You are on page 1of 39

#******************************************************************************* ******** # # klikkulapacaatik also known as devpacaatik # edited by Mark S. G. Dyczkowski # ## Copyright (c) Mark S.G.

Dyczkowski ## THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY. # # This edition has been made on the basis of three manuscripts. #In the near future Dr. Dyczkowski will be publishing this text in print with th e manuscript variations. # # All of the manuscripts are Nepalese. They are: # # MS K: NAK MS no: 5-5183 aivatantra 157; NGMPP reel no: A 150/6. # No. of folios: 14; size: 32.5 x 12.5 cm; material: paper; script: devanagari # # Remarks: this is part of a MS containing several klkrama texts. # The entire MS consists of just 35 folios of which these are the first 14. # # MS Kh: called klikkulapacaataka # National Archives Kathmandu MS no.: 5-358 (bauddhatantra) 11; # Nepal-German Manuscript Preservation Project: reel no. B 30/26. # Number of folios: 88; size: 20.5 x 5 cm; material: palmleaf; script: nevr Comple te. # # The following folios are missing: # 1) folios 49b-57b (= 4/51-5/49); # 2) folio 59 (= 5/61cd-71c). # # MS G: This the first half of a manuscript called klkulakramrcana # NAK MS no. 1 - 252 aivatantra 150; NGMPP reel no. A 182/6 # No. of folio 23 (numbered 19b-42); material: paper and script nevr. # # This text, is quoted extensively by Jayaratha in his commentary on the section # in the fourth chapter of the tantrloka dealing with the twelve kls. # He calls it the devpacaatik, the name by which it is know generally to scholars. # The verses are as follows: # comm. t 4/148 = dp 5/23cd-25ab; comm. t 4/149 = dp 5/29-30ab; # comm. t 4/150 = dp 5/25cd-27ab; comm. t 4/151 = dp 5/33; # comm. t 4/152 = dp 5/27cd-28; comm. t 4/154 = dp 5/35cd-36; # comm. t 4/158ab = dp 5/37-38; comm. t 4/163 = dp 5/41ab-42ab; # comm. t 4/165-167 = dp 5/39-40; comm. t 4/168 = dp 5/42cd-44ab; # comm. t 4/170 = dp 5/44cd-45; comm. t 4/171-172 = dp 5/46-47; # comm. intro to comm. t 29/43 = dp 3/15cd-17ab # # Velthius encoding # # Last revision date: 04-Aug-2006 #******************************************************************************* *********************** Klikkulapacaatik

prathama paala k 1a) kh 24a) g 19b) o nama [k: namo] rmagalyai y sntakgnikuharotthitabhsvarp [k: -svarpo; kh: -kuharo * * * * * * (?); g: -svarp] somrkavahnitripathodaramadhyasasth [k: -sasth; kh: * * * (?) vahnitri-] | ciccetyacittaviaykavilnabhv [k: -bhv; kh; -viayka * * * (?)-] sadbhvabhvakikal [k: svabhva-; g: -l] praammi klm || 1-1 || svakalntasukhsakt [k, kh, g: -akt] klntakalankalm [g: -kalankal] | khakal kamalrh naumi rklisajitm || 1-2 || rmaduttaraphasya [k: rmaduttara-] mana karavrakam | pjita devadevena ivena paramtman [k, kh: paramtmane; g: paramtmano] || 1-3 || mahcityagnisatapta mahyoginisevitam [k, kh, g: -evitam] | mahbhtasamkra mahmtbhi [k: -mtbhi; kh, g: -mtbhi] sevitam || 1-4 || mahyogaica nicita mahsiddhairnamasktam | kh 24b) mahmahakasajua [k, kh, g: mahmaaka-] mahphetkranditam || 1-5 || mahsiddhipradtra mahbhairavasakulam | mahghortighorogra mahtejopabhitam || 1-6 || g 20a) tatrasth bhairav bhm sthlaskmnuvartin [kh, g: -kmnu-] | phevarbhi sayukt siddhaica parivrit || 1-7 || mahnandasamvi mahghorogranin [k: -nain; kh, g: -nan] | atiteja [kh: -te * ] subhant [kh: * * hant] hyatint [g: katint] par iv || 1-8 abhiraakairyukt bhairavakasayut | pdau jagrha devystu bhairavo [kh: bha * *(?)] bhairavevara [kh: * * * * *(?)] || 1-9 || praamya [kh: * * * (?)] iras dev stutiprva vaco.abravt [g: varovrvit] | kh 25a) nama nytinyasthe namacidacidojjhite [kh: namacida * * * *(?)] || 1-10 || namo [kh: * *(?)] vijnavibhave [kh: * * * (?) vibhave] nama sahrakrii | namo viveavibhave nama sasratrii [k, kh: * * ratrii; g: sahratrini] || 1-11 || namo nirrayntasthe nama klntakrii | nama kulei kaulei kauliknandadyini || 1-12 || akule [k, kh, g: akul] kularpasthe [g: -rpastha] rptte [g: -tta] namo.astu te |

g 20b) eva stutipada ktv bhyeda vkyamabravt [g: -mavravravt] || 1-13 || rbhairava uvca devi devi mahdevi sasrabhayanini [k, kh: -nan] | rutni sarvastri tvay nigaditni ca || 1-14 || kulcravidhna tu kaulcramanekaa | kh 25b) yoginn ca vivsa [g: viysa] nirvikalpa may rutam || 1-15 || nta [g: nta] ghora tath gha mbhava [g: ava] ktamavam | nirantara mahdevi prakakuru bhairavi || 1-16 || yatra cchadyamavivsa yatra garvo [k, kh: garbha; g: garbha] na vidyate | vivso labhyate yena tadupya vadasva me || 1-17 || mukhgamavidhnena vaktrd vaktrakramea tu | guptcrea bhvena hyatiguptatarea [k: gupta-; kh: gu * * * *(?)] ca || 1-18 || dart kathayasva [k, kh, g: kathayatva] me stropyeu varjitam | mukhakaula mukhvastha [g: muthovastha] crcravivarjitam || 1-19 || g 21a) yad [kh: ya *(?)] guhya [kh: * * (?)] sarvaguptn [kh: * * * * * (?); g: sarvv a * hyn] yad [kh: * (?)] guhya [kh: * *(?)] khecarkule | yena prptena sahas pumn sarvasakalpavarjita [k, kh: * * sa-, g: * * yakalpa-] || 1-20 | kh 26a) prpnoti siddhayo [kh: * * *(?)] divy [k, g: divyo; kh: * *(?)] adhamottama varjit [k g: madhyamottama-; kh: * * * * * (?) varjjit] | ? aocyo [g: aovyo] yena sasre bhavet tridaapjita [k, g: -te; kh: -pji *(?)] || 1-21 || na [kh: *(?)] bhyo yti [k g: yti] gahane dukhatrayasamkule [g: -smkule] | yena ca smtamtrea [g: -mtrena] siddhirbhavati [g: siddhibhavati] cottam || 1-22 || yatra s sasthit kl mtyuklntaptin [k: mtyukklnta-; kh, g: -klnta-] | y pjy sarvapheu yasy sarva laya gatam [k, kh, g: yayau] || 1-23 || t [k: v] mamkhyhi tattvena bhavabhaganisdani [g: bhavabhavagani-] | kula tu kda brhi kasmin sthne vyavasthitam || 1-24 || tasyvatrakn [k: tasyvatra-] devi yugdipravibhgaa [g: -yugde] | kh 26b) gat s katha siravatrastu kda || 1-25 || g 21b) sahrastu tath devi kramea kathayasva me |

caturdh klikmnya mukhnmukhagata priye || 1-26 || etat sarvamaeea vada me.anugraho yadi | yadadypi [k, kh: padadypi; g: yadavypi] na vijta khecarbhi kadcana || 1-27 || yena [g: yea] vijtamtrea vrajmi padamavyayam | sasrabhayabhtasya trt nnyo.asti bhairavi || 1-28 || tvadte [kh: tva * *(?); g: tve-] saayasysya nnyo [k: nny] vimokaakama [k kh g: vaimoka-] | rbhairavyuvca

kaa kaa mahrudra prana [k, kh, g: prane] praneu cottamam [k: cottama] || 1-29 || atighortighora [g: ati * * * ghoran] tu pranamukta tvay hara | tvadte.anugraha [k, kh, g: -ha] kasya buddhikaualyabhvita [k: -n; kh: -bhvat; g: bhvit] || 1-30 || kh 27a) na kenacidaha [k, kh: * *; g: * ha] rudra pcchit klikkramam | g 22a) durbodha sarvasiddhn vyomen mahevara || 1-31 || tat kramea pravakymi mukhaprapargatam [kh: -prgata] | yanna devairna gandharvairnsurairmunibhistath [g: * ndharvvairnnsurairmmuni-] || 132 || na khecarbhi [kh, g: -bhis] siddhaica na jta paramrthata | adavigrahcchntcchivt paramakrat || 1-33 || aarrdida vkya ruta me klikkramam [g: rklik-] | tadaha kathayiymi [g: kathayikymi] akathya paramevara || 1-34 || y s vyomevar ghor kaulamrgvalambin | ivamrge sthit sntatlumrgordhvalcchit [k, kh: -lumrgrddhalcchit; g: lumrggrddhalnkit] || 1-35 || kh 27b) ns dehe pravi s madhye [k: madhya] hccakravartin | tay ca ryate abda sphoa ktv anhatam || 1-36 || vidrya [g: -ryya] karau tatrastha rutimrga [g: -rgga] sukhvaham | rutv rastala yt yatra haka vara || 1-37 || g 22b) tatra cakre praviha kaulajnamanuttamam | tadvaktrd devadevasya kulakaula vinirgatam || 1-38 || aeakramasadbhva klikkhya caturvidham |

sacaranta [k, kh: mukhnmukha; g: mukhnmukha] mukhnmukha [k, kh, g: sacaranta] vmen mahevara || 1-39 || tadakathya mahdeva jta me nikhila hara | kathaymi u tva hi yath ta [k, kh, g: ha] prptavnaham || 1-40 || aeaklikbhva sacaranta mukhnmukham | kh 28a) akathya [k: akathya] ca mahdeva kimartha kathaymi te || 1-41 || kathyamnena devea mtyupava [k, kh, g: -a] gati | mtyupavaa gacchet kimartha [g: kimartha] kathaymi te || 1-42 || bhaktastva [k, kh: bhaktastva] mama nitya hi tva [kh: tva] ca htsukhakraka [k, kh: hnmukhakraka] | tvameva vallabho deva tvamevndhakanana || 1-43 || tva prabhu sarvasiddhn brahmavivvardinm [k: -viavvardim; kh: dim; g: -vivardi] | tvadvine [g: svadvine] samutpanne sarvameva praayati || 1-44 || g 23a) tvatsakdida viva punarnaa tvadicchay | mayaitad [g: mayitad] gopita kaula brahmavivvardiu [k: -viavvardiu; g: vivardiu] || 1-45 || yadi tvadicch [g: tvadiccho] devea dk [g: dky] bhaja kulgame | kh 28b) yena dkitamtrea kaulajnruho bhavet || 1-46 || gaccha r-uttara pha yatra csti mukhgamam | tadj vartamnasya bhaviyati phalaprad [k, kh, g: -pradam] || 1-47 || klntara tatra gatamanyatkla pravartate [k, kh: pravartite] | ? tad kramgata jna niea klikkramam || 1-48 || klikkramaprva tu sra kaula kulottaram | anastamitasatsra [k: -mitayat-; kh, g: -mitayat-] kaulajna mahdbhutam || 1-49 || mukhakaula mukhajna [g: muajna] niea kulasabhavam | yoginvaktramrgea [g: -mrggena] sacaratyeva bhairava || 1-50 || kaulajnena devea piasthairya bhaviyati | g 23b) sthairya piagata deva vacmi te u yatnata || 1-51 || kh 29a) sthairyabhto [k, kh, g: sthair * bhto] bhavet [k, kh, g: bhav] deva dhairyatvamavalambate [kh, g: -lamvase] | piasthairye.api saprpte divyakyo naro bhavet || 1-52 ||

