You are on page 1of 7

ऊँ

संस्कृ तभारती (उ�रतिमळ्नाडु )


प�ाचार�ारा संस्कृ तम्
परीक्षा – िशक्षा
कालाविधः - होरा�यम् अङ्काः – १००
आषाढः – दुमुर्खसंवत्सरः ५११७ जूलै - २०१६

॥ सतां िह सन्देहपदेषु वस्तुषु �माणमन्तः करण�वृ�यः ॥

नाम ______________________________
(Please write your full name in English as it should
appear in the certificate.)
Expansion of Initials : _______________________________
परीक्षाके न्�स्य नाम _______________________
�देशस्य नाम ___________________________
प�ीकरणसङ्ख्या _______________________

Note:- Answers to the questions of part 2 alone are to be written in the pages provided at the
end.
�றிப்� :- இரண்டாம் ப�தியில் உள்ள் ேகள்விக�க்� மட்�ம் கைடசியில்
ெகா�க்கப்பட்�ள்ள பக்கங்களில் பதில் எ�த�ம்.

1
�थमो भागः

I. (अ) अधः द�ानां कृ दन्तानाम् इतरवचन�यं िलखत । (५)


एकवचनम् ि�वचनम् ब�वचनम्
१. .......... खादन्तौ ..............
२ . पतत् ........... ..............
३. ............. ��णत्यौ ..............
४. ............. .............. जानि�:
५............... िलखतो: ..............

(आ) उिचतं शतृ-�त्ययान्तं पदं िचत्वा �र�स्थाने िलखत । (षण्णाम्) (६)


१. ............. मयूरं अवलोक्य सपार्ः पलाियतवन्त : । (नृत्यन्, नृत्यन्तम् , नृत्यन्त:)
२. जलबन्धात् जलं .................. अिस्त । (िनगर्च्छत:, िनगर्च्छित, िनगर्च्छत्)
३. ............ कमर्करीणां दशर्नेन यजमान: कु िपत:।(जल्पन्ती:,जल्पन्तीनां, जल्पन्त्या:)
४. ..................... बालके षु गोिवन्द: चतुर: । (पठत्सु, पठत्षु , पठ�: )
५. �ोकं .................मिहलायै पा�रतोिषकं ददातु । ( स्मरन्ती, स्मरन्त्यै, स्मरन्तीः)
६. भगव�ीतां ..................भ�े न आनन्द: अनुभूतः।( शृण्वता ,शृणुता,शृण्वते )
७. वेगेन ............ यानात् मम भीितः।(आगच्छत् , आगच्छन्, आगच्छत:)

(इ) उिचतं शानच्-�त्ययान्तं �पं �र�स्थाने िलखत। (प�ानाम्) (५)


(उदाहरणम् – वन्दमान: िशष्यः गु�णा सह गतवान् । (वन्दमानम्, वन्दमाने,वन्दमान:)
१. .....................िम�ं वगेने धावित । (पलायमान:,पलायमाने, पलायमानम्)
२. देवं ............................ भ�े शािन्त: वतर्त।े (सेवमाने, सेवमानाय, सेवमानस्य)
३. ......................िभक्षुक� दैन्यं �दशर्यित ।(याचमाना:,याचमानाम्, याचमाना)
४. ..................बािलकाया: मुखं पश्य ।(शयानाया:, शयान, शयानाम्)
५. ..................... फलं स्वीकु � ।(लम्बमानं, लम्बमाना, लम्बमाने)
६. त� ................. चचार्यां �वेश: मास्तु । (�वृ�मानायां, �वृ�मानया, �वृ�ां)
७. ........... जनानां कायर्िसि�: भवित एव । (�यतमानानां, �यतमानं, �यतमानः)

2
(ई) शु�म् उत अशु�म् ( / X) इित िलखत । (५)

१. दानं भोगः इित िव�स्य गित�यम् अिस्त ।


२. वृक्षा�वासी न च पिक्षजाितः – आ�फलम् ।
३. “मनो िह हेतुः सव�षाम् इिन्�याणां �वतर्ने” इित महाभारत-वचनम्।
४. पाण्डवानां सेना �ुपदेन �ूढा ।
५. भिवत�ानां �ारािण सवर्� भविन्त ।

।।. (अ) अधो द�े अनुच्छेदे रे खािङ्कत-पदानां स�न्ध िवभज्य सिन्धनाम िलखत ।
(प�ानाम्) (५)
के शवः अिन��� िमिलत्वा िव�ालयं गच्छतः । उ�मौ बालौ तौ सूय�दयात् �ागेव
उि��तः। उभाविप सवर्दा िविश�-अङ्कान् �ा�ुतः । आपत्काले अन्योन्यभावेन सहाक�रणौ
भवतः । परस्परं संस्कृ तेन भाषमानौ वा�यं तपः आचरतः । सच्शीलम् / सच्छीलम्
आचरन्तौ के शवािन�� को वा न �ीणाित ?
सिन्ध-िवभागः सिन्धनाम
१._________+________ _________
२. ________+________ _________
३._________+________ _________
४._________+_______ _________
५._________+________ _________

