You are on page 1of 11

Shanmukhapriya (56th melakarta) Navavaraṇa Ganesha Stuti Ādi

P. shree gaṇēshvara jaya jagadeeshvara


sēvita jana mukha varada abhayakara
MK. shree vidyōpāsana bōdhakara sadānanda chinmayākāra jaya (shree gaṇēshvara)

AP. yāga yōga phala kāraka panchāyatana prapoojā nāyaka


rāga rahita mānaseeka vāchika kāyika dharmādi phala dāyaka
MK. ēkadanta girirāja sutāsuta hiraṇya maṇi kuṇḍala shōbhakara
shreekara yāmineekara shēkhara hitakara dānava kula bheekara jaya (shree gaṇēshvara)

C. analasāla antargata vighna yantra haraṇa danti sundara


manasija kōṭi parābhava vakuḷa mālikābharaṇa kandhara
dhana kanaka vāhanādyaishvarya dāyaka sadayā sāgara
vinata suramunigaṇa jaya jaya ghōṣha vēda pārāvāra vihāra
MK. ghanasamāna sēnā lahareeyuta gajamukha viṣhanga bheeti hara
kānti sundara tuṇḍa lōlakara tāṇḍava kōṭi divākara
samāna sannibha kōṭi kōṭi hērambha nāyaka dayākara
āmōda pramōda sēnā nāyaka nāyakavara brndāraka jaya shiva (shree gaṇēshvara)

※ ※ ※
Kalyāṇi (65th mēḷa) Dhyāna stuti Ādi

P. vānchhasi yadi kushalam mānasa


MK. paramānanda rasa sindhu madhya maṇi bindhu chakra nilayām nirantaram dhyāyēta shree kāmākṣheem (vānchhasi)

AP. kānchee nagara vihārām shivakalyāṇa guṇagaṇa sārām


MK. kamaneeya kalpita nija māyayā kāraṇa kārya vidhāyaka dheerām (vānchhasi)

C. nijamōda sadā ramaṇeeya shivāmrta nāma japām subhagām


gajamukha guruguha vinutām sumukhām karuṇā puṣhpita kalpalatām
MK. gāna kalā kushalām avabōdhana gandharva samārādhita susvara
māṇikya manōhara veeṇā dharaṇām suranuta saraseeruha charaṇām (vānchhasi)

※ ※ ※

Dēshākṣhi (28th janyam) 1st āvaraṇa krti Ādi

P. santatam aham sēvē shree trailōkyamōhana chakra nilayē


MK. sarvasiddhi samooha sēvitē sakalāgama nutē lōka bhāvitē (santatam)
AP. chintāmaṇi shreepura madhyē uttunga shōbhita vēdikē
binduchakra nilayē karuṇālayē
MK. brahmmādi pramukha sammānita mahaneeya marakata mālikē (santatam)

C. brāhmee māhēshvaryādyaṣhṭha dēvi samooha keelita prathama prākārē vēda sārē


samkṣhōbhiṇee vidrāviṇyādi dashamudrā gaṇa sannutē
ramya tripurādi chakrēshvari rārarājēshvari shivakāmēshvari
MK. lambamāna shatayaṣhṭikā ratnamālini prakaṭa yōginee (santatam)

※ ※ ※

Nadanāmakriya (15th janyam) 2nd āvaraṇa krti Ādi

P. bhajasva shree tripurasundari


MK. pāhi ṣhōḍashadaḷa sarvāshā paripooraka chakrēshvari mām api (bhajasva)

AP. nija sudhā lahari pravāhini nitya kāmēshvari


MK. gajamukha janani shashadhara vadani shishirita bhuvani shiva manōramaṇi (bhajasva)

C. ati sundara savya karatala pāshānkusha dharaṇē shashikiraṇē


vidhi hariharanuta charaṇē vēda vēdānta vitaraṇē
shruti nigamāgama ramaṇē hāra kēyoora kireeṭa kanakābharaṇē
MK. ati adbhuta kamaneeya phalaiva kucha maṇḍala maṇḍita hārē (bhajasva)

※ ※ ※

Shuddhasāvēri (22nd janyam) 3rd āvaraṇa krti Mishra Chāpu

P. sarva jeeva dayākari amba


shankara hrdayēshvari sadānanda shiva beeja mantrēshvari
sarvadā sadā tvāmēva namāmi (sarva jeeva)

AP. sarva samkṣhōbhaṇāṣhṭa daḷa padma chakrēshvari (amba)


MK. guptatara yōginee ananga kusumādyaṣhṭha dēvi samooha mōhini
para mantra tantrēshvari vyāpaka bhaṇḍāsura chhēdini (sarva jeeva)