piasthairya sad dhairya sraya [kh: sraya] ca bhavecchiva |

dhairyatvt klikjna cacalatvavivarjitam [k: nsti; g: cacalatva * varjjita] || 1-53 | avyaya [g: avyaya] nicala bhva yena vyptamida sad | [k: nsti] dhairyatva [k: nsti] kaulika [k: nsti] jna [k: nsti] padamanyat tu [k, kh, g: padamanyatra] varjitam || 1-54 || tasmt sarvaprayatnena kaulavryruho [k: kla-] bhava | iti rmaduttaraphodbhte [g: rmadutura-] rrnthvatrite rklikkulapacaate [k, kh: rklikkule-; g: rklakkule-] prathama paala || 1 ||

dvitya paala rbhairava uvca ruto.aya tava vaktrbjanirgata strasagraha | kh 29b) durbodha dustara [g: dustala] caiva naiva jnmi [g: jnti] bhairavi || 2-1 || kda dhairyabhva tu kaulajnasya nicayam | yenha caiva jnmi niea kalpanpaham || 2-2 || g 24a) rbhairavyuvca [g: rbhairava uvca] sdhu sdhu mahdeva kaulajnasya bhjana [k, kh: -na] | vakymi kaulabhva tu uvekamano [k, kh, g: -man] hara || 2-3 || yat [g: yan] tad [g: tud] brahma para uddha vyomavypi [g: vyomevymi] nirmayam [g: nirmaya] | nistattva [g: nitratva] tattvagahana vata ca nirajanam || 2-4 || hndnavinirmukta [g: mahdna-] heyopdeyavarjitam | avyakta purutta aja ca parama dhruvam || 2-5 || kh 30a) nisvabhvasvabhva ca dvaitdvaitavivarjitam | na coccrya [g: covvrya] na lekhya ca [g: lekhca] gamgamavivarjitam || 2-6 || karkaravinirmukta svaravarapadojjhitam | nisaga [g: nisaga] nirahakra [g: -kla] sarvavmayavarjitam [g: sarvvavgmaya-] || 2-7 || na hrasva na ca v drgha na sthla na ka [k, kh: ka] tath | na vedya [g: vadya] naiva coccrya [g: covryya] na tantra [k, kh, g: mantra] mantrasayutam |

na brahm na ca vai viurna [g: viunna] rudro nevara iva || 2-8 || g 24b) na sandhi [g: sarndhi] arvar [k: sarvar] naiva na dina parva naiva ca | na cordhva [kh, g: corddha] na ca v madhya na cdha kakubho na ca || 2-9 || rdhva [kh: rddha; g: rddha] nyamadha nya madhyanya ttyakam | nynyatara sarva jyate [g: jyate] dhairyasajitam || 2-10 || kh 30b) da dhairyamsdya svarpa kathaymyaham | rbhairava uvca vande rnthapdbjau iras dhraymi yau || 2-11 || nirmuktagirisabandh [g: -samvatv] vande [k, kh: vade; g: pade] t kulakearm | puna pcchmi tatsarvamdya [k: sdya] pranamanuttamam [g: -manurttama] || 2 12 || vada tva parameni yadyasti madanugraha | yadyaha kulakaulrth [g: kulu-] yogyo devi kulgame || 2-13 || tad svarpavijna vada me surasundari [g: paramevar] | g 25a) rbhairavyuvca uveda rahasya yad gopayed bhujaggaga [k, kh, g: -da] || 2-14 || ? adbhuta [g: atuta] kathayiymi srabhta parantapa [kh: parantape; g: paratapa] | kaulajnravasyevamarhastva [kh: -vasyaiva-; g: jnrapasyaivamahastva] hi kapladhk || 2-15 || kh 31a) sarvendriyanirdhra sarvavmayavarjitam [g: sarvvavgmaya-] | sarvastimitabhvena [k, kh: sarvstamita-] vacmi ta ki prayojanam || 2-16 || prhurbhagavatmea paramtm santana | na kta [k, kh, g: akta] sarvath deva pranasyottaranirayam [k, kh, g: prana cottaraniraya] || 2-17 || ? tamobhttmavijna [kh: tamodbhttma-; g: tamdbhttma-] skro yatra lyate | tanmadhyavartin [k, kh, g: tanmadhvavartinya] par vijey kramapaddhati || 2-18 || nya sarva [g: sarvva] nirlambamida viva [g: * va] carcaram [g: carvana] | nirdhramida samyak jeya brahma santana [k, kh, g: -tana] || 2-19 ||

tena protamida sarva avatrakara tava || 2-19 || g 25b) samyagjnamida [k: samyakjnemida; g: samya-] deva katha vcvadhryate | tatrntargarbhaga [k, kh, g: -ge] kaula kaulaca [k, kh, g: kaulca] kulanirayam [k, kh, g: -ya] || 2-20 || kh 31b) kaula nma mahjna [g: -jna] yogen mukhe sthitam | akathyamaprameya ca kalanklavarjitam || 2-21 || tatsmarthyasvarpea avyakta [k, kh, g: avyakt] vyaktamiyate | yath marcinicayo [g: -vinicayo] bhnorkasasthita || 2-22 || dyate.avyaktabhedena tath jvlgnin hara | s ca taddharmi uddh khamrti s par kal || 2-23 || s dvaitdvaitamy s [k, kh, g: t] paramnandarpi | tasy vyakti [g: vyakta] samutpann svecchay paramevara || 2-24 || rdhvdho [kh, g: rddhdho] vyptibhedena tamojyot [k, kh, g: tamajyot] vyavasthitau | tamaca arvar [k, kh, g: sarvar] jey jyotirukt divkar || 2-25 || g 26a) jyoti [g: jyoti] sahrak aktistama simay sthiti | kh 32a) tama somastu vijeyo [g: -y] jyotirbhno.astu [k, kh,g: jyotibh-] sabhava || 2-26 || arkastha [kh, g: arkastha] sa [kh: ssa; g: sya] ca vahnica aigarbha kalmta | sisahrayormadhye kulapia [g: -pias] taducyate || 2-27 || rdhve [kh, g: rddhe] si [kh, g: si] vijnydadha [g: rvvij-] sahra ucyate | ubhayorgarbhavahnitva [g: -nva] kulapia taducyate || 2-28 || kula [g: kula] kaualin jey kaual s par kal | tatramadhye par akti sthitijanmalayakar || 2-29 || s eva paramaktistattvagrasanalolup | aarr arrasth svabhvntaragarbhi || 2-30 || akult [k, kh: akul] tu kula yt kauliknandad sad | kh 32b, g 26b) s akti kulasajeti stre.asmin [g: -smit] sapragyate [g: sapragyate] || 2-31 || etat kulamaeea veditavya kulevara | sthna tasya nirdhra akula [g: akla] nyasajitam || 2-32 ||

nynyatara deva bhvbhvapadojjhitam | sthna kulasya cotpatti vidurvrendranyaka [k, kh: rvrendu- -ka] || 2-33 || etad rahasya parama kula jta na kenacit | aivd bhyamida deva pacasrotovivarjitam [k, kh, g: -rotra-] || 2-34 || dadaabhedasya aivasya paramevara | antarlnamida [k, kh, g: antal-] jna na jta tridaevarai || 2-35 || sarvatra sasthita deva sughe [g: sughai] kulamuttamam | pupe [g: pupai] gandha ivsakta [k: -akta; kh g: -akta] taila [k: mela; kh: staila; g: staira] yadvat tildiu || 2-36 || kh 33a, g 27a) tathaiva sarvastr [k, kh: -a; g: -sstrn] kulamante pratihitam | kultmaka mahjna lokaytrvivarjitam || 2-37 || svtmasavittiviaya prymavivarjitam [g: -ta] | labhyate [k, kh, g: labhante] puyakarma [k, kh, g: karmo] jna paramadurlabham || 2-38 || yena [k, kh, g: yasya] janmasahasri kaya [g: kaya] ynti kulevara | sasravsan ghor nie galit yad [k: par] || 2-39 || tadsau uddhadehtm vindati [k, kh, g: vindanti] jnamuttamam | yvannnugraho [kh: -nugrahau; g: -nugrah] deva bhairavea [g: vena] svaya kta || 240 || athav paray akty aktiptena v puna | tvat prpti [g: prpti] kutastasya kulajne trilocana || 2-41 || kult kaule pradhnatve kault kramacatuayam [g: -vatuaya] | kh 33b) tasmt sarvaprayatnena kulamdau [g: kulu-] rayed [k, kh, g: riye] iva || 2-42 || g 27b) rbhairava uvca ruta me kulastrasya niraya paramevari | jnacakustvay [k: -cekaistvay(?); g: -caku stvay] devi vada caitat sphua mama || 2-43 || aeasaayasysya [g: -saaysysya] cchett tva paramevari || 2-44 || adypi naiva [g: * * ] jnmi gha vaktrgame sthitam | pramparyakrama samyagyta surasundari [g: sure-] || 2-45 ||

vaktrd vaktrakrameaiva rahasya paramdbhutam [g: -dbhta] | sikartca [k: -kartca] nthca [g: nth ca] patn te ca bhairavi || 2-46 || ? yugdipravibhgena [k, kh: -*(?)] caturthe [g: catuthe] kalisajite | kh 34a) vistara vada devei krana pramevari || 2-47 || siprayogasayogamavatra tathaiva ca | sahra vada me devi tath klikrama param || 2-48 || g 28a) mantroddhra [g: -rddhra] sunipua pj te kramgatm | klikkulastrasya kulmnyasya nicayam || 2-49 || prasdd [g: pradd] brhi sarva me.anugraha kuru [g: kulu] bhairavi | rbhairavyuvca u rudra mahprja bhaktastva mama nityaa || 2-50 || vacmi te klisadbhva pramparyakramoditam | brahmavivindrarudrmvardidivaukasm [g: brahmaviundra-] | sudramapi devea bhvyate klikkramam [text missing in MSs Kh from krama ... up to 2-60] || 2-51 || na jta tat [g: tathais] tath deva bhavapanikntanam | mahmykhyajlena veitste sthit yata || 2-52 || tadekgramano [k, g: -man] bhtv u sakepato.adhun [g: *kepato-] | y s akti par skm [k: ny; g: km] ivasya vaavartin [g: varntin] || 2-53 || g 28b) sarvag ntarp hi [k, g: vi] nircreti krtit | bjavyptiprabhedena s nayenaiva [k: snatye-; g: snantye ne *] dhryate [g: paryate] || 2 -54 || ? saivaik [k: saivek] koibhedena sarva [k, g: * *] vypynusasthit [g: vyptynusasthit; k: vydhynu-] | ? lolbht parakt ravisomakalodayam | [k: nsti] praknandayorant [kh: -nta; g: -rantar] ekkratay sthit | [k: nsti] praparyakramyt varabhede vyavasthit | [k: nsti] advait [g: advaut] dvaitasasth [k: dvaitayasth; g: dvaitasasth] tu smarasyapadaprad [k: -prabh] || 2-55 || tadmnyamida [k: ya *; g: ya i *] rudra srabhta trilocana | tacca deva kulmnyamaeakramasantati || 2-56 ||

