You are on page 1of 8

VISHNU SAHASRANAMA STOTRAM

VISHNU SAHASRA NAMA STOTRAM


Prologue Harii OM Shuklaam-baradharaM vishhNuM shashivarNaM chatur-bhujam | prasanna-vadanaM dhyaayEt sarva vighnOpa-shaantayE || (1) vyaasaM vasishhTha naptaaraM shakteH pautrama.kalmashham | paraasharaatmajaM vandE shukataataM taponidhim || vyaasaaya vi shhNu-roopaaya vyaasa roopaaya vishhNavE | namO vai brahma-nidhayE vaasishhThaaya namO-nnamaH || avikaaraaya shuddhaaya nityaaya paramaatmanE | sadaika roopa-roopaaya vishhNavE sarva-jishhNavE || yasyas-smaraNa maatrENa janma-saMsaara bandhanaat | vimuchyatE namas-tasmai vishhNavE prabha-vishhNavE || kO-dharmaH sarva dharmaaNaaM.. bhavataH paramO mataH | kin-japan-muchyatE janturjanma saMsaara-bandhanaat || shrii bhiishhma uvaacha jagat-prabhuM dEva-dEva-manantaM purushhOttamam | stuvannaama-sahasrENa purushhaH satatOt-thitaH || tamEva chaarcha-yaannityaM bhaktyaa purushha-mavyayam | dhyaayan stuvan namasyaM-shcha yajamaanas-tamEva-cha || anaadi nidhanaM vishhNuM..sarva-lOka mahEshvaram | lOkaadhyakshaM stuvan-nityaM sarva duHkhaati-go bhavEt || brahmaNyaM sarva dharmaGYaM.. lOkaanaaM kiirti-vardhanam | lOka-naathaM mahad-bhuutaM sarva-bhuuta bhavOd-bhavam || Eshha-mE sarva dharmaaNaaM.. dharmO-dhika-tamO mataHa | yad-bhaktyaa puNDarii-kaakshaM stavai-rarchEn-naraH sadaa || paramaM yO mahat-tejaH paramaM yO mahat-tapaHa | paramaM yO mahad-brahma paramaM yaH paraayaNam || pavitraaNaaM pavitraM yO maNgaLaanaaM-cha maNgaLam | daivataM dEvataanaaM-cha.. bhuutaanaaM yO-vyayaH pitaa || yataH sarvaaNi bhuutaani bhavan-tyaadi yugaa-gamE | yasmiM-shcha praLayaM yaanti..punarEva yugakshayE || tasya lOka pradhaanasya.. jagannaathasya bhuu-patE | vishhNOr-naama sahasraM-mE shRuNu-paapa bhaya-apaham || yaani naamaani gauNaani.. vikhyaataani mahaat-manaHa | RishhibhiH pari giitaani.. taani-vakshyaami bhuutayE || Rushhir-naamnaaM sahasrasya.. vEdavyaasO mahaamuniHi chhandO-nushhTup tathaa dEvO.. bhagavaan devakiisutaH || amRitaaM shoodbhavO biijaM shaktir-dEvaki nandanaHa | trisaamaa hrudayaM tasya.. shaantyarthE viniyujyatE || vishhNuM jishhNuM mahaavishhNuM prabha-vishhNuM mahEshvaram | anEkaruupa daityaantaM.. namaami purushhOttamam || asya-shrii vishhNOr-divya sahasra-naama-stotra mahaa-mantrasya | (14) shrii vEda-vyaasO bhagavaan RushhiHi | anushhThup chhandaHa | (15)

(8)

(16)

(2)

(9)

(17)

(3)

(10)

(18)

(4)

(11)

(19)

(5)

(12)

(20)

OM namO vishhNavE prabha vishhNavE shrii vaishampaayana uvaacha shrutvaa dharmaana shEshhENa paavanaani-cha sarvashaH | yudhishhThiraH shaantanavaM punarEvaabhya-bhaashhata || (6) yudhishhtira uvaacha kimEkaM daivataM lOkE kiM vaapyEkaM paraayaNam | stuvantaH kaM kamarchantaH praapnuyur-maanavaaH shubham ||

