You are on page 1of 1

अदद्वैतववाददे ससुरदेश्वरवाचवारर्यप्रभभृतततभभिः वदेदवातनततभभिः आभवासववादभिः अङङ्गीकभृतभिः इतत सवरभिः तत्त्वजद्वैभिः अभ्रसुपगम्रतदे। तन्नरदे जगतत् तथवा

जङ्गीववात्मवा ब्रह्मणभिः आभवासरूपवात्मकक, तथवा च तक तमथ्रवाभवासक, न पररतचच्छिन्नरूपक न ववा प्रतततबिम्बिरूपक भवतभिः। तथवातह, जगतत्
ब्रह्मणभिः तमथ्रवाभवास इत्रङङ्गीकवारभिः। अतसमनत् ववाददे अतवदवा रवतनकवा इव ब्रह्मप्रपञ्चरयोभर्भेददं कल्परतत। रदवा ब्रह्म एतदवतनकवादवारवा
दृश्रतदे तदवा नवानवारूपतवतशिष्टजगतदववावभवासतदे। एषवा अतवदवा नङ्गीरूपवाऽतप सवसरद्वैव रूपदं नवाम च ब्रह्मतण कल्परतत। परनतसु
आधवारभभूतदं ब्रह्म तवनवा न जगतत्, नद्वैव च तदभूपदं नवाम च ब्रह्मतण कल्पतरतसुदं प्रभवतत, अतवदवारवाभिः असदभूपत्ववातत्। प्रथमतभिः उदतभू भिः
अरमवाभवासभिः तदननतरवानत् आभवासवानत् सभृजतत।एवमतवदवाकभृतभिः आभवासभिः जगतसतदनतरसभृतष्टप्रतक्रिरवारवामनसुवतर्यतदे, तकनतसु
एतदेऽननतरवा आभवासवाभिः तत्पभूवर्यपभूववार्यभवासदेभ्रभिः एव प्रवाणतनत। एषभिः प्रवाथतमकभिः आभवासभिः ईश्वरवाख्रभिः अनदेकदे षवामननतरवाभवासवानवादं
तमथ्रवारूपवाणवादं तनरनतरदं कवारणदं भवतत। प्रथमवाभवाससर मवारवादवारवा तदननतररूप आभवासभिः तहरण्रगभर्यभिः। एष एव जगदभूपभिः परमवात्मवा।
असरद्वैव तहरण्रगभर्यसर समतष्टबिसुतद्धिरूपसर अतवदवारवामवाभवासयो जङ्गीव इतत कथ्रतदे। एवञ्च आभवासपरम्परवारवामत् अतनतमभिः अतसमनत्
जगतत तमथ्रवाभवासरूपयो मरुजलवातदक आभवासभिः।
एवमङङ्गीकभृतदे सवर्यमतप जगतत् तचदवात्मनभिः आभवासरूपमत्। तथवातह, ईश्वरभिः अतवदवादवारवा तचदवात्मकभिः आभवासभिः। जङ्गीवभिः बिसुतद्धिदवारवा
ईश्वरसरद्वैववाभवासभिः। तवरवाटत् मवारवादवारवा ईश्वरसरद्वैव आभवासभिः।तदेन सवर्भेऽतप तवषरवाभिः कवारर्यकवारणभदेदवातश्चदवात्मनभिः आभवासरूपवा इत्रदेवदं
सदंप्रदवारदे आभवासववादयोऽरमत् अनसुमतभिः।

You might also like