sikramastu prathamo dvityacvatraka | sahrastu ttya syt [g: syd] vaktrd vaktre caturthaka || 2-57 || khecarhdaybjastha pramparyakramoditam | g 29a) vyomebindubhvastha [k: vyoman-; g: vyoma-] khecarbhirardhitam [k, g: raninditam] || 2-58 || tasynukramayogena kramstri [k: kramt strpi] samasthit | kramca kaulasasthstu [k: -sasth tu; g: -sasth tu] kaula [k, g: -la] sycca [g: syvva] kulkulam || 2-59 || tasyopdhikrama yacca tad bravmi aeata [g: hyaeata] | tat pravakymyaha rudra sthiratanu [k: -* nu; g: -* tu] uva me || 2-60 || kh 34b) rphe madhyame vtha kmarpe.athav hara | kmre hale vtha kollagiry ca gauake [g: gautrake] || 2-61 || eu sthneu devea mane mtmaale | susame [g: susume] bhpradee tu nimnonnatavivarjite [g: nimnonnata * varjite] || 2 -62 || darpaodarasake [g: darpanodara-] tusakesthivarjite [kh, g: tuake-] | mahodakena salipte kukumodakasayute || 2-63 || g 29b) pupaprakarasakre nndhpasamanvite | gururnandito [k: gururnandino; kh: gururnandi *(?)] bhtv yogeantha [k, g: vrtha; kh: - * *(?)] bhairava || 2-64 || sudhro [k, kh, g: sudhr] nirvikalpaca [k, kh, g: -kalpca] advaitcrapraga [k, kh, g: -g] | kulgamavidhnaja [k, kh, g: -j] sarvgamarata [k: -rat; kh: *(?) rvgamarat; g: gurvgamarat] sad || 2-65 || niakcrasayukta [k, kh, g: nistricra- -yukt] prapacarahito [k, kh, g: t] yadi | kh 36a) cryo vtha devea dtyukto [k, kh, g: -yukt] mahmati || 2-66 || kulavid [k, kh: * lavin] sdhakairyukta kramavijnapraga | cintayet param akti sthlaskmnuvartinm [kh: sthla * * (?)kmnuvartn; g: -km-] || 2-67 || skm [kh, g: km] kulasvarpasth sthl bhyodit sthit | vivarp [kh: visva-] mahlakm vivagrsaikalampam || 2-68 || klgnicakrdudit [g: -vakrdudit] taitkoisamaprabhm | g 30a) tridhmadhmamadhyasth dhmdharapade sthitm || 2-69 ||

aagayoganirmukt svayognucar sad | sarvstamitatejask keval yogavartinm || 2-70 || tmeva bhye deve skm [k: skm; kh: km; g: km] sthlena bhairavm | kh 36b) skm [kh: km; g: km] kulasvarpasth sthl bhyodit sthitm || 2-71 || pjayet [k, kh, g: pjayen] mnasai pupairbhakyabhojyairanekaa [g: pupaibhakabhojya-] | msaica pnakairdivyai paubhicottamdhamai [g: paubhicottama-] || 2-72 || mandrakusumaicaiva [k, kh: mndra-] nndhpai sugandhibhi | etad ygapada cintya obhana kulagocare || 2-73 || dakibhimukho bhtv khaikkarasayuta | tatrlikhet par dev uk uknan ivm || 2-74 || g 30b) dvibhujmekavaktr ca [g: dvibhjmekavakrca] msaoitavarjitm | snyvasthikavpu [k: snyvasthikava-; kh, g: snsvasthikava-] narntrdipriy [k: narccdi-; g: narstrdi-; k, kh, g: + priy] sad [k: sa *; kh: sa *(?)] || 2-75 || rudramusanrh muadvayapadrpitm [g: -padarpit] | kh 37a) vmake vaiava mua savye [g: savya] mua viricijam || 2-76 || pratylhe [g: -ha] ca karae [k: * rae; kh: *(?)rae] sthit [g: sthita] sdy [kh: sdy; g: srgh] prapra | aghor ghoradar [g: darn] tu [g: ta] mahphetkrandin || 2-77 || rdhvake [kh, g: rddhake] trinetr ca mahptradhar iv | ukastan kodar iukarvalambin || 2-78 || mahhnybhara [k, kh, g: mahhy-] raudr muamlvibhit [g: vibha] | eva rpadhar likhya mtk [g: -k] tatra pjayet || 2-79 || pact sapjayet t tu yathvibhavavistarai | g 31a) cakra tu krayet tatra [g: ttra] pnagohy parasparam || 2-80 || tato varn ca [k, kh: varca; g: varca] sayojya yogeyageu [k: yogeyakeu; g: yogeegeu] bhairava | cryetisudhiy [k, g: -suydhi] yath vacmi tath u || 2-81 || kh 37b) sahramdita ktv vinyased varamtkm | vrekhya ikhy ca mrdhnte [k: mddhnte; g; muddhnnte] surasundarm

[k, kh, g: -ri] || 2-82 || nra ca prthiva trye [k: turya] citrabhnu iroruhe [g: -ruha] | oanta ca irasi jdihntsthibhae [g: jdiantsthi-] || 2-83 || dvijihvamrdhvanayane praj [k, kh, g: praj] vme u [g: a] madhyake | tmatattva nsiky tripaca [g: tripaca] vaktramaale || 2-84 || pr [k: pr] ttyadvidaa darayorubhayorapi [kh, g: darayo-] | bhaa vcamrge [k, kh: cvamrge; g: rvamrge] tu avra vmakarake || 2-85 || g 31b) tathtra bhae yojya candrrkaktakuale | dakie ravae cpa ktnta bhaa nyaset || 2-86 || cpa arayuta kahe yojanya kapladhk | kh 38a) krrnta dakie skandhe varnta vmato nyaset || 2-87 || spandanra narntreu [k, kh: narnteu] klnta bhujage nyaset | marmdya ca stane [g: stune] vme samrnta [g: -ntra] tu dakie || 2-88 || yakea [kh, g: pa-] dakie bhau vme nyasya dvipa hara | rdhve [k: rdhva; kh, g: rddha] rva vmakare tasydya dakie kare || 2-89 || ptre caikdantastha aktydya hdaye nyaset | vargnta snunsa ca vmadakiaprvayo || 2-90 || g 32a) pakasydyaga jve [g: jva] nbhistha [g: nistha] dritnanam | nitambe cmtra tu vgbhavnta [g: -ntu] ca yonigam || 2-91 || turynta [g: -ntu] guhyasasthne [g: - sasthne] yojya bhasmavilepanam [k, kh, g: vilepana] | kh 38b) napusakdyau dvau varau rusavypasavyake [kh, g: ur-] | sistha dakia jnu [k: jnu] tadanta [g: -ntu] vmato nyaset || 2-92 || napusakntau dvau varau pdau dakiavmagau | praava viumue tu vmapdsana vidu [kh: vindu] || 2-93 || candra [k, kh, g: candr] caturdaa deva brahmamue niyojayet | dvijihvnta [k: dvijihvnta] rudramue kly [k: klp] sanamuttamam || 2-94 || eva nyasya mahdeva uky mtk ubhm | pact pj prakartavy nnkr [g: nnk * ] tu [k, kh, g: nsti] susiddhid || 295 || pyasai karairmirairmodakairlopikdibhi [kh: -modakai-] | ?

g 32b) pnakni vicitri msni vividhni ca || 2-96 || kh 39a) mahtailena [g: -tailana] dpn ca [k, kh: dpca; g: dpca] kandalasthn [g: -sth] pradpayet | ? pupi [g: pyni] suvicitri [g: suvivitri] panaavidhnapi || 2-97 || eva yav [kh: yastv; g: yava] tu deve vittayavivarjita [k, kh, g: vittahyavivarjitam] | pact satoayed bhakty guru paramakraam || 2-98 || yoginmatha devea tatpakti [k, kh: tatpakti; g: tatpakti] dakayet [k, kh, g: -ye] tath eva vidhna tat ktv kaulika saphala [k, kh: sahalam] bhavet [k: bhayet] | iti rmaduttaraphodbhte [k: -phoddhte; g: r * durttaraphodrte] rrnthvatrite rklikkulapacate [k, kh: -kule pacaate] dvitya paala || 2 || ttya paala rbhairavyuvca u bhairava rjendra kathaymi mahdbhutam | g 33a) yanna kasyacidkhyta siddhn khecaru v || 3-1 || kh 39b) tava sneht pravakymi siddhakramacatuayam | ankhyey [k: ankhyay] par nih jtv mokapradyikm || 3-2 || prathama kramaprvastu siddhaprvo [g: siddhipvvo] dvityaka | sahrastu ttya sydankhyeyacaturthaka [g: -nkhyey-] || 3-3 || ete kramarjn [g: -cjn] siddhasaj vadmi te | pacnmantra [g: pact-] mahbhma vidy sakara [k, kh: -] tath || 3-4 || dye yuge [k: yuga] yathyta [g: -pta] trety dvpare tath | caturthe tu mahghore [g: ma * ghore] samscchu bhairava || 3-5 || khagendrantho vijmbsamyta [g: jijmv-; k, kh, g: -tau] kte yuge | dvitye [g: dvitya] krmanthastu magalmbsamanvita [g: magalmv- -ta] || 3-6 || kh 40a) ttye meanthastu kmamagalay saha | g 33b) caturthe [g: catuthe] mnanthastu [g: nna-] kokambsamyuta || 3-7 || tasya ca kramnasya sajt dvdatmaj | te nmni vakymi yathmnya kulevara || 3-8 || bhao.amaro mahendraca varado ctha [k, kh, g: vtha] valkala |

