You are on page 1of 8

Dhātuvibhaṅga suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena


rājagahaṃ tadavasari. Yena bhaggavo kumbhakāro tenupasaṅkami.
2. Upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca: 'sace te bhaggava agaru,
viharema āvesane1 ekarattinti.
Na kho me bhante garu, atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti
viharatha2 bhante, yathāsukhanti. [PTS Page 238] [\q 238/]
3. Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhā 3
agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato
hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ pukkusātiṃ etadavoca: 'sace te bhikkhū agaru, viharema āvesane
ekarattinti.
Ūrundaṃ āvuso, kumbhakārāvesanaṃ. Viharatāyasmā yathāsukhanti.
4. Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthā rakaṃ
paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho
pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. Atha kho bhagavato etadahosi:
'pāsādikaṃ nu kho ayaṃ kulaputto irīyati, yannūnāhaṃ puccheyyanti. Atha kho
bhagavā āyasmantaṃ pukkusātiṃ etadavoca:
5. 'kaṃsi tvaṃ bhikkhu uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ
rocesī'ti.
Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana
bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā'ti.
Tā'haṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā, tassāhaṃ 4 bhagavato
dhammaṃ rocemī'ti.
Kahaṃ pana bhikkhu etarahi so bhagavā viharati arahaṃ sammāsambuddho'ti:
Atthāvuso uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi
viharati arahaṃ sammāsambuddho'ti.
Diṭṭhapubbo pana te bhikkhu, so bhagavā. Disvā ca pana jāneyyāsī'ti. [PTS Page 239] [\q 239/] [BJT
Page 498] [\x 498/]

Na kho me āvuso, diṭṭhapubbo so bhagavā. Disvā cāhaṃ na jāneyya'nti.

1 Viharemu āvesane – machasaṃ. Viharāma nivesane-syā.


2 Vihara-[PTS.]
3 Saddhāya-sīmu,majasaṃ,[PTS.]
4 Tassa cāhaṃ-majasaṃ.
6. Atha kho bhagavato etadahosi: 'mamaṃ khvāyaṃ5 kulaputto uddissa pabbajito.
Yannūnassāhaṃ dhammaṃ deseyya'nti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ
āmantesi: 'dhammaṃ te bhikkhu, desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi,
bhāsissāmī'ti.
Evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca:
7. 'Chaddhāturo6 ayaṃ bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro
caturādhiṭṭhāno, yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana
nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya. Saccamanurakkheyya.
Cāgamanubrūheyya. Santimeva so sikkheyyā'ti. Ayamuddeso chadhātu vibhaṅgassa.
8. 'Chaddhāturo6 ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca
vuttaṃ. Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu.
'Chaddhāturo6. Ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
9. 'Chaphassāyatano ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: cakkhusamphassāyatanaṃ sotasamphassāyatanaṃ ghānasamphassāyatanaṃ
jivhāsamphassāyatanaṃ kāyasamphassāyatanaṃ manosamphassāyatanaṃ.
'Chaphassāyatano ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca
vuttaṃ.
10. 'Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ
paṭicca vuttaṃ:
(1) Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati.
Domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati.
(2) Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati.
Domanassaṭṭhāniyaṃ saddaṃ upavicarati. Upekkhaṭṭhāniyaṃ saddaṃ upavicarati.
(3) Ghānena [PTS Page 240] [\q 240/] gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ
upavicarati. Domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Upekkhaṭṭhāniyaṃ
gandhaṃ upavicarati.
(4) Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati.
Domanassaṭṭhāniyaṃ rasaṃ upavicarati. Upekkhaṭṭhāniyaṃ rasaṃ upavicarati.
(5) Kāyena phoṭṭhabbaṃ phusitvā somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.
Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ
upavicarati.
(6) Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.
Domanassaṭṭhāniyaṃ dhammaṃ upavicarati. Upekkhaṭṭhāniyaṃ dhammaṃ
upavicarati.
Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā.
'Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca
vuttaṃ.