(आ) अधो द�े संवादे रे खािङ्कत-पदािन संयोज्य सिन्धनाम िलखत।(प�ानाम्) (५)

अम्बा – वत्स! अ� वग� �क �कम् अभवत्? वद।


ह�रः - अ� वग� अध्यापकः नूतनगीतं पा�ठतवान् ।
अम्बा - अस्तु! अ�तन �ोकः कः ?
ह�रः - “गु�ः ��ा” �ोकः। जानाित वा? तद्-�ोकम् अहमेव वािचतवान्।
अम्बा:- एवं वा! महान् सन्तोषः।
ह�रः – अम्ब! सवर्िस्मन् अिप देवः अिस्त इित सः उ�वान् । एवम् वा? अम्ब?
अम्बा - आम्, वत्स!
ह�रः - �कन्तु षडाननः एव मम इ�देवः।

3
अम्बा - उ�मम् । सः एव खलु अस्मद् - कु लदेवता । अस्तु । �ान्तः अिस त्वम्।
गच्छ, हस्तं �क्षाल्य भो�ु म् आगच्छ।
संयोिजतं पदम् सिन्धनाम
१.________________ ________________
२.________________ ________________
३.________________ ________________
४.________________ ________________
५.________________ ________________

(इ) उिचतपदेन योजयत। (५)


शािन्तः नारायणः
करदशर्नं मोक्षदाियका
मथुरा रसः
वै�ः पदलािलत्यम्
दिण्डनः �भाते

(ई) एतािन पदािन उपयुज्य वाक्यािन रचयत। (प�ानाम्) (५)


१.गायन्ती २. �क्षाल्य ३. िचन्तियतुम् ४. पठनीया ५. पािलतवान्
६. ध्यायन् ७. न�म्
१.__________________________________________।
२.__________________________________________।
३.__________________________________________।
४.__________________________________________।
५.__________________________________________।
(उ) गणे अनह� पदं पृथक् कु �त । (४)
१. 1) शरत्कालः 2) सच्छीलम् 3) रामोऽिप 4) जग�ाथः .................
२. 1) आगच्छिन्त 2) स्मरन्ती 3) पठन्ती 4) िलखन्ती ....................
३. 1) पाण्डवः 2) कौन्तेयः 3) �षीके शः 4) गुडाके शः ...................
४. 1) अ�त्थामा 2) हनूमान् 3)बिलः 4) रामः ...................

4
ि�तीयो भागः
।।।. (अ) संस्कृ तभाषया उ�रं पूणर्वाक्येन िलखत (प�ानाम्) (५)
१. शािन्तः के षां स्वभावः इित �ौपदी अकथयत्?
२. यागस्य अन्ते क: िविध: आसीत् ?
३. भीष्मः कः पूजाहर्ः इित अकथयत् ?
४. कः अजुर्नस्य परीक्षां कतुर्म् इ�वान्?
५. भीमयुिधि�रयोः संवाद-समये कः मुिनः आगतवान् ?
६. कु � यु�स्य अवकाश: भिवष्यित इित उ�व: अवदत् ?
७. युिधि�रः कं हिस्तनापुरं �ेिषतवान् ?
८. युिधि�र: कस्य पूजासत्कारं कृ तवान्?

(आ) �योः �ोकयोः पदिवभागम् अन्वयरचनां च �दश्यर् तात्पय� िलखत । (८)

१. दृष्ट्वा तु पाण्डवानीकं �ूढं दुय�धनस्तदा ।


आचायर्मुपसङ्गम्य राजा वचनम�वीत् ।।
२. अपयार्�ं तदस्माकं बलं भीष्मािभरिक्षतम्।
पयार्�ं ित्वदमेतेषां बलं भीमािभरिक्षतम्।।
३. ततः �ेतैहय
र् ैयुर्�े महित स्यन्दने िस्थतौ ।
माधवः पाण्डव�ैव �द�ौ शङ्खौ �दध्मतुः ॥
४. तस्य संजनयन् हष� कु �वृ�: िपतामह: ।
�सहनादं िवन�ो�ै: शङ्खं दध्मौ �तापवान् ॥

(इ) �योः सुभािषतयोः सिन्धच्छेदं �दश्यर् तात्पय� िलखत । (६)