citracaiva ahndraca alicaiva gajendraka || 3-9 || vindhyo [g: vidhy] mahdharacaiva guiko dvdaa smta | etat paramparyta [g: parapr-] siddhn tridaevara || 3-10 || ? athnya u sakepd [g: sakep] durvijeya mahevara | ebhya a rdhvaretask [g: adrddhare-] sdhikrstathpar [k, kh, g: -re] || 3-11 || kh 40b) te tu pravibhga ca kathaymi vadhvaja | bhao mahendranthaca valkalaca ttyaka [k: ttyaka] || 3-12 || g 34a) ahndraca gajendraca ahacaiva [g: ahacaiva] mahdhara | ete.adhikrarahit [g: etedhikra * hit] kathit surasattama || 3-13 || amaro varadevaca citro.alirvindhyasajaka | guikapdanthastu [k, kh, g: guikapda-] ahaca [g: aastu] parikrtita [kh, g: -rttita] || 3-14 || ete akdhikrstu kathit bhairavevara | nikriynandanthaca jnadpty sahaikata || 3-15 || vidynandaca [g: -nandaca] rakt ca [g: -ca] dvitya [k, kh, g: -ya] kathitastava [k, kh: kathita-] | aktynando [k, kh: -nanda; g: atyna * ] mahnand [k, kh, g: -nanda] ttya siddhapjita [k, kh, g: -tam] || 3-16 || kh 41a) ivnando mahnanda [k, g: -nand; kh: -nando] samycaturthaka [k, kh: ta caturthakam; g: -ta samy * ] | khagendrdydisiddhn kathit gurusantati || 3-17 || etaddhi kulastrasya [g: kul-] rahasya ivanirmitam | na kasyacinmaykhyta [g: -cinmahkhytam] tvadte paramevara || 3-18 || g 34b) tathnya u sakepd [g: sakep] durvijeya mahevara | vivayonirjagadyoni [k, kh: ni jagadyoni; g: -nijapadyoni] bhavayoni [k, kh, g: -ni] prajpati [k, kh, g: -tim] || 3-19 || pacama [k, kh, g: -ma] kulayonica [k, kh, g: -ni ca] patnste uva ca [g: me] | retayonirbjayoni [k, kh, g: retayoni bjayoni] sjasi (?) tathaiva ca || 3-20 || pacam [k, kh, g: -ma] kobhayonica [k, kh, g: -yoni ca] ketrarpstu [k, kh, g: pastu] gat [k, kh, g: -t] | ketraca [k, kh: ketra ca; g: kentraca] ketraplaca [g: kentra-] iutvd [g: iru-] vauka smta || 3-21 || bhtni bhtapatn [g: -patn] ca dimtrrapi [g: digmtr-] yogin |

kh 41b) ketraplena balyartha [g: valyatva] yajet tat paramevara || 3-22 || kulevara kulevary gaeo gurusantati [kh: -sntati] | avar kuladt ca [g: va] khacakra aktipukalam [k, kh, g: -ram] || 3-23 || etni pjayed deva mantrea dvyakarea ca | kandacakrntare [g: -ra] sthne pjayet paramevara || 3-24 || g 35a) athav bhyato deva dvipacadalake yajet [k, kh: kaje; g: jet] | prapjy yonaya paca madhye klntakriya [g: krnta-] || 3-25 || dvitye [g: -ya] pacake deva patnste [g: patn te] prapjayet | siddh dvrgrag pjy ye cnye gurusantati || 3-26 || maala raktavarbha susama sumanoramam [k: sumanoharamam] | kh 42a) nnyacca [k, kh, g: -nyena] rabhas [g: rajas] krya [k: krye] vilomnmaraa bhavet || 3-27 || atra [k, kh: ana] mantra [k, kh, g: mantra] pravakymi u khecakranandana | [kh: aspaam] uddhariymi devea yoginvigrahcchivt || 3-28 || amtra [k, kh: amtava; g: amtrava] tu brahmra [k, kh: brahma] tripia brahmasat para || s dev sa ivastu [k: ivasta] ca [k: na; g: va] vivntasyntavistara [k, kh, g: vivatasynya-] || 3-28 || granthakoisahasrmetat [g: -sahas-] sra vicintayet [k: pramvi * rbhavet; kh: pramvicintayet] | prabhvo.asya na akyeta vaktu kalpyutairapi || 3-29 || g 35b) iya [k, kh, g: ida] tu nikalavypti [k, kh: nikala vypti; g: nika * vypti] sakala kathyate puna [k: bhrama] | hdayra tu guptra [kh, g: guhyra] dvvetau irasntata || 3-30 || yojanyau [k, kh, g: -yo] mahdeva vmasthakarabhae | vmajnuyuta deva dadycca iraekharam [k, kh: dadycchiraekhara; g: dadycchiraiekhara] || 3-31 || kh 42b) etad bjayuga [kh: -yuga] cdau madhye saj [k, kh: saj] prakalpayet | pact pdeti devea siddhn gurusantatau || 3-32 || yath yonau dviyonyostu [k, kh, g: -nu] mantrametat prakrtitam | asmt [k, kh, g: asy] paratara kicinnsti satya kulgame || 3-33 || dakabhusthita vara mahndena sayutam |

tasydha iraso.antastha mahyonisamyutam [k, kh, g: -mahyutam] || 3-34 || vmajnu irkrnta [k, kh, g: ira-] proddharet pianyakam | g 36a) anena jtamtrea [g: jna-] yogayukty mahevara [g: -r] || 3-35 || vakaroti [k: - kroti; kh: -krti] vrendro brahmdn yoginstath | athnyacchu devea [g: -] bja bjavarottamam || 3-36 || kh 43a) savyaravaapistha hdaya nbhisayutam | kevala vmaprvastha [g: -stha] vmakara [g: -ra] samuddharet || 3-37 || adhasthd yojayed deva kaplra [k, kh, g: kaplra] ttyakam | nrntra [k: nrca] vmapddho [kh: -pddhau] harimuena sayutam || 3-38 || jvra yonibjena sayukta saptama hara [k, kh: haram] | guhya iroruhdhastha [k, kh, g: -dyastha] dakioru samuddharet || 3-39 || randhrasaj mahvidy uk vigrahakoddht | durlabh tridaen siddhn khecaru ca || 3-40 || g 36b) asy sasmaradeva [g: sasmara-] merutulyo gururbhavet | bhasmasd yti sadaiva [k, g: sadyaiva; kh: sadyaiva] ppa yat prvasacitam || 3-41 || anay jtay [k: jtay] deva klikkulajtay | kh 43b) saptasaptatikon vidyn paramrthata [g: pra-] || 3-42 || adht tena devea kimanyairvistaraica [k, kh, g: -rea] v | ? evameva hi y vidy pjayet pjakena tu || 3-43 || bhvavryapradttva [g: -pad-] na [k, kh, g: n] bhaveyuca siddhid |

nnay ca [g: va] vin kicit kimanyairvistarai [g: -vvistarai] iva [k: ive; g: iva] || | iya deva mahvidy pjyate pjakena cet [g: yet] | nnvidhni dravyi kulamrgasthitni ca || 3-45 || nnkri msni khajalasthalajni [k: -sthalajni] ca | ivanirmlyapupi [k: sivnimlya-; kh, g: ivnimlya-] nndhpni [g: -i] bhairava || 3-46 || g 37a) bhakyabhojyni sarvi phalamlni yni ca | kh 44a) vttaica lipupaica bhavadpn [k; kh, g: bhaveddpn] pradpayet || 3-47 || naratailena [kh: naratai * na] dpn ca [k, kh: dpca; g: dpca] kandalasthn [k, kh: -sth; g: -sth] tu vrar |

sarva nivedayet [k: -ya; kh: -ya; g: -ye] deva yat kicid dravyasabhavam || 3-48 || klti vigraha manyed vivarpa samantata | prendusakalkrmamtormitaragim [k, kh: -mamtsmi-; g: -] || 3-49 || sirp ca vive.asmin [k, kh, g: vive.asmi] citkalnandarpim [g: -] | dhyyet [g: +tat] paramen [g: -ni] khecaratvasya [k, kh: -tvatha; g: -tvatha] siddhidm || 3-50 || ea sikramo nma kathita klikkule | etad rahasya parama nkhyeya prkte jane || 3-51 || deya kulodbhavn [g: -dbhvn] ca vrmunnattmanm [g: vrnmurnnatnman] | anyath yo dadtyeva [k: yoddtyeva] mama droh [k, kh, g: droha] sa bhairava [kh, g: bhairava] || 3-52 ||

kh 44b) g 37b) iti rmaduttaraphodbhte [k: -phoddhta] rrnthvatrite [g: rrsiddhinthvatrite] rklikkulapacaate [k, kh, g: -kule pacaate] ttya paala || 3 || caturtha paala rbhairavyuvca atha bhairava rjendra kathaymi samsata | u cnya [g: -ya] parrtha [g: padrtha] tu avatra kramasthitam || 4-1 || sre.asmin kulasadbhve [kh: * * * (?) dbhve] yath jsyasi tatpadam | tath te kathayiymi jna paramadurlabham || 4-2 || rdhve [kh, g: rddhe] tu sasthit [g: sasthit] si [g: si] paramnandarpi [g: -rp] | pyavi varant mbhav param kal || 4-3 || adha sahro [k: madra; kh, g: sahra] vijeyo mahnarci [k, g: -narvi; kh: * * * * (?)] ktntaka [kh: * * (?) ntaka] | kh 45a) ghoro [k, kh, g: ghor] jvlvalyukto [k, kh, g: -mukto] durdhyeryo [g: durddha ro] jyoti nidhi || 4-4 || tayormadhye para teja ubhaynandasundaram [k: -ra; g: ubhayo- -sundare] | [kh: ?] g 38a) avatra [k: -tro; kh: * (?)vatra; g: -tr] sa [g: se] vijeya ubhbhy vypaka iva || 4-5 || parasparasamvi [k, g: yam-parasamavia; kh: kh: * * * * * *(?) via]

candrgniravikoibh [k, g: randre-* ravi-; kh: candre * ravi; k: -koibhau; kh, g: kibhau] | candra [kh: * * (?)] si [k: si] vijnydagni sahra ucyate || 4-6 || avatro [k: avatra] ravi [k, g: ravi; kh: ravi] prokto [k: prokte; kh: prokta; g: prokt re] madhyastha [k, kh, g: madhestha] paramevara | manastattva bhaved [k, g: bhave; kh: bhavet] sirahakllaya [k: sirahaka; kh: sirahak *(?); g: sirahaktaya] ucyate [k, kh, g: yuducyate] || 4-7 || dhtattvamavatraca [k: dhtatvamavatrastu] tejasa [k, kh: rajasa; g: tejasa] vypaka param | ta [k, kh: ta] ravi viddhi [k: rarvividdhi] sarvaja hdaya kulakaulikam || 4-8 || tat [g: tac] vdyvatra ca [k: svdy-; kh, g: chcdy-] yathrtha [kh: yathrtha] girijodbhavam [k: girijvaca; kh: girijodhava; g: girijdhava] | kh 45b) yanna kasyacidkhyta tava snehd vadmyaham || 4-9 || eko dvdaabhirbhedai [g: -bhibhedai] sasta [k, kh, g: sasta] paramevara | bhedairdvdaabhiryena [k, kh: -bhiryona; g: -bhiyona] vypta sarvamida [k, g: -mita] jagat || 4-10 || tasmin siddhakrameaiva [g: -sirddha-] sasthita sacarcaram | g 38a) yeu ktvvatra ca yat kicid [kh: * * *(?)] vmaya [kh: * * *(?); g: vgmaya] jagat [kh: * * *(?)] || 4-11 || tenoddhta mahbhga siddhapatnsamkulam [g: siddhi-] | siddhca siddhapatnca [kh: * * * * *(?)] avatra [k: -ra; kh: ?] kulakramam || 4-12 || mnya kulasantaty kathaymi vsana | mantra caiva tath [k: mantradaivatay; [kh: mantradaiva * * (?)] vidy [kh: * * (?)] pj satkaulik ubhm [kh: * *(?)] || 4-13 || samsnnnyamanas [k: sabhscnya-; k, kh, g: +manas] u vijnasundara | medin varua [kh: varu * (?)] caiva tejasa mruta tath || 4-14 || kh 46a) nabha ravaasastha tu tvacastha cakua tath | jihvkhya [g: jihvthye] ghraka caiva mankhya buddhika tath || 4-15 || ete dvdaa siddhca patnn [k, kh, g: patn] te [g: ste] uva me | gandhin rasin caiva rpi spari [kh: spari; g: -n] tath || 4-16 || g 39a) abdkhy v [k: vn] karaykhy [k: karnkhy; kh: karnkhy; g: hyarnkhy] pdin [kh: padin] pyusajik | upasthin ahakr praktirdvda mat [kh: *(?)t] | imst [g: imstr] avatrasya pjany [g: -ny] prayatnata || 4-17 ||

