM LAGHUNYASAM.

Om athāt mānagṃ śhivāt mānag śrī rudra rūpaṃ dhiāyete ||


śuddhas phaṭika saṅkāśhaṃ, trine traṃ pancha váktrakam |
gaṅgā dharaṃ daśhabhujaṃ, sarvā bharaṇa bhūṣhitam ||
nīlagrīvaṃ śhaśhāṅ kāṅkaṃ, nāga iaṅgño pavītinam |
viāghra charmo tarīyaṃ cha, vareṇiam abhaya pradam ||
kamaṇḍal-vakṣha sūtrāṇāṃ, dhāriṇaṃ śhūla pāṇinam |
jualantaṃ piṅgaḷa jaṭām, śikhā muddiota dhāriṇam ||
vṛiṣha skandha samārūḍham, umā dehārtha dhāriṇam |
amṛitenā plutaṃ śhāntaṃ, divia bhoga saman vitam ||
digde vatā samā yuktaṃ, surāsura namas kṛutam |
nitiaṃ chaśhā śhuataṃ śuddhaṃ, dhruva-makṣara-maviayam |
sarva viāpina-mīśhānaṃ, rudraṃ vai viśhva rūpiṇam |
evaṃ dhātuā dijaḥ sam yiake, tato yaya namā rabhete ||
athāto rudra snānār chanā bhiṣeka vidhiṃ viaákiā siāmaḥa | ādita eva tīrthe snātuā, udetia chuquiḥi,
prayato brahmachārī śuklavāsā devā bhimukhaḥ sthituā, ātmani devatāḥ sthāpayeete ||

Om.. prajanaye bramha thishtathu Que Brahma este en toda la creation


paadayor vishnus thishtathu Permite que Vishnu este en mis pies
hasthayor haras thishtathu Permite que Hara este en mis manos
baahor indras thishtathu Permite que Indra este en mis hombros
jatare agnis thishtathu Permite que el Dios del Fuego esten en mi estomago
hridaye shivas thishtathu Permite que el Sr. Shiva este en mis corazon
kante vasavas thishtanthu Permite que Vasus este en mi cuello
vakre sarasvati thishtathu Permite que la Diosa Sarawathi este en mi boca
nasikayor vaayus thishtathu Permite queel Dios del viento este en mi naris
-nayanayos chandra dityou thishtethaam Permite que el Sol y la Luna esten en mis ojos
karnayo rashmino thishtethaam Permite que los devas Aswini esten en mis oidos
lalaate rudraas thishtanthu Permite que Rudras este en mi frente
moorgyan vidyaas thistanthu Permite que Adhityas este en la parte frontal de mi cabeza
shirashi mahadevas thishtathu Permite que Mahadeva este en el centro de mi cabeza
shikhaaya vamadevas thishtathu Permite que Vamadeva este en mi copete
prishte pinaki thishtathu Permite que Pinaki este detrás de mi cabeza
urata shooli thishtathu Permite que Sooli este al frente de mi cabeza
-paashvayo shiva shankarou thishtethaam Permite que Paravathi y Shiva esten a mi izq. y a mi derch.
sarvato vaayush thishtathu Permiteme ser rodeadd por el aire epor todas partes
-tato bahis sarvatogne juaala maala pari vritas Luego del aire permite que sea rodeado por llamas
thishtanthu
-sarve shrangeshu sarvaa devataa yata staanam Y permite que todos estas deidades esten en los
thishtantu, maaghum rakshanthu organos respectivos y que me protejan
Agnirmé vāchis śritaḥa | vāg dhṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
vāyurmeé prāṇe śritaḥa | prāṇo hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
sūryoó me chakṣhuṣhi śritaḥa | chakṣhur-hṛidayee | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi|
chandramá me manási śritaḥa | mano hṛidaye | hṛidayaṃ mayi’ | ahamamṛiteé | amṛitaṃ brahmaṇi |
diśhó me śrotreé śritāḥa | śrotraguṃ hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmáṇi |
āpóme retasi śritāḥa | reto hṛidaye | hṛidayaṃ mayi’ | ahamamṛiteé | amṛitaṃ brahmaṇi |
pṛithivī me śharīre śritāaa | śharī’raguṃ hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
oṣhadhi vanaspatayó me lomásu śritāḥa | lománi hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
indró me baleé śritaḥa | balaguṃ hṛidaye | hṛidayaṃ mayi’ | ahamamṛiteé | amṛitaṃ brahmaṇi |
parjanió me mūrdris śritaḥaa | mūrdhā hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
īśhá nome maniau śritaḥa | manyure-hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
ātmā má ātmani śritaḥa | ātmā hṛidaye | hṛidayaṃ mayí | ahamamṛiteé | amṛitaṃ brahmaṇi |
punárma ātmā punarāyu rāgāáte | punáf prāṇaf punarākū’ta_māgāáte |
vaiśhvānaró raśmibhírvā vṛidhānaḥa | antastí ṣṭha tuamṛitásia gopāḥa ||
m45:50
asia śrī rudrā dhiāya praśhna mahāmantrasia| aghóra ṛiṣhiḥi anuṣṭup chandaḥa|
saṅkarṣhaṇa mūrti suarūpo yo sāvā ditiaf parama puruṣháḥ sa eṣha rudró devatā | namaḥ śhivāyeti bījam |
śhivatarāyeti śhaktiḥi | mahādevāyeti kīlakam | śrī sāmba sadāśhiva prasāda siddhiarthe jape viniyogaḥa ||