(13)

(21)

(7)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc.org)

VISHNU SAHASRANAMA STOTRAM

2
puutaatmaa paramaatmaa cha muktaanaaM paramaa gatiHi | avyayaH purushaH saakshee kshetrajnOkshara Eva cha || yogO yOga-vidaaM nEtaa pradhaana purushEshvaraH | naarasimha-vapuH shriimaan kEshavaH purushottamaH || sarvaH sharvaH shivaH sthaaNurbhootaadir-nidhi-ravyayaH | saMbhavO bhaavanO bhartaa prabhavaH prabhu-riishvaraH || svayaMbhooH shambhur aadityaH pushhkaraaksho mahaasvanaH | anaadi-nidhanO dhaataa vidhaataa dhaatur-uttamaH || apramEyO hRishiikeshaH padmanaabhO-mara-prabhuH | vishva karmaa manus-tvashhTaa sthavishhThaH sthaviro dhruvaH || agraahyaH shaashvatO kRishhNO lOhitaakshaH pratardanaH | prabhootas-trika kub-dhaama pavitraM maNgalaM param || iishaanaH praaNadaH praaNO jyeshhThaH shreshhThaH prajaapatiHi | hiraNya-garbho bhuu-garbho maadhavo madhusuudanaH || iishvaro vikramii dhanvii medhaavii vikramaH kramaH | anuttamO duraadharshhaH (1) KRitaGYaH kRitir-aatmavaan ||

shrii mahaa-vishhnuH paramaatmaa shriiman-naaraayaNO dEvataa | amrutaaM shuudbhavO bhaanu-riti biijam | dEvakii nandanaH srashhTEti shaktiHi | udbhavaH kshObhaNO dEva iti paramOmantraHa | shaNkha bhRin-nandakii chakriiti kiilakam | shaarNga dhanvaa gadaa-dhara ityastraM | rathaaNga paaNi-rakshObhya iti nEtraM | trisaamaa saamagaH saamEti kavacham | aanandaM para-brahmEti yoniHi | RituH-sudarshanaH kaala iti dig-bandhaHa | shrii vishva-ruupa iti dhyaanam | shrii mahaa-vishhNu priityarthE sahasranaama-japE viniyOgaHa || (dhyaanam) kshiirO-dhan-vat-pradEshE shuchi-maNivilasat-saikatE maukti-kaanaam maalaa kLuptaa-sanasthaH sphaTika-maNinibhair-mauktikair-maNDitaaNgaHa | shubhrai-rabhrai-radabhrai-rupari-virachitair mukta piiyuushha varshhaiH aanandii naH puniiyaadari naLina gadaa shaNkha paaNir-mukundaHa || bhooH paadau yasya naabhir-viyadasura nilaschandra sooryau cha nEtrE karNaa-vaashaaH shirO-dyaur-mukhamapi dahanO yasya vaastEya-mabdhiHi | antaHsthaM yasya vishvaM sura-nara-khaga gObhOgi gandharva daityaiHi chitraM raM ramyatE taM tribhuvana vapushhaM vishhNu miishaM namaami || shaantaakaaraM bhujaga-shayanaM padma-naabhaM surEshaM

vishvaa-dhaaraM gagana-sadRushaM mEghavarNaM shubhaaNgam | lakshmii-kaantaM kamala-nayanaM yogibhir-dhyaana gamyaM vandE vishhNuM bhava-bhaya-haraM sarva-lOkaika-naatham || mEgha shyaamam piitha kaushEya-vaasam srivat-saangam kausthubhOdhbhaasithaangam | puNyOpEtham pundarii-kaayathaksham vandE vishnum sarva-lOkaika-naatham || sa-shankha-chakram sa-kiriita-kunDalam sa-peetha-vastram sarasee-ruhEkshaNam | sa-haara vakshah-sthala kausthubhasrayam namaami vishNum shirsaa-chaturbhujam || chaayaa-yaam paari-jaathasya hEma-simhaasa-nOpari aasiina-mambuda-shyaama-maayathakshamalankritham | chandrananam chatur-baahum srivat-sangita vakshasam rukminii satya-bhaamaa-bhyaam sahitam krishna-maasrayE || The Chant AUM namo bhagavate vaasudEvaaya | OM vishvaM vishhNur-vashhaTkaarO bhoota-bhavya-bhavat-prabhuH | bhoota-kRit bhoota-bhRid-bhaavo bhootaatmaa bhoota-bhaavanaH