atra mantra pravakymi kulmnyodita iva | hdaya caiva guhyastha [k: guhyastha] iroruhastathntimam [k, kh: iroruhatathntimam; g: iroruhatrathntrima] || 4-18 || vmakarabhaastha [k, kh, g: vmakard-] lchita vmajnukam | vmajnuyuta [k: -yute] kurydete [g: kurydata] pikar [k, kh, g: -re] hara || 419 || kh 46b) dvete [g: dve *] tata saj pact pdaprakalpan | etadeva vidhna tu siddhn dtilinm || 4-20 || vidy ca kathayiymi mukhaprampargatm | hdayastha [kh: hdayastha] nitambastha savyaravaabhaam || 4-21 || vmorusthamadho nyasya vmajnusthasayutam | g 39b) proddhta prathama pia vidybjamanuttamam || 4-22 || bhaa savyakarasya hdaya nbhisayutam | vmaprvagata caiva vmakara ca bhairava || 4-23 || kaplamlikntastha yojyamasya mahtmana | madhye skandha kevala ca kaha [k: kaa; g: kaha] kevalamuddharet || 4-24 || bhujagra sanbhistha nitamba kevala hara | kh 47a) vmaskandha ca devea savyadarsamyutam [g: -dar-] || 4-25 || yogevarapada [k, kh, g: -re pada] pacd guhya pact samuddharet | dakadarsamyukta [g: -dar-] uddhta [k, kh: ddhta; g: uddhata] paramevara || 4-26 || kulstrasayut [k, kh: kulstu sayut] vidy prokt saptadakar | uddht [g: uddhat] devadevena ivena paramtman || 4-27 || naitasy [g: -sy] sad [g: a-] vidy vidyate bhuvanodare |

g 40a) anugraho [k, kh, g: -ha] yad prpta [k, kh, g: prpta] kadcit kalmaakayt || 4tadeya [k, kh, g: tadiya] aktiptena prpyate puyakarmabhi [g: puya * * bhi] | dvdadityarpea sthit s param kal || 4-29 || dvdare tu hccakre pjany [g: pjany] surevari | kh 47b) athav bhyato [g: rhyato] deva dvdare [g: -ra] tu cakrake || 4-30 || rjavartena rajas rajayet paramevara | siddhca siddhapatnca [kh, g: -patnca] udarasthn [k, kh, g: udarasth] prapjayet || 4-31 ||

madhye t kaulik [k, kh: kaulik] dev vidy saptadakarm [g: sapt-] | pjayed vividhai pupairbhakyabhojynnapnakai || 4-32 || msairnnvidhaicpi dhpairbahuvidhaistath | phalamlmiaicaiva [g: -mipaicaiva] tarpayet paramevara || 4-33 || siddhapatn punardevy pact pdeti yojayet | g 40b) ea [g: eka] sakepata [g: sakeata] prokta so.avatrakramaya || 4-34 || gopanya sad deva na dadyd yasya kasyacit | kh 48a) anyath mtyubhg [k, kh, g: -bhka] sydityj pramevar || 4-35 || athta sapravakymi ghorarpa mahdbhutam [g: -dbhta] | bhyasivinrtha [k: -rtha] sahra [k, kh: -re; g: -ra] paramevara || 4-36 || brahmavivindrarudr [k: brahmaviivandra-; g: -vii * n * * dr] kat sahrakrakam | tacchuva [k, kh, g: tat-] samsena yoginkulanandana || 4-37 || y s vrevar deva ghor [g: ghora] ghoratar par | aghor s mahdeva bhedatrayatay sthit || 4-38 || yogevar [k, kh, g: -r] mahraudr bha ctibha | navavar mahkrr puna s dvdakar || 4-39 || klgnikuharotth s vidyutkoisamaprabh | g 41a) grasate sarvatattvni bindrdhvavypin [k: bindurddha-; g: vidvarddha-] hara || 4-40 || kh 48b) bindumrge prabuddh s sisthitivinin | sryasomvubhau madhye grasate.agnisvarpi || 4-41 || e bhairavamadhyasth [g: -madhyesth] bhairav ravasayut [k, kh: saha-] | nmabhedena vakymi vrnekdan [k: -dac] u [k: chu] || 4-42 || aghora prathama nma mahghora [k: maho * ra] dvityakam | ttya ghoraghorogra caturtha ghoraghargharam || 4-43 || pacama bhmavapua aha ghoraparkramam | saptama caacaea caatejastathamam || 4-44 || navama raudraraudra tu daama rudrapigalam | ekdaa mahvra rudrcaikdaa smt || 4-45 || kh 49a) ebhya paratara nsti vive.asmin sacarcare |

g 41b) sahrakarae kte bhairava [k, kh, g: bhairavo] bhairavpriya [k, kh, g: -priye] || 4-46 || etadvryt samutpann bhairavyo [k, kh, g: bhairavyo] y mahevara | ts nmni vakymi sahracakranyik [k, kh, g: sahre-] || 4-47 || mahbhteti ca pada mahbhakapada tath | bhakati tath devy pratham cakranyik || 4-48 || mahbhavnyeti [k, kh, g: -vnteti] pada mahbhakamata param | bhakati pada pacd [g: pac] dvity cakranyik || 4-49 || mahklakalvttimuddharecca mahpadam | bhakabhaki [k, kh: -i] ca tath tty durjay par || 4-50 || mahraktevaripada [k: mahravevarari-] [4/51a-5/50abc is missing in MS Kh] mahraktapada tath | mahbhakabhakati caturth [g: caturthi] cakranyik || 4-51 || mahkarli salikhytndriyipada [k, g: -nndriyi-] tath | g 42a) bhakabhakii devea pacam cakranyik || 4-52 || mahcakiviay mahbhakapada tata | bhakati pada cnte ah s cakranyik || 4-53 || mahocchumaprabhoddhry [g: mahaucchuma-] mahjvalapada [k: mahdvrapada] tath | abhakabhaki [g: * bhakabhakii] cnte [g: tatrnte] saptam parikrtit [g: palikrttit] || 4-54 || mahklartripada rudra [g: rudra] raudramah tata | bhakabhakiisaj ca dev jey tato.aam || 4-55 || mahcaevaripada [g: -varpada] cae karmamah tath | bhakabhakai [k: -bhaki] caivnte navam tridaevara || 4-56 || mahbhairavi * * * vranyakisayut [k: vranyiki-] | mahbhakabhaka ca daam [g: da * m] parikrtit || 4-57 || mahvrapada sarvagrsavarapada saha [k, g: sah] | g 42b) bhakabhakii ca pada [k: pala] prokt deva dadhik [g: phadhik] || 4-58 || bhi sarvamida viva [k, g: viva] sahta vivasahtau | atra mantra pravakymi u bhairavanyaka || 4-59 || samsena yath kathya kathaymi vsana |

hdaya vmacakustha [g: -cakustha] vmajnukasasthitam || 4-60 || devy nda tath deva kapla prathama hara | hato.asau [k: -so] brahmadaena mantra ea [k: mantrara] tridhkara || 4-61 || dyante saprayoktavyo [k, g: -vyau] vr bhairavu ca | athny [k, g: athbhy] uddhariymi vidy sahrabhairavm || 4-62 || tryakara tddhareddau [g: proddharaddau] tathnya u bhairava | dakabhusthita vara ndasydho [k, g: ndo-] vyavasthitam || 4-63 || g 43a) iroruhntasastha [g: -sasthantu] tu mahyonisamyutam | vmajnuyuta deva proddhared bjanyakam || 4-64 || bhaa dakakarasya hdaya nbhisayutam | vmaprvasthita vara vmakaramathoddharet [k: nma-] || 4-65 || kaplntasamrha [g: kaplntu-] ghorarpa bhaynakam | viumuasamsna mantrra ca mahevara || 4-66 || jva yonisamyukta guhyra girijodbhavam [k, g: girijdhava] | iroruhdyasayuktamato.anya suravandita || 4-67 || dakiorusamsanna vara [k, g: vara] tacca napusakam | e [k: rdh] vidy mahvidy vidy [k: nsti] vidyevarevar || 4-68 || nma csy na [k: ckhyna] coccrya [g: covvrya] sahrakara yata | pjayed bindumrgordhva [g: -mrgorddha] mahtejasvarpim [k: jasvarpi, g: -] || 4-69 || g 43b) bhvbhveu sarveu sahracakranyikm [g: sahre-] | mahtejovat dpt bindrdhvapadagminm [g: bindrddhapada-] || 4-70 || tatra pjy prayatnena svasavedanatatparai | athav cchurik sthpya kartar v sudrum || 4-71 || mahmukuaphe [k: mahmuku-] tu pjy sahrabhairav | rudraikdaasayukt bhairavyekdakar [g: -kal] || 4-72 || nnvidhni vastni nndravyi dpayet | tatsarvamagrato deya bhairav yatra pjit || 4-73 || saptasgaraparyant [k, g: -yant] medin soadhstath [k, g: moadhstath] | samudr tatra sakalpy [k: sakalp (lpy)] rudhirea mahevara [g: ma * vara] || 4-74 || yonyudbhava jagat sarva paurpea [g: pa-] kalpayet |

divaukasaca paavo brahma vivvardaya [k: viavva-; g: vicardaya] || 4-75 || g 44a) paurmtyu [k, g: paumtyu] pau [g: pa] kla paurlambodarastath | paurdharmastathdharma [g: parvarmmastathdharmma] sarva [g: sarvva] paumaya [g: pa-] bhavet || 4-76 || eva mnasayga tu bhye [k: vkye] kuryd yathvidhi [k, g: -vidhi] | sarva mukuaphe [g: -pe] tu dadyd [k, g: dady] naivedyaka sad || 4-77 || vidhin vajramudaka mahlohitameva v | nrjyabja [k: nrjya(nlhya)bje; g: nlhyabje] gojta cchga nra ca mnajam || 4-78 || jalaj [k: jalajn; g: jalajn] sthalajcaiva [g: sthalajcaiva] antarkagatstath [g: -gastuth] | sarva [g: sarvve] nivedayed devy pnakni tathaiva ca || 4-79 || palu launa [g: laguna] caiva makn [g: g: maakn] karn [k: rs; g: kars] tath | kri [k, g: kra] bhakapeyni [k: kralakape-; g: kralahyape-] mitri kusumni ca || 4-80 || nnvidhn [k: -vidhs] tath dhpn nndpn [k, g: -p] ca dpayet | pan [k, g: pa] ca vividhn samyag [g: samyak] grmyavsyo [g: -sya] bahnyapi [k: vanyapi] || 4-81 || g 44b) sarva nivedayet tatra [g: tantra] vittaya [g: -tha] na krayet | nitya pj prakartavy yadicchet [g: yad-] khecargatim || 4-82 || ittha samagra [k, g: samagra] kathita kramasahrasajakam | gopayet pravad yatndityha paramevar [k, g: -ra] || 4-83 || iti rmaduttaraphodbhte [k: - phoddhte] rrnthvatrite rklikkulapacaate caturtha paala || 4 ||

