You are on page 1of 12

|| gaṇapati ātmārtha pūjā vidhim ||

Worship of Lord Ganapati for the home shrine

|| dīpa pūjām || Worship of the lamp (Light the Lamps)

|| guru prarthānam || Prayer to the Guru (Namaskara Mudra)


om śrī gurubhyo namaḥ hariḥ om ||

|| ācamanīyaṁ || Sipping water (3x)


om su̱m u̱khāya̱ svāhā̎ |
om e̱ka̱dantāya̱ svāhā̎ |
om ga̱ja̱-karṇa̍kāya̱ svāhā̎ ||

|| saṅkalpaḥ || Resolution to perform Puujaa (hold akShatas between hands and


offer to Lord with "kariShye")
om tat saṯ om | adya pūrvo̱kta evaṅguṇa-sakala̱ |
viśe̍ṣ e̍ṇa̍ vi̍ś iṣṭā̱yāṁ | asyāṁ śu̍bha-ti̱thau | om̱ śrī mahā̍-
ga̍ṇe̍ś va̍ra̍ prītya̱rthaṁ | om̱ śrī mahā̍ ga̍ṇa̍pa̍ti̍ udi̱ṣ ya |
om̱ śrī mahā̍ ga̍ṇa̍pa̍ti̍ pra̍s ā̍da̍ siddhya̱rthaṁ | ya̍thā
śa̱kti | dhyānā̍-vā̍ha̍nā̍di̱ |

gaṇapati pūjā̍ṁ kari̱ṣ ye ||


(sprinkle water on devotees)
apa upas-priśya

|| ātma pūjām || Worship of the Divine Self (Apply candana)


om ātmane namaḥ |
(namaskaara-mudra before heart)

|| kalaśa pūjām || Worship of the Sacred Water-pot (apply candana &


ku~Nkumam)
(dhenu mudra)
om amṛta̍ṁ bhava̱ntu ||

|| śuciḥ || Purification (ring bell and sprinkle water on all puujaa items and people)

|| dhyānam || Meditation on the Lord

|| gaṇapaty āvāhanam || Ganapati Invocation


om ga̱ṇānā̎ṁ tvā ga̱ṇapa̍ti gaṁ havāmahe
ka̱viṅ ka̍vī̱nā-mu̍pa̱m a-śra̍vastamam |
jye̱ṣ ṭha̱rāja̱ṁ brahma̍ṇāṁ brahmaṇaspata̱
ā na̍ḥ śṛ̱ṇvan-nū̱tibhi̍ḥ sīda̱ sāda̍nam ||
om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva ssuvaḥ |
(offer flowers / akShatas)
mahā-gaṇapatiṁ āvā̍haya̱m i | sthā̍paya̱m i ||

|| āsanam || Seat (offer flowers / akShatas)


om gaṁ gaṇapataye̱ nama̍ḥ | ratna-siṁhāsanaṁ
sama̍rpayā̱m i |

|| pādyam || Washing feet (offer a spoon of water)


om gaṁ gaṇapataye̱ nama̍ḥ | pāda̍yoḥ pā̱dyaṁ pā̱dyaṁ
sama̍rpayā̱m i |

|| arghyam || Washing Hands (offer a spoon of water)


om gaṁ gaṇapataye̱ nama̍ḥ | hasta̍yoḥ a̱rghyaṁ a̱rghyaṁ
sama̍rpayā̱m i |

|| ācamanīyam || Pure water for sipping (offer 3 spoons of water)


om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva̱ḥ suva̍ḥ |
ācamanīyaṁ sama̍rpayā̱m i |

|| madhuparkam || Sweet Drink (offer sweet drink or a spoon of water)

om gaṁ gaṇapataye̱ nama̍ḥ | madhu̍-pa̱rkaṁ


sama̍rpayā̱m i ||

|| snānam || (Bath (ring bell and pour milk or water over the Lord; or spinkle water
with a flower petal 3 times)