(2)

(3)

(4)

(5)

(6)

(7)

(8)

(9)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc.org)

VISHNU SAHASRANAMA STOTRAM

3
suprasaadaH prasannaatmaa vishva-dhRig-vishvabhug-vibhuH | satkartaa satkRitaH saadhur jahnur-naaraayaNo naraH || asankhyeyo-aprameyaatmaa vishishhTaH shishhTa-kRit-shhuchiH | siddhaarthaH siddhasankalpaH siddhidaH siddhisaadhanaH || vRishhaahee vRishhabho vishhNurvRishhaparvaa vRishhodaraH | vardhano vardhamaanashcha viviktaH shruti-saagaraH || subhujo durdharo vaagmii mahendro vasudo vasuH | naika-ruupo bRihad-ruupaH shipivishhTaH prakaashanaH || ojas-tejo-dyutidharaH prakaasha-atmaa prataapanaH | RiddaH spashhTaaksharo mantrashchandraanshur-bhaaskara-dyutiH || amRitaaMshuudbhavo bhaanuH shashabinduH sureshvaraH | aushhadhaM jagataH setuH satya-dharma-paraakramaH || bhoota-bhavya-bhavan-naathaH pavanaH paavano-analaH | kaamahaa kaamakRit-kaantaH kaamaH kaamapradaH prabhuH || yugaadi-kRit Yugaavarto naikamaayo mahaashanaH | adRishyo vyaktaruupashcha sahasrajid anandajit ||

sureshaH sharaNaM sharma vishva-retaaH prajaa-bhavaH | ahaH samvatsaro vyaalaH pratyayaH sarvadarshanaH || ajaH sarveshvaraH siddhaH siddhiH sarvaadir achyutaH | vRishhaakapir ameyaatmaa sarva-yoga-viniHssRitaH || vasur-vasumanaaH satyaH samaatmaa saMmitaH samaH | amoghaH puNDareekaaksho vRishhakarmaa vRishhaakRitiH || rudro bahu-shiraa babhrur vishvayoniH-shuchi-shravaaH | amRitaH shaashvataH-sthaaNurvaraaroho mahaatapaaH || sarvagaH sarvavid-bhaanuhrvishhvak-seno janaardanaH | vedo vedavid-avyaNgo vedaaNgo vedavit kaviH || lOkaadhyakshaH suraadhyakshO dharmaadhyakshaH kRitaa-kRitaH | chaturaatmaa chaturvyuuhaschatur-damshTrash-chatur-bhujaH || bhraajishhNur-bhojanaM bhoktaa sahishhNur-jagadaadijaH | anagho vijayo jetaa vishvayoniH punarvasuH || upendro vaamanaH praamshuramoghaH shuchir-oorjitaH | ateendraH samgrahaH sargo dhRitaatmaa niyamo yamaH ||