5 Mamañca khvāyaṃ-majasaṃ,sīmu. Maṃ khvāyaṃ-[PTS.]


6 Chadhāturo-majasaṃ,sīmū,[PTS.]
11. 'Caturādhiṭṭhāno ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno. 'Caturādhiṭṭhāno ayaṃ
bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. [BJT Page 500] [\x 500/]
12. 'Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so
sikkheyyā'ti iti kho panetaṃ vuttaṃ: kathañca bhikkhu.
13. Paññaṃ nappamajjati: cha imā bhikkhu, dhātuyo: paṭhavidhātu āpodhātu tejodhātu
vāyodhāto ākāsadhātu viññāṇadhātu.
14. Katamā ca bhikkhu, paṭhavidhātu: paṭhavidhātu siyā ajjhattikā siyā bāhirā.
Katamā ca bhikkhu, ajjhattikā paṭhavidhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ
kharigataṃ upādinnaṃ. Seyyathīdaṃ: kesā lomā nakhā dattā taco maṃsaṃ nahārū
aṭṭhi aṭṭhamiñjā7 vakkaṃ hadayaṃ, yakanaṃ kilomakaṃ pihakaṃ pappāsaṃ antaṃ
antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ
kakkhaḷaṃ kharigataṃ upādinnaṃ.
Ayaṃ vuccati bhikkhu, ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā
paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīdhāturevesā. Taṃ netaṃ mama,
nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati,
paṭhavīdhātuyā cittaṃ virājeti.
15. Katamā ca bhikkhu, āpodhātu: āpodhātu siyā ajjhattikā [PTS Page 241] [\q 241/] siyā bāhirā.
Katamā ca bhikkhu, ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ
upādinnaṃ. Seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo
siṅghānikā lasikāmuttaṃ. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo
āpogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana
ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. Taṃ netaṃ mama,
nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā
cittaṃ virājeti.
16. Katamā ca bhikkhu, tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu,
ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Seyyathīdaṃ:
yena ca santappati8 yena ca jīrīyati9, yena ca pariḍayhati, yena ca
asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci
ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā
tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu,
tejodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya
disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. [BJT Page 502] [\x 502/]
17. Katamā ca bhikkhu, vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā katamā ca
bhikkhu, ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ.
Seyyathīdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 10 vātā

7 Aṭṭhimiñjaṃ-majasaṃ.
8 Santapati-simū.
9 Jarīyati-sīmū,[PTS.]
10 Koṭṭhāsayā-majasaṃ,simu
aṅgamaṅgānusārino vātā assāso, passāso, iti yaṃ vā panaññampi kiñci ajjhattaṃ
paccattaṃ vāyo vāyogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā vāyodhātu.
Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Taṃ
netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati,
vāyodhātuyā cittaṃ virājeti.
18. Katamā ca bhikkhu, ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca
bhikkhu, ajjhattikā [PTS Page 242] [\q 242/] ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ
ākāsagataṃ upādinnaṃ. Seyyathīdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ
yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ
santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā11 nikkhamati, yaṃ vā
panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ
vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ. Ayaṃ vuccati bhikkhu,
ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu,
ākāsadhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya
disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.
19. Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ. Tena va viññāṇena
kiṃ jānāni: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti.
(1) Sukhavedaniyaṃ bhikkhu, phassaṃ paṭicca upapajjati sukhā vedanā, so sukhaṃ
vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva
sukhavedanissa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ
phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhanti, sā vūpasammatīti
pajānāti.
(2) Dukkhavedaniyaṃ bhikkhu. Phassaṃ paṭicca uppajjati dukkhā vedanā so
dukkhā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva
dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ
phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati. Sā vūpasammatīti
pajānāti.
(3) Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati
adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vediyamāno
adukkhamasukhaṃ vediyāmīti pajānāti. Tasseva adukkhamasukhavedaniyassa
phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ
paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatīti
pajānāti. [BJT Page 504] [\x 504/]
Seyyathāpi bhikkhu dvinnaṃ kaṭṭhānaṃ samphassasamodhānā 12 usmā jāyati, tejo
abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vīnikkhepā yā tajjā usmā,
sā nirujjhati sā vūpasammati.
(1) Evameva kho bhikkhu, sukhavedanīyaṃ [PTS Page 243] [\q 243/] phassaṃ paṭicca
uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ
vediyāmītipajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ
11 Adhobhāgaṃ-majasaṃ.
12 Saṅghaṭṭā samodhānā-majasaṃ,sīmu.
vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā
nirujjhati, sā vūpasammatīti pajānāti.
(2) Dukkhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So
dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva
dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ
phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti
pajānāti.
(3) Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati
adukkhamasukhā vedanā. So adukkhasukhaṃ vedanaṃ vediyamāno
adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva
adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā
vedanā sā nirujjhati sā vūpasammatīti pajānāti.
20. Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca
pabhassarā ca.

