You are on page 1of 1

|| Sankat nashak Ganesh stotra ||

|| संकटनाशक गणेश स्तोत्र ||

प्रणम्य शशरसा दे वं गौरीपुत्र शवनायकम् ।


भक्तावासं स्मरे शित्यायुष्कामार्थशसद्धये ॥१॥
Prannamy shirasaa devam Gaurii-putra Vinaayakam |
Bhakta-avaasam smaren-nitya-ayuss-kaamaarth-siddhaye ||1||

प्रर्मं वक्रतुण्डं च एकदन्तं शितीयकम् ।


तृतीयं कृष्णशपङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
Prathamam Vakra-tunnddam cha Eka-dantam dvitiiyakam |
Trtiiyam Krissnna-pingga-akssam Gaj-vaktram chaturthakam ||2||

लम्बोदरं पञ्चमं च षष्ठं शवकटमेव च ।


सप्तमं शवघ्नराजं च धूम्रवणथ तर्ाष्टमम् ॥३॥
Lambodaram pan.chamam cha ssassttham Vikattamev cha |
Saptamam Vighna-raajam cha Dhuumra-varnna tathaassttamam ||3||

नवमं भालचन्द्रं च दशमं तु शवनायकम् ।


एकादशं गणपशतं िादशं तु गजाननम् ॥४॥
Navamam Bhaalchandram cha dashamam tu Vinaayakam |
Ekaadasham Gannapatim dvaadasham tu Gajaananam ||4||

िादशैताशन नामाशन शत्रसन्ध्यं यः पठे िरः ।


न च शवघ्नभयं तस्य सवथशसद्धद्धश्च जायते ॥५॥
Dvaadashaitaani Naamaani tri-sandhyam yah patthennarah |
Na cha vighna-bhayam tasya sarva-siddhish-cha jaayate ||5||

शवद्यार्ी लभते शवद्यां धनार्ी लभते धनम् ।


पुत्रार्ी लभते पुत्रान्मोक्षार्ी लभते गशतम् ॥६॥
Vidyaarthii labhate vidyaam dhanaarthii labhate dhanam |
Putraarthii labhate putraan-mokssa-arthii labhate gatim ||6||

जपेद् गणपशतस्तोत्रं षड् शभमाथसैः फलं लभेत् ।


संवत्सरे ण शसद्धद्धं च लभते नात्र संशयः ॥७॥
Japed Gannapati-stotram saddbhir-maasaih phalam labhet |
Samvatsaren siddhim cha labhate naatra samshayah ||7||

अष्टाभ्यो ब्राह्मणेभ्यश्च शलद्धित्वा यः समपथयेत् ।


तस्य शवद्या भवेत्सवाथ गणेशस्य प्रसादतः ॥८॥
Assttaabhyo braahmannebhyash-cha likhitvaa yah samarpayet |
Tasya vidyaa bhavet-sarvaa Ganneshasya prasaadatah ||8||

You might also like