pacama paala rbhairavyuvca u vakymi tat sarva vakrd vatkreu [g: vaktreu] yat [k, g: ya] sthitam | akathya parama sra vcyavcakavarjitam || 5-1 || anyastropamhna durvijeya dursadam | ndypi vidita yacca [g: yavva] siddhn bodhalinm [g: -slin] || 5-2 ||

pramparyakramyta sacaranta mukhnmukham | tacchuva [k, g: tat-] mahprja yathvat klikkramam || 5-3 || g 45a) yat tad brahma para dhma vyomtta nirmayam | nikala [k: nikla; g: nikla] ca para uddha [k: uddhi; g: ddhi] nirvikra nirrayam || 5-4 || kaivalya ca nirdhra sarvavgjlavarjitam | nistattva paramtmkhya aja nta dhruva [g: dhruva] ivam [k, g: i *] || 5-5 || bhvbhvapadairhna [k: -padaihna] bhvanparivarjitam | dndnapadairyukta [g: hndnapadairmmukta] sarvaga paramevaram || 5-6 || aktytta gutta sarvadvandvavivarjitam | akarkarabhvena bhvya tanna kadcana || 5-7 || na dvaita na ca vdvaita [k: ndvaita] dvaitdvaitobhayojjhitam | kintu sarvopamhna yasya savittilakaam || 5-8 || cittt paratara vpi abdt [k: raddht] paratara sad | tasyvabodht param akti aktimata par || 5-9 || g 45b) akal ca [g: va] kalrp maholkaiva [k: maholkeva; g: mahotkeva] sutejas [g: -s] | upamnasvarpea [k: -e; g: -rpena] bhribhnurivodit || 5-10 || khakal khamay [k, g: khabhay] khasth khecarvapi durgam [k: durbhag] | mahklkalkhyt [k, g: -lyt] kalmtamay ubh || 5-11 || tasy kavalanodyat (?) [k: -t] klyantapadnug [k: klpa - -g; g: klpa -] | sahrakrae [k: -klane; g: -klae] ystu sasthit [g: sa-] nyik hara || 5-12 || ts sahararthrthamekeya [g: saharathrtha-] bahudh gat | klarpntakri [k, g: -kara] yatra s [g: so] ntimcchati [g: -marcchati] || 5-13 || ekaik s svasmarthyt sahraharaodyat | ekaik ca par dev jey brahmasvarpi || 5-14 || eva s [k: syd; g: ] dvdaairbhedai [k: -dair; g: dvdaai-] paramrkasvarpi [k: -paramkta(rtha)-; g: paramkka-] | dvdapi tadutpann uddh [g: raddh] prakanirmal [k: prakya-; g: prkya-] || 5-15 || g 46a) sryakoisahasrbhcandryutanibhopam [k: -sahastr- -pam; g: -sahastr-] |

vigrahnte sarvadikk [k: savadikk; g: -dikk] ntstaddharmamgat [k: -gat] || 5-16 || sarvstamitabhv s kl klntakri |

svabhvapadasarh [k: -sarh] svaprabhv kulevar || 5-17 || mahklti saj s pramparyakramodit [k: -kramodit] | sadasadtyaktasadbhv [k, g: sadasadvyakta-] paramnandanandin || 5-18 || bindusthncal [g: -vcal] nity svecchrp tu sasthit [g: sa-] | ekkin caikavr suskm [g: sukm] cvyay par || 5-19 || ts nmni ye deva dvdaa [k, g: -a] u bhairava | sarvakraanirmukt icch tu y [g: p] tu [g: t] sasthit || 5-20 || svasvarp [g: khasvarp] khamadhyasth khacakre ca vyavasthit [g: pyapasthit] | nirmay cpramey anuccry guojjhit [g: guojjhat] || 5-21 || g 46b) phakrnt mahghor grasant bhairavevarn | ravimadhye nirnand cinmarcyantabhsik || 5-22 || tasy [k, g: tasya] dvdaadhmnya [k, g: -dvdaan] nmbhi saha [k, g: namadena] tacchu | mantroday [k, g: mattoday] vyomarp [g: vyma-] vyomasth vyomavarjit [g: vyma-] || 5-23 || sam [k: sama; g: samas; t: sarv] sarvavinirmukt vive.asmin [t: vivasmin] sinan | y kal vivavibhav syarthe [k: srthe; g: styarthe; t: syartha] karaakam || 5-24 || yasynte [t: yadanta] amate s tu [k, g: samate-; t: ntimyti] sikl [g: piskl] tu [t: ti] s smt | hasin [t: hsin] paudgal [k, g: paugal] yeya blgraatakalpan || 5-25 || kalpate sarvadehasth sthiti [k, g: sthiti] sarvasya [t: sargasya] kri | yatrotpann [t: yadutpann] tu s dev punastatraiva lyate || 5-26 || t viddhi devadevea sthitikl mahevara | g 47a) caakl uddhavar ymtagrasanodyat || 5-27 || bhvbhvavinirmukt vivasahrarpi | tatra [t: yatra] s yti [k: yni] vilaya s ca sahraklik || 5-28 || cai [k, g: ni cai; t: na cai] caku grhy s [t: na] ca sarvendriyasthit [k, g: ca sarvadiya-] | nirgu [g: nigu] nirahakr rajayet [t: rajayed] sarvamaalam [t: vivamaalam] || 5-29 || s kal [k, g: nta] yadutpann [g: padu-; t: tu yadutpann] s jey raktaklik [g: raktakolik] |

mahciteryath [k: mahncito-; g: mahcito-] sadya [k, g: sadyo] rmi [k: urm; g: rmi] madhyjjalaukasm [g: madhyjjalaka] || 5-30 || kaya yti tu tatrastho jagat sarvamida tath | y s pralayakle tu akram kramayogata || 5-31 || ahal [k: aal (?)] bha [k: bhea] raudr kulakaulanirkul | alakyalak [k: alaklaka; g: alakylaka] nirlak [g: nillak] sukl nma siddhid || 5-32 || yamarpasvarpasth rptt [t: -ta] svarpag | g 47b) s kal lyate yasy yamakl tu s smt || 5-33 || paurp [g: pa-] svarpasth rpttdyattag | kharaki [k: kara-; g: karajvi] kaleni [g: -n] mtyuklntaptin || 5-34 || mtyvantak [k: mtyuntak; g: mtyantak] kal yasya pravied dehamaale | tena hye [g: tye] kulen mtyuklntaptin [k: -ptan] || 5-35 || mtyuklakal yasya [t: yasy] pravied vigraha. iva | tad s mtyuklti jey girisutdhava || 5-36 || gamgamasugamyasth mahbodhvalokin | mymalavinirmukt [k, g: mahbala-] vijnmtanandin || 5-37 || sarvalokasya kaly rudr [k, kh, g: bhadra] bhadrasukhaprad [k, g: bhadrasu *-] | yatraiva myati pur [g: prar; t: kal] bhadrakl tu s smt || 5-38 || ekkin caikavr suskm [g: sukm] skmavarjit [g: kma-] | g 48a) paramtmparvasth [t: -tmapadvasth] parparasvarpi [g: parpa * svarpi] || 5-39 || s kal pararpea yatra salyate iva | s kl [t: kal] paramrketi jey bhasmgabhaa || 5-40 || abdabrahmapadtt [k, g: -partta] atrintanavntag [g: atrintanavnteg] | brahmakhaduttr mrta mrtiravyay || 5-41 || s kal lyate yasy mrta klikocyate | varad vivarp ca gutt par kal || 5-42 || agho [k, g: aghor] ssvarrv [k: ssurrva; g: surrva] klgnigrasanodyat | nirmay nirkr yasy s myati sphuam [g: phua] || 5-43 ||

klgnirudraklti s jeymaravandita | tejojjval [k, g: tujval] mahdpt sryakoisamaprabh || 5-44 || kalkalakarahit klasya kalanodyat | g 48b) yatra s layampnoti klaklti s smt || 5-45 || [k, g: tej (g: tejo) jval mahdpt sryakoisamaprabh |] daasaptavisargasth mahbhairavabha | sahared [k: sahra; g: sahrad] bhairavn sarvn viva ca surapjitam [g, t: pjita] || 5-45 || snta [k, g: nta] myati [k: smyati] yasy ca [k: yasyca; g: pasyca] s syd [k: s myd] bharitabhairav | mahbhairavacaograghorakl [k: -caoghr-] parpar [t: par ca s] || 5-46 || pjyametad brahmapadme nirkhye ca nirmaye | oante navnte v cidante [k, g: cidanta] paramevara || 5-47 || svasavittikrameaiva bhye [k: vkye; g: vhya] vtha [k: ntha] trilocana | [MS Kh resumes from here] rjavartena [k, g: rjavattena; kh: rvattena] rajas vyomabimba tu [k: -vidhantu] krayet || 5-48 || bimbadvdaaka bhye tadrpamavatrayet | kh 57b, g 49a) lohita vyomarekhnta [kh: -rekhnta; g: -rentu] dadyt sindurakena ca [g: sidrakena ca] || 5-49 || viparyayea v kry ukl [k: ukt] v vyomarekhik | niite lacakre v pjayet tat svadehaje || 5-50 || pactistu devn koayastatra nityaa | vyomarpca tihanti mahsiddhiprad yata || 5-51 || madhye pjy mahkl bhye.any dvdaa kramt | prvdrabhya sarvst pjayed yoginandana || 5-52 || strveadhr bhtvsau nagnavso [k, kh, g: -vs] mahmati | nirvikalpa [g: -lpa] prasanntm pjkarmavirada || 5-53 || yath tath yatra tatra sarvatra vimalaya [g: -aya] | kh 58a) atra vidy pravakymi mukhaprampargatm [k: makha-] || 5-54 || na jt kenacid deva tava snehd [g: stehd] vadmyaham | g 49b) u samyagvidhnena vidy gurumukhotthitm || 5-55 || nbhivara [g: -vara] samuccrya vmajnusamyutam | yonivara mahdeva vmajnu tata param || 5-56 ||

dakabhu ca ndra kera paramevara | ekkuryt samsena bjarjamumpriya || 5-57 || nda dvidh samuccrya vmajnusamyutam | prathama nbhisayukta dvitya dakadaray [kh: -yo; g: -darayo] || 5-58 || bhaa savyakarasya hdaya [g: hdasa] nbhisayutam | vmaprva [g: -vrva] vmakara tathntdasthibhaam [verses up to 561ab to 5/71 are missing in MS Kh] || 5-59 || ambra [g: trra] viumua ca jva yoni ca guhyagam [k: duhyagam] | iroruhdika vara dakioru samuddharet || 5-60 || pacdastra [k: paca * * stra; g: pacadhstra] samuddhrya [g: samudhrya] nana [g: nsana] cetas param |