(10)

vedyo vaidyaH sadaayogee veerahaa maadhavo madhuH | ati-indriyo mahaamaayo mahotsaaho mahaabalaH || mahaabuddhir-mahaa-veeryo mahaa-shaktir mahaa-dyutiH | anirdeshya-vapuH shriimaan ameyaatmaa mahaadri-dhRik || maheshhvaaso mahiibhartaa shreenivaasaH sataaM gatiH | aniruddhaH suraanando govindo govidaaM-patiH || mareechir-damano hamsaH suparNo bhujagottamaH | hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH || amRityuH sarva-dRik simhaH san-dhaataa sandhimaan sthiraH | ajo durmarshhaNaH shaastaa vishrutaatmaa suraariHaa || guruH-gurutamo dhaamaH satyaH-satya-paraakramaH | nimishho-a-nimishhaH sragvee vaachaspatir-udaara-dheeH || agraNeer-graamaNiiH shriimaan nyaayo netaa samiiraNaH | sahasra-muurdhaa vishvaatmaa sahasraakshaH sahasrapaat || aavartano nivRittaatmaa samvRitaH saM-pramardanaH | ahaH ssamvartako vanhir anilo dharaNiidharaH ||

(18)

(26)

(11)

(19)

(27)

(12)

(20)

(28)

(13)

(21)

(29)

(14)

(22)

(30)

(15)

(23)

(31)

(16)

(24)

(32)

(17)

(25)

(33)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc..org)

VISHNU SAHASRANAMA STOTRAM

4
svaapanaH svavasho vyaapee naikaatmaa naikakarmakRit | vatsaro vatsalo vatsee ratnagarbho dhaneshvaraH || dharmagub dharmakRid dharmii sadasatkshara aksharam | aviGYaataa sahastraaMshur vidhaataa kRitalakshaNaH || gabhastinemiH sattvasthaH simho bhootamaheshvaraH | aadidevo mahaadevo devesho devabhRid guruH || uttaro gopatir-goptaa GYaanagamyaH puraatanaH | shareera bhootabhRidbhoktaa kapeendro bhooridakshiNaH || somapo-amRitapaH somaH purujit purusattamaH | vinayo jayaH satyasandho daashaarhaH saatvataaM patiH || jiivo vinayitaa-saakshee mukundo-amitavikramaH | ambhonidhiranantaatmaa mahodadhishayo-antakaH || ajo mahaarhaH svaabhaavyo jitaamitraH pramodanaH | aanando nandano nandaH satyadharmaa trivikramaH || maharshhiH kapilaachaaryaH kRitaGYo medineepatiH | tripadastridashaadhyaksho mahaashRiNgaH kRitaantakRit ||

ishhTo vishishhTaH shishhTeshhTaH shikhaNDii nahushho vRishhaH | krodhahaa krodhakRit kartaa vishvabaahur mahiidharaH || achyutaH prathitaH praaNaH praaNado vaasavaanujaH | apaam nidhiradhishhTaanam apramattaH pratishhThitaH || skandaH skanda-dharo dhuryo varado vaayuvaahanaH | vaasudevo bRihad bhaanur aadidevaH purandaraH || ashoka-staaraNa-staaraH shuuraH shaurirjaneSHvaraH | anukuulaH shataavartaH padmee padmanibhekshaNaH || padmanaabho-aravindaakshaH padmagarbhaH shariirabhRit | mahardhi-Riddhoh vRiddhaatmaa mahaaksho garuDadhvajaH || atulaH sharabho bhiimaH samayaGYo havirhariH | sarvalakshaNa lakshaNyo lakshmiivaan samitinjayaH || viksharo rohito maargo hetur daamodaraH sahaH | mahiidharo mahaabhaago vegavaan-amitaashanaH || udbhavaH kshobhaNo devaH shriigarbhaH parameshvaraH | karaNaM kaaraNaM kartaa vikartaa gahano guhaH ||

(34)