om gaṁ gaṇapataye̱ nama̍ḥ | gaṅgā-snānaṁ snā̍payā̱m i |


snā̍nā̍-na̍ntara̱m ācamanīyaṁ sama̍rpayā̱m i ||

(Additional bathing for special ocassions)


|| pañcāmṛtam || Five-Nectar Bath (Bath the Lord as for snaanam using
panchamrita - milk 1 cup, yogurt 1/2 c, honey 1/4 cup, ghee 1/4 cup sugar water 1/2 cup)
om gaṁ ganapataye̱ nama̍ḥ | pañcāmṛta̍ snā̱naṁ
snā̍payā̱m i ||
|| śuddhodaka snānam || Purifying bath (Bath the Lord as above with hot
water, to rinse clean)
om gaṁ ganapataye̱ nama̍ḥ | śuddhodaka̍-snā̱naṁ
snā̍payā̱m i ||

|| vastram || Clothes (offer rice akShatas)


om gaṁ gaṇapataye̱ nama̍ḥ | va̍s trārtha̱ṁ ma̱ṅga̱lākṣa̍tān
sama̍rpayā̱m i |
(or if you are offering clothes) va̱s traṁ sama̍rpayā̱m i |

|| upāvītam || Sacrificial Thread (offer akShatas)


om gaṁ gaṇapataye̱ nama̍ḥ | upā̍vītā̱rthaṁ
ma̱ṅga̱lākṣa̍tān sama̍rpayā̱m i |(or if you are offering sacred thread)
upā̍vī̱taṁ sama̍rpayā̱m i |

|| ābharanam || Gems / Jewlery (offer akShatas)


om gaṁ gaṇapataye̱ nama̍ḥ | ābha̱ranā̱rthaṁ
ma̱ṅga̱lākṣa̍tān sama̍rpayā̱m i |
(or if you are offering gems / jewelery) ā̱bhara̍naṁ sama̍rpayā̱m i |

|| candanam || Sandal-wood (anoint the Lord with sandal-wood paste)


om gaṁ gaṇapataye̱ nama̍ḥ | di̱vya pa̱rima̍ḻa ga̱ndhān
dhā̍rayā̱m i |
|| kuṅkumam || Red Powder (offer ku~Nkamam)
ga̱ndha̱-syopa̍ri ha̱ridrā̍-kuṅku̍m aṁ sama̍rpayā̱m i |
|| bhasmam || Sacred Ash (offer vibhuuti)
di̱vya pa̱rima̍ḻa vi̱bhū̍tiṁ sama̍rpayā̱m i |

|| akṣatān || Unbroken Rice (offer akShatas)


om gaṁ gaṇapataye̱ nama̍ḥ | ta̍dupa̱ri ma̱ñga̱lākṣa̍tān
sama̍rpayā̱m i |

|| puṣpam || Flowers (offer red flowers)


om gaṁ gaṇapataye̱ nama̍ḥ | nā̱na vi̍dha parimaḻa patra-
pu̱ṣ paṁ pū̍jayā̱m i |
|| puṣpamālām Flower garland (optional)||
om gaṁ gaṇapataye̱ nama̍ḥ | puṣpa-mā̱lām sama̍rpayā̱m i
|
|| gaṇapati śoḍaś-ārcanam || 16 Praises of Lord Ganapati
|| saṅkalpaḥ || Resolution to perform arcana (hold flowers / akShatas between
palms and offer with "kariShye"
asya śrī mahā gaṇapati ṣoḍaśanām-ārcanaṁ kariṣye |
(offer flowers / akShatas with "namaha")
om sumukhāya namaḥ | om eka-dantāya namaḥ |
om kapilāya namaḥ | om gaja-karṇakāya namaḥ |
om lambo-darāya namaḥ | om vikaṭāya namaḥ |
om vighna-rājāya namaḥ | om vinā-yakāya namaḥ |
om dhūmra-ketave namaḥ | om gaṇā-dhyakṣāya namaḥ |
om phāla-candrāya namaḥ | om gajā-nanāya namaḥ |
om vakratuṇḍāya namaḥ | om śūrpa-karṇāya |
om herambāya namaḥ | om skanda-pūrvajāya namaḥ |