C. ānandākarṣhita sthoola sookṣhma maya bāhyāntara prapancha pālini


gnyāna maya svaprakāsha roopiṇi kāmakalā pradharshini
deenajana rakṣhiṇi sarvākarṣhiṇi aṇimādi siddhi nata pradāyini
MK. nānāvidha yantra roopiṇi nāma roopa mantra vimarshini
gāna roopa tantri samanvita veeṇā dhāriṇi nārāyaṇi (sarva jeeva)
Ānandabhairavi (22nd janyam) 4th āvaraṇa krti Khaṇḍa Tripuṭa

P. yōgayōgēshvari tripura vāsini


yōjaya māmapi tava pāda padma moolē munijanānukoolē shree vidyā (yōgayōgēshvari)

AP. tyāgēsha hrdayēshvari prasiddha chaturdasha kōṇēshvari


bhōga mōkṣha vara dāyaki sarva sowbhāgya dayaka chakrēshvari
MK. āgamādi sakala shāstrārtha roopē akhila bhuvana pālitavara pratāpē
nāgaratna tāla patra kanakābhē natajana mana para karuṇāyutē shōbhē (yōgayōgēshvari)

C. sampradāya yōginee parivārē sadāshiva hrdaya vihārē


hamsa tooḷikā talpa sārē mahā māyā mantrārtha sārē
ēkāmra tarumoolē shree kāncheepura kṣhētrē pavitrē
tāmra va ṇānga matanga muni putrē sucharitrē
MK. eemkāra kāmakalā mantra vihārē eeshvara tatva vichārē ānandādi
adhikaraṇa bhāva bhuvanātmakānanda roopa chaturdasha prākārē (yōgayōgēshvari)

※ ※ ※
Balahamsa (28th janyam) 5th āvaraṇa krti Khaṇḍa Dhruvam

P. neela lōhita ramaṇi jaya jaya jaya tvatō jagatbhavati


tvayēva tiṣhṭhati layam gachchhati sarvārtha sādhaka chakrēshvari jaya (neela lōhita)

AP. shree lalitē kulōtteerṇa yōginee samooha stuti niratē


para dēvatē vashitva siddhi varadē vidheendra vinutē
MK. kōlāhala nava yowvana nirbhara kunkuma kaḷabhānkita kucha maṇḍalē
sēvita muni jana maṇḍalē
andha tamasaiva bhava tāraka vara mitra samaratna kuṇḍalē mangaḷa sampada
kāmitārtha phala dayini dukkha vimōchani sarvōnmādini shoolini sarasija mālini (neela lōhita)

C. bahirdashāra chakra sthita varē nirvishēṣha


paratatva deepikē sāmyādi pancha sthiti simhāsana sthitē
mahaneeya savikalpa samādhi sukhavara bindu peeṭha nilayē
sadāvarada sankalpa karavalayē karunālayē kānchee purālayē
mihirakōṭi sama shōbhayutē mrdu mandahāsita mukhee
vishvatmaka haim kḷeem sowm beeja vara
MK. aham brahma tatvātmaka vitaraṇa nirvikalpatara chintāmaṇi madhyē
sachchidānanda para vidyē
atyatishaya shubha phala vara taru samooha kadamba vana madhyē ānanda nrtyē
dyuti pallavakara kōmaḷa dhrta pāshānkusha chitrē bhaṇḍāsura samhāra charitrē (neela lōhita)
Hindōḷam (20th janyam) 6th āvaraṇa krti Sankeerṇa Maṭhyam

P. sadānandamayi chinmayi sadāshiva mayi

MK. sarva rakṣhākarāntardashāra chakramayi sarva gnyānamayi dēvi (sadānandamayi)

AP. sadā sēvita nigarbha yōginee samoohē sarva mahānkusha prākāmya varadē

MK. sadāvinuta sura vāsava pāvaka shamana nai uta

yādasāmpati pavana dhanada eeshāna dishāmpatayē nārada

muneendra gandharva gāna rasika suhrdayē mayi sadayē (sadānandamayi)

C. manōbhava bhooti sambhava bhaṇḍāsura chhēdini

mahāpadmādi navanidhi phala dāyini

sanātanādi muni kula pālini tripura mālini nirupama guṇa shālini

dhanādhipa harihaya samarpita marakata maṇimaya mālini shiva hrdaya sammōdini

MK. anādyanta sharaṇāgata pālini akhilāgamakrta vaibhava mālini vashinyādi para

vāngmaya paradyuti dhāriṇi bhagamālini manōramya chidvi-

lāsini jayini gēyarata nava parvāntara bhāsini nikhila lōka hitakara chintāmaṇi

grha vāsini ṣhaṇmātura janani jaya jaya chandra soorya nayani māmava (sadānandamayi)
Ārabhi (29th janyam) 7th āvaraṇa krti Ādi