१. दानं भोगो नाशिस्त�ो गतयो भविन्त िव�स्य ।
यो न ददाित न भुङ्�े तस्य तृतीया गितभर्वित ।।
२. शा�ाण्यधीत्यािप भविन्त मूखार्: यस्तु ��यावान् पु�ष: स िव�ान् ।
सुिचिन्ततं चौषधमातुराणां न नाममा�ेण करोत्यरोगम् ।।
३. यथा एके न च�े ण न रथस्य गितभर्वेत् ।
एवं पु�षकारे ण िवना दैवं न िसद्ध्यित ।।

5
४. यः �ीणयेत्सुच�रतै: िपतरं स पु�ो य�तुर्रेव िहतिमच्छित तत्कल�म् ।
तिन्म�माप�द सुखे च सम��यं यत् एतत्�यं जगित पुण्यकृ तो लभन्ते ।।

IV. (अ) एकस्य िववरणं िलखत । (३)


१. “चतुरः बालकः लेखनीः प�रशील्य उ�मां लेखन� ��तवान्।” – एतस्य
वाक्यिव�ेषणं िलखत ।
२. बालोऽिप- सन्धेः िनयमं िववृणुत ।

(आ) ससन्दभ� संस्कृ तभाषया िववृणुत। (�याणाम्) (९)


१. मूषकं �हीतुं पवर्तस्य खननिमव ।
२. कटाक्षमा�ेण अजुर्नस्य वशीकरणं कतर्�म् ।
३. इदान� जै�या�ा उिचता ।
४. चोरस्य कृ ष्णस्य पूजा �कमथर्म् ।
५. फलपयर्न्तं तपस्याम् आचर ।

(इ) एकस्याः �हेिलकायाः उ�रम् अथ� च िलखत । (३)


१. वृक्षा�वासी न च पिक्षजाितः तृणं च शय्या न च राजयोगी ।
आपीतवण� न च हेमधातुः अत� ता�ः सुरसः क एषः?
२. पवर्ता�े रथो याित भूमौ ित�ित सारिथः ।
चलते वायुवेगेन पदमेकं न गच्छित ॥

(ई) एकस्य �ोकस्य अथ� संस्कृ तभाषया िलखत । (४)


१. दीपमूले िस्थतो ��ा दीपमध्ये जनादर्न: ।
दीपा�े शङ्करः �ो�: सन्ध्याज्योितनर्मोऽस्तु ते॥
२. वसुदव
े सुतं देवं कं सचाणूरमदर्नम् ।
देवक�परमानन्दं कृ ष्णं वन्दे जगद्गु�म् ॥

6
V. (अ) तिमळ् /आङ्ग्ल–भाषया अनुवादं कु �त । (५)
वयं जलजीिवनं मकरं जानीमः । तत्समानः एिलगेटर् (Alligator) इित क�न �ाणी
अिस्त । ब�शः जनाः एिलगेटर् अिप मकरः इित िचन्तयिन्त । �कन्तु पादचतु�योपेतौ
मांसाहा�रणौ उभाविप िभ�ौ। एिलगेटरस्य शरीरस्य यावत् दैघ्य� तदध� दैघ्य� भवित तस्य
पुच्छम् । एषः मकरस्य अपेक्षया जले वेगेन तरणे समथर्ः । एिलगेटर्-जीिवनः मुखं “U”
आकारयु�ं, तथा मकरस्य तु “V” आकारोपेतं भवित । य�िप �योः जाितः
(species/இனம்) समाना तथािप कु लं तु िभ�मेव ।

(आ) एकं न्यायं िववृणुत । (२)


१. वृ�कु मारीवाक्यन्यायः ।
२. िभक्षुपाद�सारन्यायः।
३. देहलीदीपन्यायः ।

(इ) संस्कृ तेन अनुवादं कु �त । (५)

The sun makes the lotuses blossom. While the moon makes the lilies bloom. The
clouds shower water without being asked. Do we request the trees to give us shade? The
same way the noble-hearted take the initiative to help others naturally.

�ாியன் தாமைரகைள மலர ெசய்கிறான். சந்திரேனா அல்�கைள


மலர்விக்கிறான். ேகட்காமேலேய மைழைய ெசாறிகின்றன ேமகங்கள். நாம் ேகட்டா
நிழல் த�கின்றன மரங்கள்? அ� ேபாலேவ தான் சாண்ேறார்கள் இயற்ைகயாகேவ
பிற�க்� உத�கிறார்கள்.

(ई) कमिप एकं िवषयम् अिधकृ त्य १० वाक्यािन संस्कृ तेन िलखत । (५)

१. भगव�ीता
२. दशावताराः
३. किव�े�ः ित�वल्लुवरः
।शुभम्।

You might also like