(or)|| vighneśvara aṣṭottara-śata-nāmārcanam || 108 Praise of


Lord Ganapati
|| saṅ kalpaḥ || Resolution to perform arcana (hold flowers / akShatas between
palms and offer with "kariShye"
a̱dya pū̱rvo̍kta | evaṁ guṇa̱ viśe̍ṣ e̍ṇa̍ vi̍ś iṣṭā̱yāṁ | asyāṁ
śu̍bha-ti̱thau || om̱ śrī mahā̍ ga̍ṇe̍ś va̍ra̍ pra̍s ā̍da̍
siddhya̱rthaṁ | ya̍thā śa̱kti | mahā-gaṇapati śata-
nāmārcana̍m kari̱ṣ ye ||

(offer flowers /akShatas with "namaha")


om vināyakāya̱ namaḥ |
om vighna-rājāya namaḥ |
om gauri-putrāya namaḥ |
om gaṇe-śvarāya namaḥ |
om skandā-grajāya namaḥ |
om avyayāya namaḥ |
om pūtāya namaḥ |
om dakṣāya namaḥ |
om adhyakṣāya namaḥ |
om dvija-priyāya namaḥ || 10 ||
om agni-garvacchide namaḥ |
om idra-śrīpradāya namaḥ |
om vāṇī-pradāya namaḥ |
om avyayāya namaḥ |
om sarva-siddhi-pradāya namaḥ |
om sarva-tanayāya namaḥ |
om śarvarī-priyāya namaḥ |
om sarvāt-makāya namaḥ |
om sṛṣṭi-kartre namaḥ |
om devāya namaḥ || 20 ||
om anekār-citāya namaḥ |
om śivāya namaḥ |
om śuddhāya namaḥ |
om buddhi-priyāya namaḥ |
om śāntāya namaḥ |
om brahma-cāriṇe namaḥ |
om gajā-nanāya namaḥ |
om dvai-māturāya namaḥ |
om muni-stutāya namaḥ |
om bhakta-vighnavi-nāśanāya namaḥ || 30 ||
om ekadantāya namaḥ |
om catur-bāhave namaḥ |
om caturāya namaḥ |
om śakti-saṁyuktāya namaḥ |
om lambo-darāya namaḥ |
om śūrpa-karṇāya namaḥ |
om haraye namaḥ |
om brahma-viduttamāya namaḥ |
om kālāya namaḥ |
om graha-pataye namaḥ || 40 ||
om kāmine namaḥ |
om soma-sūryāgni-locanāya namaḥ |
om pāśāṅkuśa-dharāya namaḥ |
om caṇḍāya namaḥ |
om guṇā-tītāya namaḥ |
om nirañjanāya namaḥ |
om akal-maṣāya namaḥ |
om svayaṁ-siddhāya namaḥ |
om siddhār-cita-padāmbujāya namaḥ |
om bīja-pūra-phalāsaktāya namaḥ || 50 ||
om varadāya namaḥ |
om śāśvatāya namaḥ |
om kṛtine namaḥ |
om vidvat-priyāya namaḥ |
om vīta-bhayāya namaḥ |
om gadine namaḥ |
om cakriṇe namaḥ |
om ikṣucā-padhṛte namaḥ |
om śrīdāya namaḥ |
om ajāya namaḥ || 60 ||
om utpala-karāya namaḥ |
om śrīpataye namaḥ |
om stuti-harṣitāya namaḥ |
om kulā-dribhṛte namaḥ |
om jaṭilāya namaḥ |
om kali-kalmaṣa-nāśanāya namaḥ |
om candra-cūḍā-maṇaye namaḥ |
om kāntāya namaḥ |
om pāpa-hāriṇe namaḥ |
om samā-hitāya namaḥ || 70 ||
om āśritāya namaḥ |
om śrīkarāya namaḥ |
om saumyāya namaḥ |
om bhakta-vāñchita-dāyakāya namaḥ |
om śāntāya namaḥ |
om kaivalya-sukhadāya namaḥ |
om saccidā-nanda-vigrahāya namaḥ |
om jñānanine namaḥ |
om dayā-yutāya namaḥ |
om dāntāya namaḥ || 80 ||
om brahma-dveṣa-vivar-jitāya namaḥ |
om pramatta-daitya-bhayadāya namaḥ |
om śrīkaṇṭhāya namaḥ |
om vibhude-śvarāya namaḥ |
om rāmār-citāya namaḥ |
om vidhaye namaḥ |
om nāgarāja-yajño-pavītaye namaḥ |
om sthūla-kaṇṭhāya namaḥ |
om svayaṁ-kartre namaḥ |
om sāma-ghoṣa-priyāya namaḥ || 90 ||
om parasmai namaḥ |
om sthūla-tuṇḍāya namaḥ |
om agraṇye namaḥ |
om dhīrāya namaḥ |
om vāgīśāya namaḥ |
om siddhi-dāyakāya namaḥ |
om durvā-bilva-priyāya namaḥ |
om avyakta-mūrtaye namaḥ |
om adbhuta-mūrti-mate namaḥ |
om śailendra-tanu-jotsaṅga-khelanotsuka-mānasāya
namaḥ || 100 ||
om svalāvaṇya-sudhā-sārajita-manmatha-vigrahāya
namaḥ |
om samasta-jagadā-dhārāya namaḥ |
om māyine namaḥ |
om mūṣaka-vāhanāya namaḥ |
om hṛṣṭāya namaḥ |
om tuṣṭāya namaḥ |
om prasan-nātmane namaḥ || 108 ||
om sarva-siddhi-pradāyakāya namaḥ ||
om siddhi-vinā-yakāya namaḥ ||
om trimūrti-gaṇapataye namaḥ |
om buddhi-siddhi-sameta-śrī-vināyaka-svāmine namaḥ
om gaṁ gaṇapataye namaḥ |