Seyyathāpi bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya,


ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena
jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya. Tamenaṃ kālena kālaṃ abhidhameyya.
Kālena kālaṃ udakena paripphoseyya. Kālena kālaṃ ajjhupekkheyya. Taṃ hoti
jātarūpaṃ dhantaṃ13 sudhantaṃ niddhantaṃ nīhaṭaṃ14 nīhaṭakasāvaṃ15 mudu ca
kammaññaṃ ca pabhassarañca. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi
pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṃ
anubhoti.

Evameva kho bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodhātā


mudu ca kammaññā ca pabhassarā ca.
21. So evaṃ pajānāti:
(1) 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ
ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ.
Evaṃ ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya.
(2) Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ
viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ.
Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya.
(3) Imaṃ ce [PTS Page 244] [\q 244/] ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ
ākiñcaññāyatanaṃ upasaṃhareyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ
me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya.
(4) Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ
nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ. Tadanudhammañca cittaṃ

13 Dhantaṃ-majasaṃ ūnaṃ.
14 Nihataṃ-sīmu.
15 Ninnitakasāvaṃ-sīmu,majasaṃ,[PTS.]
bhāveyyaṃ, evaṃ me ayaṃ upekkhā tannissitā tadūpādānā ciraṃ
dīghamaddhānaṃ tiṭṭheyyā'ti.[BJT Page 506] [\x 506/]
22. So evaṃ pajānāti:
(1) 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ
ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ,
saṅkhatametaṃ.
(2) Imañce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ viññāṇañcāyatanaṃ
upasaṃhareyyaṃ, kadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ.
(3) Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākiñcaññāyatanaṃ
upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ.
(4) Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃpariyodātaṃ
nevasaññānāsañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ
bhāveyyaṃ, saṅkhatametanti.
So neva taṃ abhisaṅkharoti, nābhisañcetayati bhavāya vā vibhavāya vā. So
anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke
upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. 'Khīṇā
jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
23. So sukhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti, anajjhositāti pajānāti,
anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti.
Anajjhositāti pajānāti. Abhinanditāti pajānāti, adukkhamasukhañce vedanaṃ vedeti, sā
aniccāti pajānāti, anajjhositāni pajānāti, anabhinanditāti pajānāti.
24. So sukhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti. So dukkhaṃ ce vedanaṃ
vedeti, visaṃyutto taṃ na vedeti.16 Adukkhamasukhaṃ ce vedanaṃ vedeti, visaṃyutto
taṃ na vedeti.16 So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ
vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ [PTS Page 245] [\q 245/] vedanaṃ vediyamāno
jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ
jīvitapariyādānā ideva sabbavedayitāni anabhinanditāni sītībhavissantī'ti pajānāti.

Seyyathāpi bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati, tasseva


telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā17 anāhāro nibbāyati. Evameva
kho bhikkhu. Kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ
vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ
vedanaṃ vediyāmiti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ jīvitapariyādānā
idheva sabbavedayitāni anababhinanditāni sītībhavissatī'ti pajānāti.
25. Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato
hoti. Esā hi bhikkhu, paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ.
26. Tassa sā vimutti sacce ṭhitā akuppā hoti. Taṃ hi bhikkhu musā, yaṃ mosadhammaṃ.
Taṃ saccaṃ, yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu

16 Visaṃyutto naṃ vedeti-majasaṃ,[PTS.]


17 Anupādānā-majasaṃ simu. Anupahārā-syā.
iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaṃ hi bhikkhu, paramaṃ
ariyasaccaṃ yadidaṃ amosadhammaṃ nibbānaṃ. [BJT Page 508] [\x 508/]
27. Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā
honti ucchinnamūlā tālāvatthukatā anabhāvakatā18 āyatiṃ anuppādadhammā. Tasmā
evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso
hi bhikkhu, paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo.
28. Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti
ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno
hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno
hoti ucchinnamūlo [PTS Page 246] [\q 246/] tālāvatthukato anabhāvakato āyatiṃ
anuppādadhammo.

Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato


hoti eso hi bhikkhu, paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo.
29. 'Paññaṃ nappamajjeyya. Saccamanurakkheyya, cāgamanubrūheyya, santimeva so
sikkheyyā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
30. Yattha ṭhitaṃ maññussavā nappavattanti. Maññussave kho pana appavattamāne muni
santoti vuccatī'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ:
31. Asmīti bhikkhu maññitametaṃ.
Ayamahamasmīti. Maññitametaṃ.
Bhavissanti maññitametaṃ.
Na bhavissanti maññitametaṃ.
Rūpī bhavissanti maññitametaṃ.
Arūpī bhavissanti maññitametaṃ.
Saññī bhavissanti maññitametaṃ.
Asaññī bhavissanti maññitametaṃ.
Nevasaññīnāsaññī bhavissanti maññitametaṃ.
Maññitaṃ bhikkhu rogo,
maññitaṃ gaṇḍo,
maññitaṃ sallaṃ.
Sabbamaññitānaṃ tveva bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana
bhikkhu, santo na jāyati na jīyati na mīyati na kuppati na vihesati. Tampissa bhikkhu
natthi. Yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ
kuppissati. Akuppamāno kissa vihessati.
32. 'Yattha ṭhītaṃ maññussavā nappavattanti. Maññussave kho pana nappavattamāne
muni santoti vuccatī'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Imaṃ kho me
tvaṃ bhikkhu, saṅkhittena cha dhātuvibhaṅgaṃ dhārehīti. [BJT Page 510] [\x 510/]

18 Anabhāvaṃ katā-majasaṃ.
33. Atha kho āyasmā pukkusāti 'satthā kira me anuppatto, sugato kira me anuppatto,
sammāsambuddho kira me anuppatto'ti uṭṭhāyāsanā ekaṃsā civaraṃ katvā bhagavato
pādesu sirasā nipatitvā bhagavantaṃ etadavoca: 'accayo maṃ bhante, accagamā
yathābālaṃ yathāmūḷhaṃ [PTS Page 247] [\q 247/] yathāakusalaṃ, yohaṃ bhagavantaṃ
āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me bhante, bhagavā accayaṃ
accayato patigaṇhātu āyatiṃ saṃvarāyā'ti.

Taggha tvaṃ bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ


maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ bhikkhu,
accayaṃ accayato disvā yathā dhammaṃ paṭikarosi. Taṃ te mayaṃ patigaṇhāma.
Vuddhi hesā bhikkhu. Ariyassa vinaye yo accayaṃ accayato disvā yathā dhammaṃ
paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī'ti.
34. Labheyyāhaṃ bhante, bhagavato santike upasampadanti.
Paripuṇṇaṃ pana te bhikkhu, pattacīvaranti:
Na kho me bhante, paripuṇṇaṃ pattacīvaranti.
Na kho bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti.
35. Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi. Atha
kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ bhantagāvī1 jīvitā
voropesi.
36. Atha kho sambahulā bhikkhu yena bhagavā, tenupasaṅkamiṃsu, upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: 'yo so bhante, pukkusāti nāma kulaputto bhagavatā
saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, pukkusāti kulaputto,paccapādi dhammassānudhammaṃ. Na ca


maṃ dhammādhikaraṇaṃ viheṭhesi. Pukkusāti bhikkhave, kulaputto pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī
anāvattidhammo tasmā lokāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.


[PTS Page 248] [\q 248/]

Dhātuvibhaṅgasuttaṃ dasamaṃ.

You might also like