vyavasaayo vyavasthaanaH samsthaanaH sthaanado-dhruvaH | pararrdviH paramaspashTah-tushhTaH pushhTaH shubhekshaNaH || raamo viraamo virajo maargo neyo nayo-anayaH | veeraH shaktimataaM shreshhTaH dharmo dharmaviduttamaH || vaikuNThaH purushhaH praaNaH praaNadaH praNavaH pRithuH | hiraNyagarbhaH shatruGHNo vyaapto vaayuradhokshajaH || RituH sudarshanaH kaalaH parameshhThii parigrahaH | ugraH samVatsaro daksho vishraamo vishva-dakshiNaH || vistaaraH sthaavarah sthaaNuH pramaaNaM biijamavyayam | artho anartho mahaakosho mahaabhogo mahaadhanaH || anirviNNaH sthavishhThoabhoordharma-yuupo mahaa-makhaH | nakshatranemir nakshatree kshamaH kshaamaH sameehanaH || yaGYa ijyo mahejyashcha kratuH satraM sataaM gatiH | sarvadarshee vimuktaatmaa sarvaGYo GYaanamuttamam || suvrataH sumukhaH suukshmaH sughoshhaH sukhadaH suhRit | manoharo jita-krodho viirabaahurvidaaraNaH ||

(42)

(50)

(35)

(43)

(51)

(36)

(44)

(52)

(37)

(45)

(53)

(38)

(46)

(54)

(39)

(47)

(55)

(40)

(48)

(56)

(41)

(49)

(57)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc..org)

VISHNU SAHASRANAMA STOTRAM

5
manojavastiirthakaro vasuretaa vasupradaH | vasuprado vaasudevo vasurvasumanaa haviH || sadgatiH satkRitiH sattaa sadbhootiH satparaayaNaH | shuuraseno yadushreshhThaH sannivaasaH suyaamunaH || bhootaavaaso vaasudevaH sarvaasunilayo-analaH | darpahaa darpado dRipto durdharo-athaaparaajitaH || vishvamuurtir.mahaamuurtir. diiptamuurtir-amuurtimaan | anekamuurtiravyaktaH shatamuurtiH shataananaH || eko naikaH savaH kaH kiM yat.tat.padamanuttamam | lokabandhur.lokanaatho maadhavo bhaktavatsalaH || suvarNovarNo hemaaNgo varaaNga.shchandanaaNgadii | viirahaa vishhamaH shuunyo ghRitaashiir.achalashchalaH || amaanii maanado maanyo lokasvaamii trilokadhRik | sumedhaa medhajo dhanyaH satyamedhaa dharaadharaH || tejovRishho dyutidharaH sarvashastrabhRitaaM varaH | pragraho nigraho vyagro naikashRiNgo gadaagrajaH ||

mahaavaraaho govindaH sushheNaH kanakaaNgadee | guhyo gabhiiro gahano guptashchakra-gadaadharaH || vedhaaH svaaNgojitaH kRishhNo dRiDhaH sankarshhaNoachyutaH | varuuNo vaaruNo vRikshaH pushhkaraaksho mahaamanaaH || bhagavaan bhagahaanandii vanamaalii halaayudhaH | aadityo jyotiraadityaH sahiishhNur-gatisattamaH || sudhanvaa khaNDaparashurdaaruNo draviNapradaH | divih-spRik sarvadRik vyaaso vaachaspatir-ayonijaH || trisaamaa saamagaH saama nirvaaNaM bheshhajaM bhishhak | sannyaasakRit-chhamaH shaanto nishhThaa shaantiH paraayaNam || shubhaaNgaH shaantidaH srashhTaa kumudaH kuvaleshayaH | gohito gopatir-goptaa vRishhabhaaksho vRishhapriyaH || anivartii nivRittaatmaa sanksheptaa kshemakRit-shhivaH | shriivatsavakshaaH shriivaasaH shriipatiH shriimataaM varaH || shriidaH shriishaH shriinivaasaH shriinidhiH shriivibhaavanaH | shriidharaH shriikaraH shreyaH shriimaaN-llokatrayaashrayaH ||