|| dhūpam || Insence (ring bell and wave incese before the Lord in clock-wise
circles)
om gaṁ gaṇapataye̱ namaḥ | om bhūr bhuva̱ḥ suva̍ḥ |
dhū̱paṁ āghra̍payā̱m i | (stop ringing bell & offer a spoon water)
dhū̱pān-anta̍raṁ ā̱ca̱m anī̍yaṁ sama̍rpayā̱m i | (offer akShatas)
ma̱ṅgalākṣa̍tān sama̍rpayā̱m i |

|| dīpam || Ghee Lamp (ring bell and wave light in clock-wise circles before the
Lord)
om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva̱ḥ suva̍ḥ |
di̱vya maṅga̍la-dī̱paṁ sanda̍rśayā̱m i | (stop ringing bell & offer a
spoon of water)
dī̱pān-anta̍raṁ ā̱ca̱m anī̍yaṁ sama̍rpayā̱m i | (offer akShatas)
ma̱ṅgalākṣa̍tān sama̍rpayā̱m i ||

|| mahā-naivedyam || Food offering


|| naivedya śuddhim || Purification of food (ring bell & with a spoon of
water circle food three times in clock-wise circles)
om bhūr bhuva̱ḥ suva̍ḥ | om tat sa̍vi̱tur vare̎ṇya̱ṁ bhargo̍
de̱vasya̍ dhīmahi | dhīyo̱ yo na̍ḥ praco̱dayā̎t ||
(ring bell loud and sprinkle food)

|| amṛtam || Turning food to Nectar (show dhenu mudra)


om amṛ̍tam bhavantu ||

|| pañca prāṇārpanam || Offering of the Five Vital Breaths of the Food


(Ring Bell. hold a flower or akShatas in mR^igi mudra and waft the Praanaas of the food toward
the Lord 6 times with "swaahaa")
om prā̱ṇāya̱ svāhā̎ |
om a̱pā̱nāya̱ svāhā̎ |
om vyā̱nāya̱ svāhā̎ |
om u̱dā̱nāya̱ svāhā̎ |
om sa̱m ā̱nāya̱ svāhā̎ |
om brahma̍ṇe̱ svāhā̎ ||
(keep ringing bell)
(offer flowers / akShatas at the Lord's feet)
om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva̱ḥ suva̍ḥ |
nānā̍ vi̱dha mahā̍-naive̱dyaṁ nive̍dayā̱m i |