g 50a) saptdakareamataughaphaladyik [k: -matodhaphala-; g: -matoghaphala-] || 5-61 | asy [k, g: asy] nma [k, g: tama] na ghydankhy [k: -ncy; g: ghnydvcy] v oadhik | gopany prayatnena vidy vidyevarevar || 5-62 || sakduccrad [g: sakdurvvrad] devystihati kaamadhyata [g: ka * madhyata] | pactistu devn koayo vyomabhsik [k: -bhik] || 5-63 || tasmduccrayed [k: tasmntoccrayed; g: tasmnnoccrayed] dev khecaratvapradyikm [k: khecaraca-; g: khecaranvapradyik] | madhye ys pjany mahkl kulevara || 5-64 || ts mantrn pravakymi u bhairavanandana | ndra savyadaray [k, kh, g: -dar ca] yukta bjamanuttamam || 5-65 || tath nda sanbhistha [k, g: -bhistha] nbhivara ca kevalam | vilomena trayo [k: bhayo] var [k, g: vara] bhit vmajnun || 5-66 || mantro.aya kila kln uvnyad [g: -nyat] vadmi te | g 50b) saptadakar [k, g: saptdakar] ktv pacaphakravarjitm [k, g: varjitam] || 5-67 || dvdan [k, g: dvdaabhya-] caikamekam ekaikasy mahevara | yojya [g: yojy] taddimasynte pact saj prakalpayet || 5-68 || phakra ca tata pact tata [k, kh, g: tama] pdntavarjitam [k, kh, g: -t] | bjarjena [k: bjena] v pjy nmn cmantritena [k: -citena] tu || 5-69 || sisahdanmkhystriyo vividhayo mat |

kh 58b) navkar tu y dev tasy etad [k, kh, g: etd] vijbhitam [k: vijmmitam] || 5-70 spi [kh: sopi] prvoktabjasya [g: prvkta-] prapacatve vyavasthit | tat svaya pjita yena viva tena prapjitam || 5-71 || pjany mahdeva sahrntakar par | na jt triu lokeu tvadte bhaktivatsala || 5-72 || g 51a) cakra [g: cakra] samastaprvokta [g: -prvokta] saha cakratrayea v | pjy [k, kh, g: pjy] samayavidy [k, kh, g: -vidy] ca diku [k, kh: diku] caiva vidiku ca || 5-73 || vyomacakra [k, kh, g: cakra] trila [k: tril; kh, g: tril] ca kramea paripjayet |

ekadvitricaturbhedai [g: -ticaturbhedai] samdia [k, kh, g: samadikka] yath param || 54 || kh 60a) akty saha para kobha mantradhynaikatatpara | ktv aktyutthitairdravyai [g: aktyatthitairddravyai] pjayeccakramadhyaga [g: ccakra * * *] || 5-75 || samastacakramadhyd v [g: * * * * * madhyd v] kcidek prapjayet |

pjayed raktavastre [g: -vakte] v dpe [k: dpa] khageamrddhani [k, g: khagea-] || 5-76 madhye pjy punardev vidyen navkar | bahicakrodit pjy prvokt bhaktivatsala || 5-77 || sydy bhyata pjy madhye saptadakar | nnvidhni pupi [g: puyni] nndravyi dpayet || 5-78 || g 51b) nnvidhn pan deva dtavyn aviakita [k, kh: yaviakitam] | reto harmbu pupa ca kra nlkhyaka [k, kh, g: -hyaka] tath || 5-79 || paurua [k: paurua] kbhava cchga [k: chga] mnaja kunyakam [g: kulyaka] | kh 60b) palu [k, kh: palu; g: paldu] launa caiva dravyadvdaaka ubham || 5-80 || ebhirdvdaabhirdeva [k, kh: -bhirdevyo; g: ebhidvdaabhirdevyo] naivedyaistoayecchiva [g: -yaicchiva] | anyni yni dravyi rasarpi dpayet || 5-81 || pjany [k, kh: -ny] yath nyya vittahya na krayet | pacd guru dakayeta [kh: -yet] sarvasvena surevara || 5-82 || jbhago na kartavya prn [k, kh: prs; g: pr] tasmai pradpayet |

etat [g: etan] te sarvamkhyta krama klisamudbhavam || 5-83 || gopayet pravad yatndanyath maraa bhavet | mukhmnyagat vidy vaktu [k, kh: vaktra] no yujyate hara || 5-84 || g 52a) yasmcchrnthabhre cintmairiva [g: vint-] sthit | kh 61a) may tathaiva hdaye vidye gopit hara || 5-85 || iti rmaduttaraphodbhte [k: -phoddhte] rrnthvatrite [g: -nthva * rite] rklikkulapacaate [k, kh, g: -kule paca-] pacama paala || 5 ||

ahama paala rbhairava uvca ruto may bhavadvaktrt klikkulaniraya | adhun rotumicchmi [g: rorotumicchmi] vidy samayaprim [k, kh: pra] || 6-1 || samayn ca [k, kh: -yca; g: samayca] tath brhi kulcrakrame [g: -krama] yath | ketraplasya mantra tu vada me paramevari || 6-2 || yena vijtamtrea bhavmi kulabhjana | rbhairavyuvca g 52b) u bhairava tattvena kathaymi tavdbhutam || 6-3 || kh 61b) yena vijtamtrea [g: -na] siddhyase kulanandana | rahasya u sakept klikkulasabhavam || 6-4 || na nindet [g: ninde] kaulikcra taddravyi [g: -ni] na nindayet | klti vkya na vaded [k, kh: vade; g: vadet] rabda na bhayet || 6-5 || kumr pjayed nityamtmajnarato [g: nityamtma-] bhavet | gurvarthena [g: gurvvathena] tyajet prn drbhmidhanni ca || 6-6 || nityameva japa kurydhnika na vilopayet | na jugupseta nr vr ca ktktam || 6-7 || gurorno [kh, g: gurornno] laghayedj [g: laghaya-] kulastra ca pjayet | na kuryt [g: kuryyn] pauvat krya ntigarva ca bhvayet || 6-8 || tarkrthe vtha abdrthe na jugupset [k, g: jugupse] kulgamam |

kh 62a, g 53a) parityajya iva [g: i *] dvaitamadvaita paribhvayet || 6-9 || svacchand pjayellm kavs [k: k-] na nindayet | yadukta paramena kodarythav svayam || 6-10 || na jugupset tata stra vandanya yath hara | etatsamayasayukta klbhakto mahevara || 6-11 | acirt siddhibhg syt [g: sy] prpya vaihyas gatim | nnyath siddhibhg [k: -bhvan; kh, g: -bhk] syd [k, kh: samyag; g: samya] raurava [g: gaurava] yti durmati || 6-12 || eva [g: e * ] jtv sad deva playet [g: -yat] samay [k, g: samay] kule | etad rahasyaparama samayrtha [g: samayrtha] mahdhiy || 6-13 || na deya yasya kasypi mahdoamavpnuyt | kh 62b) athta sapravakymi vidy samayapram || 6-14 || mahdoakayakar [k: -kaya-; g: -kayakar] mahsaubhgyavardhanm | g 53b) mahsiddhiprad deva mahbhayanivram || 6-15 || asiddhisdhan devmupskleavarjitm [k, kh, g: -klea-] | tapojapavinirmukt smtamtr [g: smtagntr] ubhapradm || 6-16 || mahyogeavaktrasth mahppakayakarm [g: -kar] | atameka [g: a * meka] tu [g: stu] varnm ndhikavivarjitm || 6-17 || pacstrasayut dev u kmndhakntaka [g: -ke] | vmorusasthita [g: -sasthita] vara vmabhu sadakiam || 6-18 || nda kentasastha ca proddhta vranyaka | khtakstra [kh: kho-] tata pacnmahcaapada [kh: -caepada; g: rcaapada] tath || 6-19 || kh 63a) pada deya [k, kh: deva; g: deya] caamukhi caayogevarti [k, kh: caa * * varti] ca | kulstra [k: kalnta] tu tato deya [k: deya] caa dukhapada tata || 6-20 || vimocanipada pact sarvaabdayuta [k: -arvayut; kh: -abdayut; g: abdayut] param | samayeti pada yojya [k: noya; kh, g: lopa] vidyta [kh, g: -ta] nipada (?) hara || 6-2 1 || g 54a) tejovatipada cnyadamta mrtisayutam | asiddhasdhanipada siddhi - ddhipada [k, kh, g: -pade] tath || 6-22 ||

nayatipada sarva donabhimata [g: dehynabhi-] tata | me prayacchapada sarva [k, kh, g: sarve] sarveipadasayutam [k: sarvamapa-; kh, g: sarvvaepada-] || 6-23 || arpeti [g: arpoti] pada sarvarpepadasamyutam | hdayra ca vmena vmajnukasajakam [g: vmannukasajeka] || 6-24 || etad bjavara rehamuddharet [kh: rehamuddharec; g: -rec] ca tathparam | rvabja bhaa [g: -na] ca brahmadaaniptitam || 6-25 || kh 63b) etadakararjendra brahmstramiti gadyate | vidydya bjarjea uddharet surapjita [kh, g: -te] || 6-26 || khtakstra tato ghora [k: ghora] yojya tripuranana | deya vmanayana ca vmajnukasayutam || 6-27 || g 54b) etacchiva [kh: eta * (?) va] varrohe tatackuamuddharet | ikhstha [g: si-] vmajnustha ndavara mahevara || 6-28 || evamekkta pact [g: pac] sarvavidyepada tata | svaravarapada pact sahrstra tathparam || 6-29 || dvijtatanu [k, kh, g: -dhanu] vidynte yojayet paramevara | e vidy mahdeva tridaevarapjit || 6-30 || mahsaayaloprthe [k, kh: -samasayalo-; g: mahsama * yaloprthe] pramdd daa prati |

kh 64a) dhyt sarvairmahsiddhairyoginkhecargaai [k: -khacar-; g: -siddhaiyogin-] || 6 | sakt [g: santat] sasmtamtrea [k, kh: -mtra ca; k: mtra y] namyti [g: nsa-] duktam [g: dukta] | ekoccraddhanti [kh, g: ekacorvvraddhanti] smay viusantatim [kh: saptati; g: vidyu(?)saptati] || 6-32 || ? sarvath rakayedim [k: rakasendanya; kh, g: rakaseden] corebhyo [kh, g: cauraibhyo] dravia yath | g 55a) nitya sasmarad rudra [g: yasmara-] yoginvallabho bhavet || 6-33 || u tva paramena ketraplasya bhairava | mantra tu parama siddha pjita suranyakai [g: -nyikai] || 6-34 || yena pjitamtrea [g: -na] sarvasiddhirbhaviyati | my rprvamuccrya [g: rprvvamuvvryya] devputrapada tath || 6-35 || vaukanthyapada [g: -nthyacapada] gacchocchumapada tath |