(58)

svakshH svaNgaH shataanando nandirJYortiRgaNeshvaraH | vijitaatmaa vidheyaatmaa satkiirtishchhinnasa.nshayaH || udiirNaH sarvatas-chakshuraniishaH shaashvatasthiraH | bhooshayo bhooshhaNo bhootirvishokaH shokanaashanaH || archishhmaanarchitaH kumbho vishuddhaatmaa vishodhanaH | aniruddho.apratirathaH pradyumno.amitavikramaH || kaalaneminihaa viiraH shauriH shuurajaneshvaraH | trilokaatmaa trilokeshaH keshavaH keshihaa hariH || kaamadevaH kaamapaalaH kaamii kaantaH kRitaagamaH | anirdeshyavapurvishhNur viiroananto dhana.njayaH || brahmaNyo brahmakRit brahmaa brahma brahmavivardhanaH | brahmavid braahmaNo brahmii brahmaGYo braahmaNapriyaH || mahaakramo mahaakarmaa mahaatejaa mahoragaH | mahaakratur-mahaayajvaa mahaayaGYo mahaahaviH || stavyaH stavapriyaH stotraM stutiH stotaa raNapriyaH | puurNaH puurayitaa puNyaH puNyakiirtiranaamayaH ||

(66)

(74)

(59)

(67)

(75)

(60)

(68)

(76)

(61)

(69)

(77)

(62)

(70)

(78)

(63)

(71)

(79)

(64)

(72)

(80)

(65)

(73)

(81)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc.org)

VISHNU SAHASRANAMA STOTRAM

6
akruuraH peshalo daksho dakshiNaH kshamiNaaM varaH | vidvattamo viitabhayaH puNyashravaNakiirtanaH || uttaaraNo dushhkRitihaa puNyo duHsvapnanaashanaH | veerahaa rakshaNaH santo jiivanaH paryavasthitaH || ananantaruupo-anantashreer jitamanyur bhayaapahaH | chaturasro gabhiiraatmaa vidisho vyaadisho dishaH || anaadirbhoorbhuvo lakshmiiH suviiro ruchiraaNgadaH | janano janajanmaadir bheemo bhiimaparaakramaH || aadhaaranilayo-dhaataa pushhpahaasaH prajaagaraH | uurdhvagaH satpathaachaaraH praaNadaH praNavaH paNaH || pramaaNaM praaNanilayaH praaNabhRit praaNajiivanaH | tattvaM tattvavidekaatmaa janmamRityu.jaraatigaH || bhoorbhavaH svastarustaaraH savitaa prapitaamahaH | yaGYo yaGYapatiryajvaa yaGYaaNgo yaGYavaahanaH || yaGYabhRid.yaGYakRid.yaGYii yaGYabhug.yaGYasaadhanaH | yaGYaantakRid.yaGYaguhyamannam.annaada eva cha ||

chaturmuurti.shchaturbaahu. shchaturvyuuha.shchaturgatiH | chaturaatmaa chaturbhaava. shchaturvedavidekapaat || samaavarto-anivRittaatmaa durjayo duratikramaH | durlabho durgamo durgo duraavaaso duraarihaa || shubhaaNgo lokasaaraNgaH sutantu.stantuvardhanaH | indrakarmaa mahaakarmaa kRitakarmaa kRitaagamaH || udbhavaH sundaraH sundo ratnanaabhaH sulochanaH | arko vaajasanaH shRiNgii jayantaH sarvavij-jayii || suvarNabindurakshobhyaH sarvavaageeshvareshvaraH | mahaahRado mahaagarto mahaabhooto mahaanidhH || kumudaH kundaraH kundaH parjanyaH paavano-anilaH amRitaasho-amRitavapuH sarvaGYaH sarvatomukhaH || sulabhaH suvrataH siddhaH shatrujich-chhatru-taapanaH | nyagrodho.udumbaro-ashvattha. shchaaNuuraandhranishhuudanaH || sahasraarchiH saptajivhaH saptaidhaaH saptavaahanaH | amuurtiranagho-achintyo bhayakRit bhayanaashanaH ||