Oṃ agnihotrā atmane aṅguṣ ṭhābhiāṃ namaḥ | darśhapūrṇa māsā atmane tarjanībhyāṃ namaḥa |
chātur-māsiā atmane madhia mābhiāṃ namaḥ | nirūḍha paśhuban dhātmane anāmikā bhiāṃ namaḥ |
jiotiṣṭomā atmane kaniṣṭhikā bhiāṃ namaḥ | sarvakratuā atmane karatala kara pṛiṣṭhā bhiāṃ namaḥ ||
m55:40
Agnihotrā atmane hṛidayāya namaḥa | darśhapūrṇa māsā atmane śhirase suāhā |
chātur-māsiā atmane śikhāyei vaṣhaṭe | nirūḍha paśhubandhā atmane kavachāya hum |
jiotiṣṭomā atmane netrá trayāya vauṣhaṭe | sarvakratuā atmane astrāya phaṭe |
bhūrbhuvas suvaro miti digbandhaḥa ||
dhyānaṃ
āpātāḷa-nabhaḥ sthalānta-bhuvaná-brahmāṇḍa-māvisphurate-
jyotiḥ sphāṭika-liṅga-mauḷi-vilasat-pūrṇendu-vāntā mṛitaiḥi |
astokā pluta-meka-mīśha-maniśhaṃ rudrānu-vākān japanne
dhiāyedīp sita-siddhaye dhruva padaṃ vipro bhiṣhinche-chivam ||

Brahmāṇḍa viāpta dehā bhasita himaruchā bhāsamānā bhujaṅgeiḥi


Kaṇṭhe kālāḥ kapardāḥ kalita-śhaśhi kalā-śchaṇḍa kodaṇḍa hastāḥa |
Triakṣhā rudrāk ṣhamālāḥ prakaṭita vibhavāḥ śhāmbhavā mūrti bhedāḥa
Rudrāḥ śrīrudra sūkta-prakaṭita vibhavā naḥ prayac chantu soukhiam ||

Oṃ Gaṇānāám tuā gaṇapátiguṃ havāmahe kaviṃ ka’vīnāmu’pamaśhra’vastamam | jieṣṭharājaṃ brahmáṇāṃ


brahmaṇaspada ā náḥ śṛuṇvan nūtibhi’ssīda sādánam || mahāgaṇapataye namaḥa ||

Shaṃ cháme mayáś chame priyaṃ cháme nukāmáś cháme kāmás chame saumanasas cháme,
bhadraṃ cháme śreyáś chame vasiás chame yaśháś chame bhagáś chame dravíṇaṃ chame,
yantā cháme dhartā cháme ṣhemáś chame dhṛitíś chame viśhváṃ chame maháś chame,
saṃvic cháme ñātráṃ chame sūś cháme prasūś cháme sīráṃ chame,
layaś cháma ṛitaṃ cháme mṛitáṃ chame yakṣmaṃ chame námayac chame,
jīvātúś chame dīrghāyutuaṃ cháme namitraṃ chame bháyaṃ chame sugaṃ cháme śhayánaṃ chame sūṣhā
cháme sudináṃ chame || Oṃ śhāntiḥ śāhntiḥ śhānti’ḥi ||

You might also like