P. sakala lōka nāyikē tvāmēva sharaṇam prapadyē ( amba )


sarva rōga hara chakramayi sarvānandamayi mangaḷamayi (sakala lōka)

AP. a ka cha ṭa ta pa ya ra la va shādi kṣhānta akṣharamayi vāngmayi chinmayi


shuka nārada kumbhaja munivara shruti gāyaka jana sannutē
MK. nāga nāyaka shataddashāra phaṇa lōka vahita dhara kara valayē
lōka lōka sammōhita hitakara siddi buddhi nata pura nilayē (sakala lōka)

C. bhava rōga hara vaibhavē parama kalyāṇa guṇa nikarē


navarasālankāra kāvyanāṭaka varṇitē shubhakari
kuvalayadaḷa nava neela shareera gōvinda sōdari shreekari
MK. avanata rahasya yōginee kulē shata dinakara samadyuti mukha jālē
bhuvana prasiddha hreemkāra kāmēshvara beeja mantra lōlē (sakala lōka)

※ ※ ※
Madhyamāvati (22nd janyam) 8th āvaraṇa krti Ādi

P. shankari shree rāja rājēshvari (shiva)


sarva siddhi pradāyaka chakrēshvari
kāmeshvara vāmēshvari bhagamālini
santatam tava roopam aham chintayāmi – antah chintayāmi (shankari)

AP. mangaḷakara kunkuma dhara mandasmita mukha vilāsini


ankusha dhanur pāsha daṇḍa bhāsakara chakra nivāsini
MK. bhrngi sanaka munigaṇa vara poojita paramōllāsini
budhajana hita kāriṇi para pōshaṇa vahnivāsini
venkaṭa kavi hrdi sarasija vivaraṇā paṭutara bhāsini
vidhi hari hara sura sammata nityāntara prakāshini (shankari)

C. parikhee krta nādāntara nityāntara angarakṣhākara traya


prākārē ati rahasya yōginee parivārē
girirāja vara tanayē srṣhṭi sthityādi panchakāraṇa
krtyēndra gaṇa sammānitē yateendra gaṇa sammōditē
sharaṇāgata nijajana varadē sankalpa kalpataru nikarē
sahajasthiti savikalpa nirvikalpa samādhi sukhavaradē
MK. paratatva nididhyāsana vitaraṇa sarva beeja mudrādhipatē
bhaṇḍāsura mada khaṇḍana vaibhava chintāmaṇi nagarādhipatē
taruṇāruṇa mukha kamalē sakalē sāra sahita vidyādhipatē
sadā chidambara nartana padayuga samakara naṭanādhipatē jaya shiva (shankari)

※ ※ ※

Punnāgavarāḷi (8th janyam) 9th āvaraṇa krti Ādi

P. natajana kalpavalli avanata sarvānandamaya chakra mahāpeeṭha nilayē


sadā vitara vitara tava sudhākara drṣhṭim mayi marakata mayi (natajana)

AP. smita chāru navamalli (manda) daḷa dhavaḷa mukha kamala valli
shatamakhādi sura poojita samasta chakrēshvari paramēsha manōhari
parāparāti rahasya yōginee mahā tripura sundari mahēshvari (natajana)

C. chidākāra tarangānanda ratnākarē shreekarē


sadā divya mānava yōgi gaṇa gurumaṇḍalē sumangalē
shivagaṇa nata pāda padma yugaḷē vikalē sudhā sindhu
sama shōbhita shreepura bindu madhyē sharadindu mukhē
sadāchāra bhoosura sura sajjana nāradādi gandharva ghōṣha para
sāra sāra navāvaraṇa gāna dhyāna yōga japa tapa rasikē (natajana)

※ ※ ※
Maṇirangu (22nd mela janyam) navāvaraṇa phala stuti Ādi

P. haladharānujam prāptum vayam āgatā dēhi dēvi


MK. akhilāṇḍēshvari guruguha janani ānanda sukha vara pradāyini – shree
C1. jalada paṭala dyuti gātram nija sharaṇāgata uttāra gōtram
daḷa kamala vipula nētram sanakādi muni stuti pātram (akhilāṇḍēshvari)

C2. krta haiyangava chōram api kēshvam poorvam rāmāvatāram


mrdu madhurādhara shōbham udāram mōhana madhu ripu yamunā vihāram (akhilāṇḍēshvari)

C3. kāḷeeya phaṇa pada nyāsam api kamalā kucha kunkuma dhara bhāsam
khēlita gōkula vāsam abhi keerti gāyaka dāsānudāsam (akhilāṇḍēshvari)

※ ※ ※

You might also like