(82)

aNurbRihat kRishaH sthuulo guNabhRinnirguNo mahaan | adhRitaH svadhRitaH svaasyaH praagvansho vanshavardhanaH || bhaarabhRit.kathito yogii yogiishaH sarvakaamadaH | aashramaH shramaNaH kshaamaH suparNo vaayuvaahanaH || dhanurdharo dhanurvedo daNDo damayitaa damaH | aparaajitaH sarvasaho niyantaa niyamo yamaH || sattvavaan saattvikaH satyaH satyadharmaparaayaNaH | abhipraayaH priyaarho-arhaH priyakRit-priitivardhanaH || vihaayasagatirjyotiH suruchirhutabhug vibhuH | ravirvirochanaH suuryaH savitaa ravilochanaH || ananto hutabhugbhoktaa sukhado naikajo.agrajaH | anirviNNaH sadaamarshhii lokadhishhThaanamad.hbhutaH || sanaat sanaatanatamaH kapilaH kapiravyayaH | svastidaH svastikRit svasti svastibhuk svastidakshiNaH || araudraH kuNDalii chakrii vikramyuurjitashaasanaH | shabdaatigaH shabdasahaH shishiraH sharvariikaraH ||

(90)

(98)

(83)

(91)

(99)

(84)

(92)

(100)

(85)

(93)

(101)

(86)

(94)

(102)

(87)

(95)

(103)

(88)

(96)

(104)

(89)

(97)

(105)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc..org)

VISHNU SAHASRANAMA STOTRAM

aatmayoniH svayaMjaato vaikhaanaH saamagaayanaH | devakiinandanaH srashhTaa kshitiishaH paapanaashanaH || shaNkhabhRinnandakii chakree shaarNgardhanvaa gadaadharaH | rathaaNgapaaNir.akshobhyaH sarvapraharaNaayudhaH ||

(106)

bhaktimaan yaH sadotthaaya shuchistadgatamaanasaH | sahasraM vaasudevasya naamnaametatprakiirtayet || yashaH praapnoti vipulaM GYaatipraadhaanyameva cha | achalaaM shriyamaapnoti shreyaH praapnotyan.uttamam || na bhayaM kvachidaapnoti viiryaM tejashcha vindati | bhavatyarogo dyutimaanbala-ruupa-guNaanvitaH ||

(5)

na krodho na cha maatsaryaM na lobho naashubhaa matiH | bhavanti kRita puNyaanaaM bhaktaanaaM purushhottame || dyauH sachandraarka-nakshatraa khaM disho bhuurmahodadhiH | vaasudevasya viiryeNa vidhRitaani mahaatmanaH || sasuraasura-gandharvaM sayaksho.ragaraakshasam | jagadvashe vartatedaM kRishhNasya sacharaacharam || indriyaaNi mano buddhiH sattvaM tejo balaM dhritiH | vaasudeva.atmakaanyaahuH kshetraM kshetraGYa eva cha || sarvaagamaanaa.maachaaraH prathamaM parikalpate | aacharaprabhavo dharmo dharmasya prabhurachyutaH || RishhayaH pitaro devaa mahaabhuutaani dhaatavaH | jaNgamaajaNgamaM chedaM jagannaaraayaN.odbhavam || yogo GYaanaM tathaa saankhyaM vidyaaH shilpaadi karma cha | vedaaH shaastraaNi viGYaanam. etat.sarvaM janaardanaat || eko vishhNurmahadbhuutaM pRithag.bhuutaanyanekashaH | trii.nlokaanvyaapya bhuutaatmaa bhu.nkte vi shvabhugavyayaH ||

(13)

(107)

(6)

(14)

sarvapraharaNaayudha OM namaH iti | . vanamaali gadee shaarngii shankhii chakrii cha nandakii | sriimaannaaraayano vishnur.vaasudevoabhirakshathu || vanamalii gadee..Repeat 3 times Phala Sruti itiidaM kiirtaniiyasya keshavasya mahaatmanaH | naamnaaM sahasraM divyaanaamasheshheNa prakiirtitam || ya edaM shrunyaa-Nityam yashchapi parikirtayaet | Naa-aShubham praptyunaat kinCHIT-somutreH cha manavaH || veedantago brahmana-asyat Kshatriyo vijayee bhavaet | vaishyo dhana-SamRidhasyachhuudra-sukhamvaapnuyaat || dharmaarthii praapnuyaad-dharmam. arthaarthii cha.arthamaapnuyaat | kaamaanava.apnuyaatkaamii prajaarthii cha-apnuyaat prajaaH ||