|| panīyaṁ || Water (offer a spoon of water 5 times with "samarpayaami")


ma̱dhye ma̱dhye a̱m ṛta̍-panīyam sama̍rpayā̱m i |

|| tāmbūlam || Betel Nut, and digestive spices


(betel nut, betel leaf, camphor, cloves, and cardamom)
om gaṁ gaṇapataye̱ nama̍ḥ | tambūlaṁ nive̍dayā̱m i ||

|| kapūra nīrājjanam || Camphor Light (Ring bell and wave light before the
Lord in clock-wise circles)
om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva̱ḥ suva̍ḥ |
ka̱rpūra̍ nī̱rāja̍naṁ sanda̍rśayā̱m i || (stop ringing bell and with a spoon
of water circle the light three times with the following mantra.)
ra̱kṣa ra̍kṣāṁ dhā̍rayā̱m i ||
(Now waft the light toward the Lord three times. Then recieve the aarati before offering it to all
attending the puujaa)

|| mantra puṣpāñjalim || Prayer with Flowers (hold flowers in namaskaara


mudra in front of heart, keep your prayers in mind.)
om gaṁ gaṇapataye̱ nama̍ḥ | om bhūr bhuva̱ḥ suva̍ḥ |
(offer flowers)
ve̱dokta̍ ma̱ntra pu̱ṣ pāñja̍liṁ sama̍rpayā̱m i ||

|| dakṣiṇam || Offering Money


(offer money)
om gaṁ gaṇapataye̱ nama̍ḥ | su̱varṇa̍-pu̱ṣ pa da̱kṣi̍ṇaṁ
sama̍rpayā̱m i |

|| pradakṣiṇā namaskārān || Circumambulation / Prostration (stand and


hold namaskaara mudra. Circle altar 3 times or turn around to right 3 time.
(Prostrate)
om gaṁ gaṇapataye̱ nama̍ḥ | aneka koṭi pra̱dakṣi̍ṇā-
namaskārān sama̍rpayā̱m i ||
(offer flowers / akShatas)

|| udvāsanam || Dispersing the Lord from the image


om ga̱ṇānā̎ṁ tvā ga̱ṇapa̍ti gaṁ havāmahe
ka̱viṅ ka̍vī̱nā-mu̍pa̱m a-śra̍vastamam |
jye̱ṣ ṭha̱rāja̱ṁ brahma̍ṇāṁ brahmaṇaspata̱
ā na̍ḥ śṛ̱ṇvan-nū̱tibhi̍ḥ sīda̱ sāda̍nam ||

om gaṁ gaṇapataye̱ nama̍ḥ | om būr bhuvaḥ suvaḥ ||


mahā-gaṇapatiṁ | ya̍thā-sthā̱naṁ prati-ṣṭhā̍payā̱m i |
(take flower from the Lord's feet and smell. Then place to the heart)
śo̍bhanārthe̱ kṣemāya punarā-gama̍nāya̱ ca ||

|| kṣamarpanam || Appologies (namaskaara mudra)


mantra-hīnaṁ kriyā-hīnaṁ bhakti-hīnaṁ gaṇeśvara |
yat pūjitaṁ mayā deva pari-pūrṇaṁ tadastu te ||

|| āśīrvādam || Blessings (distribute vibhuti, water, and then other prasaadam)


mahā gaṇapati prasāda siddhyarthaṁ ||

|| śānti pāṭha || Prayer for Peace


om sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vīrya̍ṁ
karavāvahai | te̱ja̱s vi nā̱vadhī̍tamastu̱ | mā vidviṣā̱vahai̎
||
om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

You might also like