You are on page 1of 8

VIPAKA

विपाक :-
जाठरे ण अग्निना योगाद्यदु देग्नि रसान्तर्।
रसानाां पररणा्ान्ते स ग्निपाक इग्नि स्म्रु ि॥
(अ.ह्रु.सु.९)

पन्चभुिात्मके दे हे आहार पन्चभौग्निक:


ग्निपक्व: पन्चधा सम्यग्गुणान। स्तानग्नभिधधयेि।॥ (सु.सु
४६)
• अिस्थापाक:-
मधुर अिस्थापाक
अन्नस्य भुक्त्ात्रस्य षड्रसस्य प्रपाकि:
्धुराद्याि। कफोभािाि। फेनभुि उदीयधिे॥
(च.ग्नच.१५)
आम्ल अिस्थापाक:-
परां िु पच्य्ानस्य ग्निदग्धस्य आम्लभिािि:
आशयात्च्च्यि्ानस्यग्नपआ्च्चां उदीयधिे:॥
(च.ग्नच.१५)
कटु अिस्थापाक
पक्वाशयां िु प्राप्तस्य शोष्य्ाणस्य िन्हिना
पररग्नपन्हिि पक्वस्य ियु: स्याि। कटु भािि:॥
(च.ग्नच.१५)
• ग्नत्रधा ग्निपाको द्रव्यस्य स्वाद्वाम्ल कटु कात्मक:
(अ.ह्रू.सु.१/१७)
• कटु ग्निक्त कषायाणाां ग्निपाक: प्रायश: कटु
• आम्लो आम्लां पच्चिे, स्वादु ्धधुरां लिण स्तथा॥
(च.सु.२६)
विष्टापाक:-
• अिस्म्थापाकाि। कफग्नपत्तयोर्व्ुधन्हि: िथा ग्ननश्ठापकस्म्च
्लरूपिया उत्पाद:
्धुरो लिणाम्लौ च ग्निग्धभािाि। त्रयो रसा:
िाि्ूत्रपुरीषाणाां प्रायो ्ोक्षोसुखा ्िा:
शुक्रहा बिग्निण्मूत्रो ग्निपाको िािल: कटु :
्धुर: स्रूष्ट ग्निण्मूत्र: ग्निपाक: कफशुक्रल:
ग्नपत्तक्रुि। स्रूष्ट ग्निण्मूत्र: पाकोआम्ल: शुक्रनाशन:
िेषाां गुरो: स्यन्मधुर: किुकाम्लििो अन्यथा:
कटु ग्निक्त कषायस्तु रूक्षभािाि। त्रयो रसा:
दु :खाय ्ोक्षे द्रुश्यन्ते िािग्निण्मूत्र रे िसा्।॥ (च.सू.२५)
• गुरुलघुग्निपाकािुक्तगुणौ
• गुरुपाको ििग्नपत्तघ्न: लघुपाक: श्लेष्मघ्न:
• गुरुपाक: स्रुष्टग्निण्मूत्रिया कफोत्च्लेशेन च,
लघुबधिग्निण्मूत्रिया ्रुिकोपनेन च॥ (सु.सू.४१)

You might also like