You are on page 1of 3

॥ ल-कामाद-सूाण ॥

भगवः

1 ॥ सू-पाठः ॥
अथ ल-कामाद-सूाण यायायामः । जीवसूाणुनाम् अनुमेषु परमेया वकारा
जीवा-परपराया+अवयम् । जवाेः संामस् तय परमं कारणम् । ताद् अजायत
जीवसूाणुनां यूढकरणम् । RecA-नाम जीवकायाणु-कुलं जीवसूाणुनां यूढकरणं
कराेित । मुयशाे ऽनजीवसूाणुनाम् । अनजीवसूाणु-मथुनयाेर् मैथुनात् । इदम्
एव जतूनां मैथुनय रहयम् ॥

अनाभकानाम् नाभकानां च+ अनजीवसूाणुनाम् मैथुनं नैमका या ।


नाभकानाम् मैथुनं िनपता या । यूढकरण-भावात् । ताद् अजायत लािन
। नाभकेषु बशाे ले े । केचद् बलािन दशयत । ाकूिन यु-कामपण
राेमकाेकाश् चेय् उदाहरणािन । एतेषु ल-काेानाम् परमाण-भेदाे बशाे नात ।
लथताै ल-काेयाेर् परमाण-भेदः सदैवाेदेित (सदैव उदेित) । महराे ल-
काेः ीित (ी+इित) । सा बशस् ितित । कनीयः पुमान् इित । स बशाे
गछित । लकाेानां िनमाणय दांश-भेदाज् जायते लयाेः संामः । कं त
परपरा-सतयै वपरतयाेर् ल-काेयाेर् अाकषणः संगमनं संयाेगश् च+अवयम् ।
एत मूल-कारणं कामय । दांश-संामाे ऽकषणश् च याेः ितायाेः सेलनाद्
याेर् एकः पूण वजयं नापनाेित । ताज् जायते ऽनता पधा लयाेः ॥

बकाे-जतषु लकाेा अयेयः काेेयाे भाः संवृताः । ताद् ववा उपथाः


। उदाहरणाय् अाेषधीषु पशषु च । तेषु वपरतानां लकाेानां सेलनाय ववधा
उपथ-लणाय् अवतत । शेपाे याेिनः पुपञ् चेय् उदाहरणािन । पशषु िवधा
मैथुन-यवथा । धृ-तम् बपी-तम् एकपी-तम् वा । बपी-तम् वधम् ।
मेण बपयः साे बपयाे वा । पृदड-पशषु ायेण २५ जीवसूचनाः भवय्
एकपी-तम् । Gibbons, orangutans, gorillas, chimpanzees and

1
bonobos ते सवे नृबधवः । अप-नृबधुव् एकपीतम् बशः कृितमत् । अयेषु
नृबधुषु बपी-तं च धृ-तं च सामायम् । मानवेषु च । ायेनेयं नृबधुनाम्
मूल-थितः । ी-बलाकाराे र-नृबधुनाम् एकाे मैथुनाेपायः । र-नृबधुनां वृष-
जाितर् वधा । नेमवतश् च+अनेमवतः । नेमवत उा धुिनमतश् च परपरं
युयते च । अनेमवतः शाताः छनम् मैथुनं कुवत च । भूररे ताः पुमान् िनयम्
बन् मैथुनावकाशान् मृगयते । वाडानां िनषेकाय ी स-जीवसूचना-धारणम् पुषम्
तीछय् अयान् िनराकराेित च । ताद् बवधाः पधाश् च दशनािन च ॥

मनुयाणाम् ायेण सहजा यवथा धृ-तं च मेण बपी-तं च साे बपी-तं


च । ल धक-वनगाेचरावथायां ते सवे ऽवतत । कं त मनुयानाम् उपवासतायां थतेः
भूयास् ते सवे वैका अभवन् । कात्? ीयः परपरम् पुषाणां नैकात्
संामात् । इदं कारणं एकपी-तय+अावयकता वायाेपवासत-जीवनाय । कं त
मानवानां नेतृवम् ितभा साहसं च नृयाद् उदयत । अतः ीिनयान-भेदाे नृणां
वाभावकः । तय वराेधात् उपवम् विततं शाेित । परं त शायै वायाेपवासत-
जीवनाय च सवेयाे पुषेयाे यूनाितयूनम् एक-पया सह ववाहम् अवयम् । ीषु
याभचारणी-तम् ूणहया +अधपुषानुधावनं चेयाद वृीनां चाेदनात् पुष-
वषादाेऽप वधते । अाधुिनकता नूतन-कृिम-मानव-समाजय िनमाणं वा तािन सवाण
चाेदत । अतः ायेण + अाधुिनकताः पाैर-संकृतेः िताम् ितधते । यददम् तवं
तह मनुयाणाम् अाधुिनक-पाैर-संकृितश् चरायुर् नात ॥

नमः साेमाायां नमः जापतये ॥

2
2 ॥ िनघठ ः ॥
जीवसूाणुः nucleic acid molecule
अनजीवसूाणुः DNA
जीवकायाणुः protein
यूढकरणम् recombination
यूढकरण-भावः meiosis
अनाभकः bacteria
नाभकः archaea
नाभकः eukaryotes
ाकु fungus
यु-कामपन् plasmodial slime mold
कामपन् amoebozoan
राेमकाेकः ciliate
लकाेः gamete
दाषः investment
ब-काे-जतः multicellular organism
जीवसूचना gene
नृबधुः ape
अप-नृबधुः gibbon
र-नृबधुः orangutan
नृयम् testosterone

You might also like