hrietipada [k, kh, g: -otipada] cnya muhurmuhustathparam || 6-36 || kh 64b) ikhra dakajnustha ekktya [kh, g: -ktv] dvidh kuru | kapaeti pada pacd vaukapadameva [k, kh: vauk-; g: vaukyadameva] ca || 6-37 || bali gha [kh, g: ghna] dvidh ktv homntapadasayutam [g: -ta] | ketraplasya mantro.aya pjayet [kh: pja * *(?)] kulabhskara [kh: * * * * *(?)] || 6-38 || pjita [k, kh, g: pjite] sarvasiddhaica tathnyairitarairjanai | g 55b) yo v nsynvaye [k, kh: nasyndhaye; g: nasy-] mohdcrya kulapjita [k, g: -te; kh: kula * * *(?)] || 6-39 || tasya sarva vth [k, kh, g: vth] yti [g: y *] nirmla sapatatyadha [k, kh, g: yatatyadha] | yvanna datta [k, kh: danta] vauke kuta siddhimavpnuyt || 6-40 || etat sakepata prokta tvatprty [g: tvatprty] manmathntaka [g: manmathntav] | iti rmaduttaraphodbhte rrnthvatrite rklikkulapacaate [k, kh, g: kulepaca-] aha paala || 6 ||

saptama paala kh 65a) rbhairava uvca he devi parameni sasrabhayanani [g: sara-] | ruto may tvatprasdt klikkulaniraya || 7-1 || aeakulasadbhva siddhnmapi [g: sirddh-] durlabha | adypi saayo [k: saay] devi na nivtta [k, kh, g: nivtte] surevari [k, kh, g: surevarari] || 7-2 || g 56a) srabhta na vijta yena citta prasdati | sau sthitau ca sahre caturthe klikkrame || 7-3 || sopadeena bhvena sopamkramalakaam | yenha vedmi sadbhva srabhta mukhnmukham || 7-4 || yta ca katha devi prptirv [kh: prptirv] tatra [g: tantra] kd | kh 65b) yena vijtamtrea [g: -na] utpated [g: utpate] gaganntaram [g: gaga-] || 7-5 || ta vadasva sukhopya [k, kh: -ppa; g: mukho-] yena syd [g: sy] gatasaaya | yatra garbho na vidyeta prakaa [g: -ta] vada kaulini || 7-6 ||

srt sra kuleni parammtadyini | tyaja kauilyabhva me.anugraha kuru [g: kulu] bhairavi || 7-7 || prpnuydacird [k, kh, g: -macird] yena mbhavapadamuttamam [kh, g: bhava-] | rbhairavyuvca g 56b) u deva rahasya yad gopanya prayatnata || 7-8 || kathaymi na sandeha rutametat pard yath | rmaduttaraphe.asminyta [k, kh, g: -phe.asminnyta] yda sthitam || 79 || phevar hdyabje [k: hdayabje; kh: hd tyabje; g: htyjje] tda [k, kh, g: y-] vartate sad | kh 66a) kart karaprayogea [g: -na] sacara ca [k: sacarava; kh: sacaraca] mukhd [k, kh, g: -n] mukham || 7-10 || na labhed bhgyahno.aya [k, kh: bhdagya-] yadi janmaatairapi | labhante puyakarmo yadi janma kaya gata || 7-11 || tath ca [g: va] aktiptena kodary anugraht | nnyath prpnuyt kacid yadi rudrasamo bhavet || 7-12 || tat te sarva pravakymi jna rphasabhavam | yatra garbho na cnyo.asti na kle kuktirna [k, kh, g: kumtirna] ca || 7-13 || prakaa vacmi [g: vavmi] vrendra sadyopyasvarpakam [k, kh, g: -pdhi-] | g 57a) jtena yena bhteu [k, kh: bhateu] khecaratva kimadbhutam [g: -dbhta] || 714 || aimdy siddhayo.aau ndbhuta klikkrame | tacchuva samsena sakept paramevara || 7-15 || kh 66b) yo.asvandinidhana iva paramakraa | nirguo nikala [g: niggula] nta kalanklavarjita || 7-16 || nirajano [kh: *(?) rajano] nirlambo nirbhsaca bhsaka | nirindriyo [g: nrndriyo] nirdhra kevala sagavarjita || 7-17 || sahaja [k, kh, g: araja] vato.abhrnta [g: - bhnu] kalpanttagocara | aktytta parnando gurayavivarjita || 7-18 || nirvikra para uddho hetudntavarjita |

sarvabhvntarasthaca vyomtto nirmaya [g: n-] || 7-19 || sarvaga sarvakart ca svacchando.amtanirbhara [k, kh: svacchand] | g 57b) nirupdhirmahdeva sarvabhtevavasthita || 7-20 || kh 67a) tasyvabodht param svecchay paramevara | jt s klik aktirek taddharmadharmi [g: tarddharmmadharmm] || 7-21 || skmarp [kh, g: kma-] par nt paramnandanandit | svabhvata iv jt vedyarp nirajan || 7-22 || unman saman s tu svecchay paramevar | yath ramiprabh [g: rmi-] srye [g: srya] vahnau ca dahantmik || 7-23 || acintit samutpann ivasya sahadharmi | samanonmanarpea ivecchdvayamadvayam [g: ivacch-] || 7-24 || tat tad icchmyanicchtastadicchedakriye [g: -kriyo] ive | sabht [g: sabht] tu [g: ta] par akti [g: akti] samanonmanarpi || 7-25 || kh 67b) saman caiva vive.asmin pacrthn prasyin | g 58a) unman ivasmarthy [g: -smathy] darpayet [g: darppaye] jnamuttamam || 7-26 || puna s grasate viva svecchay paramevar |

tadvivarta [k, kh, g: -vivarta] smto jyoti pujacakreiprvaga [g: pujacakroi-] || 7-2 kalbjaprast [k, kh, g: -bjniste] ca somrknalasayut | ekkr nirlok paradhmasvarpi || 7-28 || tejastrayasya [k, kh: tejastu-] madhyasth saikbhvatvamgat [g: maik-] | ankhyag [k, kh, g: n-] tu s bhti bhribhnusamaprabh || 7-29 || na a trakbhs [k, kh, g: -bhvo] nsau vyomearamibh | na ca s taita prakhy citrabhnusamaprabh [k, kh, g: -mnas] || 7-30 || ? kh 68a) s bhs jahare caiva [k, kh, g: naiva] dyate jnacaku | unmeamrgacaku [k, kh, g: -e] nnyath dyate tu s || 7-31 || pradpyante tay sarve [g: sarvva] vahnicandrrkatrak [g: -trik] | g 58b) ravisomavibhgena smarasyapadaprad || 7-32 || tejasormikal [k, kh: tensormikul; g: tansormikul] bhm [kh: bhm] dvaitabhvasya bhaki | sahravahniyogena kulaprntagat [k, kh, g: -prpta-] par || 7-33 ||

pramparyakramyt tadrp s [k, kh: tadups] surevara | pjant sarvasiddhn khecar [g: -n] ivasya ca || 7-34 || sajt tatpadaprptirnitya [g: -nitya] tripuradhaka | ivavahnytmake [g: -vahnynmake] bhve dvaityte surevara [g: -re] || 7-35 || klgnyadho vahnipuja - rdhve pyamaalam | kh 68b) madhye.arkarpaparam [k, kh, g: -pparam] dhtattvasyvalambin || 7-36 || manogarvau [g: manogarvvo] tathordhvdho [kh: tathorddhdho; g: tathoddhdho] viarpau sthitau sad | rdhve [kh, g: rddhe] si par prokt akasakalopam || 7-37 || rdhvamrgasya [kh, g: rddha-] cdhastdagnirp mahojjval | g 59a) ubhayorbhvayordeva [g: ubhayobhva-] madhyt sayogasabhava || 7-38 || jeyo.avatro [g: jeyau-] devea saura [k, kh: saura; g: saura] paramakraam | dptikallolasayogadhyndektmat [k, kh: dptaklla-; g: dptaklla-] gat || 7-39 || tadopalabdhibhvena [g: tadopalavvibhvena] prpyate klikkrama | tasya [k, kh, g: tasyo] parpar [k, kh, g: pam-] nih unman y vyavasthit || 7-40 || etaduttarayogena sthit [g: sthito] s saman hara | kh 69a) sipralayabhvenpyavatrakramea [k: -bhva-] ca || 7-41 || taddyante mahdeva mahvijnabhmik [k, kh, g: -mayam] | kathaymi rahasya ca klikkramamuttamam || 7-42 || cintayet paramditya [k, kh, g: -ditya] dhmarpa para vibhum | ciccakracetanyukta candrakoyavabhsakam [g: candrakoya-] || 7-43 || kalpntgnisahasrbha bhrisryasamaprabham | hakdiivntastha sarvasattvodayodyatam [k, kh, g: -satvdanodyatam] || 7-44 || g 59b) kallayena sahas pranta citimaalam [k, kh: -le] | tatrka [g: -ka] vijnynnirmala brahmasannibham || 7-45 || yatra s sasthit dev cittavirmabhmik [k, kh: vida-; g: cida-] | ? st dvdaabhirbhedai [g: -bhibhedai] paramrkasvarpi || 7-46 || kh 69b) ramidvdaasadramisahasraatasannibh [g: -dvda * -] | vc [g: vc] pathi katha yojy cakre [k, kh: vaktra s; g: kaktru s] kulanandana || 7-47 || yo vindati sakt tasystatkat khecaro [g: khavaro] bhavet |

nirmti vivamakhila grasate llay puna || 7-48 || na tasya sdhakasyaivamupam bhuvi [g: bhvi] vidyate |

trailokye [g: -kya] tihate para [k, kh, g: para] prabhutvena [g: prabh-] yathevara [k, kh, g: -ra] || 7-49 || para vijnavibhava kathita te [k, kh: kathitnte] trilocana | etad rahasya parama nkhyeya klikkramam || 7-50 || g 60a) duprpya klikmnya [g: -snya] siddhn bodhalinm [g: bo * lin] | na deya krratdvaialobhamohaju [k, kh, g: krratdvaita-] nm || 7-51 || kh 70a) tntrik na aivn na dadyd vaiavtmanm | bhasmanihprapannnmsthimldidhrim [k, kh, g: - nmasthi-] || 7-52 || vedntdikriyrhadnadharmatapojum [g: vadnt-; k, kh, g: -ruhi-] | trthramaprapannn na deya pramrthikam || 7-53 || deya ca [g: ca] gurubhaktnmtmajnaratasya [k: -rahasya; g: nmnmajnarata * (?)] ca | kulgamaratasypi [k: -rahasypi; g: kulgama * * * ] klibhaktiyutasya [g: -yuta * (?)] c a [g: hi] || 7-54 || advaitasypi dhrasya guptcrasya bhairava | tasmai [k, kh, g: tasyai] vacana [k, kh, g: vacana] dtavya ki puna prkte jane || 7-55 || etat sarva samsena kathita bhujaggaga [k, kh, g: -da] | g 60b) yo.asya strasya devea dhrayed vandayet [k: -yen] tath || 7-56 || kketa pjayed vtha yoginn [g: yogin * ] sa vallabha [k, kh: -bha] | kh 70b) yasya tihati hastastha [g: hastrastha] stra klikramkulam [g: klikkramkula] || 7-57 || sapjya [g: sa-] sarvath deva yath bhairavanyaka |

iti rmaduttaraphodbhte [k: -phoddhte] rrnthvatrite rklikkulapacaate [k, kh, g: -kule paca-] saptama [g: a-] paala [g: patala] || 7 || samptamida rklikkramam | [kh, g: + paramahasaparivrjakaaanvaycryarvimalaprabodhapdnmidamiti (kh: pdnm * * *)] rklikkulapacaattantram prathama paala 46

7 dvitya paala ttya paala caturthama paala pacama paala ahama paala saptama paala

You might also like