(7)

(15)

(108) rogaarto muchyate rogaa-dbaddho muchyeta bandhanaat | bhayaan.muchyeta bhiitastu muchyetaapanna aapadaH || durgaaNyatit.aratyaashu purushhaH purushhottamam | stuvannaama-sahasreNa nityaM bhaktisamanvitaH || vaasudevaashrayo martyo vaasudevaparaayaNaH | sarvapaapa-vishuddhaatmaa yaati brahma sanaatanam || na vaasudevabhaktaanaamashubhaM vidyate kvachit | janma.mRityu.jaraavyaadhi. bhayaM naivopajaayate || imaM stavama-dhiiyaanaH shraddhaabhaktisamanvitaH | yujyetaatmaa sukhakshaanti shriidhRiti smRiti kiirtibhiH ||

(8)

(16)

(1)

(9)

(17)

(2)

(10)

(18)

(3)

(11)

(19)

(4)

(12)

(20)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc..org)

VISHNU SAHASRANAMA STOTRAM

imaM stavaM bhagavato vishhNorvyaasena kiirtitam | paThedya ichchhet.purushhaH shreyaH praaptuM sukhaani cha || vishveshvaramajaM devaM jagataH prabhavaapyayam | bhajanti ye pushkaraakshaM na te yaanti paraabhavam ||

(21)

iishvara uvaacha shriiraama raama raameti rame raame manorame | sahasra naama tattulyam raamanaama varaanane || (repeat 3 times)

kaayEna vaacha manasEndri yairvaa buddhi yaatmanaa vaa prakriti swabhaavaat karOmi yadyat sakalam parasmai naarayanaayEti samarpayaami (27) Iti vishNor divya sahasrana nama stotram sampoornam

|| shrii raamanaama varaanana oM nama iti || (22) brahmovaacha namo.stvanantaaya sahasra muurttaye sahasra paadaakshi shiroru baahave | sahasranaamne purushhaaya shaashvate sahasrakoTii yugadhaariNe namaH || (28) || sahasrakoTii yugadhaariNa oM nama iti || (23) saJNjaya uvaacha yatra yogeshvaraH kRishhNo yatra paartho dhanurdharaH | tatra shriir-vijayo bhuutirdhruvaa niitirmatir mama || (24) shriibhagavaanuvaacha ananyaa.shchintayanto maaM ye janaaH paryupaasate | teshhaam nityaabhi.yuktaanaaM yogakshemaM vahaamyaham || paritraaNaaya saadhoonaaM vinaashaaya cha dushha kRitaam | dharma saMsthaapanaarthaaya saMbhavaami yuge yuge ||

|| na te yaanti paraabhavam oM nama iti || Arjuna uvaacha padmapatravishaalaaksha padmanaabha surottama | bhaktaanaam-anuraktaanaaM traataa bhava janaardana || shrii bhagavaanuvaacha yo maaM naamasahasreNa stotum-ichchhati paaNDava | soha.amekena shlokena stuta eva na saMshayaH ||

(29)

|| stuta eva na saM shaya oM nama iti || vyaasa uvaacha vaasanaad-vaasudevasya vaasitaM te jagatrayam | sarvabhuuta-nivaasosi vaasudeva namostu te ||

(30)

(25)

|| shrii vaasudeva namo.astuta oM nama iti || paarvat yuvaacha kenopaayena laghunaa vishhNor naama sahasrakam | paThyate panDitair nityam shrotum-ichchhaam-yaham prabho || (26)

(31)

aartaa vishhaNNaaH shithilaashcha bhiitaaH ghoreshhu cha vyaadhishhu varttamaanaaH sankiirtya naaraayaNa shabdamaatraM vimukta duHkhaaH sukhino bhavanti ||

(32)

Sri Venkateswara Temple of North Carolina - 2011 (www.svtemplenc.org)

You might also like